SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 5 २०४ वैशेषिकसूत्रपाठतुलनात्मकं अत्र मुद्रितः सूत्रपाठः । संयोगविभागाः कर्मणाम् । २८ । कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तं । २९ । कारणाभावात् कार्याभावः । १ । न तु कार्याभावात् कारणाभावः । २ । सामान्यं विशेष इति बुद्ध्यपेक्षम् । ३ । 10 भावः सामान्यमेव । ४ । १. २. द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च | ५ | अन्यत्रान्त्येभ्यो विशेषेभ्यः | ६ | 15 सदिति यतो द्रव्यगुणकर्मसु । ७ । द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता । ८ । एकद्रव्यवत्वान्न द्रव्यम् । ९ । गुणकर्मसु च भावान कर्म न गुणः | १० | सामान्यविशेषाभावाच्च । ११ । 20 एकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् । १२ । सामान्यविशेषाभावेन च । १३ । गुणेभावाद्गुणत्वमुक्तम् | १४ | सामान्यविशेषाभावेन च । १५ । कर्मणि भावात् कर्मत्वमुक्तम् । १६ । 11. 25 सामान्यविशेषाभावेन च । १७ । लिङ्गविशेषाद विशेषलिङ्गाभावाच्चैको भावः । १८ । Jain Education International मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । १ । १ । ३० । 1000 १ । १ । ३१ । १ । २ । ४ । .. कर्मत्वं सामान्यानि .... । १ । २ । ५ । १ । २ । ६ । ... द्रव्यगुणकर्मसु सा सत्ता । १ । २|७| १ । २ । ८ । एकद्रव्यवृत्तित्वान्न द्रव्यम् । । २ ।९। न गुणश्च । । १ २ । १० । X १ । २ । ११ । १ । २ । १२ । १ । २ । १३ । १ । २ । १४ । १ । २ । १५ । । २ । १६ । १ । २ । १ । १ । २ । २ १ । २ । ३ । For Private & Personal Use Only १ । २ । १७ । १ प्रायः प्रत्यध्यायं प्रत्याह्निकं च O. P. मध्येऽन्तिमे सूत्रे समाप्तिद्योतक 'इति' शब्दो दृश्यते, किन्तु PS. मि. उ. मध्येऽदर्शनादस्मिन् परिशिष्टेऽस्माभिस्तत्र तत्र ' इति 'शब्दो नोपात्त इति ध्येयम् । । www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy