SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ शितीयं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । मि. वृत्यनुसारेण सम्भावितः सूत्रपाठः । द्रव्याणि द्रव्यान्तरमारभन्ते । ८ । १ । १ । ८। गुणाश्च गुणान्तरम् । ९ । कर्म कर्मसाध्यं न विद्यते। १० । १। १ । १० । कार्याविरोधि द्रव्यं कारणाविरोधि च । ११॥ १।१।११। उभयथा गुणः । १२ । १ । १ । १२ । कार्यविरोधि कर्म । १३ । कारणाभावात् कार्याभावः।१।१।१३। न तु कार्याभावात् कारणाभावः। १।१।१४। क्रियावद् गुणवत् समवायिकारण मिति 10 द्रव्यलक्षणम् । १४ । १ । १ । १५। द्रव्याश्रय्यगुणवान संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । १५ । १। १ । १६ । एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षं कारणमिति कर्मलक्षणम् । १६ । १ । १ । १७ । 15 द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम्।१७। १ । १ । १८ । तथा गुणः । १८ । १ । १ । १९ । संयोगविभागानां कर्म । १९ । १ । १ । २०। न द्रव्याणां व्यतिरेकात् । २० । न द्रव्याणां कर्म व्यतिरेकात् । १।१।२१। गुणवैधान्न कर्मणाम् । २१ । १। १ । २२। 20 द्रव्याणां द्रव्यं कार्य सामान्यम् । २२ ।। १ । १ । २३ । तथा गुणाः । १ । १ । २४ । द्वित्वप्रभृतयश्च संख्याः पृथक्त्वं संयोग- द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोगविभागाश्च । २३ । विभागाश्च । १।१ । २५ । असमवायात सामान्यं कर्म कार्य न असमवायात् कार्य कर्म न विद्यते । " विद्यते । २४ । १।१ । २६ । संयोगानां द्रव्यम् । २५ । १ । १ । २७ । रूपाणां रूपम् । २६ । १ । १ । २८ । गुरुत्वप्रयत्न संयोगानामुक्षेपणम् । २७ । १ । १ । २९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy