SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ तृतीयस्याध्यायस्य द्वितीयमाह्निकम् । यज्ञदत्त विष्णुमित्रयोः सम्बन्धिनः शरीरविशेषाद् यथा दृष्टाद् न तदीये सुखादावस्मदादीनां जायते ज्ञानं तथैव न तदीयाहङ्कारोऽस्माभिः संवेद्यते यतोऽहंशब्दः प्रयुज्येत । शरीरवाचकत्वे तु यथा शरीरं दृष्ट्वा तत्र देवदत्तशब्दं प्रयुञ्जते तद्वदिममपि प्रयुञ्जीरन्, न त्वेवम् । तस्मान्न शरीरे | आत्मवृत्तित्वे तु परैरप्रयोगः । एवमहंशब्देन एकाधिकरणस्वात् सुखादय आत्मविषयाः प्राणादयश्च तन्निमित्ताः । ननु* सुखदुःखज्ञाननिष्पश्पविशेषादेकात्म्यम् । ३ । २ । १५ । यथा सल्लिङ्गा विशेषाद् विशेष लिङ्गाभावाच्चैको भावस्तथैव सुखदुःखज्ञानानां निष्पत्य विशेषाद विशेषलिङ्गा भावाच्चैकात्म्यम् । नैतत् * ३१ ॥ तृतीयोऽध्यायः ॥ Jain Education International · नाना व्यवस्थातः । ३ । २ । १६ । अन्यस्य सुखादियोगेऽन्यस्य तदभावादनया व्यवस्थया नाना आत्मानः । शास्त्रसामर्थ्याचेति । ३ । २ । १७ । 'ग्रामकामो यजेत, स्वर्गकामो यजेत ' [ ] इत्यतोऽपि शास्त्रसामर्थ्याद् नाना आत्मानः । तस्य गुणाः बुद्धिसुखदुःखेच्छाद्वेष प्रयत्नादृष्टसंस्कारा वैशेषिकाः । 15 अन्ये तु संख्यापरिमाणपृथक्त्वसंयोगविभागाः । 'विष्णुमित्रसम्बन्धेन P. । २** एतचिह्नान्तर्गतः पाठः O मध्ये नास्ति । ३ षादैक्यम् P ४ शास्त्रसामर्थ्याच्च । तृतीयोऽध्यायः PS. For Private & Personal Use Only 10 www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy