SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १६८ दिङ्नागकृतवैशेषिकमतविचारप्रसङ्गे भोटग्रन्थानां परिचय: । इत्यनयोश्च बहुशः साम्यं दृश्यते । वसुधररक्षितरचितः कारिकानुवादो वृत्त्यनुवादश्चात्र c. ed. अनुसारेणोपन्यस्तः । कनकवर्म रचितः कारिकानुवादः N. ed. अनुसारेण वृत्यनुवादस्तु p.ed. अनुसारेणोपन्यस्तः प्राधान्येन । विशालामवत्या अनुवादस्तु प्राधान्येन D. ed. अनुसारेणैवास्माभिरादृतः । एषु सर्वत्र यथायोगमन्यान्यपि संस्करणानि 5 प्रसङ्गमाश्रित्यास्माभिरवलोकितानि । अस्मिन् परिशिष्टे सङ्केतानां विवरणम् । C. ed. = Choni edition. D. ed.=Derge edition. K. = कनकवर्मविरचितो भोटभाषानुवादः । 10_N. ed.=Narthang edition. P. ed.=Peking edition. 20 PS. =प्रमाणसमुच्चय कारिकाणां भोटभाषानुवादः । PS. '=प्रमाणसमुच्चयकारिकाणां वसुधररक्षितविरचितो भोटषानुवादः । PS. 2 = प्रमाणसमुच्चय कारिकाणां कनकवर्मविरचितो भोटभाषानुवादः । 15 PSV = प्रमाणसमुच्चयवृत्तेर्भोटभाषानुवादः । PSV = प्रमाणसमुच्चयवृतेर्वसुवररक्षितविरचितो मोटभाषानुवादः । PSV. =प्रमाणसमुच्चयवृत्तेः कनकवर्मविरचितो भोटभाषानुवादः । V. =सुधररक्षितविरचितो भोटभाषानुवादः । VT. = ' विशालामलवती ' टीकाया भोटभाषानुवादः । अथ यथानिर्दिष्टक्रमं भोटभाषानुवादानां संस्कृतेऽनुवाद उपन्यस्यते । भोटभाषानुवादास्तु ग्रन्थान्ते द्रष्टव्याः । १ विशाला मलवत्या भोटभाषानुवाद: C. - ed. - D. ed. इत्यत्र Bstan-hgyur ; Tshadmä, ve. ( 111 ) इत्यत्र विद्यते । C CT B C. No. 4268 । N. ed. P. ed. इत्यत्र :-Bstan-hgyur, Mdo, Re. ( = 112 ) इत्यत्र वर्तते ॥ २ अयं शुद्धतर इत्यस्माकमनुभवः ॥ 25 ३ · Darma-rin- Chen ' इत्यभिधेन भोटदेशीय विदुषा विरचिताया प्रमाणसमुच्चयस्य भोटभटकाया [ CCTBC. No. 5437, folios 1 - 124 ] अपि यथायोगं विहितोऽत्रोपयोगः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy