SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अकारादिक्रमेण वैशेषिकसूत्रपाठः । वृक्षाभिसर्पणमित्यदृष्टकारितम् । ५ । २ । ८ । वैदिकं च । ५।२। ११ । .. .. व्यवस्थितः पृथिव्यां गन्धः । २ । २ । ३ ।। 5 शब्दार्थावसम्बद्धौ । ७ । २ । १९। शास्त्रसामर्थ्याच्च । ३ । २ । १७ । शिरः पृष्ठमुदरं पाणिरिति तद्विशेषेभ्यः । १० । ११ ।। श्रोत्रग्रहणों योऽर्थः स शब्दः । २ । २ । २४ । 10 सञ्चासत् । ९ । ४ । सति च कार्यासमवायात् । १० । ९ । सतो लिङ्गाभावात् । २ । २ । ३० । सदकारणवत् तन्नित्यम् । १ । १ । १ । सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः । 15 सदसतोवैधात् कार्ये सदसत्ता न । ९ । १२ । सदसत् । ९।२। सदिति यतो द्रव्यगुणकर्मसु । १ ।२ । ७ ।। सन्ययोनिजा वेदलिङ्गाचेति । ४ । २ । ९ । 20 सन्दिग्धस्तूपचारः। ३ । २ । १२ । .. सन्दिग्धाः सति बहुत्वे । २ । २ । ४१ । समभिव्याहारतो दोषः । ६ । १ । ११ । समवायिनः श्वैत्याच्चैयबुद्धेः श्वेते बुद्धिस्ते कार्यकारणभूते । ८ । ९ । समाख्याभावात् । ४ । २ । ७ । 25 समे आत्मत्यागः परत्यागो वा । ६ । १ । १७ । समे हीने चाप्रवृत्तिः । ६ । १ । १४ । में : सम्प्रतिपत्तिभावाच । २ । २ । ४०। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy