SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ तृतीय परिशिष्टम् । सम्बन्धसम्बन्धादिति चेत् सन्देहः । ७ । २ । २३ । सर्जितुमधूच्छिष्टानां पार्थिवानामनिसंयोगाद् द्रवताऽद्भिः सामान्यम् । २ । १ । ६। सल्लिङ्गाविशेषाद् विशेषलिकाभावाच्चैको भावः । १ । २ । १८ । संख्याः परिमाणानि पृथक्त्वं संयोगविभागो परत्वापरत्वे कर्म च रूपिद्रव्यसमवाया. चाक्षुषाणि । ४ । १ । १२ । संख्याभावः सामान्यतः । २।२। ४३ । संख्याभावात् । २।२ । ३९ । संज्ञाकर्म स्वस्मद्विशिष्टानां लिङ्गम् । २ । १ । १८ । संज्ञादिमत्त्वाम् । ४ । २।८। संयुक्तसमवायादग्नेर्वैशेषिकम् । १० । १८ । : 10 संयोगविमागयोः संयोगविभागाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः । ७ । २ । १२ । संयोगविभागाः कर्मणाम् । १ । १ । २८ । संयोगविभागानां कर्म । १ । १ । १९ । संयोगादभावः कर्मणः । २ । १ । २३ । संयोगाद्वा । १० । १३ । संयोगाद् विभागाच्छब्दाच्च शब्द निष्पत्तेः । २ । २ । ३६ । संयोगानां द्रव्यम् । १ । १ । २५ । संयोगाभावे गुरुत्वात् पतनम् । ५ । १ । ७ । संयोगिनो दण्डात् समवायिनो विषाणाच्च । ७ । २ । २० । संयोगि समवायि एकार्थसमवायि विरोधि च । कार्य कार्यान्तरस्य कारणं कारणान्तरस्य । विरोधि अभूतं भूतस्य भूतमभूतस्य अभूतमभूतस्य भूतं भूतस्य । ३ । १ । ८ । संशयनिर्णययोरर्थान्तरभावश्च ज्ञानान्तरत्वे हेतुः । १० । ३ । संस्काराभावे गुरुत्वात् पतनम् । ५ । १ । १८ । सामयिकः शब्दादर्थप्रत्ययः । ७ । २ । २४ । सामान्यतो दृष्टाचाविशेषः । २ । १ । १६ । सामान्यतो दृष्टाचाविशेषः । ३ । २ । ७ । १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy