SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ चतुर्थे परिशिष्टम् । सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद विशेषस्मृतेश्च संशयः । २ । २ । १९ । सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु । ८ । ६ । सामान्यविशेषाभावाच्च । १ । २ । ११ । सामान्यविशेषाभावेन च । १ । २ । १३ । 5 सामान्यविशेषाभावेन च । १ । २ । १५ । सामान्यविशेषाभावेन च । १ । २ । १७ । सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् । ८ । ५। सामान्यं विशेष इति बुद्ध्यपेक्षम् । १ । २ । ३ । सुखदुःख ज्ञाननिष्पत्त्यविशेषादैकात्म्यम् । ३ । २ । १५ । 10 सुखाद्रागः । ६ । २ । १२ । सोऽनपदेशः । ३ । १ । ३ । स्पर्शश्च । २ । १ । ९ । हस्तकर्मणा दारककर्म व्याख्यातम् । ५। १ । ११ । __15 हस्तकर्मणा मनसः कर्म व्याख्यातम् । ५ । २ । १५ । हेतुपरदेशो लिङ्गं निमित्तं प्रमाणं कारणमित्य नर्थान्तरम् । ९ । २० । من ضمن ق اعدة بعد رفت 20 ॐ अहं सदगुरुभ्यो नमः mommissioner अथ चतुर्थं परिशिष्टम् । चैशेषिकसूत्रसंख्यातारतम्य माह्निकविभागश्च । चन्द्रानन्दादिवृत्तिकृदभिमतायां सूत्रसंख्यायां प्रत्यध्यायं प्रत्याह्निकं च यत् परस्परतस्तारतम्यं वर्तते तदत्रोपदर्यते । किञ्च, आह्निकविभागेऽपि चन्द्रानन्दादीनां नैकमत्यम् । उपस्कारकृतः शङ्करमिश्र25 स्याभिप्रायेणास्य ग्रन्थस्य दशस्वप्यध्यायेषु प्रत्यध्यायमाह्निकद्वयम् । मि.वृत्तिकृतोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy