SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् । एतेन कर्माणि गुणाश्च व्याख्याताः । ५ । २ । २४ । एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् | ४ | १ | १४ | एतेन दिगन्तराणि व्याख्यातानि । २ । २ । १८ । एतेन दीर्घत्वह्रस्वत्वे व्याख्याते । ७ । एतेन नित्येष्वनित्यत्वमुक्तम् । ७ । १ एतेन पाकजा व्याख्याताः । ७ । १ । एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । ४ । १ । १० । ११ । एतेन विभागो व्याख्यातः । ७ । २ । एतेन शाब्दं व्याख्यातम् । ९ । १९ । एतेन हीन समविशिष्टधार्मिकेभ्यः परादानं व्याख्यातम् | ६ | १ | एतेनाघटोऽगौरधर्मश्च व्याख्यातः । ९ । ८ । एतेनाप्सूष्णता व्याख्याता । २ । २ । २ । १ । २३ | । ७ । १३ । क कर्म कर्मसाध्यं न विद्यते । १ कर्मणि भावात् कर्मत्वमुक्तम् । १ । २ । १६ । Jain Education International 10 : कर्मभिः कर्माणि गुणैर्गुणा: । ७ । १ । २४ । कर्मभिः कर्माणि गुणैगुणाः । ७ । २ । ५ । कर्मभिः कर्माणि गुणैर्गुणाः | ७ | २ | १३ | कर्मभिः कर्माणि गुणैर्गुणाः | ७ । २ । २८ | कायकर्मणा आत्मकर्म व्याख्यातम् । ५ । २ । १८ । कारणगुणपूर्वः कार्यगुणो दृष्टः, कार्यान्तराप्रादुर्भावाच्च शब्द: स्पर्श तामगुणः । २ । १ । २४ । कारणगुणपूर्वाः पृथिव्यां पाकजाश्च । ७ । १ । १० । कारणतो विकारात् । २ । २ । ३४ । कारणपरत्वात् कारणापरत्वाश्च । ७ । २ । २६ । कारण बहुत्वात् कारणमहस्वात् प्रचयविशेषाच्च महत् । ७ | १ | १६ | कारणभावाद्धि कार्यभावः । ४ । १ । ३ । कारणमिति द्रव्ये कार्यसमवायात् । १० । १२ } For Private & Personal Use Only १२७ 5 10 15 20 25 www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy