SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ૩૮ अकारादिक्रमेण वैशेषिकसूत्रपाठः । कारणसमवायात् कर्मणि । १० । १४ । कारणसमवायात् संयोगे । १० । १६ । कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् । १ । १ । २९ । कारणं त्वसमवायिनो गुणाः । ५ । २ । २६ । 5 कारणाज्ञानात् । ३ । १ । ४ । कारणान्तरानुक्लृप्तिवैधर्म्याच | २ | १ | २२ | कारणाभावात् कार्याभावः । १ । २ । कारणे कालाख्या | २ | २ | ११ | कारणेन कालः । ५ । २ । २८ । 10 कारणेन कालः । ७ । १ । ३२ । कार्यकारणैकत्वपृथक्त्वाभावादेकत्व पृथक्त्वे न विद्येते । ७ । २ । ८ । कार्यत्वात् । २ । २ । ३२ । कार्यविरोधि कर्म । १ । १ । १३ । कार्यविशेषात् । ४ । २ । ६ । 15 कार्यविशेषेण नानात्वम् । २ । २ । ९ । कार्यविशेषेण नानात्वम् । २ । २ । १५ । कार्याज्ञानात् । ३ । १ । ५ । कार्याविरोधि द्रव्यं कारण विरोधि च । १ । १ । ११ । क्रियागुणव्यपदेशाभावादसत् । ९ । १ । २५ 20 क्रियावाद् गुणवत् त्राच्च । २ । १ । १२ । क्रियावद गुणवत् समवायिकारणमितिः द्रव्यलक्षणम् । १ । १ । १४ । । ग गुणकर्मसु गुणकर्माभावाद गुणकर्मापेक्षं न विद्यते । ८ । ८ । गुणकर्मसु च भावान कर्म न गुणः । १ । २ । १० । 25 गुणकर्मस्त्रसन्निकृष्टेषु ज्ञाननिपतेर्द्रव्यं कारणं कारणकारणं च । ८ । ४ । गुणत्वात् । ७ । २ । १५ । गुणवैधर्म्यान कर्मणाम् । १ । १ । २१ । गुणलक्षणं चोक्तम् । ७ । १ । २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy