SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् । ... गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् । २ । २ । २९ । गुणाश्च गुणान्तरम् । १ । १ । ९ । गुणान्तरप्रादुर्भावात् । ७ । १ । ६ । गुणान्तराप्रादुर्भावाञ्च व्यात्मकमपि न । ४ । २ । २। गुणे च भाष्यते । ७ । २ । १६ । । गुणे भावाद् गुणत्वमुक्तम् । १ । २ । १४ । गुणैर्दिग् व्याख्याता । ५। २ । २७ । गुणैर्दिम् व्याख्याता । ७ । १ । ३१ । गुरुत्वप्रयत्न संयोगाना मुत्क्षेपणम् । १ । १ । २७ चातुराश्रम्यमुपधाश्चानुपधाश्च । ६ । २ । ३ । जाति विशेषाञ्च रागविशेषः । ६ । २ । १६ । ज्ञाननिर्देशे ज्ञाननिष्पत्तिरुक्ता । ८ । ३ । त आकाशे न विद्यन्ते । २ । १ । ५ । ततः संयोगो विभागश्च । ६ । २ । १८ ।। तत्त्वं च । ७ । २ । ३१ ।। तत्त्वं भावेन । २ । १ । २८ । तत्त्वं भावेन । २ । २।८। तत्त्वं भावेन । २ । २ । १४ । तत्रावस्फूर्जथुर्लिङ्गम् । ५। २ । १० । तत्समवायात कर्मगुणेषु । ९ । १६ । तथा कारणाकारणसमवायाञ्च । १० । १७ । तथा गुणः । १ । १ । १८ । तथा चात्मा । ७ । १। २९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy