SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अकारादिक्रमेण वैशेषिकसूत्रपाठः । तथात्मकर्म हस्तसंयोगाच्च । ५ । १।६।। तथात्मसंयोगो हस्तमुसलकर्मणि । ५ । १ । ४ । तथा दक्षिणा प्रतीची उदीची च | २ | २ । १७ । तथा दग्धस्य विस्फोटनम् । ५। १ । १२ । 5 तथा द्रव्यगुणकर्मसु कारणाविशेषात् । ८ । ११ । तथा द्रव्यान्तरेषु । ९ । १४ । तथापस्तेजो वायुश्च रसरूपस्पर्शज्ञानेषु रसरूपस्पर्शविशेषात् । ८ । १७ । तथा प्रतिग्रहः । ६ । १।५। तथा प्रत्ययाभावः । ७ । २ । २२ । 10 तथा ब्राह्मणे संज्ञाकर्मसिद्धिर्लिङ्गम् । ६ । १ । ३ । तथा भवतीति सापेक्षेभ्योऽनपेक्षेभ्यश्च । १० । ७ । तथा[s]भावे भावप्रत्यक्षत्वाच । ९।७। तथा मुसलकर्म हस्तसंयोगाच्च । ५ । १ । २ । तथा रूपे कारण कारणसमवायाच्च । १० । १५ । 15 तथा विरुद्धानां त्यागः । ६ । १ । १६ । तथा स्वप्नः स्वप्नान्तिकं च । ९ । २३ । तददुष्टे न विद्यते । ६ । १ । १२ । तद नित्ये ऽनित्यम् । ७ । १ । २५ । तदभावादणु मनः । ७।१। ३० । 20 तदभावाव्यभिचारः । ४ । १ । ११ । तदभावे संयोगाभावेऽप्रादुर्भावः स मोक्षः । ५ । २ । २० । तदलिङ्गमेकद्रव्यवत्वात् कर्मणः । २ । १ । २१ । तद् दुष्टभोजने न विद्यते । ६।१।९। तद् दुष्टं ज्ञानम् । ९ । २६ । 25 तद्वचनादाम्नायप्रामाण्यम् । १।१।३। तद्वचनादाम्नायप्रामाण्यमिति । १० । २१ । तद्विपरीतमणु । ७ । १ । १७ । तद विशेषेणादृष्टकारितम् । ५। २ । २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy