SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् । तद् विशेषेणादृष्टकारितम् । ५ । २ । ४ । तन्मयत्वात् । ६ । २ । १३ । तयोः क्रमो यथाऽनितरेतराङ्गभूतानाम् । ६ । १ । ६ । तयोनित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते । ७ । २।२।। तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानाभ्यां व्याख्याता । १० । ४ । तस्मादागमिकम् । २ । १ । १७ । तस्मादागमिकम् । ३ । २।८। तस्मिन् द्रव्यं कर्म गुण इति संशयः । २ । २ । २५ । तस्य कार्य लिङ्गम् । ४ । १ । २ । तुल्यजातीयेष्वर्थान्तरमूतेषु च विशेषस्योभयथा दृष्टत्वात् । २।२। २६ । तृणकर्म वायुसंयोगात् । ५। १ । १४ । तृप्तेः । ६।२। १४ । तेजसो द्रव्यान्तरेणावरणाच । ५।२। २२ । तेजस्युष्णता । २।२।४। तेजो रूपस्पर्शवत् । २ । १ । ३ । अपुसीसलोहरजतसुवर्णानां तेज पानामनिसंयोगाद् द्रवताऽद्भिः सामान्यम् । २ । १।७। 10 दिकालावाकाशं च क्रियावद्भयो वैधानिष्क्रियाणि । ५ । २ । २३ । दुष्टं हिंसायाम् । ६ । १ । १० । दृष्टत्वादहेतुः प्रत्ययः । ७ । २ । २१ । दृष्टम दृष्टम् । २।२। २० । रष्टं च रष्टवत् । २ । २ । २१ । दृष्टं यथादृष्टमयथादृष्टमुभयथा दृष्टत्वात् । २ । २ । २२ । दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय । ६ । २।१। दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय । १० । २०। दृष्टान्ताच । ७ । १ । २० । दृष्टेषु भावाददृष्टेष्वभावात् । ८ । १३ । देवदत्तो गच्छति विष्णुमित्रो गच्छतीति चोपचाराच्छरीरप्रत्यक्षः । ३ । २ । ११ । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy