SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १२६ अकारादिक्रमेण वैशेषिकसूत्रपाठः । आर्ष सिद्धदर्शनं च धर्मेभ्यः । ९ । २८ । इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः । ६ । २ । १७ । इत इदमिति यतस्तदिशो लिङ्गम् । २ । २ । १२ । 5 इदमेवंगुणमिदमेवंगुणमिति चोक्तम् । ७ । १ । ३ । इन्द्रियदोषात् संस्काराचाविद्या । ९ । २५ । इन्द्रियार्यप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरत्वे हेतुः । ३ । १ । २ । इषावयुगपत् संयोगविशेषात्(षाः) कर्मान्यत्वे हेतुः । ५ । १ । १६ । इष्टरूपरसगन्धस्पर्श प्रोक्षितमभ्युक्षितं च तच्छुचि । ६।२।६। 10 इष्टानिष्टकारणविशेषाद् विरोधाच मिथः सुखदुःखयोरर्थान्तरभावः । १० । २। इहेति यतः कार्यकारणयोः स समवायः । ७ । २ । २९ । उक्ता गुणाः । ७ । १ ।१। उत्क्षेपणमवक्षेपणमाकुश्चनं प्रसारणं गमनमिति कर्माणि । १ । १।६। 15 उभयथा गुणः । १।१ । १२। एककालत्वात् । ७।१।१९। एकत्वपृथस्वयोरेकस्वपृथतवाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः । ७।२।४ । एकत्वस्याभावाद् भाक्तं न विद्यते । ७ । १ । ७ । 2n एकदिकालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरम् । ७।२ । २५। एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षं कारणमिति कर्मलक्षणम् । १ । १ । १६ । एकद्रव्यवत्त्वात् । ७ । १ । १४ । एकद्रव्यवत्वान्न द्रव्यम् । १ ।२।९। एकद्रव्यवत्त्वान्न द्रव्यम् । २।२।२७ । 25 एकद्रव्यवत्वेन द्रव्यत्वमुक्तम् । १ । २ । १२ । एकार्थसमवायिषु कारणान्तरेषु दर्शनादेकदेश इत्येकस्मिन् । १० । १० । एतदनित्यनित्ययोाख्यातम् । ७ । २ । ९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy