SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् । अविद्या च । ४ । १ । ५ । अविद्या विद्यालिङ्गम् । ७ । १ । २७ । अशुचीति शुचिप्रतिषेधः । ६ । २ । ७ । अदृष्टात् । ६ । २ । १५ । असतः सत् क्रियागुणव्यपदेशाभावादर्थान्तरम् । ९ । ३ । असति चाभावात् । ६ । २ । ११ । असति नास्तीति च प्रयोगात् । ७ । २ । १८ । असन् सन्दिग्धश्चान पदेशः । । १ । ११ । असमवायात् सामान्यं कर्म कार्य न विद्यते । १ । १ । २४ । Jain Education International १२५ For Private & Personal Use Only 5 अस्येदमिति बुद्ध्यपेक्षत्वात् । ९ । २१ । असदिति भूतप्रत्यक्षाभावात् भूतस्मृतेर्विरोधिप्रत्यक्षत्वाच्च ज्ञानम् । ९ । ६ । अस्येदं कार्य कारणं सम्बन्धि एकार्थसमवायि विरोधि चेति लैङ्गिकम् । ९ । १८ । अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः । ३ । २ । १३ । अहमिति शब्दव्यतिरेकान्नागमिकम् । ३ । २ । ९ । आ आत्मकर्मसु मोक्षो व्याख्यातः । ६ । २ । १९ । आत्मगुणेषु आत्मान्तरगुणानामकारणत्वात् । ६ । १ । ७ । आत्मन्यात्ममनसोः संयोगविशेषादात्म प्रत्यक्षम् । ९ । १३ । आत्ममनसोः संयोग विशेषात् संस्काराच स्मृतिः । ९ । २२ । आत्मसमवायः सुखदुःखयोः पञ्चभ्योऽर्थान्तरत्वे हेतुस्तदाश्रयिभ्यश्च गुणेभ्यः | १०|१| 20 आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म । ५ । १ । १ । आत्मसंयोगस्त्वविप्रतिषिद्धों मिथः पञ्चानाम् । ४ । २ । ३। आत्मस्थे मनसि सशरीरस्य सुखदुःखाभावः स योगः | ५ | २११७ ॥ आत्मेन्द्रियमनोऽर्थसन्निकर्षाच । ९ । १५ । आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे तदनारम्भः । ५ । २ । १६ । आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् । ३ । १ । १३ । आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश्च मनसो लिङ्गम् । ३ । २।११ आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताच्च प्राची । २ । २ । १६ । 10 15 25 www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy