SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 20 १२४ 25 अनित्ये नित्या द्रव्यानित्यत्वात् । ७ । १ । ९। अनेक देशपूर्वकत्वात् । ४ । २ । ४ । 5 अनेकद्रव्येण द्रव्येण समवायाद्रूपविशेषाश्चोपलब्धिः । ४ । १ । ९ । अन्य एव हेतुरित्यन पदेशः । ३ । १ । ७ । अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः । ७ । २ । १० । अन्यत्रान्त्येभ्यो विशेषेभ्यः । १ । २ । ६ । 123 अपरस्मिन् परं युगपदयुगपश्चिरं क्षिप्रमिति काल लिङ्गानि । २ । २ । ६ । 10 अपसर्पणमुपसर्पण मशितपीत संयोगः कार्यान्तरसंयोगाश्वेत्यदृष्टकारितानि । ५।२।१९ अपां सङ्घातो विलयनं च तेजसः संयोगात् । ५ । २ । ९ । अपां संयोगाद् विभागाच्च स्तनयित्नुः | ५ | २ । १२ । अपां संयोगाभावे गुरुत्वात् पतनम् । ५ । २ । ३ । अप्रसिद्धोऽनपदेशः । ३ । १ । १० । 15 अप्सु तेजसि वायौ च कारणगुणपूर्वाः पाकजा न विद्यन्ते । ७ । १ । ११ । अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात् । ७ । १ । ८१ अप्सु शीतता । २ । २ । ५ । अकारादिक्रमेण वैशेषिकसूत्रपाठः । अद्रव्यवत्वेन नित्यत्वमुक्तम् । २ । १ । १३ । अनित्यमिति च विशेषप्रतिषेधभावः । ४ । १ । ४ । अभावात् । २ । २ । ३३ । अभिघातजे मुसलकर्मणि व्यतिरेकाद कारणं हस्तसंयोगः । ५ । १ । ३ । अभिषेचनपत्रास ब्रह्मवर्य गुरुकुलवा स वानप्रस्थ्ययज्ञ दानप्रोक्षण दिनक्षत्र मन्त्र कालनियमाश्चादृष्टाय । ६ । २ । २ । अभूतं नास्तीत्यनर्थान्तरम् । ९ । ९ । अभूदित्यभूतात् । १० । ८ । अयतस्य शुचिभोजनादभ्युदयो न विद्यते यमाभावात् । ६।२।९। अयमेष कृतं त्वया भोजयैनमिति बुद्ध्यपेक्षम् । ८ । १२ । अरूपिष्वचाक्षुषत्वात् । ४ । १ । १३ । अर्थ इति द्रव्यगुणकर्मसु । ८ १४ । अर्थान्तरं च । ६ । २ । ८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy