SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ॐ अहं सद्गुरुभ्यो नमः तृतीयं परिशिष्टम् । अत्र मुद्रितस्य 0. P. PS. अनुसारिवैशेषिकसूत्रपाठस्य वर्णानुक्रमणिका । भगुणवतो द्रव्यस्य गुणारम्भात् कर्मगुणा अगुणाः । ७ । १ । १२ । अग्निसंयोगाच! ७ । १ । ५।। अग्नेरूप्रज्वलनं वायोश्च तिर्यकपवनमणुमनसोवाद्यं कर्मेत्यदृष्ट कारितानि ।५।२।१४। अचाक्षुषत्वान्न कर्म । २ । २ । २८ । ___10 अज्ञानाच्च । ३ । १।६। अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैाख्यातः । ७ । १ । २१ । अणुत्वमहत्वाभ्यां कर्मगुणा अगुणाः । ७।१ । २२।। अणु महदिति तस्मिन् विशेषभावाद् विशेषाभावाच्च । ७ । १ । १८ । अणोर्महतश्योपलब्भ्यनुपलब्धी नित्ये व्याख्याते । ७ । १ । १५ । अथातो धर्म व्याख्यास्यामः । १ । १ । १ । अदुष्टभोजनात् समभिव्याहारतोऽभ्युदयः । ६ । १ । ८ । अदुष्टं विद्या । ९ । २७ । अदोषोऽनुपधा । ६।२।५। अद्रव्यवत्वात् परमाणावनुपलब्धिः । ४ । १ । ७ । अद्रव्यवत्वाद् द्रव्यम् । २। १ । ११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy