SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ अन्यत्र तु - अष्टमोऽध्यायः । सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु । ८ । ६ । द्रव्यगुणकर्मसु द्रव्येन्द्रियसन्निकर्षात् सोमान्याच्च सादे : ( सतादेः १ ) सामान्य - विशेषाच्च द्रव्यत्वादेः 'सत्' इति 'द्रव्यम्' इत्यादि च ज्ञानमुत्पद्यत इति । सामान्यं सत्ता, विशेषा द्रव्यत्वादयः पूर्वसूत्रेऽन्यथा । इह सूत्रे तत्रापि - ६३ द्रव्ये द्रव्यगुणकर्मापेक्षम् | ८ | ७ | चक्षुः सन्निकर्षाद् यज्ज्ञानं द्रव्ये सामान्यविशेषापेक्षं विषाणी' इति, गुणापेक्षं 'शुक्लः' इति, कमपिक्षं 'गच्छति' इत्युत्पद्यत इति । द्रव्यादीनां च विशेषणत्वात् पूर्वमुपलम्भ:, तेन विशेषणबुद्धेः कारणत्वं विशेष्यबुद्धेः कार्यत्वम् । गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते | ८ | ८ | गुणे गुणकर्मणोरभावात् कर्मणि च गुणकर्मनिमित्तं गुणकर्मसु ज्ञानं न भवतीति । द्रव्यादी ज्ञानस्य पूर्वोत्पत्तावनियमः, यथा - समवायिनः श्वैत्याच्छ्रुत्यबुद्धेः श्वेते बुद्धिस्ते कार्यकारणभूते । ८ । ९ । Jain Education International 5 श्वेतगुणसमवायिनः चैत्यसामान्यात् चैत्यसामान्यज्ञानाच्च श्वेतगुणज्ञानं जायते, 15 सामान्य गुणसम्बन्धोऽपि द्रष्टव्यः, अतो विशेषणबुद्धिः कारणं विशेष्यबुद्धिः कार्यम् । विशेषणविशेष्य [त्वा ] भावे तु — द्रव्येष्वनितरेतर कारणात् कारणायोगपद्यात् | ८ | १० | अणुत्वाद् मनसो यौगपद्याभावात् सत्यपि क्रमे घटपटज्ञानयोर्न कार्यकारणभावः, विशेषणविशेष्यत्वायोगात् । तथा द्रव्यगुणकर्मसु कारणाविशेषात् । ८ । ११ । गौः : शुक्ला गच्छतीति च द्रव्यगुणकर्मसु ज्ञानानां क्रमेणापि जायमानानां न For Private & Personal Use Only 10 1 १ सामान्यात् सत्तादे: ' इति ' सामान्यात् सत्ताया: ' इति वा पाठोऽत्र समीचीनो भाति । २ अत्र ' द्रव्यापेक्षं विषाणीति' इति पाठः समीचीनो भाति । तुलना - " द्रव्ये द्रव्यापेक्षं यथा गौर्विषाणीति, गुणापेक्षं यथा गौः शुक्ल इति कर्मजन्यं यथा गौर्गच्छतीति । " - मि. पृ० ७६ । 25 ३ श्वेतसामान्यात् P. 20 www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy