SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 10 द्रव्येषु ज्ञानं व्याख्यातम् । ८ । १ । " षण्णां पदार्थानां मध्याद् द्रव्येष्वेव ज्ञानं व्याख्यातं यथोत्पद्यते सन्निकर्षात् ने तु 5 गुणादिषु । 15 बुद्धिरिदानीं निरूप्यते तस्य - अष्टमोऽध्यायः । - मन आत्मा च । ८ । २ । मन आत्मा च ज्ञानस्य कारणं व्याख्यातम् । इदानीं गुणादिषु ज्ञानमाह - ज्ञानेनिर्देशे ज्ञाननिष्पतिरुक्ता । ८ । ३ । यत इन्द्रियसन्निकर्षेण ज्ञाननिष्पत्तिरुक्ता, गुणादीनां * चेन्द्रियेण सन्निकर्षो नास्तीत्यतस्त्विदानीं ज्ञानमुच्यते तेषामसन्निकर्षे विज्ञानं* यतः गुणकर्मस्व सन्निकृष्टेषु ज्ञाननिष्पत्तेर्द्रव्यं कारणं कारणकारणं च । ८ । ४ । गुणकर्मणां यतो द्रव्यं समवायिकारणं ततस्तेषु साक्षादिन्द्रियेण । सन्निकृष्टेषु विज्ञाननिष्पत्तेः कारणस्य सन्निकर्षस्य तदेव द्रव्यं कारणं न गुणकर्माणि तस्माद् गुणकर्मसु संयुक्तसमवायाज्ज्ञानम्, 'च' शब्दो 'हेतौ । सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् | ८ | ५ | सामान्ये सत्तादौ विशेषेषु चान्त्येषु तद्दर्शिनां द्रव्यसन्निकर्षादेव ज्ञानमुत्पद्यते, न सामान्यविशेषेभ्यः तेषु * तदभावात् । 20 Jain Education International तथा गुणा P. मध्ये नास्ति । १ O. P. PS. मध्येऽष्टमनवमदशमाध्यायेष्वाह्निकविभागो नैवास्ति । २ न ३ निर्देशो O. P. । ४ गुगानां । ५* * एतचिह्नान्तर्गतः पाठः P. ६ (मसन्निकर्षेऽपि ज्ञानं ? ) । ७ कारणं सतस्तेषु 0. । ८ कारणं च गुगकर्माणि O. । १० तेषु तेषु O. । ११ ' * तदभावात्' इत्यत आरभ्य 'नाद' [ ८ १३ ]इत्यन्तः पाठः 250 मध्ये नास्ति । । ९ तावर्थे For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy