SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २२६ चन्द्रानन्दविरचितवृत्तौ विद्यमानानामवतरणानामकारादिक्रमेण सङ्ग्रहः । २ ] ४८ कृतिकास्वादधीत [ तैत्तिरीयब्राह्मणम् १ । १ । २ कृष्णमालभेत ३ ग्रामकामो यजेत [ ताण्ड्य महाब्राह्मणम् १७ । १० । ३७, १८ । १ । १३, १८ । ५ । ७ ] ३१ चन्द्रमा मनसो जात: [ ऋग्वेद १० । ९०१३ ] ३६ 5 ता अग्निं गर्भं दधिरे विरूपाः [ यजुर्वेदः, मैत्रायणी संहिता' २ । १३ । ३] ४१ २३: तेभ्यस्त्रयो वेदा अजायन्त त्रिः प्रथमामन्वाह [ ऐतरेय ब्राह्मणम् ३ । ३ ] २३ देवदत्तस्य रूपरसगन्धस्पर्शप्रत्यया एकानेकनिमित्ताः, ' मया ' इति प्रत्ययेन प्रतिसन्धानात्, कृतसङ्केतानां बहूनामेकस्मिन् नर्तकी श्रृक्षेपे युगपदनेक10 प्रत्ययवत् [ न्यायवार्तिकम् १ । १ । १० ] इति उद्द्योतकरः देवस्य त्वेति निर्वपति द्विरयमाम्नातः प्राङ्मुखोऽन्नानि भुञ्जीत 20 6 यथा अभिनयादेरर्थं प्रतिपद्यन्ते लौ केका एवं शब्दोऽर्थस्य सङ्केत शेत 15 व्यञ्जकत्वात् कारणम्' इति वृत्तिकारः वसन्ते ब्राह्मणोऽग्नीनादधीत [ तैत्तिरीयब्राह्मणम् १ । १ । २ ] ि समे यजेत स्वर्गकामो यजेत [ ताण्ड्यमहाब्राह्मगम् १६ | ३ | ३, १६ । १२ । ६ ] नादादेयमादौ तु तदभावे समादपि । असम्भवे त्वाददीत विशिष्टादपि धार्मिकात् ॥ [ महाभारतम् १२ । १४१ । ४० ४० ] १ तैत्तिरीयसंहिता ५ । ६ । ११ ॥ Jain Education International For Private & Personal Use Only x x x x २९ ४८ २३ ४८ ७० ४८ ३ ३ ३१ ४७ www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy