SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रथम परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । इहेति यतः कार्यकारणथोः स समवायः।२९। इहेदमिति ....... ७ । २ । २६ । द्रव्यत्वगुणत्वकर्मत्वप्रतिषेधो भावेन व्याख्यातः । ३० । द्रव्यत्वगुणत्वप्रतिषेधो.... । ७ । २।२७। तत्त्वं च । ३१ । तत्त्वं भावेन । ७ । २।२८। 5 - -- द्रव्येषु ज्ञानं व्याख्यातम् । १ । ८।१ । १ । मन आत्मा च । २ । तत्रात्मा मनश्वाप्रत्यक्षे । ८ । १ । २ । ज्ञान निर्देशे ज्ञान निष्पत्तिरुता । ३ । ...त्तिविधिरुक्तः । ८ । १ । ३ । 10 गुणकर्मसु असन्निकृष्टेषु ज्ञाननिष्पत्तेद्रव्यं गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेद्रव्यं कारणं कारणकारणं च । ४। कारणम् । ८।१।४। सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् । ५। सामान्य विशेषापेक्षं द्रव्यगुणकर्मसु । ६ । ८। १।६। 15 द्रव्ये द्रव्यगुणकर्मापेक्षम् । ७ । गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्ष न विद्यते । ८ । ८। १ । ८॥ समवायिनः श्वैत्याच्छैत्यबुद्धेः श्वेते बुद्धिस्ते समवायिनः श्वैत्यात् 'वैत्यबुद्धश्च श्वेते कार्यकारणभूते । ९ । बुद्धिस्ते एते कार्यकारणभूते । ८।१।९। 20 द्रव्येष्वनितरेतरकारणाः। ८। १। १० । द्रव्येष्वनितरेतरकारणात्का(णाः का ?). | कारणायौगपद्यात् कारणक्रमाच्च घटरणायोगपद्यात् । १० । पटादिबुद्धीनां क्रमो न हेतुफलभावात् । ८।१ । ११। तथा द्रव्यगुणकर्मसु कारणाविशेषात् ।११। १. अष्टमनवमदशमाध्यायेषु 0. P. PS. मध्ये आह्निकविभागो नास्त्येव । सर्वदर्शनसंग्रहे माधवाचायस्याप्ययमेवाभिप्रायः प्रतीयते । उपस्कारकृतस्तु तत्र आह्निकद्वयमभिमतमिति ध्येयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy