SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ वैशेषिकसूत्रपाठतुलनात्मकं अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । अन्तरकर्मज उभयकर्मजः संयोगजश्च सं. योगः । १० । ७ । २ । ९ । एतेन विभागो व्याख्यातः । ११ ।। ७ । २।१०। 5 संयोगविभागयोः संयोगविभागाभावोऽगुत्वमहत्त्वाभ्यां व्याख्यातः । १२ । ७ । २ । ११ । कर्मभिः कर्माणि गुणैर्गुणा अणुत्वमहत्त्वाकर्मभिः कर्माणि गुणैर्गुणाः । १३ । भ्यामिति । ७ । २ । १२ । युतसिद्ध्यभावात् कार्यकारणयोः संयोग10 विभागौ न विद्यते । १४ । ७ । २ । १३ । गुणत्वात् । १५ । ७।२ । १४ । गुणे च भाष्यते । १६ ।। गुणोऽपि विभाव्यते । ७ । २ । १५ । निष्क्रियत्वात् । १७ । । ७।२ । १६ । असति नास्तीति च प्रयोगात् । १८ । ७ । २ । १७ । 15 शब्दार्थावसम्बद्धौ । १९ । शब्दार्थावसम्बन्धौ । ७ । २ । १८ । संयोगिनो दण्डात् समवायिनो विषाणाच्च । २० । .....नो विशेषाञ्च । ७ । २ । १९ । दृष्टत्वादहेतुः प्रत्ययः । २१ । तथा प्रत्ययाभावः । २२ । 20 सम्बन्द्धसम्बन्धादिति चेत् सन्देहः ।२३। सामयिकः शब्दादर्थप्रत्ययः । २४ । ७ । २ । २० । एकदिक्कालाभ्यां सन्निकृष्ट विप्रकृष्टाभ्यां एकदिक्काभ्यामेककालाभ्यां सन्निकृष्टपरमपरम् । २५ । विप्रकृष्टाभ्यां परमपरं च । ७ ।२।२१। कारणपरत्वात् कारणापरत्वाच्च । २६ । ७ । २ । २२ । 35 परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्व. महत्त्वाभ्यां व्याख्यातः । २७ । ७। २ । २३ । कर्मभिः कर्माणि गुणैर्गुणाः । २८।। कर्मभिः कर्माणि ७ । २ । २४ । । गुणैर्गुणाः ७। २।२५। X X X Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy