SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । तदनित्येऽनित्यम् । २५। अनित्येऽनित्यम् । ७ । १ । १८ । नित्ये नित्यम् । ७ । १ । १९ । नित्यं परिमण्डलम् । २६ । ७ । १ । २० । अविद्या विद्यालिङ्गम् । २७ । अविद्या च विद्यालिङ्गम् । ७ । १।२१। 5 विभवाद् महानाकाशः । २८ ।। विभवान्महानाकाशस्तथा चात्मा । २२ । तथा चात्मा । २९। तदभावादणु मनः । ३० । ७ । १ । २३ । गुणैर्दिग् व्याख्याता । ३१ । ७ । १ । २४ । कारणेन कालः । ३२ । कारणे कालः । ७ । १ । २५ । 10 ७. २.. रूपरसगन्धस्पर्शव्यतिरेकार्थान्तरमेकत्वं (रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तर मेकत्वम् । तथा पृथक्त्वम् । १। ७। २ । १ । तथा पृथक्त्व म् । ७ । २ । २ । तोनित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां 15 व्याख्याते । २। निष्पत्तिश्च । ३। एकत्वपृथत्तवयोरेकत्वपृथक्त्वाभावोऽणुस्व. एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽ महत्त्वाभ्यां व्याख्यातः । ४ । णुत्वमहत्त्वाभ्यां व्याख्यातः । ७ । २ । ३ । कर्मभिः कर्माणि गुणैर्गुणाः । ५।। x 20 निःसङ्घयत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते । ६ । ७ । २ । ४ । भ्रान्तं तत् । ७ । २ । ५ । । एकत्वस्याभावाद् भाक्तं न विद्यते । ७ । एकत्वाभावाद भक्तिस्तु न विद्यते । ६ । कार्यकारणैकत्व पृथक्तवाभावादेकत्व पृथक्त्वे कार्यकारणयोरेकत्वैकपृथक्त्वाभावादे- 25 न विद्यते । ८ । कत्वकपृथक्त्वं न विद्यते । ७ । २ । ७ । एतदनित्यनित्ययोाख्यातम् । ५। एतदनित्ययोर्व्याख्यातम् । ७ । २ । ८ । x Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy