SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ९६ 10 अत्र मुद्रितः सूत्रपाठः । अयमेष कृतं त्वया भोजयैनमिति बुद्ध्य पेक्षम् । १२ । दृष्टेषु भावाददृष्टेष्वभावात् | १३ | 5 अर्थ इति द्रव्यगुणकर्मसु । १४ । द्रव्येषु पञ्चात्मकं प्रत्युक्तम् । १५ । भूयस्त्वाद्गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने । १६ तथापस्तेजो वायुश्च रसुरूपस्पर्शज्ञानेषु रसरूपस्पर्शविशेषात् । १७ । । वैशेषिकसूत्र पाठ तुलनात्मकं क्रियागुणव्यपदेशाभावादसत् । १ । सदसत् । २ । असत: सत् क्रियागुणव्यपदेशाभावादर्था न्तरम् । ३ । 15 सच्चासत् । ४ । यच्चान्यत् सतस्तदप्यसत् । ५ । असदिति भूतप्रत्यक्षाभावाद् भूतस्मृतेर्विरोधिप्रत्यक्षत्वाच्च ज्ञानम् | ६ | तथा[S]भावे भावप्रत्यक्षत्वाच्च । ७ । 20 एतेनाघटोsगौरधर्मश्च व्याख्यातः । ८ । अभूतं नास्तीत्यनर्थान्तरम् । ९ । नास्ति घटो गेह इति सतो घटस्य गेहसंयोग प्रतिषेधः | १० | नास्त्यन्यश्चन्द्रमा इति सामान्याच्चन्द्रमसः 25 प्रतिषेधः । ११ । सदसतोर्वैधर्म्यात् कार्ये सदसत्ता न । १२ । आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् | १३ | Jain Education International उपस्कार कृदभिमतः सूत्रपाठः । अयमेष त्वया कृतं भोजयैनमिति बुद्ध्यपेक्षम् । ८ । २ । १ । ८।२।२। ८ । २ । ३ । द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम् | ८ |२| ४ | ... ज्ञाने प्रकृतिः । ८ । २ । ५ । रसरूपस्पर्शाविशे ८ । २ । ६ । तथापस्तेजो वायुश्च षात् । क्रियागुणव्यपदेशाभावात् प्रागसत् । १ । ९ । १ । २ । असत: क्रिया... ९ । १ । ३ । ९ । १ । ४ । ९ । १ ।५ । यच्चान्यदसदतस्तदसत् । असदितिभूत प्रत्यक्षाभावाद् भूतस्मृतेविरोधिप्रत्यक्षवत् | ९ । १ । ६ । ९ । १ । ७ । ९ । १ । ८ ९ । १ । ९ । ... संसर्गप्रतिषेधः । ९ । १ । १० । For Private & Personal Use Only X X ९ । १ । ११ । www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy