SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रथम परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । तथा द्रव्यान्तरेषु । १४ । तथा द्रव्यान्तरेषु प्रत्यक्षम्। ९।१।१२। आत्मेन्द्रियमनोऽर्थसन्निकर्षाच । १५। असमाहितान्तःकरणा उपसंहृतसमाधय. स्तेषां च। ९।१।१३। 5 तत्समवायात् कर्मगुणेषु । १६ । ९।१ । १४ । आत्मसमवायादात्मगुणेषु । १७ । ९।१ । १५ । अस्येदं कार्य कारणं सम्बन्धि एकार्थ. अस्येदं कार्य कारणं संयोगि विरोधि सम. समवायि विरोधि चेति लैङ्गिम् । १८ । वायि चेति लैङ्गिकम् । ९।२।१। अस्येदं कार्यकारणसम्बन्धश्चावयवाद 10 भवति । ९।२।२। एतेन शाब्दं व्याख्यातम् । ९।१९।। ९।२।३ । हेतुरपदेशो लिङ्गं निमित्तं प्रमाणं कारण- हेतुरपदेशो लिंगं प्रमाणं करणमित्यनामित्यनर्थान्तरम् । ९ । २० । न्तरम् । ९।२।४ । अस्येदमिति बुद्ध्यपेक्षत्वात् । २१ । अस्येदमिति बुद्ध्यपेक्षितत्वात् ।९।२।५। 15 आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः। २२ । ९ । २ । ६ । तिथा स्वप्नः । ९।२ । ७। तथा स्वप्नः स्वप्नान्तिकं च । २३ । | स्वप्नान्तिकम् । ९।२।८। धर्माच्च । २४ । ९। २।९। 20 इन्द्रियदोषात् संस्काराचा विद्या । २५। इन्द्रियदोषात् संस्कारदोषाचा विद्या ९।२।१० तदुष्टं ज्ञानम् । २६ । तहुष्टज्ञानम् ।९।२ । ११ । अदुष्टं विद्या । २७ । ९।२।१२। आर्ष सिद्धदर्शनं च धर्मेभ्यः । २८ । ९।२ । १३ । 25 १०. आत्मसमवायः सुखदुःखयोः पश्चभ्योऽर्थान्तरत्वे हेतुस्तदायिभ्यश्च गुणेभ्यः। १ । १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy