SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १०० प्रथमं परिशिष्टम् । मित्यदृष्टकारणम् । ५ । १ । १५।-२ पु० ।, नोदनादभिघातात् संयुक्तसंयोगाच पृथिव्यां कर्म । ५।२।१।-२ पु० ।, नाड्य( डया ?) वायुसंयोगादारोहणम् । ५ । २ । ५।-२ पु० ।, अपां संघातो विलयनं च तेजसः संयोगात् । ५ ॥२॥ ८-२ पु० ।, तत्रावस्फु(स्फू) Gथुर्लिङ्गम् । ५ । २ । ९।-३ पु० ,...सुख5 दुःखाभावः स योगः । ५ । २ । १६ । कायकर्मणात्मकर्म व्याख्यातम् ।-२ पु० ।, आत्मान्तरगुणानामात्मान्तरेऽवकारणत्वात् । ६ । १ । ५ ।-२ पु०।, ...विद्यते चार्थान्तरत्वाद्यमस्य । ६ । २ । ८ ।-२ पु०,... धर्माधर्मयोः प्रवृत्तिः ।६। २ । १४-२ पु. 1, कर्मभिः कर्माणि गुणगुणा व्याख्याताः । ७।१। । १५/-२ पु. 1, अविद्या विद्यालिङ्गम् । ७ । १ । २१।-२ पु० ।, शब्दार्थाव. 10 सम्बद्धो(द्धौ ?) । ७।२।१८।-२ पु०।, एकदिक्कालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरं च । ७।२। २१ ।-२ पु०, ३ पु०।, तथा द्रव्यान्तरेषु ।९।१।१२।२ पु० 1, अस्मगुद्धिभ्यो लिङ्गमृषेः । तद्वचनादाम्नायप्रामाण्यमिति । १०।२।९। १ दृश्यतां चन्द्रानन्दाभिमतः सूत्रपाठः ६ । १।२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy