SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Introduction व्याख्या-पञ्च वर्षशतानि चतुश्चत्वारिंशदधिकानि तदा सिद्धिं गतस्य वीरस्य, अत्रान्तरे पुर्यन्तरनिकायाम् , अनुस्वारोऽलाक्षणिकः, त्रैराशिकदृष्टिरुत्पन्नेति गाथार्थः । कथमुत्पन्नेति प्रदर्श्यते, तत्र पुरिमंतरंजि भूयगुह बलसिरि सिरिगुत्त रोहगुत्ते य । परिवाय पोट्टसाले घोसण पडिसेहणा वाए ॥ १३६ ॥ [ भाष्य.] व्याख्या-सङ्ग्रहगाथा । अस्याश्च कथानकादर्थोऽवसेयः। तच्चेदम्-अंतरंजिया नाम पुरी, तत्थ भूयगुहं नाम चेतियं, तत्थ सिरिगुत्ता नाम आयरिया ठिता, तत्थ बलसिरी नाम राया, तेसिं सिरिगुत्तागं थेरागं सड्ढियरो रोह उत्तो नाम सीसो, अण्णगामे ठितओ, ततो सो उवज्झायं वंदओ एति, एगो य परिवायओ पोटें लोहपट्टएण बंधिउं जबूसालं गहाय हिंडइ, पुच्छितो भणइ, नाणेण पोर्ट फुटइ, तो लोहपट्टएण बद्धं, जंबूडालं च जहा एत्थ जंबूदीवे णत्थि मम पडिवादित्ति । ततो तेण पडहतो णीणावितो—जहा सुण्या परप्पवादा, तस्स लोगेण पट्टसालो चेव नामं कतं, सो पाहतो रोहगुत्तेग वारिओ अहं वाद देमित्ति, ततो सो पडिसेहित्ता गतो आयरियसगासं, आलोएइ-एवं मए पडहतो विणिवारिओ, आयरिया भणति-~-दुद्रु कयं, जतो सो विजाबलिओ, वादे पराजितोऽवि विजाहिँ उवट्ठाइत्ति, तस्स इमामो सत्त विजाओ, तं जहा--- विच्छुय सप्पे मूसग मिई वराही य कायपोआई । एयाहिं विजाहिं सो उ परिवायओ कुसलो ॥ १३७ ॥ [ भाष्य.] तत्र वृश्चिकेति वृश्चिकप्रधाना विद्या गृह्यते, सर्प त सर्पप्रधाना, मूसगत्ति मूषकप्रधाना तथा मृगी नाम विद्या मृगीरूपेणोपघातकारिणी, एवं वाराही च, कागपोत्तित्ति काकविद्या पोताकीविद्या च, पोताक्यः सकुनिका भण्यन्ते । एतासु विद्यासु एताभिर्वा विद्याभिः स परिव्राजकः कुशल इति गाथार्थः । सो भगइ-किं सक्का एताहे निलुकिउं ? ततो सो आयरिएग भणिओ-ढिपयसिद्धाउ इमाउ सत्त पडि वक्खविजाओ गेण्ह, तं जहा मोरी नउलि बिराली वग्घी सिही उलगि ओवाई। एयाओ विजाओ गेण्ह परिवायमहणीओ ॥ १३८ ॥ [ भाष्य.] : व्याख्या-मोरी नकुली बिराली व्याघ्री सिंही च उलूकी ‘ओवाई 'त्ति ओलावयप्रधाना, एता विद्या गृहाम परिव्राजकममथिन्य इति गाथार्थः । रयहरणं च से अभिमंतेउं दिण्णं, जइ अन्नं पि उठेइ तो रयहरग भमाडि जासि, तो अजेयो होहिसि, इंदेगावि सकिहिाँसे नो जेतुं, ताहे ताओ विजाओ गहाय गओ सभं, भणियं चणे ग, एस किं जाणति ? एयरस चेव पुवपक्खो होऊ । परिव्वायो चिंतेइएए निउणा, तो एयाग चेत्र सिद्धतं गेहामि, जहा-मम दो रासी, तं जहा--जीवा य अजीवा य, ताहे इयरेश चिंतियं-एतेग अम्ह चेव सिद्वंतो गहिओ, तेग तस्स बुद्धिं परिभूय तिन्नि रासी ठविया, जीवा अजीवा गोजीवा, तत्थ जीवा संसारत्था घिरोलियाछिन्नपुच्छाई, दिर्सेतो दंडो, जहा दंडस्स आदि मज्झं अगं च, एवं सव्वे भावा तिविहा, एवं सो तेग निप्पपसि गवागरणो कओ, ताहे सो परिवायओ रुट्ठो विच्छुए मुयइ, ताहे सो तेसिं पडिवखे मोरे मुयइ, ताहे तेहि हएहिं विछिएहि पच्छा सप्पे मुयइ, इयो तेसिं पडियाए नउले मुयइ, ताहे उंदुरे, तेसिं मजारे, मिए. तेसिं वग्धे, ताहे सूयरे, तेसिं सीहे, काके, तेसिं उलूगे, ताहे पोयागी मुयइ, तेसिं ओलाई, एवं जाहे न तरइ ताहे गद्दभी मुक्का, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy