SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चन्द्रानन्दविरचितवृत्त्यलते वैशेषिकसूत्रे नैतत् सारम् , सन्दिग्धाः सति बहुत्वे । २ । २ । ४२ । .. प्रदीपादावद्विप्रवृत्तत्वं दृष्टम् , द्विविद्युनिःसृतेति संख्याभावः, सम्प्रतिपत्ति लादौ । तस्मादनित्येष्वपि भावाद् बहवोऽप्यमी हेतवः संशयिताः । तस्मादनित्यः । संख्याभावः सामान्यतः । २ । २।४३ । . प्रथमाशब्दः सम्प्रतिपत्तिभावश्चेति साहश्यादेते द्रष्टव्याः ।..... ।। इति द्वितीयोऽध्यायः ॥ १PS. मध्ये सूत्रमिदं नास्ति । २ ('द्विप्रवृत्तित्वं ?)। ३ PS. मध्ये सूत्रमिदं नास्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy