SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ २६ 15 इता, कार्यविशेषात् । ४ । २ । ६ । शलभादिशरीराख्यात् कार्यविशेषाद् मन्यामहे - सन्त्ययो निजानि । इतव, समाख्याभावात् । ४ । २ । ७ । 'अङ्गारेभ्यो जातोऽङ्गिराः ' इत्येवमादिसमाख्या भावाद मन्यामहे - सन्त्य योनिजानि । कुतः ! संज्ञादिमत्त्वात् । ४ । २ । ८ । यतः प्रत्यक्षेण अङ्गारजन्मादिकमर्थं दृष्ट्वा पुरुषैः प्रणीयन्ते संज्ञाः ' अङ्गिराः ' 10 इत्यादयः । अतः संज्ञानामादिमत्त्वात् समाख्या यथार्था । अतः चन्द्रानन्दविरचितवृत्यलङ्कृते वैशेषिकसूत्रे सत्ययोनिजा वेदलिङ्गाच्चेति । ४ । २ । ९ । चन्द्रमा मनसो जात: ' [ ] इत्यादिकाच्च वेदलिङ्गात् सन्त्ययोनिजाः शरीरविशेषाः । एवं जलादिशरीरमयोनिजमेव । पार्थिवं तु योनिजमयोनिजं च । " 1 Jain Education International ॥ चतुर्थोऽध्यायः । समाप्तो द्रव्याधिकारः ॥ १ जन्मादिकं दृष्ट्वा । २ 'जानि वेद ० । ३ लिङ्गाच । चतुर्थोऽध्यायः PS. I For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy