SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ५६ चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे गुणैर्दिग व्याख्याता । ७।१ । ३१ । यत्र यत्रावधि करोति तत्र तत्र 'इदमस्मात् पूर्वेण ' इत्यादिव्यवहारो मूर्तेषु प्रवर्सते, असो मूर्तसंयोगारुयैर्गुणैर्दिग् व्याख्याता महत्त्ववती । तथा कारणेन काल इति । ७ । १ । ३२ । येन कारणेन परापरव्यतिकरादिना कालोऽनुमीयते तस्य सर्वत्र भावात् तेनैव कारणेन कालो विभुाख्यातः ॥ सप्तमस्याद्यमाह्निकम् ॥ १ कारणेन कालः । सप्तमस्य प्रथममाह्निकम् PS. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy