SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सप्तमस्याध्यायस्य द्वितीयमाह्निकम् । इदानीं सयादीनुपक्रमते, भेदव्यवहारहेतुः सङ्ख्या, साऽधुना रूपादिव्यतिरिक्तेत्येतदर्थमाह रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तर मे कत्वं तथा पृथक्त्वम् । ७ । २ । १ । 'एकोऽयम्' इत्यादिप्रत्ययो न रूपादिनिमित्तः, तत्प्रत्ययविलक्षणत्वात् । रूपादि - 5 निमित्तो हि 'रूपवान्' इत्यादिप्रत्ययः स्यात् । तस्मादर्थान्तरनिमित्तः । एकत्वैक पृथक्त्वे कार्येषु कारणगुणपूर्वे । द्वित्वादेरेकत्वेभ्योऽनेक विषय बुद्धिसहितेभ्यो निष्पत्तिः । तथैव द्विपृथक्त्वादेः पृथक्त्वेभ्यः, किन्तु एक पृथक्त्वाद्यपरसामान्याभावः । तयोर्नित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते । ७ । २ ।२। यथा द्रव्यनित्यत्वात् तेजःपरमाणुरूपस्पर्शी नित्यो ऐवमेकत्वैकपृथक्त्वे नित्यद्रव्य- 10 वर्तनी नित्ये, यथा चानित्ये तेजसि द्रव्यानित्यत्वादनित्य रूपस्पश तथैव कार्यवर्तिनी अनित्ये ऐकत्वैक पृथक्त्वे । निष्पत्तिश्च । ७ । २ । ३ । यथा च तेजसि कार्ये कारणगुणपूर्वा रूपस्पर्शयोरुत्पत्तिरेवमेकत्वपृथक्त्वयोः । एवं गुरुत्वद्रवत्वस्नेहानाम् । ऐकत्व पृथक्त्वयोरेकत्वपृथक्त्वा भावोऽणुत्व महत्त्वाभ्यां व्याख्यातः । ७ । २ । ४ । एैकत्वपृथक्त्वयोरवयवगुणैकार्थसमवायाभावाद नैकत्वपृथक्त्वे स्त इत्यर्थः । कर्मभिः कर्माणि गुणैर्गुणाः । ७ । २ । ५ । तथैवावयवगुणैकार्थसमवायाभावात् कर्मगुणा नैकस्वपृथक्त्ववन्तः । १ एवं त्वेकपृथक्त्वे 0. । २ एकैकत्वैक 0. । ३ एकैकत्वैक 0. । ४ निवृत्तिश्व P ५ सूत्रमिदं P. मध्ये नास्ति । एकस्वैकपृथक्त्वयोरेकत्वैकथक्त्वाभावो मि. उ. । ६ एकत्वैकपृथ P. ८ Jain Education International For Private & Personal Use Only 15 20 www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy