SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ 5 २३४ प्रन्धान्तरेषूद्धृतेन सूत्रपाठेन सह तुलना । रूर्ध्वज्वलनं वायोख तिर्यक् पवनमणुमनसो वाद्यं कर्मेत्यदृष्टकारितानि ५। २ । १४ । -- ५। २ । २३-२५ । ने चास्मदबुद्धिभ्यो लिङ्गमृषेः ६ । १ 19 । २ । - औत्मगुणेष्वात्मान्तरगुणानामकारणत्वात् ६ । १ । ७ - ७ । १ । १६ । ७ । १ । १७ । ७ । १ । २३° । ७।२।२९।-- ७ । २ । ९ १. ७ । २ । १० । – ७ । २ । २५-२६ / ११ --- 93 94 ८ । १४ । – ९ । ९,११ । – ९ । १३ । - *९ | ८। 16 ३१ ।—'८ । ६-७ ।– - १७ १८ ।- १०।४ । - १८ 10 15 १ ... वायोस्तिर्यक्पत्रन – प्रकरणपञ्चिका. पृ० ५३ | योगशास्त्रस्वोपज्ञवृत्ति, पृ० ३१८ । वायोस्तिर्यग्गमन – न्यायमञ्जरी पृ० २०९ । व्योमवती. पृ० ४११ । २ " कर्मेत्यदृष्टकारितान्येतानि ” - प्रकरणपञ्चिका. पृ० ५३ । कर्मेत्येतान्यदृष्टकारितानि " - तत्त्वार्थराजवार्तिकम्. पृ० ४६५ ॥ ३ " दिकालावाकाशं च क्रियावद्भयो वैधर्म्याद् निष्कियाणि । एतेन कर्माणि गुगाश्व व्याख्याता निष्क्रिया: ' इति वचनात् " तवार्थराजवार्तिक. पृ० ४३९, ४४७ ॥ ४ <" तदित्यनेन चास्मद्बुद्धिभ्यो लिङ्गरिति सूत्रे " - किरणावली. पृ० ३१९ ॥ ५ 'आत्मगुगानामात्मान्तरगुणेष्वकारणत्वात् ' इति सूत्रं दर्शयति-योमवती पृ० ४०८ । " सूत्रकृतोक्तम् - आत्मान्तरगुगानामात्मान्तरगुणेष्वकारणत्वादिति न्यायकन्दली पृ० ८६, किरणावली पृ० १४८ ॥ ६ व्योमवती पृ० ४७४ ॥ ७ ब्रह्मसूत्रशाङ्करभाष्यम् २ । २ । ११ ।। ८ तत्त्वसंग्रहपञ्जिका. पृ० २७४ । ९ “ तथा च सूत्रम्-एकदिकाभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरं च इति । " योमवती पृ० ५१७ । तुलना" परत्वापरत्वे त्रिविधे-प्रशंसाकृते क्षेत्रकृते कालकृते इति । तत्र प्रशंसाकृते परो धर्मः परं ज्ञानमपरोऽधर्मः अपरमज्ञानमिति । क्षेत्रकृते एकदिक्कालावस्थितयोर्विप्रकृष्टः परो भति, सन्निकृष्टोऽपरः । 25 कालकृते द्विर्षा वर्षशतिकः परो भवति । वर्षतिकाद् द्विष्टवर्षोऽपरो भवति । ” – तत्वार्थभाष्य. ५। २२ ॥ १० तथा च सूत्रम् -' इहेदमिति यतः कार्यकारणयोः स समवाय: ' इति । " योमवती पृ० ६९८ ॥ ११ समवायश्च समवायान्तरेण वर्तत इति ब्रुवाण: शास्त्र बाधते ' तत्त्वं भावेन व्याख्यातम्' इति । ” – न्यायवार्तिक १ । १ । ५, पृ० ५३, न्यायवार्तिकतात्पर्यटीका । ' तत्त्वं भावेन व्याख्यातम्' इति वचनात् " तत्वार्थराजवार्तिक. पृ० ६, न्यायकुमुदचन्द्र. पृ० ३.३ ॥ १२ अत्र पृ० १७७ पं० १-२ ॥ १३ तस्वार्थराजवार्तिकं पृ० २० ।। ९४ नयवकवृत्तिः पृ० ४३४ पं० २५, पृ० ४३५ ० ६, ७ ॥ १५ तवार्थराज वार्तिक पृ० ४४० || १६ अत्र पृ० १८४ पं० १६० १४५ पं० १ । १७ अत्र पृ० १६९ पं० १७ ॥ <e 20 १८ अत्र पृ० १८७ पं० ५ ॥ Jain Education International १० । ८ । " "" For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy