SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Vaisesikasūtra give the characteristics of the sacrificial objects and the Upanisads are engaged to discover the true nature of the Brahman. The later Vais'eșikas show special attraction towards the Svetas'vataropanisit and Udayanīcārya identifies the Vaisesika parama with patatra, mentioned in it." The Mahabharata is found to use terms which are common in this Darsana. Thus Ann? comes several times in it. Purcumanus is once met with. Terms like Vaisesika gupe, Nihs'reyasah and Sanuvayaare also used. In the Darsana they have attained special significance. But in. आपत्सु विहितं स्तैन्यं विशिष्टस महीनतः । विप्रेग प्रागरक्षार्थ कर्तव्यमिति निश्चयः ।। हीनादादेयमादौ स्यात् समानात तदनन्तरम् । असम्भवे वाददीत विशिष्टादपि धार्मिकात् ॥ M. Bh. XII. 141. 39-40 we find close relation with एतेन - हीनसनविशिष्ट्यार्मिकेभ्यः परस्वादान व्याख्यातम् । ६ । १ । १५. Again. वक्त्रेगोत्सलनालेन यथोध जलमाददेत् । तथा पवनसंयुक्तः पादैः पिबति पादपः ॥ M. Bh. XII. 184-16. 1. Cf. संवाहुभ्यां धमति संपतत्रैःSvetasvut.tra III. 3. Cf. षष्टेन परमाणुरूपप्रधानाधिष्ठे यत्वम् । ते हि गतिशीलत्वात् पतत्रव्यपदेशाः पतन्तीति । Kusumarijuli, V. 3. 2. अणुमात्रेग वपुषा M. Bh. Gita Press Ed. V. 16. 12; मा वोऽस्तु भय. मरावपि Ihitd., VI. 119. 72; अणु वा यदि वा स्थूलम् XIII. 8. 16. . 3. वाचापि भर्तुः परमाणुमात्रमिच्छामि दोषं न Tbid., II. 67. 38. 4. (a) युगपन्न सु ते शक्याः कर्तुं सर्वे पुरःसराः । “एक एव तु कर्तव्यो यस्मिन् वैशेषिका गुगाः ॥ Tbrd., VII. 5. 15. (b) विषये वर्तमानानां यं ते वैशेषिकैर्गुणैः । ... प्राहुविषयगोप्तारं तस्मै गोत्रात्मने नम ॥ Tbid, XII. 47. 71.. ... 5. (a) सोऽहं जये चैव पराजये च निःश्रेयसं नाधिगच्छा मे किञ्चित् । Ibid., V. 25. 12; (b) श्रोतुमिच्छामि ते धर्म्य परं नैःश्रेयसं वचः। Ibid., V. 33. 15; (c) चिन्त्यतामिदमे काग्रं मम निःश्रेयसं परम् [hid., V. 163. 40; (d) इह निःश्रेयसं प्राहुर्बुद्धा निश्चितदर्शिनः Ibid., V. 63.9; (e) राजन् नान्यत् प्रवक्तव्यं तव नैःश्रेयसं वचः V. 95. 4; (f) यस्तु निःश्रेयसं श्रुत्वा प्राक तदेवाभिपद्यते V. 124. 24; (g) उबाच राजा दुर्धर्षमात्मनिःश्रेयसं वः Ihid., VI. 43. 51, 77; (h) प्रज्ञानिःश्रेयसी लोके Ihid., XII. 180. 2. 6. श्येना गृध्राश्च काकाश्च काश्च सहिता . बकैः । । सम्पतन्ति नगाग्रेषु समवायश्चि कुर्वते ॥ Ivid., VI. 2. 17. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy