SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ३४ 10 चन्द्रानन्दविरचितवृत्यलङ्कृते वैशेषिकसूत्रे स्वसामान्यविशेषेभ्यश्च । कुतः ! अरूपाक्षुषत्वात् । ४ । १ । १३ । यस्माद् रूपरहितेषु मेहस्तु द्रव्यान्तरेषु स्थितानि न ज्ञायन्ते । 5 एतेन गुणत्वे भावे च सर्वेन्द्रियज्ञानं व्याख्यातम् । ४ । १ । १४ । यथैव महत्यनेकद्रव्येण समवायाद् रूपादीनां समवेतानामुपलब्धिरेवं महति समवेतेषु गुणेषु समवेतयोर्गुणस्वभावयोस्तैस्तैर्गुणै रूपादिभिः * समवायाद् यथास्वं चक्षुरादीन्द्रियैरुपलब्धिः, न तु सामान्यविशेषास्तेषूपलम्भ कास्तदभावात् । एवं तस्वादीनां स्वैरिन्द्रियैः, द्रव्ये तु भावस्य * समवायात् । कर्मणि समवेतसमवायाद् गुणवत् । Jain Education International | चतुर्थस्याद्यमाह्निकम् || १. महत्सु वाद्यन्तरेषु P. । महत्त्ववान्तरेषु 0.1 २ सार्वेन्द्रियज्ञानं P. । सर्वेन्द्रियं ज्ञानं PS. मि. उ. । ३ व्याख्यातम् । चतुर्थस्य प्रथमाह्निकम् PS. । ४* एतच्चिह्नान्तर्गतः पाठः मध्ये नास्ति । ५ विशेषेषूपल' P. For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy