SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ X १२० वैशेषिकसूत्रपाठतुलनात्मक अत्र मुद्रितः सूत्रपाठः । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् । ५। सामान्य विशेषापेक्षं द्रव्यगुणकर्मसु । ६ । ८ । १ । ६। द्रव्ये द्रव्यगुणकर्मापेक्षम् । ७ । गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते । ८ । ८।१।८। समवायिनः श्वेत्याच्चैत्यबुद्धेः श्वेते बुद्धिस्ते कार्यकारणभूते । ९। ........श्वेत्याच्चैत्यबुद्धेश्व....८।१। ९। 10 द्रव्येष्वनितरेतरकारणात्का(णाः का ?). द्रव्येष्वनितरेतरकारणाः प्रत्ययाः कारणारणायोगपद्यात् । १० । योगपद्यात् । ८।१ । १०। तथा द्रव्यगुण कर्मसु कारणाविशेषात्।११। ....कारणविशेषात् । ८। १ । ११ । अयमेष कृतं त्वया भोजयनमिति बुद्ध्यपेक्षम् । १२ । अयं त्वया भोजयनमिति बुद्धयपेक्षम् ।१: 15 दृष्टेषु भावाददृष्टेष्वभावात् । १३ । ८।१ । १३ । अर्थ इति द्रव्यगुणकर्मसु । १४ । ८ । २। १ । द्रव्येषु पञ्चात्मकं प्रत्युक्तम् । १५ । ८।२।२। भूयस्त्वाद्गन्धवत्वाच्च पृथिवी गन्धज्ञाने। १६। ८ । २ । ३। तथापस्तेजो वायुश्च रसरूपस्पर्शज्ञानेषु तथापस्तेजो वायुश्च रसरूपस्पर्शज्ञानेषु ।४। 20 रसरूपस्पर्शविशेषात् । १७ । रसरूपस्पर्शात् । ८।२ । ५। क्रियागुणव्यपदेशाभावात् प्रागसत् । १ । • क्रियागुणव्यपदेशाभावादसत् । १। सदसत् । २। 25 असतः सत् क्रियागुणव्यपदेशाभावादर्था न्तरम् । ३। सच्चासत् । ४ । यच्चान्यत् सतस्तदप्यसत् । ५ । असति क्रिया...९।१। २ । ९।१।३। यच्चान्यत् ‘सतस्तदसत् ९।१। ४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy