SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ : प्रयत्नाभावे गुरुत्वात् सुप्तस्य पतनम् । ५ । १ । 1 5 प्रयत्नायौगपद्याज्ज्ञानायौगपद्या चैकं मनः । ३ । २ । ३ । प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । ३ । १ । १४ । प्रसिद्ध पूर्वकत्वादपदेशस्य । ३ । १ । ९ । प्रसिद्धा इन्द्रियार्थाः । ३ । १ । १ । प्राणापान निमेषोन्मेषजीवनम वनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ 10 प्रयत्नत्यात्मलिङ्गानि । ३ । २ । ४ । L प्रथमाशब्दात् । २ । २ । ४० । परत्वापरत्वयोः परत्वापरत्वाभावो ऽणुत्व महत्त्वाभ्यां व्याख्यातः । ७ । २ । २७ । प्रयत्नविशेषान्नोदन विशेषः । ५ । १ । ९ । अकारादिमेण वैशेषिकसूत्रपाठः । 20 भ 15 भविष्यतीति कार्यान्तरे दृष्टत्वात् । १० । ६ । भावदोष उपधा । ६ । २ । ४ । भाव: सामान्यमेव । १ । २ । ४ । 25 बुद्धिपूर्वा वाक्यकृतिर्वेदे । ६ । १ । १ । बुद्धिपूर्वो ददाति । ६ । १ । ४ । भूतमिति प्रत्यक्षं व्याख्यातम् । १० । ५ । भूयस्त्वाद् गन्धवत्त्वाश्च पृथिवी गन्धज्ञाने । ८ । १६ । म मन आत्मा च । ८ । २ । मणिगमनं सूच्यभिसर्पणमित्यदृष्टकारितानि । ५ । १ । १५ । महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः । ४ । १ । ६ । मुसलाभिघातात्तु मुसलसंयोगाद्धस्ते कर्म । ५ । १ । ५ । य यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावादु दृष्टं लिङ्गं न विद्यते । ३ । २ । ६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy