SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ षष्ठस्याध्यायस्य द्वितीयमाह्निकम् । किञ्च, का उपधा!.. . भावदोष उपधा।६।२।४।। भावस्य अभिसन्धेर्दम्भादिदोष उपधेत्यर्थः । काऽनुपधा! अदोषोऽनुपधा। ६ । २।५। अभिसन्धेर्दम्भादिरहितत्वमनुपधेत्यर्थः । इष्टरूपरसगन्धस्पर्श प्रोक्षितमभ्युक्षितं च तच्छुचि । ६ । २ । ६ । स्मृतौ यस्य रूपादयो न निषिद्धास्तच्छुचि मन्त्रपूर्वक प्रोक्षितं केवलाभिरद्भिरभ्युक्षितं च । एतद्विपरीतमशुचि । 10 अशुचीति शुचिप्रतिषेधः । ६।२।७। यस्य चात्यन्तशुचिप्रतिषेधस्तदप्यशुचि वाग्दुष्टादिकम् । अर्थान्तरं च । ६।२।८। मद्यादि च यत् साक्षानिषिध्यते तदप्यशुचि । ततः शुचि भोक्तव्यम् । 15 अयतस्य शुचिभोजनादभ्युदयो न विद्यते यमाभावात् । ६ । २।९। . अयतस्य विशिष्टप्रयत्नरहितस्य शुचिमाहारं यहच्छयोपैयुञ्जानस्य अभ्युदयो नास्ति, विशिष्टस्याभिसन्धेरभावात् । नैतत्, विद्यते चानान्तरत्वाद्यमस्य ।६।२ । १० । 20 ' नै प्रयत्नव्यतिरेकी यमः, प्रयत्नाभावे सर्वस्याः क्रियाया अभावाद् विद्यते शुचिमाहारमुपैयुलानस्य प्रयत्नः। ननु माराटनामित परमावाद। १°मभ्युषितं P. PS. । मभिक्षतं 0.। मभ्युक्षितं मि. उ.। २ च 0. मध्ये नास्ति : ३ (पभुजानस्य ?) । ४ च न 0.1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy