SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ नवमोऽध्यायः । विशिष्टादधर्मापेक्षादतस्मिंस्तदिति ज्ञानं यथा शुक्तिकायां रजतमिति । अनध्यवसायो यथा दाक्षिणात्यस्योष्टदर्शने । तद् दुष्टं ज्ञानम् । ९ । २६ । यदेतत् संशयविपर्ययानध्यवसायस्वप्नलक्षणं तद् दुष्टमप्रमाणमिति । अदुष्टं विद्या । ९ । २७ । यददुष्टं प्रत्यक्षानुमानाख्यं तद्विथेत्युच्यते । आर्षं सिद्धदर्शनं च धर्मेभ्यः । ९ । २८ । तत्र यल्लिङ्गनिरपेक्षमतीतानागतवर्तमानेषु धर्मादिष्वतीन्द्रियेषु ग्रन्थैरनुपातेषु देवर्षीणां यत् प्रातिभमुत्पद्यते विज्ञानं लौकिकानां कदाचिदेव 'वो मे भ्राता आगन्ता, हृदयं मे कथयति' इति अनवधारणफलं केवलं तर्केण नीयते तदार्षमित्युच्यते । अञ्जनरसायनादि 10 सिद्धानां तु सूक्ष्मव्यवहितविप्रकृष्टार्थविषयं यद्वा दिव्यान्तरिक्षा दिनिमित्तेभ्यः प्राणिनां धर्माधर्मविपाकपरिज्ञानं तत् सिद्धदर्शनम् । तच्च प्रत्यक्षानुमानाभ्यां न भिद्यते, आर्षं भिद्यत इति वर्णयन्ति । तदेतदार्षं सिद्धदर्शनं च विशिष्टाद् धर्मादात्ममनः संयोगाच्चोत्पद्यते । ॥ इति नवमोऽध्यायः ॥ १ धर्मेभ्यः । नवमोऽध्यायः PS. । Jain Education International ७१ For Private & Personal Use Only 5 www.jainelibrary.org 15
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy