SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Introduction identical with Prasastapāda. We have seen above that Pras'astamati has been referred to as Prasasta also. Elsewhere he is called Prasastakara, Pras'astakāra, Prasastadeva Prasastakaradeva etc. It is highly probable that the same author wrote a comprehensive commentary on the Vais'eṣikasutras (along with some subsequent works there on) and a separate compendium of the Vaiseṣika tenets in the form of the Padarthadharmasamyraha. The necessity of writing such compendiums was often felt by later commentators on the Vaiseṣikasutras also. Thus we find S'ankaramisra writing the Kanadarahasya along with his Vaisesikasūtropaskara and Jayanārāyaṇa adding a Samgraha to his Vivṛti. The arrangement of topics in the Sutras is clumsy and the literature 3 15 Gf यथा गवाश्वमांसादीनां स्वत एवाशुचित्वं तद्योगादन्येषाम्, तथेहापि तादात्म्यादन्त्यविशेषेषु स्वत एव प्रत्ययव्यावृत्तिः तद्योगात् परमाण्वादिष्विति । PDS, Ed. with the Vyomavati, p. 692. 4 (b) आधारेत्यादिना ( TS, 841 ) अत्र प्रशस्त मतेरुत्तरमाशङ्कते । स त्याह-ययप्येकः समवायस्थपि पञ्चपदार्थसङ्करो न भवति, आधाराधेयनियमात् । तथा हि द्रव्येष्वेव द्रव्यत्वम्, गुणेष्वेव गुणत्वम्, कर्मस्वेव कर्मत्वम् । इहेति समवायनिमित्तस्य प्रत्ययस्य सर्वत्राभिन्नाकारतया अन्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । सत्यपि चैकत्वे द्रव्यत्वादिनिमित्तानां धियां प्रतिनियताधारावच्छेदेनोत्पत्तेः व्यतिरेकस्यान्वयलक्षणस्य दर्शनाद् द्रव्यत्वादिजातीनां व्यतिरेको विज्ञायते । xxxx यथा हि कुण्डदनोः संयोगकत्वेऽपि भवत्याश्रयाश्रयि प्रतिनियमः, तथा द्रव्यत्वादीनां समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्ति मेादाधाराधेयप्रतिनियम इति । TSP, p. 269. Gf. यद्यप्येकः समवायः सर्वत्र स्वतन्त्रः, तथाप्याधाराधेयनियमोऽस्ति । कथम् ? द्रव्येष्वेव द्रव्यत्वम्, गुणेष्वेव गुगत्वम्, कर्मस्व कर्मत्वमिति । xxxx इहेति समवायनिमित्तस्य ज्ञानस्यान्त्रयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । द्रव्यत्वादिनिमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते । यथा हि कुण्डदनोः संयोग कस्वे भवत्याश्रयाश्रयिभावनियमः, तथा द्रव्यत्वादीनामपि समबायैकत्वेऽपि व्यङ्गयव्यञ्जकशक्तिभेदादाधार राधेय नियम इति । PDS, p. 697. Jain Education International 1.: Aptapurīksā, p. 106; Hetubindutīkaloka, p. 393; Nyayaviniscayavivarana I, p. 418. For Private & Personal Use Only 2. Tarkarahasyadipika, Bibl. Ind. p. 277; Syadvadamanjarz Ed. J. C. Jain, p. 29. 3. Vaise sikasutropaskara, Bibl Ind. pp. 28, 165, 204, 411. 4. Cf. Rajasekhara's Sub-commentary on the Nyayakandalī Viz. Ed., Intro. p. 19. www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy