SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ षष्ठस्याध्यायस्य द्वितीयमाह्निकम् । सश्चिती यदा धर्माधर्मी भवतः तदा शरीरेन्द्रियैः संयोगो जन्माख्यो भवति, क्षीण. योश्च तयोर्मरणकाले वियोगः । पुनरप्याभ्यां धर्माधर्माभ्यां शरीरादिसंयोगो विभागश्वेत्येवमनादिरयं घटीयन्त्रवदावर्तते जन्तुः । एतद्विपरीतक्रमणोच्यते, तथाहि ___ आत्मकर्मसु मोक्षो व्याख्यातः । ६।२।१९। 5 __ आत्मेति मनः, मनःकर्मसु तदभावे संयोगाभावोऽप्रादुर्भावश्च स मोक्ष इति मोक्षो व्याख्यातः। ॥ षष्ठोऽध्यायः ॥ १ व्याख्यातः पष्ठोऽध्यायः PS. । २ भावे° 0.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy