Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra
Catalog link: https://jainqq.org/explore/002759/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Gaekwad's Oriental Series Published under the Authority of the Maharaja Sayajirao University of Baroda. General Editor : B. J. Sandesara, ___M.A., Ph.D. No. 136 चन्द्रानन्दविरचितया प्राचीनया वृत्त्या समलङ्कृतं कणादप्रणीतं वैशेषिकसूत्रम्। Page #2 -------------------------------------------------------------------------- ________________ Page #3 -------------------------------------------------------------------------- ________________ VAIS ESIKAS ŪTRA OF KAŅĀDA with the Commentary of Candrānanda Critically Edited by MUNI ŚRI JAMBUVIJAYAJI Disciple of the Late HIS HOLINESS MUNIRĀJA ŚRI BHUVANAVIJAYAJI MAHĀRĀJA SAYAJIRAN O AUSSA THE NAHA BARODA सत्यं शिवं सुन्दरम ORIENTAL INSTITUTE BARODA 1961 Page #4 -------------------------------------------------------------------------- ________________ Printed Preliminary Pages and Plates by Ramanlal J. Patel, Manager, The Maharaja Sayajirao University of Baroda Press (Sadhana Press ), Near Palace Gate, Palace Road, Baroda "and Pages 1 to 237 by Shri Himatlal D. Patel, at Mahodaya Press, Bhavanagar, and published on behalf of the Maharaja Sayajirao University of Baroda by Dr. Bhogilal J. Sandesara, Director, Oriental Institute, Baroda, 1961. Price Rs. 25/ Can be had of: UNIVERSITY PUBLICATIONS SALES UNIT, Near Palace Gate, Palace Road, Baroda 1. Page #5 -------------------------------------------------------------------------- ________________ समर्पणम् । अनन्तोपकारि-पूज्यपाद-गुरुदेव - मुनिराज श्री १००८ भुवनविजयजी महाराज ! बहुपुण्याश्रितं दत्त्वा दुर्लभं नरजन्म मे । लालन पालनां पुष्टिं कृत्वा वात्सल्यतस्तथा ॥ १ ॥ वितीर्य धर्मसंस्कारानुत्तमाँथ गृहस्थितौ । भवद्भिः सुषितृत्वेन सुबहूपकृतोऽस्म्यहम् || २ || ततो भवद्भिः प्रव्रज्य भगवच्यागवर्त्मनि । अहमप्युद्धतो मार्ग तमेवारोध पावनम् || ३ || ततः शास्त्रोक्तपद्धत्या नानादेशविहारतः । अचीकरन् भवन्तो मां तीर्थयात्राः शुभावहाः || ४ || अनेकशास्त्राध्ययनं भवद्भिः कारितोऽन्वहम् । ज्ञानचारित्रसंस्कारैरुत्तमैर्वासितोऽस्मि च ॥ ५ ॥ श्रेयसे नित्यं भवद्भिश्चिन्तनं कृतम् । व्यापृताश्च ममोन्नत्यै सदा खाखिलशक्तयः ।। ६ ।। ममाविनयदोषाश्च सदा क्षान्ता दयालुभिः । भवद्भिरित्यनन्तोषकारैरुपकृतोऽस्म्यहम् || ७ || मोक्षाध्वसत्पान्थ ! मुनीन्द्र ! हे गुरो ! वचोऽतिगा वः खलु मय्युपक्रियाः । असम्भव प्रत्युपकारसाधनाः स्मृत्वाहमद्यापि भवामि गद्गदः ॥ ८ ॥ एवं सत्यपि विश्रुतं सुममिदं काणादशास्त्रात्मकं युष्मत्प्रेरण मार्गदर्शन बलात्सम्पादितं किञ्चन । युष्मत्पाणियुगे प्रणम्य बहुशो भक्त्यार्थयाम्युज्ज्वले प्राप्नोमि प्रवरां मुदं च हृदये मोक्षाध्वदेशिन् प्रभो ! || ९॥ तत्रभवदन्तेवासी शिशुः जम्बूविजयः । Page #6 -------------------------------------------------------------------------- ________________ Page #7 -------------------------------------------------------------------------- ________________ FOREWORD This edition of the Vaisesika Sūtra with the hitherto unpublished commentary of Candrānanda will, I am confident, be welcomed by all students of Indian Philosophy. The first edition of Vaiseșika Sútra with the commentary Upaskāra of Sankara Miśra was published for the first time in 1860-61 in the Bibliotheca Indica, No. 34, at Calcutta and was edited by Shri Jayanārāyana Tarkapañcānana. From that time onwards it is the Upaskāra commentary which has been generally in use. A Second Edition of it was published in 1923 from Banaras as Kashi Sanskrit Series, number 3. Now, after a lapse of a century since its first publication a new edition of the Vaiseșika Sūtra with the commentary of Candrānanda is being placed in the hands of scholars. Vaiseşika Darśana is one of the principal Darśanas of Indian Philosophy. Kaņāda is regarded as its founder; he is said to be the author of the Vaiseșika Sūtras. But the treatment of different subjects in the Sütras not being in good order, Prasastapāda composed his Padārthadharmasangraha which is referred to as Padārthapraveśaka in the Tattvasangraha Pañjikā etc., and which came to be known as Prasastapāda Bhāşya. This Bhāşya became very popular because of its systematic treatment and methodical exposition of the subject and various commentaries like the Vyomavati, Kandalī, Kiraṇāvali etc. were written on it. Due to wide prevalence of this Bhāşya and its commentaries, the study of the original Vaiseșika Sūtras became less and less popular. However, though the work is called Prasastapāda Bhāşya it is not really a regular commentary on the Vaiseșika Sūtras; gradually all the old commentaries on the Vaišeșika Sūtras were lost, and it was possibly because of this that the order of the Sūtras became confused and there were interpolations and omissions in certain cases. The original text of certain Sūtras was largely changed and hence it became difficult to obtain a correct interpretation of several of them. In the 15th century, Sankara Miśra obtained one of these confused texts of the Sūtras on which he wrote his commentary Upaskāra* in the style of the Navya Nyāya. It is the Sūtrapātha given by Sankara Misra that has been current in our days, but the Sūtrapāțha obtained in references and also found in old texts often does not agree with the text of Sankara Miśra. Hence Prof. Arantlal Thakur in his Introduction to his edition of Vaiseșika Darsana, published by the Mithila Research Institute, Darabhanga, in 1957, observes :“As a result, the Sūtrapātha must have been vitiated in course of time. *सूत्रमात्रावलम्बन निरालम्बेऽपि गच्छतः । खे खेलवद् ममाप्यत्र साहसं सिद्धिमेष्यति ।। - Upaskāra of Sankara Misra, p. I. Page #8 -------------------------------------------------------------------------- ________________ viii Interpolations and omissions have been detected in the current Vaiśeşika Sūtra tradition. Mahāmahopadhyāya Dr. Gopinath Kaviraja and Pandit Vira Raghavacharya Siromani have shown many irregularities in the available texts of these Sutras. The former has suggested the means of determination of a more correct Sūtra text by a careful study of all the commentaries and glosses on the Sutras". This being the state of affairs Muni Shri Jambuvijayaji, a profound scholar of Hindu, Buddhist and Jaina logic and philosophy, while editing the Nayacakra of Mallavādi Kṣamāśramaņa found that at many places the citations of the Vaiseṣika Sutras were either not available in the extant text or were available with different readings. But when Muni Shri Punyavijayaji sent to him a manuscript of Candrananda Vṛtti from the Jaisalmer Bhandar, almost all the citations could be traced and the MS was found to be extremely useful. Now when most of all the old commentaries and glosses on the Vaiśeşika Sūtras are lost, this commentary of Candrānanda fortunately takes us very near to the original Sūtrapäṭha. As already noted above, in 1957, the Mithila Research Institute, Darbhanga, published Vaiśeşika Darśana along with a 13th-14th century commentary. But that Vṛtti is incomplete and since the Sūtrapāṭha is mixed up with the text of the Vṛtti, it is very difficult to separate the Sutrapatha from the Vrtti. Again, it is highly probable that because of the influence of the Navya Nyaya style, the Vṛtti has deviated considerably from the authentic Sutrapāṭha and its original interpretations. Of the two manuscripts utilized in this edition the manuscript supplied by Muni Shri Punyavijayaji gives the Sutrapāṭha separately which makes it easier to determine the Sūtrapaṭha. The meaning of the Sutras given in the commentary of Candrananda is in a somewhat abridged form. However, since the Vṛtti of Candrānanda is an old commentary composed on the basis of earlier ones, we are fortunate in having in it a comparatively early interpretation of the Sutras. This commentary must have been written sometime after the sixth century, very probably during the 7th century. The Vṛtti of Candrānanda published in this volume is the oldest commentary on the Vaiseṣika Sūtras available at present. The editor picked up the Sarada script of the Manuscript for the purpose of this edition and became proficient in it. He has also compared in the first two Appendices the older Sütrapaṭha and the current Sūtrapatha. Appendix V gives some new information about the Vaiseṣika Darśana drawn from an old unpublished text, viz. Sarvasiddhantapraveśaka, a MS of which has been discovered at Jaisalmer. In Appendices No. 6th and 7th the learned editor has thrown considerable light on the history of the Vaiśeşika Darśana, with the help of references from Page #9 -------------------------------------------------------------------------- ________________ the Nayacakra of Ācārya Mallavādi Kşmāśramaņa, which he is presently editing for the Jaira Atmananda Sabha, Bhavnagar, and also with those from the Pramāṇasamuccaya of Dinnäga. Besides, with the help of his Gurudeva, he has collected several references from old Tibetan works which have been utilized in Appendix 7. Appendix 7 is useful not only to the student of Vaiseșika Darsana but also to all the students of Indian Philosophy, and of Jaina and Buddhist logic in particular. The Appendix also provides an excellent sample of a Sanskrit rendering of Tibetan texts. One rarely comes across Tibetan texts rendered into Sanskrit on such an extensive scale. Muni Shri Jambuvijayaji has been able to render into Sanskrit some parts of the Pramanasamuccaya ot Dinnāga, the father of Buddhist logic, from the Tibetan original. We are highly obliged to Muniji for his fruitful labour in utilizing these Tibetan works which could not be obtained in the original and of which he had to acquire photo-copies from Japan and other countries. It is indeed a very creditable feat on the part of this great Jaina monk and scholar to have learnt Tibetan in a short period without the aid of any tutor. For the purposes of the present research work he collected Tibetan texts from Japan, Europe and U.S.A. and with great patience selected all useful passages referring to the Vaiseșika Darsana; he has also cited the passages pertaining to Naiyāyika Pratyakşa and Naiyāyika Anumāna from the Tibetan Pramāṇasamuccaya. At great personal inconvenience he has prepared the beautiful hand-written script of the original Tibetan passages which are published in this volume from photo-plates of his hand-written press copy. His comparison of Sūtrapātha with the Sūtras cited in oid texts, given in the VỊddhipatraka, bears ample testimony to his wide reading and critical acumen. Our thanks are due to Professor Anantlal Thakur who, inspite of his indifferent health, has contributed a learned Introduction in English to this edition. In the preparation of this edition Muni Shri Jambuvijayaji obtained help and guidance in various ways from his late lamented father and Gurudeva His Holiness Muni Shri Bhuvanavijayaji whose inspiration was largely responsible for valuable edition. It was at the instance of Muni Shri Bhuvanavijayaji that the editor had agreed to undertake this edition, and he provided him with all facilities for work. But he is no more before it could be completed. It is indeed a great pleasure for us to be able to place in the hands of scholars this excellent edition of the Vaiseșika Sūtra with an unpublished old commentary prepared by a very competent scholar. The book was printed at Bhavnagar, while the editor was constantly travelling on foot from place to place, as is enjoined on a Jaina monk. Hence Page #10 -------------------------------------------------------------------------- ________________ a number of misprints have crept in. We crave the indulgence of the readers on this account and request them to correct the misprints as per errata before using the book. X Lastly, I take this opportunity to thank the University Grants Commission and the Government of Gujarat for jointly giving full financial aid towards the publication of this Volume. Oriental Institute, Baroda 12-9-'61 B. J. SANDESARA Director Page #11 -------------------------------------------------------------------------- ________________ विषयानुक्रमः विषयः पृष्ठम् सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च १५-१७ Bibliography and Abbreviations xix-xxi प्रस्तावना १-१६ Introduction ____I-23 वैशेषिकसूत्रम् १-७६ प्रथमोऽध्यायः-समवेताशेषपदार्थप्रतिपादनम्' १ प्रथममाह्निकम्-जातिमन्निरूपणम् १- ७ २ द्वितीयमाह्निकम्-जाति-विशेषयोर्निरूपणम् ८-१० द्वितीयोऽध्यायः-द्रव्यनिरूपणम् ११-२४ १ प्रथममाह्निकम्-भूतविशेषलक्षणम् ११-१५ २ द्वितीयमाह्निकम् –दिक्कालप्रतिपादनम् १६-२४ तृतीयोऽध्यायः--आत्मान्तःकरणलक्षणम् १ प्रथममाह्निकम्-आत्मलक्षणम् २५--२७ २ द्वितीयमाह्निकम्-अन्तःकरणलक्षणम् २८-३१ चतुर्थोऽध्यायः-शरीरतदुपयोगिविवेचनम् ३२-३६ १ प्रथममाह्निकम्-शरीरोपयोगिविवेचनम् ३२-३४ २ द्वितीयमाह्निकम्-शरीरविवेचनम् ३५-३६ पञ्चमोऽध्यायः-कर्मप्रतिपादनम् ३७-४४ १ प्रथममाह्निकम्-शरीरसम्बन्धिकर्मचिन्तनम् २ द्वितीयमाह्निकम्-मानसकर्मचिन्तनम् ४०-४४ १ एतद् विषयनिरूपणमस्मामिः सायणमाधवाचार्यरचितसर्वदर्शनसंग्रहानुसारेणाकारीति ध्येयम् । दृश्यतामत्र पृ. १३९ पं. १५-२६ ॥ Page #12 -------------------------------------------------------------------------- ________________ विषयः पृष्ठम् षष्ठोऽध्यायः-श्रौतधर्मनिरूपणम् ४५-५१ १ प्रथममाह्निकम् -दानप्रतिग्रहधर्मविवेकः ४५-४७ २ द्वितीयमाह्निकम्-चातुराश्रम्योचितधर्मनिरूपणम् ४८-५१ सप्तमोऽध्यायः-गुणसमवायप्रतिपादनम् ५२-६१ १ प्रथममाह्निकम् -बुद्धिनिरपेक्षगुणप्रतिपादनम् ५२-५६ ___ २ द्वितीयमाह्निकम्-बुद्धिसापेक्षगुण-समवायप्रतिपादनम् ५७-६१ अष्टमोऽध्यायः-निर्विकल्पसविकल्पप्रत्यक्षप्रमाणचिन्तनम् ६२-६५ नवमोऽध्यायः-बुद्धिविशेषप्रतिपादनम् ६६-७१ दशमोऽध्यायः--अनुमानभेदप्रतिपादनम् ७२-७६ नव परिशिष्टानि ७७-२२४ प्रथमं परिशिष्टम् ( i ) अत्र मुद्रितस्य सूत्रपाठस्य उपस्कारकृदभिमतसूत्रपाठेन सह तुलना ७७- ९८ (ii) उपस्कारकृदभिमतसूत्रपाठस्य पाठान्तराणि ९९-१०० द्वितीयं परिशिष्टम्-मि. वृत्तिकृदभिमतसूत्रपाठेन सह तुलना १०१-१२२ तृतीयं परिशिष्टम्-अकारादिक्रमेण वैशेषिकसूत्रपाठः १२३-१३८ चतुर्थं परिशिष्टम् १३८-१४० (i) प्राचीन आह्निकविभागः १३८-१३९ (ii) वैशेषिकसूत्रसंख्यातारतम्यम् पञ्चमं परिशिष्टम्-सर्वसिद्धान्तप्रवेशके वैशेषिकदर्शनम् १४१-१४० षष्टं परिशिष्टम् ( i ) द्वादशारस्य नय चक्रस्य तद्वृत्तेस्तद्रचयितृणां च संक्षिप्तः परिचयः १४६-१४७ ( ii ) सवृत्तिके नयचक्रे विद्यमानाः प्राचीनवैशेषिकग्रन्थ-ग्रन्थकृतामुल्लेखाः १४७-१५२ सप्तमं परिशिष्टम् १५३-२१९ (i) वैशेषिकमतविचारप्रसङ्गे दिङ्नागरचितानां केषाञ्चिद् ग्रन्थानां निर्देशः १५३-१५४ Page #13 -------------------------------------------------------------------------- ________________ पृष्ठम् विषयः ( ii ) प्रमाणसमुच्चयस्य तद्वत्तेष्टीकायाश्च भोटभाषानुवादानां परिचयः १५५ (iii) भोटभाषानुवादानां संस्करणेषु Choni edition इत्यस्य परिचयः१५६-१५७ (iv) , Derge edition , , १५७-१५८ (v) " Snar-than edition ,, , १५८ (vi) ___Peking edition ,, , १५८-१६६ (vii) प्रमाणसमुच्चयस्य वृत्तेष्टीकायाश्च भोटभाषानुवादानां स्वरूपम् १६६-१६८ (viii) सप्तमे परिशिष्टे विशिष्टानां सङ्केतानां विवरणम् १६८ भोटभाषान्तरतः संस्कृतेऽनुवादः । १६९-२१९ ( i ) दिङ्नागविरचिते सवृत्तिके प्रमाणसमुच्चये वैशेषिकप्रत्यक्षपरीक्षा १६९-१७३ (ii) अस्या जिनेन्द्रबुद्धिरचिता विशालामलवती टीका १७३-१८३ (iii) सवृत्तिके प्रमाणसमुच्चये वैशेषिकानुमानपरीक्षा १८४-१८८ (iv) अस्या विशालामलवती टीका १८८-१९६ (v) सवृत्तिके प्रमाणसमुच्चये वैशेषिकाभिमतहेतुलक्षणपरीक्षा १९७-१९८ (vi) ,, , , हेत्वाभासलक्षणपरीक्षा १९९-२०१ (vii) अम्या विशालामलवती टीका २०१-२०६ (viii) सवृत्तिके प्रमाणसमुच्चये वैशेषिकाभिमतदृष्टान्तलक्षणपरीक्षा २०७ (ix) अस्या विशालामलवती टीका २०७-२०८ २०९-२१९ ( i ) सवृत्तिके प्रमाणसमुच्चये नैयायिकप्रत्यक्षपरीक्षा २०९-२१२ (ii) अस्या विशालामलयती टीका [ प्रतीकसङ्ग्रहात्मिका ] २१३- २१४ - (iii) सवृत्तिके प्रमाणसमुच्चये नैयायिकानुमानपरीक्षा २१५-२१७ (iv) अस्या विशालामलवती टीका [ प्रतीकसङ्ग्रहात्मिका ] २१७-२१९ अष्टमं परिशिष्टम् २२०-२२४ (i) राजशेखररचितषड्दर्शनसमुच्चयानुसारेण वैशेषिकाणां लिङ्गदेवतादिस्वरूपम् २२०-२२४ ( ii) राजशेखररचिताया न्यायकन्दलीपञ्जिकाया आद्यान्त्यभागी [टिप्पणे) २२०-२२१ Page #14 -------------------------------------------------------------------------- ________________ १४ विषयः पृष्ठम् (iii) हरिभद्रसूरिरचितषड्दर्शनसमुच्चयस्य बृहद्वृत्तौ वैशेषिकलिङ्ग.. देवतादिस्वरूपम् [ टिप्पणे ] . २२४-२२५ नवमं परिशिष्टम्-चन्द्रानन्दरचितवृत्तौ विद्यमानानामवतरणानां सूचिः २२५-२२६ वृद्धिपत्रकम् ____२२७-२३४ ( i ) विशिष्टा अवशिष्टाः संशोधनीयाश्च O.P.PS. सूत्रपाठभेदाः २२७-२३२ ( ii ) कतिपयानां वैशेषिकसूत्राणां ग्रन्थान्तरेषुद्धतेन सूत्रपाठेन सह - तुलना २२१-२३४ Errata. ( Introduction) शुद्धिपत्रकम् २३५ प्रमाणसमुच्चयस्य वृत्तेष्टीकायाश्चापेक्षितांशानां भोटभाषानुवादाः I-LI Page #15 -------------------------------------------------------------------------- ________________ सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च अभिधर्मकोशस्फुटार्था----Calcutta Oriental Series No, 31, 1949. [उ=] उपस्कारः [वैशेषिकसूत्रव्याख्या ]—काशीसंस्कृतसीरीज No, 3. ऋजुविमला-Madras University Sanskrit Series, A.D. 1940 तत्त्वसंग्रहपञ्जिका-(i) Gaekwad's Oriental Series, Baroda. 1926. (ii) जेसलमेरस्था हस्तलिखिता तत्त्वार्थभाज्यम्-देवचंद लालभाइ जैन पुस्तकोद्धारफंड सीरीज, सुरत, 1926 -सिद्धसेनगणिकृता वृत्तिः , , , , , तत्त्वार्थराजवार्तिकम् --भारतीयज्ञानपीठ काशी, 1957 मन्दीसूत्रमलयगिरीयवृत्तिः-आगमोदयसमिति, सुरत नयचक्रम् [ द्वादशारं नयचक्रम् ] जैन आत्मानंद सभा, भावनगर. नयचक्रवृत्तिः न्यायकुमुदचन्द्रः-माणिक्यचन्द्र जैनग्रन्थमाला, Nos. 38-39 मुंबई. *[न्यायसू०%] न्यायसूत्रम् -न्यायभाष्यम् -न्यायवार्तिकम्-(i) जेसलमेरस्थं हस्तलिखितम् (ii) चौखम्बा संस्कृत सीरीज, काशी, 1916 -न्यायवार्तिकतात्पर्यटीका—Calcutta Sanskrit Series. -न्यायमञ्जरी-काशी संस्कृत सीरीज. No. 106. न्यायावतारवृत्तिः—जैन श्वेताम्बर कॉन्फरन्स, मुंबई प्रकरणपञ्चिका [ शालिकनाथकृता]-चौखम्बा संस्कृत सीरीज, No. 17 काशी. प्रभावकचरित्रम् -सिंधी जैन ग्रन्थमाला, मुंबई [प्र. मी.= ]प्रमाणमीमांसा प्रमाणवार्तिकालङ्कारः [ =प्रमाणवार्तिकभाष्यम् ]-KPJ Institute, Patna, 1953 प्रमाणसमुच्चयवृत्तिः T [ वसुधररक्षितविरचितो भोट( Tibetan )भाषानुवादः ] , T [ कनकवर्मविरचितो भोट( Tibetan )भाषानुवादः ] .......... -विशालामलवती टीका [ भोटभाषानुवादः ] * तत्तद्ग्रन्थस्य व्याख्यानान्युपव्याख्यानानि च तत्तद्ग्रन्थस्याधस्तादेव दर्शितानीति तन्नामानि तत्रैव विलोकनीयानि ॥ Page #16 -------------------------------------------------------------------------- ________________ [प्र० भा०=] प्रशस्तपादभाष्यम् -काशी संस्कृत सीरीज. No. 3 -[व्यो०=] व्योमवती टीका-चौखम्बा संस्कृत सीरीज, काशी, 1930 -न्यायकन्दली , --(i) Vizianagram Sanskrit Series No. 6, (ii) जेसलमेरस्था हस्तलिखिता -किरणावली , -(i) Benares Sanskrit Series No. 15 (ii) जेसलमेरस्था हस्तलिखिता -सेतुः __ -- चौखम्बा संस्कृत सीरीज, काशी, 1930 -सूक्तिः , ब्रह्मसूत्रशाङ्करभाज्यम् –निर्णयसागर प्रेस, मुंबई -प्रकटार्थविवरणम्-Madras University Sanskrit Series, No. 9 -रत्नप्रभा महाप्रज्ञापारमितोपदेशः मि. = मि. वृत्तिः = मिथिलाविद्यापीठेन प्रकाशिता वैशेषिकसूत्रवृत्तिः 1957 मीमांसाश्लोकवार्तिककाशिका-Trivendrum Sanskrit Series मीमांसाश्लोकवार्तिकन्यायरत्नाकरः-चौखम्बा संस्कृत सीरीज, काशी, योगशास्त्रस्त्रोपज्ञवृत्तिः - जैनधर्मप्रसारक सभा, भावनगर. वादन्यायटीका [ विपश्चितार्था ] - महाबोधि सोसायटी, सारनाथ, काशी. विशेषावश्यकभाग्यम् –यशोविजय जैन ग्रन्थमाला, काशी -कोट्टार्यगणिकृता टीका [ हस्तलिखिता] वै० सू० = वैशेषिकसूत्रम् शतशास्त्रटीका [ वसुकृता] षड्दर्शनसमुच्चयः [ राजशेखरकृतः]-यशोविजयजैनग्रन्थमाला, काशी षड्दर्शनसमुच्चयस्य [ हरिभद्रसूरिकृतस्य ] बृहद्वत्तिः - जैन आत्मानन्द सभा, भावनगर सर्वदर्शनसंग्रहः -Bhandarkar Oriental Research Institute, Poona. सर्वसिद्धान्तप्रवेशकः --अत्र पञ्चमे परिशिष्टे मुद्रितः हेतुबिन्दुटीका-Gaekwad's Oriental Series, Baroda. पृ० = पृष्ठम् । पं० = पङ्किः । टि० = टिप्पणम् । C. ed. = Choni edition CCTBC. A Complete Catalogue of the Tibetan Buddhist Canons. Tohoku Imperial University, Sendai, Japan, 1934. Page #17 -------------------------------------------------------------------------- ________________ D. ed. = Derge-edition K. = कनकवर्मविरचितो भोटभाषानुवादः । Melanges chinois et bouddhiques = The Name of a Journal, ___Brussels, Belgium. MS. = Manuscript. [ हस्तलिखित आदर्शः ] N. ed. = Narthang edition 0. = चन्द्रानन्दरचितवैशेषिकसूत्रवृत्तेरादर्शः Oriental Institute, Baroda. P. ed. = Peking edition P. = चन्द्रानन्दरचितवैशेषिकसूत्रवृत्तरादर्शः [ मुनिराजश्रीपुण्यविजयानाम् ] PS. = वैशेषिकसूत्रपाटस्यादर्शः [ मुनिराजश्रीपुष्यविजयानाम् ] [PS.* = प्रमाणसमुच्चयकारिकाणां भोटभाषानुवादः ] PSI = प्रमाणसमुच्चयकारिकाणां वसुधररक्षितविरचितो भोटभाषानुवादः । PS- - प्रमाणसमुच्चयकारिकाणां कनकवर्मविरचितो भोटभाषानुवादः । PSV = प्रमाणसमुच्चयवृत्तर्भोटभाषानुवादः । PSVE = प्रमाणसमुच्चयवृत्तर्वसुधररक्षितविरचितो भोटभाषानुवादः । PSV- = प्रमाणसमुच्चयवृत्तेः कनकवर्मविरचितो भोटभाषानुवादः । T. = Chinese Tripitaka V. = वसुधररक्षितविरचितो भोटभाषानुवादः । VT = 'विशालामलवती' टीकाया भोटभाषानुवादः । * अस्य सङ्केतस्योपयोगः सप्तमे परिशिष्ट एव वेदितव्यः । Page #18 -------------------------------------------------------------------------- ________________ Page #19 -------------------------------------------------------------------------- ________________ BIBLIOGRAPHY AND ABBREVIATIONS An Alphabetical List of Manuscripts, Oriental Institute, Baroda. Vols. 1-2., G.O.S. Nos. 97, 114.; 1942, 1950. Anargharāghava of Murāri Miśra, Nirņayasāgara Press, 1937. A Primer of Indian LogicMM. S, Kuppuswami Sastri, Madras, 1951. Apta pariksā of Vidyānanda. Ed. Darbarilal Jain, Saharanpur, 1949. A Record of the Buddhist Religion as practiced in India and the Malaya Archipelago by I-tsing, Tr. J. Takakusu, 1896. Āvasyakasūtravịtti of Haribhadra-Agamodaya Samiti, Surat. Bhāradvājavșttibhāșya of Gangadhar Vaidya, Berhampur, Śak. 1700. Bhatta Vādindra--The Vaišeşika--Journal, Oriental Institute: (JOI) Baroda, Vol. X. No. 1, Sept. 1960. Brahmasūtraśānkarabhāșya with Bhāmati etc., Nirnayasāgara, 1917. Catuḥśataka of Aryadeva-V. Bhattacharya. Chāndogyopanişat with śānkarbhāşya and Comm. by Anandagiri, Edited by Kāšīnāth Šāstri, Agashe 1890. Citsukhi (Tattvapradipikā) of Citsukhamuni, Kasi, 1956. Dharmottarapradipa of Durvekamiśra, K. P. Jayaswal Research Institute, Patna, 1955. Dinnágà, Sein Werk and Sein Entwiklung-Wiener Ziteschrift für die Kunde Sud und Ostasiens BD III, Wien, Austria, 1959. Dvādaśāranayacakra (DANC) with Nyāyāgamânusāriņi (NAA, 79549fer)-- Jaina Ātmananda Sabhā, Bhavnagar. Harvard Journal of Asiatic Studies, Vol. XII, 1949. Hetubindutīkaloka of Durvekamiśra, Gaekwad Oriental Sesries No. 113, (GOS). Baroda, 1949. Hinayāna and Mahāyāna-Kimura. Jainas in the History of Indian Literature-M. Winternitz, Journal and Proceedings, Asiatic Society of Bengal ( New Series ), Vol. XXIII, 1937. Tournal of the Royal Asiatic Society of Great Britain and Ireland, 1947. Kaņadarahasya of Sankaramiśra--Chawkhamba, 1917. Kaņādasūtranibandha of Bhațța Vādindra-Transcript, Mithila Institute, Darbhanga. Kiranävali of Udayanācārya ( a ) Chawkhamba, (b) Bibliothica Indica. Kiranā valibhaskara of Padmanabhamiśra-Sarasvatibhavana Series, Baranasi. , 1920. Lankāvatārasūtra, Kyoto Edn., 1956. Page #20 -------------------------------------------------------------------------- ________________ Madhyamakavṛtti-Ed. Pussin. Mahabharata-Gita Press, Gorakhpur. XX Nyayabhāṣya of Vātsyāyana with Nyāyavārtika of Uddyotakāra, Tātparyaṭīkā of Vacaspatimiśra and Vṛtti of Visvanatha-Calcutta Sanskrit Series. Nyayakandali of Śrīdharācārya, Bārāṇasi, Samvat 1951. Nyāyakusumāñjali ( Kusumāñjali) of Udayanācārya, Chawkhamba, 1912. Nyāyalilavati of Śrīvallabhācārya-Nirnayasagara, 1915. Nyāyāvatāraṭippana of Devabhadra-Ed. Dr. P. L. Vaidya. Nyayaviniścayavivarana of Vadirāja, Vols. I & II Bharatiya Jñana Pitha, Kāśī, 1949, 1954. Padarthadharmasamgraha (= Prasastapādabhāṣya). Pramāṇamimämsä (..) of Hemacandra; ed. and comm. by Pt. Sukhlal Sanghvi, 1939. Pramāṇasamuccaya of Dinnaga with the Visālamalavati of Jinendrabuddhi as reconstructed in Sanskrit by Muni Śrī Jambūvijayaji. (See appendix 7). Prasastapādabhāṣya (..) (= Padarthadharmasamgraha (PDS) with Vyomavati () of Vyomasiva, Prasastapādabhāṣyasūkti (¤. . f) of Jagadiśa Tarkalaṁkāra and Prasastapādabhāṣyasetu (. . g) of Padmanabhamiśra -Chawkhamba, Samvat, 1986. Rāvaṇabhāṣya-MM. Kuppuswami Sastri-Journal of Oriental Research, Madras, Vol. III. Sabara and the Nyāya-Vaiśeşikadarsanas-Journal of Oriental Research, Madras, Vol. XVIII. Şaddarśanasamuccaya vṛtti (= Tarkarahasya dipika) of Gunaratna, Bibliothica Indica. Sanmatitarka with Tika-Ahmedabad. Saptapadarthi of Śivadityamiśra. Sarasvatibhavana Studies, Vol. VII, Baranasi, 1929. Sarvadarśanasamgraha attributed to Mädhavācārya-Bhandarkar Oriental Research Institute, Foona, 1951. Sarvasiddhantapraveśaka-Ms in Jaisalmir Jaina Jñana-Bhandara. Siddhahemaśabdānuśāsana of Hemacandra, ed. by Vijayalāvaṇyasūri 1957. Sūtrālamkara of Asvaghosa, French Translation. Svetāśvataropanișat--Gita Press, Samvat 2009. Syadvadamañjarī of Malliṣena-J. C. Jain, 1935. Syādvādaratnākara of Vadideva-Ārhatamataprabhakara, Poona. Tattvasamgraha (TS) of Santarakṣita with Pañjikā (TSP) of Kamalaśfla-GOS, Nos. 30-31. Vol. I (1926) & II (1926). Tattvopaplavasimha of Jayarasi, GOS., No. 87, 1940. Uddyotakara as a Vaiseṣika-Proceedings and Transactions, All India Oriental Conference, Bombay Session, 1949. Page #21 -------------------------------------------------------------------------- ________________ xxi Uttaradhyayanasūtrabṛhadvṛtti of Säntisūri, D. L. Ed., Surat. Vadanyaya of Dharmakirti with the comm. of Santarakṣita, edited by Rahula Sankṛtyāyana-Appendix 20. Bihar Research Society, Vols. XXI & XXII, 1935-6. Vaiseşikadarśana with Vyakhya (f; f.) of Bhaṭṭa Vadindra Mithila Institute, 1957. Vaiśeşikadarśana (..) with Upaskāra (3) of Sankaramiśra, Vivṛti of Jayanarayana Tarka pañcanana and Bhasya of Candrakanta Tarkālamkāra, Gujrati Printing Press, 1913. Vaiśeşikadarśana with Rasayana of Viraraghavacārya, Madras, 1958. Vaiśeşika Philosophy-H. Wi, London, 1917. Vaiseṣikasūtravṛtti-anonymous-Ch. IX-X (C. 1158-78 A.D.) Ms. in the Asiatic Society, Bengal. Vaiseṣikasūtropaskāraparişkāra of MM. Pañcanana Tarkaratna, Calcutta, Vakyapadiyaṭikā of Punyarāja, Chawkhamba, 1887. Viseṣāvasyakabhāṣya (with Vṛtti of Hemacandra) of Jinabhadragani-Yasovijaya Jaina Granthamālā, Kāsi. Page #22 -------------------------------------------------------------------------- ________________ Page #23 -------------------------------------------------------------------------- ________________ ॥ श्रीशवेश्वरपार्श्वनाथाय नमः ॥ ॥ सद्गुरुदेवमुनिराजश्रीभुवनविजयपादपद्मेभ्यो नमः॥ प्रस्तावना भगवतो गुरुदेवस्य कृपया प्रसादात् साहाय्येन चास्माभिस्तार्किकप्रवरजैनाचार्यश्रीमल्लवादिक्षमाश्रमणप्रणीतं द्वादशारं नयचक्राख्यं महाशास्त्रं सिंहसूरिगणिवादिक्षमाश्रमणसन्हब्धया न्यायागमानुसारिण्या अष्टादशसहस्रश्लोकमितया वृत्त्या सह २००२ विक्रमाब्दे सम्पादयितुमारब्धम् । तत्र षष्ठेऽरे विस्तरेण वैशेषिकमतोपन्यासः सप्तमे चारे तत्परीक्षा वर्तते । अतिविस्तृतायां वैशेषिकमतविचारणायां ये ग्रन्था मल्लवादिसूरिणा सिंहसूरिणा चोल्लिखितास्तेषु सूत्रं विहाय सर्वेऽपि सम्प्रति नामशेषतामुपगताः । किञ्च, यानि सूत्राणि तत्र निर्दिष्टानि तान्यपि शङ्करमिश्ररचितोपस्कारयुते वैशेषिकसूत्रपाठेऽस्माभिर्यथावद् नोपलब्धानि । ईसवीये पञ्चदशे शतके विद्यमानस्य शङ्करमिश्रस्य समये हि वैशेषिकसूत्रपाठो बहुधा परिभ्रष्ट आसीदिति स्फुटमेवावगम्यते । अतो नयचक्रान्तर्गतवैशेषिकांशसम्पादने भृशमायासमनुभवद्भिरस्माभिः प्राचीनवैशेषिकग्रन्थान्वेषणं पुरातनग्रन्थसङ्ग्रहेष्वारब्धम्। यतः सन्ति खलु जैनानां सविधे जेसलमेरादिनगरेषु पुरातनग्रन्थसङ्ग्रहा यत्र विद्यमाना विभिन्नविषयका अनेके ग्रन्था नाद्यावधि प्रकाशमायाताः । अस्यैवान्वेषणस्य फलरूपत्वेन प्राचीनग्रन्थान्वेषणे प्राचीनग्रन्थसहव्यवस्थापने च सिद्धहस्तानां मुनिराजश्रीपुण्यविजयमहोदयानां सकाशादस्माभिश्चन्द्रानन्दविरचितवृत्तियुक्तोऽयं प्राचीनो वैशेषिकसूत्रपाठ उपलब्धो योऽद्य वैशेषिकशास्त्ररसिकेभ्यो विद्वन्महोदयेभ्यः समुपहियते । चन्द्रानन्दविरचितवृत्तियुक्तेऽस्मिन् वैशेषिकसूत्रपाठेऽनेकानि सन्ति तादृशानि स्थलानि यत्र शङ्करमिश्रादिस्वीकृताद् वाराणसीकालिकातादिनगरमुद्रितात् सूत्रपाठाद् मिथिलाविद्यापीठप्रकाशिताद् भट्टवादीन्द्राद्यादृतात् सूत्रपाठाच्च भूयान् पाठभेदो वरीवर्ति । प्राचीनग्रन्थेषुद्धतानि यान्यनेकानि सूत्राणि वाराणस्यादिमुद्रिते सूत्रपाठे न विद्यन्तेऽन्यथा वोपलभ्यन्ते तानि प्रायः सर्वाण्यपि सूत्राण्यत्र मुद्रिते सूत्रपाठे यथावत् स्वल्पीयसा वा पाठभेदेनोपलभ्यन्ते। किञ्च, वैशेषिकसूत्राणां सम्प्रति यावत्यो व्याख्याः समुपलभ्यन्ते तासु चन्द्रानन्दविरचिता वृत्तिः प्राचीनतमा। अत एतन्मुद्रणस्यात्युपयोगितां विभाव्य १ जैन आत्मानन्दसभा, भावनगर–इत्यतोऽचिरादेव प्रकाशयिष्यतेऽयं ग्रन्थः ॥ Page #24 -------------------------------------------------------------------------- ________________ प्राच्यविद्यामन्दिरस्य तदानीं नियामकानां श्रीमतां गोविन्दभाईभट्टमहोदयानामनुरोधाद् वैक्रमे २०१३ संवत्सरेऽस्य सम्पादनमादर्शद्वयमवलम्ब्यास्माभिः प्रारब्धम् । आदर्शपरिचयः (१) PS. P. मुनिराजश्रीपुण्यविजयमहोदयानामन्तिकाद् देवनागर्यां लिप्यां लिखितो य आदर्शो लब्धस्तत्र ३४ पत्राणि। तेष्वर्धषष्ठेषु प्रारम्भिकपत्रेषु केवलो वैशेषिकसूत्रपाठः, अयं चास्माभिरत्र Ps. इति सङ्केतितः । ततः परं सार्धेष्वष्टाविंशतिपत्रेषु ' आदौ सूत्रं ततस्तव्याख्या, ततः सूत्रं ततस्तव्याख्या ' इत्येवंक्रमेण सूत्रपाठमिश्रिता चन्दानन्दरचिता वृत्तिरुपलभ्यते, इयमत्र P. इति संज्ञिता । एवं चात्र द्वौ सूत्रपाठी एकः केवलः सूत्रपाठोऽपरस्तु वृत्त्यन्तर्गतः । उभयत्रापि प्रायः साम्यमेव, यत्तु क्वचित् किञ्चिद् वैषम्यं दृश्यते तत् तत्र तत्र यथायोगं टिप्पण्यां प्रदर्शितमस्माभिः । आदर्शेऽस्मिन् प्रतिपत्रं पृष्ठद्वयम् , प्रतिपृष्ठं १२ पङ्क्तयः, प्रतिपङ्क्ति च प्रायः ४२ अक्षराणि । पत्राणां दैर्ध्य चतुर्दशाङ्गुलप्रमितम् । आयामस्तु पञ्चाङ्गुलप्रमितः । वैक्रमे चतुर्दशे शतकेऽयमादर्शो लिखित इति लिपि-पत्रादिस्वरूपविदामभिप्रायः । (२) O. Oriental Institute, Baroda इत्यतोऽधिगतस्य शारदालिप्यां लिखितस्यादर्शस्यात्र 0 इति सङ्केतः । अयं च Oriental Institute collection No. 1831 'तर्कभाषादिद्वादशपुस्तकानि' इत्यत्र विद्यते । अत्र — आदौ सूत्रं ततस्तव्याख्या' इत्येवंक्रमेण सूत्रपाठमिश्रिता चन्द्रानन्दविरचिता वृत्तिः Pवदेवोपलभ्यते । O-P इत्यनयोः P शुद्धतरस्तथापि कतिपयस्थानेषु Oपाठ एव समीचीनः । O-P इत्यनयोर्य उपयोगिनः पाठभेदास्ते यथायोगं टिप्पण्यां तत्र तत्रोपदर्शिताः । O-P इत्यत्र यद्यपि वृत्तावन्तर्गत एव सूत्रपाठस्तथापि वृत्तितः पृथक्कृत्य तदुद्धारस्य दुष्करत्वादत्र वैशेषिकसूत्रपाठनिर्णयविधौ PS एव प्राधान्येनोपकरोति । कणादर्षेः परिचयः ____महर्षिकणादप्रणीतानि वैशेषिकसूत्राणि वैशेषिकदर्शनस्य मूलभूतः प्रधानश्च ग्रन्थ इति सुप्रसिद्धं तावत् । अस्य महर्षेर्जीवनवृत्तादिकं भृशमन्वेषयद्भिरप्यस्माभिस्तथाविधसामग्र्यभावाद् विस्तरेणानुपलभमानैर्ये केचनोल्लेखा उपलब्धास्तेऽत्रोपन्यस्यन्ते --- १ यत्त्वस्मदनवधानादवशिष्टमशुद्धं वा तदत्र वृद्धिपत्रके दर्शितमस्माभिरिति वृद्धिपत्रकमपि विलोकनीयम् ॥ Page #25 -------------------------------------------------------------------------- ________________ " ब्रह्मोवाचभगवन् देवदेवेश विश्वरूपो महेश्वरः । इमास्तव महादेव तनवो लोकवन्दिताः॥९०॥ विश्वरूप महासत्त्व कस्मिन् काले महाभुज । कस्यां वा युगसम्भूत्या द्रक्ष्यन्ति त्वां द्विजातयः ॥ ९१ ॥ केन वा तत्त्वयोगेन ध्यानयोगेन केन वा । तनवस्ते महादेव शक्या द्रष्टुं द्विजातिभिः ॥ ९२ ॥ . भगवानुवाचतपसा नैव योगेन दानधर्मफलेन वा । न तीर्थफलयोगेन क्रतुभिर्वा सदक्षिणैः ॥ ९३ ॥ न वेदाध्यापनैर्वापि न चित्तेन निवेदनैः । शक्योऽहं मानुषैर्द्रष्टुम् ऋते ध्यानात् परं न हि ॥ ९४ ॥ कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगम् । एतस्य पादाश्चत्वारः अङ्गानि कतवस्तथा ॥९७ ॥........ षड्विंशे परिवर्ते तु यदा व्यासः पराशरः । तदाप्यहं भविष्यामि सहिष्णुर्नाम नामतः । पुण्यं रुद्रवटं प्राप्य कलौ तस्मिन् युगान्तके ॥ १९९ ।। तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः । उलूको वैद्युतश्चैव सर्वको ह्याश्वलायनः । प्राप्य माहेश्वरं योगं गन्तारस्ते तथैव हि ॥२०० ।। सप्तविंशतिमे प्राप्ते परिवर्ते क्रमागते । जातूको यदा व्यासो भविष्यति तपोधनः ॥ २०१॥ तदाप्यहं भविष्यामि सोमशर्मा द्विजोत्तमः । प्रभासतीर्थमासाद्य योगात्मा लोकविश्रुतः ॥२०२॥ तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः । अक्षपादः कणादश्च उलूको वत्स एव च ॥२०३ ॥ योगात्मानो महात्मानो विमलाः शुद्धबुद्धयः । प्राप्य माहेश्वरं योगं रुद्रलोकं ततो गताः ॥ २०४॥", . Page #26 -------------------------------------------------------------------------- ________________ इति वायुपुराणे पूर्वखण्डे त्रयोविंशतितमेऽध्याये सप्तविंशतितमे चतुर्युगपरिवर्ते प्रभासक्षेत्र 'कणादस्य अक्षपादेन उलूकेन वत्सेन च सह स्थितिर्वर्णिता । " प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् । मच्छक्त्यावेशितैविप्रैः सम्प्रोक्तानि ततः परम् ॥ कणादेन तु सम्प्रोक्तं शास्त्रं वैशेषिकं महत् । गोतमेन तथा न्यायं सांख्यं तु कपिलेन वै ॥" । इति पद्मपुराण उत्तरखण्डे २०७ अध्याये पार्वतीं प्रति शिवेनाभिहितम् । " प्रणम्य हेतुमीश्वरं मुनि कणादमन्वतः पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः ॥ [प्रशस्तपादभाष्यम् , पृ. १ ] .........कणादमिति तस्य कापोतीं वृत्तिमनुतिष्ठतो रथ्यानिपतितांस्तण्डुलकणानादाय प्रत्यहं कृताहारनिमित्ता संज्ञा ।”—न्यायकन्दली पृ. २ । “ स्मर्यते हि यत् कणादो मुनिमहेश्वरनियोगप्रसादावधिगम्य शास्त्रं प्रणीतवान् । "-किरणावली पृ. ४ । “ योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । चक्रे वैशेषिकं शास्त्रं तस्मै कणभुजे नमः ॥” इति प्रशस्तपादभाष्यान्ते । काश्यप इत्यपि कणादस्यैव नामान्तरमतः कणादम्य दर्शनं काश्यपीयं दर्शनमप्यभिधीयते । विशेषाभ्युपगन्तृत्वादेतदेव वैशेषिकमप्युच्यते । कणादस्यैव उलूक इति नामान्तर मिति प्रसिद्धिः । अतोऽस्य संगतिश्चिन्तनीया। दृश्यतामत्रैव पृ. २२०. Introduction. p. 9। २ " यदनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गम नुमापकम् ॥ विपरीतमतो यत् स्यादेकेन द्वितयेन वा। विरुद्धासिद्धसन्दिग्धमलिशं काश्यपोऽब्रवीत् ॥ [प्र. भा. पृ० १०० ] ......अलिङ्गं सामान्यतो लिङ्गाभासं काश्यपात्मजः कणादोऽब्रवीत् ।"--किरणावली पृ. २९१ ॥ प्रकरणपञ्चिकायां "तदाह भगवान् काश्यपः संख्या परिमाणानि पृथक्त्वं संयोगविभागो परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाच्चाक्षुषाणि" [पृ० ७९ ] इति शाबरभाष्यस्य प्रभाकरेण कृताया बृहत्या व्याख्यानभूतायाम् ऋजुविमलायां च " तदाह भगवान् काश्यपः-- कारणाज्ञानात् कार्याज्ञानम् , कार्याज्ञानात् कारणाज्ञानम्" [पृ. २११ ] इति वैशेषिकसूत्राणि [तुलना-४।१।१२१, ३.११४,५] शालिकनाथेन काश्यपनाम्नोद्धतानि । अत्र Introduction p. 2 इत्यत्रापि अनन्तलालदेवशर्ममिः संगृहीताः काश्यपस्योल्लेखा द्रष्टव्याः ॥ ३ विशेषशब्देन किं ग्राह्यमित्यत्र ये विभिन्ना अभिप्रायास्तेषां संग्रहोऽत्र अनन्तलालदेवशर्ममिः Introduction pp. 2, 3 इत्यत्र कृत इति जिज्ञासुभिस्तत्रैव विलोकनीयम् । दृश्यताम् Introduction pp. 6-9॥ Page #27 -------------------------------------------------------------------------- ________________ वीरनिर्वाणतः ५४४ वर्षेषु व्यतीतेषु षट्पदार्थप्ररूपकत्वाद् 'उलूक' गोत्रसम्भूतत्वाच्च षड्डुलूकत्वेन प्रसिद्धो रोहगुप्तो नाम मुनिद्रव्यादीन् षट् पदार्थानुपदिष्टवांस्ततश्च त्रैराशिकदर्शनमुत्पन्नम् । स च रोहगुप्तो वैशेषिकं 'प्रणीतवानिति विशेषावश्यकभाष्यादिषु जिनभद्रगणिक्षमाश्रमणादयः । कणादेन प्रणीतं टीकाकृद्भिः प्रटीकाकृद्भिरन्यैश्च बहुभिर्निबन्धकृद्भिर्बहुशः पल्लवितमिदं वैशेषिकदर्शनं तत्त्वचिन्तामणिकृतो गङ्गशोपाध्यायादुत्तरोत्तरं महान्तं विस्तरं महतीं च प्रसिद्धिमापन्नं सम्प्रति दरीदृश्यते । विभिन्नानां शास्त्राणामभिप्रायाणां च प्रभावेण कालान्तरे वैशेषिकसिद्धान्तेषु भृशं परिवर्तनं प्रस्थानबाहुल्यमपि च सञ्जातम् । एतच्च जिज्ञासुभि'रन्यतोऽवगन्तव्यम् । वैशेषिकदर्शनस्य प्राचीनमितिवृत्तम् कणादप्रणीतसूत्राणां वैशेषिकदर्शनमूलभूतत्वात् तत्र बहूनि व्याख्यानोपव्याख्यानानि प्रकरणादीनि चासन् । किन्तु सूत्रेषु वैशद्याभावादन्येषां चातिविस्तरत्वादेकदेशाभिधायित्वाद्वा इतस्ततोऽभिहितानां वैशेषिकाभिमतपदार्थानामेकत्र कात्स्न्येन सङहार्थ १ " षट्पदार्थबहिष्कृतैः सह सम्भाषणमस्माकं गुरुमिः प्रतिषिद्धम्” इति वररुचिकृते उभयामिसारिकाख्ये नाटके [चतुर्भाणी पृ० १३१] उल्लेख उपलभ्यते । एवं चैक षटपदार्थवादिनां प्राचीनवैशेषिकाणां प्रस्थानमपरं तु सप्तपदार्थवादिना नव्यानाम् । तत्रापि बहून्यवान्तरप्रस्थानानि । तजिज्ञासुमिमिथिलाविद्यापीठप्रकाशितस्य वैशेषिकदर्शनस्य Introduction p. 16 भूमिका [पृ० २४-२५] च विलोकनीये । “अर्थ इति द्रव्यगुणकर्ममु” [८१४ ] इति वैशेषिकसूत्रं विलोक्य प्राचीनतमानां वैशेषिकाणां त्रिपदार्थवादित्वमपि केचिदैतिह्यविदः सम्भावयन्ति । द्रव्य-गुण-पर्यायवादिमिर्जेनैरपि च तस्य कञ्चन सम्बन्धं योजयन्ति । इत्थं च जैनग्रन्थेषु प्रसिद्धाया वैशेषिकशास्त्रप्रणेतुः षडुलूकस्य रोहगुप्तस्य कथाया अपि सङ्गतिं ते कथञ्चिदुपपादयन्ति । २ " प्रणम्य हेतुमीश्वर मुनि कणादमन्वतः। पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः ।।" इति पदार्थधर्मसङ्ग्रहाद्यश्लोकव्याख्यानावसरे “ पदार्थधर्मसङ्ग्रह इति, पदार्था द्रव्यादयः, तेषां धर्माः...... अनेन संगृह्यन्ते शास्त्रे नानास्थानेषु वितता एकत्र संकलय्य कथ्यन्त इति संग्रहः । स प्रकृष्टो वक्ष्यते प्रकरणशुद्धेः संग्रहपदेनैव दर्शितत्वात् । वैशा लघुत्वं कृत्स्नत्वं च प्रकर्षः, सूत्रेषु वैशद्याभावाद् भाव्यस्य च विस्तरत्वात् प्रकरणादीनां चैकदेशत्वात् । ...... महोदय इति महानुदय उद्गम उद्बोधो ज्ञानमिति यावत् । सोऽस्माद् भवतीति महोदयः सङ्ग्रह उक्तः ।" इत्युदयनाचार्याः किरणावल्याम् , पृ० ५ । “ पदार्थधर्माणां संक्षेपेणाभिधायको ग्रन्थः प्रकृष्टो मया वक्ष्यत इति ग्रन्थकर्तुः प्रतिज्ञा । ग्रन्थस्य चेयं प्रकृष्टता यदन्यत्र ग्रन्थे विस्तरेणेतस्ततोऽमिहितानामिहैकत्र तावतामेव पदार्थधर्माणां ग्रन्थे संक्षेपेण कथनम् । एतदेव चास्यारम्भः सत्स्वप्युपनिबन्धान्तरेषु" इति श्रीधरकृतायां न्यायकन्दल्याम् , पृ० ३ ॥ Page #28 -------------------------------------------------------------------------- ________________ यदा प्रशस्तपादेन पदार्थधर्मसङ्कहः प्रणीतस्तत आरभ्य तस्यैवाध्ययनाध्यापनादिषु छात्राणां विदुषां च विशेषत आदराद् वैशेषिकसूत्रव्याख्यानादीनां चोपेक्षणाद् गच्छता कालेन वैशेषिकसूत्राणि विहाय सर्वेषामपि प्राचीनवैशेषिकग्रन्थानां विलोपः सञ्जात इति प्रतिभाति । अतो वैशेषिकदर्शनस्य प्राचीनमितिवृत्तं बाहुल्येनान्धकारेणैवावृतम् । तथापि प्राचीनग्रन्थान्तरसाहाय्येन यत् किमपीतिवृत्तमुपलभ्यते तदत्रोपन्यस्यते । जैनग्रन्थानुसारेण प्राचीनं वृत्तम् - जैनाचार्यैः श्रीमल्लवादिक्षमाश्रमणैर्विरचिते सिंहमूरिगणिवादिक्षमाश्रमणसन्दृब्धया न्यायागमानुसारिण्या वृत्त्यालङ्कृते द्वादशारे नयचक्रे षष्ठे सप्तमे चारे विस्तरेण वैशेषिकमतं वार्णितम् । तत्र यावान् विशेषत ऐतिह्यविषयकोंऽशः सोऽत्रैव वैशेषिकसूत्रे षष्ठे परिशिष्टे विस्तरेणास्माभिः संगृहीत इति विस्तरार्थिभिस्तत्रैव विलोकनीयम् । तदनुसारेणेत्थं प्रतीयते-- वैशेषिकसूत्राणि वाक्यम् कटन्दी भाध्यम् प्रशस्तमतेष्टीका अन्या अपि बह्वयष्टीका आसन्नित्यपि तत एव सम्भाव्यते । . अत्रेदं विचार्यते—क एषां वाक्य-भाष्यादीनां प्रणेतारः। वैक्रमेऽष्टमे नवमे वा शतके विद्यमानो मुरारिमिश्रः 'अनर्घराघव 'नाटके रावणस्य कटन्दीपण्डितत्वमाख्याति । पद्मनाभमिश्रः किरणावलीभास्करे, गोविन्दप्रभो ब्रह्मसूत्रशाङ्करभाष्यव्याख्यायां 'रत्न १ पृ० १४६-१५२॥ २ पृ० १४७ पं० २२, पृ० १४८ पं० ९, १२, पृ० १४९ पं: ११, पृ० १५० पं० ४, ६, १७, पृ० १५१ पं० ४, पृ० १५२ पं० १, २, ६, ७, ८, ११-१६॥ ३ पृ० १५२ पं० १३ ॥ ४ एत उल्लेखा अस्माभिरत्रैव षष्ठे परिशिष्टे पृ० १५० टि० १ इत्यत्र सगृहीता इति तत्र विलोकनीयाः। दृश्यताम् Introduction p. 12. ।। Page #29 -------------------------------------------------------------------------- ________________ प्रभायाम्, अनुभूतिस्वरूपाचार्यश्च प्रकटार्थविवरणे रावणप्रणीतं भाग्य मुल्लिखन्ति । पद्मनाभमिश्रादीनां रावणप्रणी - अतोऽत्रोपरि निर्दिष्टं वाक्यव्याख्यानभूतं भाष्यं तत्वेनाभिप्रेतमा होस्विद् रावणप्रणीता कटन्दी टीकैव भाष्याभिधया तैर्निरदेशीति सन्देहास्पदम् । आद्यविकल्पे मुरारिमिश्रस्य वचो व्याहन्यते, अतो द्वितीयविकल्पो ज्यायानिति वयं सम्भावयामः । प्रशस्तपादभाष्यं तु नैवात्र वाक्यभाष्यत्वेनाभिमतमिति प्रतिपादितमस्माभिः परिशिष्टे । "आत्रेयप्रणीतमप्येकं वैशेषिकसूत्राणां भाष्याभिधानं व्याख्यानं मि. वृत्ती, वादिराजेन न्यायविनिश्चयविवरणे, वादिदेवसूरिभिः स्याद्वादरत्नाकरे, राजशेखरेण षड्दर्शनसमुच्चये,' गुणरत्नसूरिभिश्च हरिभद्रसूरिप्रणीत षड्दर्शनसमुच्चयबृहद्वृत्तौ ' निरदेशि । तत्तु नयचक्रनिर्दिष्टाद् वाक्यव्याख्यानभूताद् भाष्याद् भिन्नं सम्भाव्यते । आत्रेयमतं हि किञ्चिद् विशिष्टमासीत्, अत एव तस्य आत्रेयतन्त्रत्वेनोल्लेखो राजशेखरेण कृतः प्रतिभाति । शिष्याणां मन्दोद्यमत्वात् तद् व्युच्छिन्नम् आचारव्यवहारप्रायश्चित्तेषु च ते निपुणा इत्यपि तत्र राजशेखरेणावेदितम् । १ पृ० ४९१ ।। २ " पर्वतादागमं लब्ध्वा भाष्यबीजानुसारिभिः । स नीतो बहुशाखत्वं चन्द्राचार्यादिभिः पुनः ॥ [ वाक्यपदीयम् २।४८९ ] " पर्वतात् त्रिकूटैकदेशवर्तित्रिलिङ्गैकक देशादिति । तत्र ह्युपलतले रावणविरचितो मूलभूतव्याकरणागमस्तिष्ठति । केनचिच्च ब्रह्मरक्षसानीय चन्द्राचार्य वसुरातगुरुप्रभृतीनां दत्त इति । तैः खलु यथावद् व्याकरणस्य स्वरूपं तत उपलभ्य सततं च शिष्याणां व्याख्याय बहुशाखित्वं नीतो विस्तरं प्रापित इत्यनुश्रूयते । ” – इति वाक्यपदीयस्य पुण्यराजकृतायां टीकायाम् [पृ० २८५|२८६] एकस्य वैयाकरणस्यापि रावणस्योल्लेख आयातीत्यपि ध्येयम् ॥ ३ पृ० १५० टि० १ ॥ ४ दृश्यतामत्र Introduction p. 13. ॥ ५ पृ० ३, १५, ६५ ॥ ६ भाग. २ पृ० ४१३, ५०६, ५०७ ॥ न्यायविनिश्चविवरणे सामान्यतोऽप्येकं वैशेषिकसूत्रभाष्यं निर्दिष्टम् । दृश्यतां भाग १ पु० १२१ पं० २०, पृ० ५०८ पं० १०, १६, २१ ॥ ७ पृ० ३३२, ४४७, ४४८, ९४५, ९४६ ॥ दृश्यतामत्रैवाष्टमे परिशिष्टे पृ० २२४, २२५ ॥ ८ ९ दृश्यतामत्रैव परिशिष्टे पृ० २२४ ॥ Page #30 -------------------------------------------------------------------------- ________________ वैशेषिकसूत्राणां किञ्चिद् भाष्यं मनसि निधाय वौद्धाचार्येण दिङ्नागेन प्रमाणसमुच्चयवृत्तौ वैशेषिकाणां सौत्रं प्रत्यक्षलक्षणं निर्दिष्टमनुमानलक्षणं च परीक्षितमिति प्रमाणसमुच्चयटीकाकृतो जिनेन्द्रबुद्धेर्वचनात् स्पष्टमेवावसीयते । प्रमाणसमुच्चयप्रणेता दिङ्नागो नयचक्रप्रणेता मल्लवादी च निकटकालीनावित्यपि ध्येयम् । नयचक्रे निर्दिष्टस्य वैशेषिकसत्राणां वाक्य-भाष्ययोष्टीकाकारस्य प्रशस्तमतेर्बहव उल्लेखा अन्यत्र तत्त्वसंग्रहपञ्जिका-सन्मतिटीका प्रमेयकमलमार्तण्डादिषु दृश्यन्ते । अस्यैव प्रशस्तपादः प्रशस्तकरः प्रशस्तदेव इत्यादीनि नामान्तराणि सम्भाव्यन्ते । एका वैशेषिकसूत्रवाक्यभाष्याणां नयचक्रे निर्दिष्टा टीका', अपरतु वैशेषिकमतसंग्रहात्मकः पदार्थधर्मसंग्रहाभिधानः सम्प्रति प्रशस्तपादभाष्यनाम्ना प्रसिद्धः स्वतन्त्रो निबन्ध इति ग्रन्थद्वयं तेन प्रणीतमिति मन्यामहे । एतत् सर्वमस्माभिरत्र षष्ठे परिशिष्टे अनन्तलालदेवशर्मभिश्च Introduction मध्ये प्रतिपादितमिति तत्र विलोकनीयम् ॥ बौद्धग्रन्थानुसारेण प्राचीनं वृत्तम् ___ बौद्धग्रन्थानुसारेण यत् प्राचीनं वैशेषिकस्वरूपं किञ्चित् प्रतीयते तन्निदर्शनार्थ प्रमाणसमुच्चयादिबौद्धग्रन्थांशानां भोटभाषानुवादतः संस्कृते परिवर्तनं विधाय सप्तमे परिशिष्टे निवेशितम् । तदनुसारेणाथ प्रस्तूयते----- १ दृश्यतामत्रैव परिशिष्टे पृ० १७४, पं० ९, पृ० १९५५० १६-२० ॥ २ पृ० ४३, ४४, ५७, ७८, २६४ २६९ । दृश्यतामत्र Introduction p. 14-15 ॥ ३ पृ० १०१, ७१६, १३२८ ॥ ४ पृ० २७० ॥ ५ आत्रेय-प्रशस्तपादादयस्तु ‘कारणगुणपूर्वकाः पृथिव्याम्' [ वै० सू० ७॥ १।१०] इति सूत्रं कार्यपृथिवीरूपादीनां कारणगुणपूर्वकत्व प्रतिपादकम् , वह्निसंयोग[[त् 'पाक]जाश्च' इति सूत्रं तु परमाणुपृथिवीरूपादीनां पाक जत्वप्रतिपादकमिति व्याचक्षते” इति मि. वृत्तौ [पृ ६५] प्रशस्तपादेन एकं सूत्रं [७ । १ । १० ] द्विधा विभज्य व्याख्यातमिति निर्देशो दृश्यते। प्रशस्तपादभाष्ये तु पाकजोत्पत्तिविचारे [पृ० ४६-४७] अयमभिप्रायो यद्यपि लक्ष्यते तथापि तत्रास्य सूत्रस्यानिर्देशात् प्रशस्तपादेन सूत्राणां टीकापि व्यरचीति गम्यते ॥ ६ अस्य टीकाप्रटीकादीनामितिहासो मि. वृत्तेभूमिकायां [पृ० २५ ] द्रष्टव्यः॥ ७ पृ० १५० टि. १ । दृश्यतां नयचक्र पृ० ५१२ टि० ७ ॥ ८ P. 14-16 ॥ Page #31 -------------------------------------------------------------------------- ________________ “वैशेषिकाणां केनचित् सम्बन्धेन" आत्मेन्द्रियमनोर्थसन्निकर्षाद् यन्निप्पद्यते तदन्यत्' [वै. सू. ३-१-१३] इति सौत्रं तावद् द्रव्ये प्रत्यक्षलक्षणम् । केचित् प्रमाणात् फलमर्थान्तरमिच्छन्तोऽसाधारणकारणत्वादिन्द्रियार्थसन्निकर्ष प्रमाणं प्रतिपादयन्ति । अन्ये तु प्रधानत्वादात्मनःसन्निकर्षः प्रमाणमित्याहुः ।" इति प्रमाणसमुच्चयवृत्तावभिदधन् बौद्धाचार्यों दिङ्नागस्तदानीं बहूनां वैशेषिकग्रन्थानां विद्यमानत्वं सूचयति । अत्र ‘केनचित् सम्बन्धेन' इत्यनेनान्येषां वैशेषिकसूत्रवृत्तिकृतामभिमतानामनेकविधानां सम्बन्धानां व्यावृत्तिः 'सौत्रम्' इत्यनेन च भाष्यकृदभिहितस्य प्रत्यक्षलक्षणस्य व्यावृत्तिर्दिङ्नागस्याभिप्रेता, केचित्' इत्यनेन 'श्रायस्कादयः, अन्ये तु' इत्यनेन च रावणादयोऽनेका वैशेषिकग्रन्थकारा दिङ्नागस्याभिप्रेता इति स्फुटमेव प्रमाणसमुच्चयटीकाकृतो जिनेन्द्रबुद्धेर्वचनादवगम्यते । प्रमाणसमुच्चयवृत्तौ वैशेषिकाभिमतप्रत्यक्षानुमानयोः परीक्षावसरे यथानेकधा वैशेषिकमतं दिङ्नागेन पूर्वपक्षितं तथा सम्प्रति विद्यमानेषु ग्रन्थेष्वनवलोकनात् प्राचीनान् कांश्चिद् वैशेषिकग्रन्थान् मनसि निधाय तेनतद् निबद्धमित्यवसीयते । वैशेषिकसूत्राणां किश्चिद् भाष्यमप्यनुमानलक्षणविचारप्रसङ्गे दिङ्नागेन परीक्षितमिति व्यक्तमेव जिनेन्द्रबुद्धिवचनादवसीयते । " वैशेषिकाणामपि तद्वद्धर्मस्य हेतुः' [ ] अभिधानमिति वर्तते"" इति वैशेषिकाभिमतं हेतुलक्षणं दिङ्नागेनोपन्यस्तम् , ' साध्याभिधानं प्रतिज्ञा' इति प्रतिज्ञालक्षणं 'वैशेषिकाभिमतमिति च तत्र सूचितम् । “वैशेषिकाणाम् — उभयप्रसिद्धो दृष्टान्तः' १ दृश्यतामत्र पृ० १७० ॥ २ पृ. १७३ पं० १९ ३ पृ. १७४ पं० ९ । ४ पृ० १७४ पं० १८ ॥ ५ पृ० १७४ पं० २२ ॥ ६ पृ० १९५ पं० १६ ॥ ७ दृश्यतां पृ० १९७ पं० ६ ॥ ८ " यद्यपि वादविधौ ‘ साध्याभिधानं प्रतिज्ञा' इति प्रतिज्ञालक्षणमुक्तम् ।” इति न्यायवार्तिके [ Varanasi edition पृ. ११७ ] उद्दयोतक.रेण भिधानाद् बौद्धाचार्यव सुबन्ध रप्येतल्लक्षणमभिप्रेतमिति ज्ञायते ॥ Page #32 -------------------------------------------------------------------------- ________________ [ ] इति । ” इति वैशेषिकाभिमतं दृष्टान्तलक्षणमपि दिङ्नागेनोपदर्शितम्। वैशेषिकाभिमतान्येतानि प्रतिज्ञा-हेतु-दृष्टान्तलक्षणानि सम्प्रति प्रसिद्धेषु केषुचिदपि ग्रन्थेषु नोपलभ्यन्ते । दिङ्नागेन वैशेषिकाभिमतहेत्वाभासनिरूपणे यदप्रसिद्धस्यासतश्च स्वरूपं वर्णित तदपि क्वचिदन्यत्र न दृश्यते । अत एतत्प्रतिपादकः कश्चित् प्राचीनो वैशेषिकग्रन्थ आसीदिति स्फुटमेवावगम्यते । जिनेन्द्रबुद्धिना प्रमाणसमुच्चयटीकायां विशालामलवत्यामनेकेषु स्थानेषु वैशेषिकग्रन्थतो ये सन्दर्भा उद्धृतास्ते सम्प्रति प्रसिद्धेषु केषुचिदपि वैशेषिकग्रन्थेषु नोपलभ्यन्ते । किश्चान्यत् , उद्धृतवैशेषिकसूत्रव्याख्यानावसरे वैशेषिकसूत्राणामेव काचिद् विस्तृता वृत्तिाजनेन्द्रबुद्धिनाऽनुसृता । “ तयोनिप्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानाभ्यां व्याख्याता" [ १०४ ] इति वैशेषिकसूत्रस्य यादृशी व्याख्या जिनेन्द्रबुद्धिनोपन्यस्ता तादृश्येव चन्द्रानन्दरचितवृत्तौ संक्षेपेण दरीदृश्यते । अत उभयोरप्यवलम्बनभूता काचिदेकैव वृत्तिस्तत्र प्रतीयते। यच्च पृ० १९४ पं० १८ इत्यत्र जिनेन्द्रबुद्धिना प्रोक्तं तदपि ३।१।९' सूत्रस्य चन्द्रानन्दरचितवृत्त्यार्थतः समानमिति ध्येयम् ।। . अपि च, “ अस्येदं कार्य कारणं सम्बन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकम्" [९।१८ ] इति वैशेषिकसूत्रं यथा 'दिङ्नागेन "जिनेन्द्रबुद्धिना च व्याख्यातं प्रायस्तथैव चन्द्रानन्देनापि ३।१८ सूत्रस्य ९।१८ सूत्रस्य च 'वत्तौ व्याख्यातम् । सर्वसिद्धान्तप्रवेशकेऽपि तथैव व्याख्यातम् । यच्च चन्द्रानन्देन '९।१८' सूत्रवृत्तौ वृत्तिकारस्य वचन १ दृश्यतां पृ. २०५ पं. ६ ॥ २ दृश्यतां पृ. १९९ ॥ ३ दृश्यतामत्र सप्तमे परिशिष्टे पृ. १७५ पं. २७ [ तुलना पृ. १८८ पं. १७ ], पृ. १७६ पं. २, पृ. १९१ पं. २६.२७, पृ. १९४ पं. २८, पृ. १९५ पं. १६.२० ॥ ४ पृ. १७४ पं० २४- पृ० १७५ पं० २॥ ५ पृ० ७३ पं० १.-४ । ६ अत्र पृ० १८४ पं० २०, पृ० १८६ पं० २०, पृ० १८७ पं० ८ ॥ ७ पृ० १८९ पं०३-११॥ ८ पृ. २६, ६९ ॥ ९ अत्र पञ्चमे परिशिष्टे पृ० १४५ पं० १-९॥ १. “ एवंविधप्रसिद्धसम्बन्धस्याथैकदेशमसन्दिग्धं पश्यतः शेषानुव्यवसायो यः स लिङ्गदर्शनातू सजायमानो लैङ्गिकमिति वृत्तिकारः ।"-चन्द्रानन्दर चिता वृत्तिः पृ० ६९ ॥ Page #33 -------------------------------------------------------------------------- ________________ मुद्धृतं तत् कथञ्चित् 'प्रशस्तपादभाष्येन कथञ्चिच पृ० १९९ पं० २६ इत्यत्र जिनेन्द्रबुद्धिनोद्धृतेन वचनेनार्थतस्तुल्यम् । अतः सर्वेऽप्येते वैशेषिकसूत्राणां कञ्चन प्राचीनं वृत्तिकारमनुसृत्यात्र प्रवृत्ता इति प्रतिभाति । प्रशस्तमतिरिति प्रशस्तपादस्य नामान्तरं सम्भाव्यते, प्रशस्तमतिना च वैशेषिकसूत्रवाक्यभाव्यटीका प्रणीतेति प्रागावेदितमेव । अतोऽयं वृत्तिकारः प्रशस्तमतिरपि भवेदिति सुधीभिर्विभावनीयम् । एवं च प्रशस्तपादो दिङ्नागात् प्राचीनः सम्भाव्यते । न च प्रशस्तपादः प्रशस्तपादभाष्ये कापि दिनागमतं निराकरोति । दिङ्नागोऽपि प्रमाणसमुच्चयवृत्ती प्रशस्तपादमतं न क्वापि साक्षात् परामृशति, केवलं द्वित्रेषु स्थानेषु दिङ्नागेन निर्दिष्टस्य पूर्वपक्षस्य काचिच्छाया प्रशस्तपादभाष्ये दृश्यत इत्यपि सुधीभिर्विभावनीयम् । पृ० १९६ पं० ११-१३ इत्यत्र जिनेन्द्रबुद्धिना निर्दिष्टमन्येषां मतं प्रशस्तपादमतेन कथञ्चित् तुल्यमित्यपि ध्येयम् । 99 विस्तरार्थिभिस्तु विलुप्तप्रायं प्राचीनं वैशेषिकमतमुद्धर्तुमस्माभिः सङ्कलितं सप्तमं परिशिष्टमेव विलोकनीयन् । जैन ग्रन्थ संग्रहात् प्राचीनसत्रपाठस्य वृत्तेश्च प्राप्तिः प्रशस्तपादविरचित पदार्थ धर्म संग्रहप्रभावाद न केवलं वैशेषिकसूत्रस्य प्राचीनव्याख्यानां विलोप एव समजनि, अपि तु प्राचीनव्याख्यानामभावाद् वैशेषिकसूत्रपाठोऽपि वैरूप्यमापन्नः । एतच्चास्माभिर्द्वितीये तृतीये च परिशिष्टे विस्तरेणोपदर्शितम् । अत एव सूत्रार्थनिर्णयोऽपि दुष्करस्तत्र तत्र सञ्जातः । अतो वैशेषिकशास्त्ररसिकानां विदुषां सौभाग्यात् प्राचीन जैन ग्रन्थभाण्डागारतः प्राचीन वैशेषिकसूत्रपाठेन सह समुपलब्धेयं चन्द्रानन्दरचिता वैशेषिकसूत्राणां प्राचीना वृत्तिर्वैशेषिकशास्त्ररसिकेभ्योऽमन्दानन्ददायिनी भविष्यतीति बाढमाशास्महे । १ " लिङ्गदर्शनात् सज्जायमानं लैङ्गिकम् ॥ “ यच्चोक्तम् - अभूत | दिप्रतीतिर्लिङ्गम् 33 -- " २ प्रस्तावना पृ० ८ ॥ ३ तुलना —— श्यतां पृ० १९९ टि० ९, १० । प्रशस्तपादभाष्यं पृ० ९९ । तुलना -- पृ० १८७ [ अत्र सप्तमे परिशिष्टे ] ॥ " एवं सर्वत्र देशकालाविनाभूतमितरस्य " लिङ्कम् ” —— प्रशस्तपादभाष्यं पृ० १०३ । “ अपेक्ष्य देशं कालं च तदेवाविनाभावित्वम् " इति दिवागः, पृ० १८६ पं० ९३ ॥ Page #34 -------------------------------------------------------------------------- ________________ १२ चन्द्रानन्दवृत्तवैशिष्ट्यम् इसवीये पञ्चदशे शतके विद्यमानः शङ्करमिश्रो वैशेषिकसूत्रोवस्कारे 'तत्र तत्र कञ्चन वृत्तिकारं स्मरति, केयं वृत्तिरिति न वयं जानीमस्तथापि सा तस्य न तोषकारिणीति स्फुटमेव प्रतिभाति । उपस्कारप्रारम्भ एव तेन " सूत्रमात्रावलम्बन निरालम्बेऽपि गच्छतः । खे खेलवन्ममाप्यत्र साहसं सिद्धिमेष्यति ॥ ३ ॥" इत्यभिधानात् । एवं च प्राचीनव्याख्यानामभावः स्फुटमेव तेनावेदितः । अत एवोपस्कारस्य ततोऽर्वाचीनानां च वैशेषिकसूत्रवृत्तीनां सूत्रपाठनिर्णये सूत्रार्थनिर्णये च नातीवोपयोगः । 'इसवीये त्रयोदशे शतके विद्यमानेन भट्टवादीन्द्रेण प्रणीता कणादसूत्रनिबन्धाख्याऽतिविस्तृता वैशेषिकसूत्रव्याख्या प्रकाशनं प्रतीक्षमाणा मातृकासु विद्यत इति अनन्तलालदेवशर्मणाम् Bhattavadindra-The Vaisesika इति लेखाज्ज्ञायते । अस्यैव प्रायशः संक्षेपरूपा अनन्तलालदेवशर्मभिः सम्पादिता मि. वृत्तिः मिथिलाविद्यापीठेन सम्प्रति प्रकाशिता। इयं च शङ्करमिश्रात् प्राचीना, तत्स्वीकृतः सूत्रपाठोऽपि शङ्करमिश्राभ्युपगतसूत्रपाठात् समीचीनस्तथापि तत्र पृथक् सूत्रपाठाभावात् प्रान्ते खण्डितत्वाद् अनतिप्राचीनत्वाच्च तस्याः, प्राचीनसूत्रपाठनिर्णये प्राचीनपरम्परानुसारिसूत्रार्थनिर्णये च प्राचीनसूत्रपाठेन सहिता चन्द्रानन्द्रविरचिता वैशेषिकसूत्रवृत्तिरेवात्यन्तमुपकरोति । चन्द्रानन्दरचितेयं वृत्तिर्यद्यपि संक्षिप्तैव तथापि प्राचीनवृत्त्यनुसारित्वात् प्राचीनवृत्तिकृतां सम्मत एव सूत्रार्थः सूत्रपाठश्च तत्रोपदर्शित इति महाँल्लाभः । वैशेषिकसूत्राणामतिचिरन्तनत्वाद् भवेद् नाम क्वचित् कश्चित् सूत्रपाठभेदस्तथापि प्राचीनोऽयं सूत्रपाठो दिप्ठ्याऽस्माकं दृष्टिपथमायातीति प्रभूतप्रमोदावहमेतत् । चन्द्रानन्दस्य समयः चन्द्रानन्दस्य जीवनवृत्तादिविषयिका कापि साधनसामग्री नोपलभ्यते। समयोऽपि तस्य विशिष्य निर्णेतुं न पार्यते । न्यायवार्तिककारम् उद्योतकरमेकत्र' स नामग्राहं १ दृश्यताम् । १ । १ । २, १।२ । ३, १।२।६, ३ । १ । १७, ४ । १ । ७, ४। १ । १२, ६।१।५, ७ । १।३ ॥ २ दृश्यतामत्र Introduction. p. 22 ॥ ३ JOI. Vol. X, No. I. pp. 22-31 । देवगिरी सिंघगस्य [1210-47 A.D.] श्रीकृष्णस्य [1247-1261 A.D.] च राज्ञः समये भट्टवादी द्रस्य स्थितिरासीदित्यषि तत्रावदितम् ॥ ४ पृ. २९॥ Page #35 -------------------------------------------------------------------------- ________________ निर्दिशति । उद्द्योतकरस्य समयो यद्यप्यनिश्चितस्तथापि दिङ्नागादर्वाग् वैक्रमे चतुर्थे पञ्चमे वा शतके तस्यावस्थितिः सम्भाव्यते । अतश्चन्द्रानन्दस्य ततोऽग्भिावित्वं स्फुटमेव । 'स्थानद्वये चन्द्रानन्दः कञ्चन वृत्तिकारं निर्दिशति, यथा च प्रागावेदितं तथा जिनेन्द्रबुद्धितोऽपि वृत्तिकारः प्राचीनः । यदि चायं वृत्तिकारः प्रशस्तमतिरेव प्रशस्तमतिश्च प्रशस्तपादाद् यद्यभिन्नस्तार्ह वृत्तिकारमतमत्र प्रशस्तपादमतमिति ध्येयम् । वेदादिभ्यो बहूनि वाक्यान्यत्र चन्द्रानन्देनावतारितान्यतो नानाविषयावगाहि तस्य वैदुष्यं सम्भाव्यते । देवनागर्यां शारदालिप्यां च वृत्त्यादर्शोपलम्भात् कस्मिंश्चित् काले संक्षेपरुचीनां भृशमुपयोगित्वाद् नानादेशेषु तस्याः प्रचारः सम्भाव्यते । वैशेषिकसूत्रपरिशिष्टानि अत्रास्माभिर्नव परिशिष्टानि सङ्कलितानि । तेषां विषयो विषयानुक्रमाज्ज्ञेयः । तेषां प्रयोजनं शीर्षकेभ्यः सुगमम् । तथापि यद् विशिष्य वक्तव्यं तत् किञ्चिदुच्यते । चन्द्रानन्दस्य सर्वदर्शनसंग्रहकृतः सायणमाधवाचार्यस्य च वैशेषिकसूत्रस्यान्त्येषु त्रिष्वध्यायेषु आह्निकविभागो नाभिमत इत्यस्माभिश्चतुर्थे परिशिष्टे प्रदर्शितम् । 'वल्लालसेनस्य राज्ञः समये रचिताया अविज्ञातकर्तृकाया एकस्या वैशेषिकसूत्रवृत्तेरन्त्यमध्यायद्वयं मातृकागतमुपलभ्यते तत्रापि न कश्चिदाह्निकविभागो दृश्यत इत्यनन्तलालदेवशर्माणोऽपि समर्थयन्त्येतत् । ___ पञ्चमे परिशिष्टे सर्वसिद्धान्तप्रवेशकाख्यात् सप्तदर्शनसिद्धान्तप्रतिपादकादविज्ञातकर्तृकाच्चिरन्तनाज्जैनग्रन्थाद् वैशेषिकदर्शनमुद्धृत्य विनिवेशितम् । षष्ठे परिशिष्टे जैनाचार्यश्रीमल्लवादिक्षमाश्रमणप्रणीतात् सिंहसूरिगणिवादिक्षमाश्रमणसन्हब्ध न्यायागमानुसारिणी 'वृत्त्यलकृताद नयचक्राख्यमहाशास्त्राद वैशेषिकदर्शनैतिह्यसङ्कलनोपयोगिन उल्लेखाः संगृहीताः । प्राचीनवैशेषिकग्रन्थानां स्वरूपादिपरिज्ञानेऽस्य परिशिष्टस्य विशिष्ट उपयोगः। मलवादिना कटन्या टीकया सहोद्धतं १ पृ० ६९, ७० ॥ २ प्रस्तावना पृ० ११ ॥ ३ विक्रमसंवत् १२१४ तः १२३४ पर्यन्तमस्य राज्यमासीत् । दृश्यताम् Introduction p. I7॥ ४ दृश्यताम् Introduction p. 21 ॥ ५ जेसलमेरनगरस्थजैनग्रन्थभाण्डागारेऽस्य मातृकाद्वयमुपलभ्यते ॥ ६ अत्र पृ० १.१. पं० १८, पृ० १५० ५० ३-४ ॥ Page #36 -------------------------------------------------------------------------- ________________ ६४ 'सदसतोवैधात् कार्ये सदसत्ता न' [९।१२] इति सूत्रं चन्द्रानन्दाभ्युपगते सूत्रपाठे एवोपलभ्यत इत्यपि चन्द्रानन्दाभ्युपगतसूत्रपाठस्य प्राचीनत्वं द्रढयति । सप्तमे परिशिष्टे संस्कृतभाषायां विलुप्तानां प्रमाणसमुच्चयादिबौद्धग्रन्थानां भोटभाषानुवादेषु यावान् वैशेषिकदर्शनसम्बद्धोंऽश उपलभ्यते स संस्कृतभाषायां परिवोपन्यस्तः । प्राचीनवैशेषिकमतपरिज्ञानायास्य विशेषत उपयोगः । एतत् परिशिष्टं प्राचीनबौद्धन्यायरसिकानामपि भृशमुपयोगि। एतच्च महता परिश्रमेणास्माभिः सङ्कलितम् । भोटभाषाध्ययनमेव ताबदसुकरम् , भोटदेशीयग्रन्था अप्यतिदुर्लभाः, गुरुदेवानां सततं प्रयत्नेनेतस्ततोऽनेकैर्वर्षेः England, America, Europe, Japan आदिदेशेभ्यो महता प्रयासेन Microfilm. Photograph आदिरूपेण ते लब्धाः , तदनु संस्कृते परिवर्तनमप्यपरिमितकष्टसाध्यम् । योऽस्यानुभवी स एवैतत् कष्टं कल्पयितुमपि शक्नुयात् । अपरिमितश्रमसाध्यमेतत् कार्य केवलं तत्रभवतां परमात्मस्वरूपानां गुरुचरणानां कृपयैव लाघवेन सम्पन्नमिति निश्चयोऽस्माकं चेतसि । गुरुचरणानां साहाय्येनाशीर्वचसा चास्माभिः कृतं भोटभाषाध्ययनमित्थं फलेग्रहित्वमापन्नं दृष्ट्वा बाढं सन्तुष्यति नश्चेतः। अष्टमे परिशिष्टे षड्दर्शनसमुच्चयाद्यनुसारेण वर्णितं वैशेषिकानां लिङ्गदेवतादिस्वरूपं वैशेषिकैतिहरसिकानामानन्दप्रदं भविष्यतीत्याशास्महे । उपकारस्मृतिः एवं विविधैः परिशिष्टैरलङ्कृत्य ग्रन्थोऽयं विदुषां पुरतः प्राकाश्यं नीयते । अत्र च यैर्महाभागैर्विविधरूपेण साहाय्यमनुष्ठितं तेषां नामान्यनुस्मरामः । मुनिराजश्रीपुण्यविजयमहोदयैर्वर्षाष्टकात् पूर्व सूत्रपाठेन सहितायाश्चन्द्रानन्दरचितवृत्तेरादर्शोऽस्मदन्तिके प्रेषितः । तदुपयोगितां विभाव्य Gaekwad's Oriental Seriesमध्येऽस्य सम्पादनकर्मणि वयं प्रवृत्ताः। एवं च सर्वेऽपि वैशेषिकशास्त्ररसिकाः प्राचीनग्रन्थान्वेषणविशारदैरेतैर्मुनिमहामागैनितान्तमुपकृताः । Walter H. Maurer इत्येतेषां प्रयत्नेन The Library of Congress, Washington, U.S.A. इत्यतोऽनेके C. ed. भोटभाषानुवादाः Microfilm रूपेणास्माभिर्लब्धाः । Prof. Dr. E. Frauwallner Vienna इत्येतेषां सौहार्दात् प्रयासादेव च प्रमाणसमुच्चयवृत्तेः कनकवर्मकृतस्य P. ed. भोटभाषानुवादस्य प्रतिकृतयः Photographs लब्धाः । Prof. Dr. Yensho Kanakura तथा Prof. Hakuyu Hadano (Japan) इत्येतेषां सौजन्यात् प्रमाणसमुच्चयटी काया Page #37 -------------------------------------------------------------------------- ________________ १५ विशाला मलवत्याः D. ed. भोटभाषानुवादस्य Darm-rin-chen इत्यनेन भोटदेशीय विदुषा रचिताया भोटभाषानिबद्धायाः प्रमाणसमुच्चयटीकायाश्च प्रतिकृतयः Photographs लब्धाः । Dr. H. Kitagawa (Japan) इयेभिः प्रमाणसमुच्चयस्य Ned. भोटभाषानुवादयोराद्यं परिच्छेदद्वयं Mimeograph रूपेण प्रेषितम् । प्राध्यापकाः श्री ' वासुदेव विश्वनाथ गोखले' महोदया भोटभाषाध्ययनाय प्रेरणां विदधुरुत्साहं च भूयो भूयो वर्धितवन्तः । Ph. D. श्री जितेन्द्र भाई जेटलीमहोदयैरस्य परिशिष्टादिमुद्रणं बहुधा सरलीकृतम् । प्राच्यविद्यामन्दिरस्य नियामकैः श्री भोगीभाई सांडेसरामहोदयैरुपनियामकैः श्री उमाकान्त भाईमहोदयैश्चास्य ग्रन्थस्य सम्पादने विस्मयावहं सर्वथाऽऽनुकूल्यं प्रदर्शितम् । तेामानुकूल्या देवायं ग्रन्थोऽनेन रूपेण प्रकाशमायाति । सर्वेभ्य एतेभ्यो विद्वन्महोदयेभ्यः सहस्रशो धर्मलाभं धन्यवादं च वितरामि । दरभङ्गानगरे मिथिला विद्यापीठे प्राध्यापकैः श्रीमद्भिरनन्तलालदेवशर्मभिः सम्पादिता वैशेषिकसूत्राणामविज्ञातकर्तकैका व्याख्या त्रिचतुरेभ्यो वर्षेभ्यः प्राग् मिथिलाविद्यापीठेन प्रकाशिता । न्यायवैशेषिकशास्त्रेषु तेषां विपुलमवगाहनं गभीरं च पाण्डित्यम् । अतोऽस्माभिर्विज्ञप्तैस्तैरस्य ग्रन्थस्य आङ्ग्लभाषामयी विस्तृता Introduction भूमिका =यबन्धि । वपुषोऽक्ष्णोश्चापाटवेऽपि महता परिश्रमेण तैर्निबद्धा वैदुष्येण परिपूर्णेयं भूमिका वैशेषिक दर्शनसम्बद्ध (नने कानज्ञातपूर्वान् विषयान् प्रकाश्यातिविशदीकरोति । अतस्तेभ्यो मुहुर्मुहुर्धन्यवादान् धर्मलाभं च विरामि । येषां साहाय्यात् प्रसादादाशीर्वादाच्चैवेदं कार्यं सम्पन्नं ते मदीयाः प्रातः स्मरणीयाः पूज्यपादा गुरुदेवा मुनिराजश्रीभुवन विजयजी महाराजा अत्र विशेषतः स्मृतिपथं समायान्ति । तेषां सम्मत्यैवेदं सम्पादनकार्य २०१३ वैक्रमे संवत्सरे मयोररीकृतम् । अत्रापेक्षिता विविधा दुर्लभाश्च ग्रन्थास्तेषामेव साहाय्याद् मयाधिगताः । वपुषोऽसौष्ठवेऽपि द्वितीयपरिशिष्ट पर्यन्तान्यस्य शोधनपत्राणि तैरेव पठितानि । कदाचिदपरिचितामपि शारदा - लिपिं तेषामेव कृपाबलात् पठित्वा O P प्रत्योः पाठभेदा अत्र संगृहीताः । किञ्च, गृहस्थाश्रमे ते मम पितृचरणाः, सम्प्रति श्रमणावस्थायां तु गुरुदेवाः । एवं च पितृत्वेन गुरुभगवत्त्वेन च तैर्यदहमुपकृत उद्धृतश्च तत् कथमपि वर्णयितुं न शक्यते, अवाङ्मनसगोचरत्वात् । अनन्तं यस्य वात्सल्यमनन्ता चोपकारिता । तद्गुरुदेवमाहात्म्यं को वा वर्णयितुं नमः ? ॥ Page #38 -------------------------------------------------------------------------- ________________ . २०१३ विक्रमाब्दे जामनगरे वयं चतुर्मासी स्थितास्तदास्य सम्पादनं प्रारब्धम् । ततो ग्रामानुग्रामं विहरन्तः २०१४ वर्षम्य चतुर्मासी झींझुवाडाग्रामेऽतिबाह्य श्रीशङ्केश्वरपार्श्वनाथतीर्थयात्रायै वयमत्रायाताः। सततं भगवत्स्मरणे लीना गुरुदेवा अत्र २०१५ संवत्सरे माघशुक्लाष्टम्यां दिवं गताः । अतोऽचिन्तित एव तेषामतिदुःसहो विरह आपतितः । गुरुदेवविरहाद् वैक्लव्यमापन्नः किंकर्तव्यमूढश्च सर्वेषु कार्येषु निरुत्साहोऽहमभवम् । अस्य वैशेषिकसूत्रस्य सम्पादनकार्यमप्यत एव सार्धवर्ष यावत् सर्वथा स्थगितप्राय जातम् । प्राच्यविद्यामन्दिरस्य नियामकोपनियामकयोः श्रीभोगीभाईसांडेसरा-उमाकान्तभाईमहोदययोरेतत्कार्यसमाप्त्यर्थं भूयो भूयः प्रेरणैवास्मिन् कर्मणि मां पुनः प्रवर्तयामास । अतस्तो महाभागावेतत्समाप्तौ शीघ्रं चास्य प्रकाशने मुख्यं निमित्तम् । ____ यत्र पाठः कश्चित् संशोधना) विकल्पान्तरं वा सम्भावनाहमित्यस्मन्मतं तत्र सम्भावनाहः पाठ ( ) एतादृश्यां बन्धन्यां निवेशितः। यत्र तु पूरणार्ह इत्यस्मन्मतं तत्र पूर्तिः [ ] एतादृश्यां चतुरस्रबन्धन्यां निवेशिता। अत्र सूत्राणां पाठभेदाः PS. P. O. आद्यनुसारेण प्रदर्शितास्तथाप्यस्माकमनवधानाद् यदशुद्धमवशिष्टं वा तदत्रोपान्त्ये योजिते वृद्धिपत्रकेऽस्माभिरुपदर्शितम् । प्राचीनसूत्रपाठतुलनापि तत्रोपदर्शिता । अतस्तजिज्ञासुभिर्वृद्धिपत्रकमप्यवश्यं विलोकनीयम् । अस्य शोधनपत्राण्यनेकशोऽस्माभिः पठितानि । तथाप्यवशिष्टानामशुद्धीनां प्रमार्जनाय शुद्धिपत्रकमपि प्रान्ते प्रदत्तम् । एवं कृतेऽप्यनवधानाद् दृष्टिदोषाद् मतिमान्द्यात् सीसकाक्षरानुत्थानादेर्वा कारणाद् ये दोषा अवशिष्टास्तान् गुणैकपक्षपातिनो विद्वांसः स्वयमेव प्रोञ्छयित्वा ग्रन्थमेनं विमलीकरिष्यन्तीत्याशास्महे । येषां कृपा-सहायबलात् कार्यमेतत् परिनिष्ठितं तेषामन्तर्यामिणां भगवतां गुरुदेवानां करकमलयोग्रन्थमेनं समर्पयन् परमां कृतार्थतां परमं च प्रमोदमनुभवामि । —इत्यावेदयति पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टशिष्यपूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी जैनमुनिजम्बूविजयः। श्रीशङ्केश्वरपार्श्वनाथतीर्थम् ज्येष्ठबहुलषष्ठी विक्रमसंवत् २०१७ Page #39 -------------------------------------------------------------------------- ________________ ૪ ગવીગમ માર્કેટ૧૮ ૧૦નો मेि જે મખ્ય સ્થાોઘાનુભાિ ન્યુ માય ટપળહષ છે.મૂ અભિય િનમ ગાડી વેકભા જર્ષોમાં ઢળી ટુડી ભાગ 23, 152.:(મેdg/? રો અનિષ્કુળાવળ, હડકે કે ચહે संबंदिश्येः . SONGS : 3.य ગ.૧૩ ફેટા વિખ્ય પરિપત્ર કેવલ ગામમ ૭રપૂમિની થૅલિયમ તેમાં જીઞનેશ જાયવ્ય વિમાન હાથ ળ વાપણી િપવન તાનિયા ૬૬ હરીયા નિયમ વામન સીન મહત્ત્વ ન સુમરીચિ ચમક ચર મુખ, મયિ અપ: તમેચાન મુખ્ય માટે ભા દેશમુખ્ય મલ્ટિન્સ સલિટી પીઠળ અષ્ટાય કીટા ન રસમોમા ધ્રુવર,૨૦૦ ગીર ત્ય્યાપિ મારક ભવ O. पुस्तके शारदा लिप्यां लिखितस्य चन्द्रानन्दविरचितवृत्तिसहितस्य वैशेषिकसूत्रस्य प्रारम्भः । Plate I Page #40 -------------------------------------------------------------------------- ________________ Plate II रामनव मायेनं मधुभूयेपूपने -व्यय भूमि जंभूये वधू पद्म: । मनि शुभ्र म्रभম रामेन्ट मिडियन मःमः रोधपरि मिटं ॥ हवा कृषि वि विशुदेव सविनयः॥ भाभा 972 ि वैष हंस हयूँ मम रामफूल ! ॥ O. पुस्तके शारदालियां लिखितस्य चन्द्रानन्दविरचितवृत्तिसहितस्य वैशेषिकसूत्रस्य समाप्तिः । Page #41 -------------------------------------------------------------------------- ________________ - व्हाअधाताधर्मधारयामायातायुदयनियममिसिधर्मातहधनादामायामागाविद्यायामानावायुगका टीकालादिशात्मामनहतिडद्याणिरूपरसगधमाशा:मरव्या परिमाणात मायागविलागिपरवापरावल्यावड़ा rasमयमकपणमवाक्ष्यणमाऊचा प्रसारणमनमितिकम्मीलिमनित्यावकार्यकारणासा। माताविषदितिध्द्यााणकर्मणमविशषड्याड्यानरमारतात रामायणातकर्मकार्मासाधीनविचातकार्याANI विनाविध कारणाविधिवाउमयघायणः। कार्यविनाविकमकियावरणवसमवाधिकारणामतिद्धाल कर्णधाबीयाणवी मायागविलागि कार एननावकातियणलक्षणेकडद्यमणमाया गदिलागि नामकारणमितिकम्मलकणडद्यगणक नणीदाकारण सामान्यतयागुणामयागविलागानी कमी नटानीतिरकातणावधामीन काम गाइद्योगाइकार्यसामान्यविपतयश्वसेरवाश्विकर्म यागाविसागाचाअसमवायासामान्य कार्यकर्मनविद्यानासायागानीडवारूपाइपद्यरुपयनमायागानामायण सोयागधिसागाकानीका कारणसामान्पड़वाकर्मणाकालाकम्मीकारणसबिपक्षमस्पषममा हिकमा कारणासावाकार्यसावाननुकार्यासाचाकारणासावासामान्यविातावनिपतावासामाग्रामवाइयवेड गवेकर्मवेवसामान्यानिविषाचायधनीलास्याविागावस्यामंदितियानादीगुणकर्मसाइयगणेकम्माल्याची P. प्रतौ वैशेषिकसूत्रपाठस्य प्रारम्भः । Plate III Page #42 -------------------------------------------------------------------------- ________________ Plate IV कचातसमवायाकमीयाणमायाम्पदंकारकिारयणेसबायकाईसमदायविवक्षिावहिली पायातमाsis व्याख्याना बरपादालातिनानिमिघमाणकारणभूत्यनलिबिास्पदमिनिबहायकावानआन्द्रमनामात्साया गोवाशेषांमशरकाराचस्मृतितिघांवघोति काधावाडियादापासकागलाद्यानयज्ञानाच्यविद्या। ग्रामसिहदर्शनधामीलयमावानवामानायबामद्यासमवायाखबहारदायोपवायाधीश्वबाचक्षामा यिल्पवयोणत्याहानिकारणदिशाबाद विमिद्यासवडावासारवासासाभरायलिटाना। सावधज्ञानावराहावतायानिलिम्पत्या हालयावासमाझानास्यावाश्यातातिमितियत्महत्या ख्यातिसिविष्यतीतिकार्यातरवासातयात नवतीतिसायास्यानामावस्यवाहदित्यनतासातवम कायीसमवायाताएकाईसमवाधिकारा गोतावदानादिकादशशत्यकामिनशिरमधमुरमा लिरिसितहिाशाषस्याकारणमितिदायकार्यसमवासातसयामाहाकारणेसमतायाकर्मणिनिधालापकारणका। रणसमवाटावीकारणसमवायाशीयालयाकारणाकारणसमवायाहारीयुक्तसमवायोदामाशीषको लगि कपमाणधारातहातापायाजनानाशासापायागाफदयाघातबनादावार्ययोमार्गमनाना घामारपमितिदिशामायायसनाविधिकबाणिसमा लिगाडाबानnainalमानासमचारबाही P. प्रतौ वैशेषिकसूत्रपाठस्य समाप्तिश्चन्द्रानन्दविरचितवृत्तिसहितस्य वैशेषिकसूत्रस्य प्रारम्भश्च । Page #43 -------------------------------------------------------------------------- ________________ स्यामाकविहाराणस्यावदात्यासवाशनद्ययगतकल्मषास्पदवदवावपतिवालोधशरीरवावसंतषियात धिायनस्मशतशेतीतनदेवाक्यमालायकासकमारुगामातातीरफताबासगवनाननवाकियनापशवीरस्य किममाधनताकेद्यालयातीकमपायतानातासनिरन्फवावधर्मतितातासगादेवाय काधमाकालक पाकान्एस्पसाबनानार्किघायामकाचघलपकारातीत्यतपत्रापावाल्यानंतरधर्मयावधान पनिझायामशल यानलयमसिधानाधताशाहायाताशी छापिविषक्षाकपाययवियां कादिका शिष्यवर्णपद लिचाइनायदिनतिायस्मादशिध्यायण संपदा युक्तमानसिमानाल्यानमारम्भिव्यारब्यायाम लायममइत्याशयातारफदयनियम सिहासक्षम्यागावतारजादिक्रियाणामावाच्या क्षिनर्वत्पानातादेवविनष्ठवाडलरकाला फलदानासकियस्माहातासुदयनिावयाससवना सहमsiaवाद्यासुदायानमादिालाकविशारीमाप्तिस्ना परमवानासयसमध्यात्मानाविधिक गुणालादेयामोशऊतपतलदाणादामाज्ञायतज्ञतावलांयामायाननस्यपामाएपकमित्याक्षवनादानी यमामायतदितिरिएपग परामर्श:हिरापाराताम्पितिकवासगवानमादवरणवागताप्राप्तिानातवस्पसत्य ताद्यानजादिदातिनाहियगातीपालवादाहायस्पषामापरसाध्याताईश्वरवसाबितसवनादानीका P. प्रतौ चन्द्रानन्दविरचितवृत्तिसहितस्य वैशेषिकसूत्रस्य प्रारम्भिकोंऽशः। Plate V Page #44 -------------------------------------------------------------------------- ________________ असं यागसमवचा का र पाकजरात बा। संयुक्तसमवा लडकि लड॥ कारण कारण समया याच ॥ का राग वाटा का राजा पाकतानलिप्यात्मिक का रामावत चानुवासायागः कम्मे :कार यादामा शषिके । नोपाज रूपी करूपाद्यारे अतः युय समावून मुक्त पशविशिषि के युगमापस सोया गांडीवोपन सायागः सापिका का र अतीयितादावलिंगिक प्रमाणे व्याख्यानमालिशिप रामु व्याताल विष्यतीत्यादिकार्या नावगम्यतन दुख माने माशी व्याख्यातम। शाखा दावाही व्यारव्ययतया प्रतिज्ञातः तसा प्रत्याक्ष नायासे मनावी सहाय गतमनिरुच्यत इष्टप्रायानानीष्टाना विप्राया गास्दा याय।तिनानास्वान यागादयामास्पबाम्रा याता समागमक्तः म्रायासिंह स्वाला विजा डूबना दाम्रायत्रामा एमितिविनादिकार्यतया विज्ञाता लगवानीश्वरखायनाचा म्राय स्पसियामा एयइतिराः दाममा ६ः पूर्वद्यादीनी साधर्म्य विधम् परिज्ञाना हिरापात्मज्ञाला इत्यादिना वा कान्यच्चा पोसाकमा विज्ञानाव्याप्तिनिः खेयसाधिगमः ॥ जगात स्पानंद करेविद्या सर्वयां मादेव ही आनंदयनिसा वादाद्यादितीबा नःःमः ह P. प्रतौ चन्द्रानन्दविरचितवृत्तिसहितस्य वैशेषिकसूत्रस्य समाप्तिः । Plate VI Page #45 -------------------------------------------------------------------------- ________________ ་ ད་ དག་པ་ །རྒྱུགརཡོད། བྲམཱཎསུམུཙྪཡཞཡཕྲགFཎ། བོད་སྐདདུ། ཚད་མའནམ་རཚུས་ཞེས་བྱ་བའི་རབ་ཏུ་བྱེད་པ། པདས་མལུབྲུག་ཚཔས ཚམ་བྱུང་བ་བསྟན་བཤེད་པ། །ཀུན་ལ་གཤེགས་སྐྱོབལཕྲུགའཚལ་ནས། ཚོདམ་བསྒྲུབ་ཕྱིར་རང་གི་གཞུདགནམ་ས། །བཏུས་ཏེ་གང་མཐོར་རྣམ་པ་འདིར་གཅིག་ ཟླཚན་མེད་འཐུ་ནན་པོ་དམ་འཛིན། །ཡིད་དང་ནུས་སོ་ལས་སྐྱོན་ཡི། །རྟོག་པ་དང་ཡོན་སུམ་མོ། །ཐུན་ཡོད་པའི་ཚུལ། །དེ་ལ་ལྷ་དང་ལང་འོས་བྱས། །དེར་དོན་དུམས་བསྐྱེད་ནི་ ཕྱིར། །ར་སྐྱེས་སྤྱོད་པ་ལ་ཚན། །ཏཔའི་དཙོ་བོtrཅན་ནི། །དཔརཔོ་ལས་རྟོགས་ཡིདམཡིན། །རང་རང་རིག་པ་སྙད་ཐིམ། །བསྟན་མིན་དོའི་ལ་བོའི་ཡུལ། །ཡོདཀྱང་དོན་ · Choni edition རྫུཊqཀ ག[ཞཤུaཀཱཎཀཱ་ ཤ་ལྔཤ།[ཞུའI《ཎq་ཀཾ qq | Plate VII Page #46 -------------------------------------------------------------------------- ________________ Plate VIII )s་ ཚདཔ་ཀུནབཞུམ་ རེ གཙག་ ཧོའོ་ ༄༅། །རྒྱ་གར་སྐད་དུ། བིཤཱལཱ་ཨ་མལ་ཝ་ཏི་་ ནམ་བྲམཱ་ཎ་ས་མུཙྪ་ཡ་ནཱི་ཀཱ །བོད་སྐད་དུ། ཡངས་པ་ དང་དྲི་མ་མེད་པ་ལྡན་པ་ཞེས་བྱ་བ། ་ ཚད་མ་ཀུན་ལས་བཏུས་་ པའི་འགྲེལ་བཤད་སངས་རྒྱས་ལ་ཕྱག་འཚལ་ལོ། །བདེ་གཤེགས་ ཐུགས་རྗེའི་བདག་ཉིད་ཅན་གྱིས་རྒྱལ་གྱུར་ཅིག །ངེས་པར་འབྱུང་བའི་ Peking edition) རྫུན་ཝཱ གནདམཤུ་བཀhIa[ iའི་ལྟ་ཞི་གནའ་ཞཀlzarIATཤུག་ཟཎན༎ qq | Page #47 -------------------------------------------------------------------------- ________________ INTRODUCTION The Manuscripts etc. The Visesikasütravrtti of Candrānanda is being presented in the following pages to the lovers of Indian philosophy for the first time along with the Vais'esikasūtras of Kanāda. The edition is based upon two Manuscripts : (a) A Sāradā manuscript belonging to the Oriental Institute, Baroda. It bears the serial No. 393 in the Nyāya section and Accession No. 1831 (h) in the Alphabetical List of Manuscripts, Oriental Institute, Baroda, Vol. I, p. 666. It has been referred to as 'O' in the present edition. It consists of twenty one folia with 23 lines of about 21 syllables to a page. The MS. gives the Sutrapatha mixed with the Vịtti. It is complete, bears no date and is not very old. (b) This is in Jaina Devanagarī script and belongs to Muni S'rī Punyavijayaji. It contains separate Sūtrapātha in the first five folia The sūtras again recur in their proper places in the Vrtti which extends from folio No. 6 to folio No. 34. The Sūtrapatha and the Vștti have respectively been marked as PS and P in this edition. Each page of the MS. contains 12 lines of about 42 syllables. Here also the date is not given. But the paper used and the hand-writing point out that it is fairly old and possibly belongs to the 13th or to the 14th century A. D. This is also complete. Both the manuscripts abound with scribal mistakes as the foot-notes will show. The learned Editor, Jaina Muni Jambuvijayaji, the disciple of His Holiness Munirāja Srī BHUVANAVIJAYAJI MAHARAJA had to consult various Vais'eșika and Non-Vaiseșika works including Tibetan versions of Sanskrit texts in order to fix up the correct readings. He has added learned and critical notes and several appendices which will be of immense value to the readers. It is a matter of great satisfaction that the Vrtti of Candrānanda known since long in Mss' is now seeing the light of the day. 1. H. Wi-Vais'esika Philosophy, 1917, Intro. p. 137 Page #48 -------------------------------------------------------------------------- ________________ Vais'eṣikasūtra The Vaisesika system-its relation with other speculations. 4 The Vais'eṣika-dars'ana of Kaṇāda has been acclaimed as beneficial to the study of all other S'astras just like the grammar of Panini. This system is known as Aulukya or Kāṇāda according to the name of its propounder. It is again called Kasyapiyadarsana on the basis of the Gotra-name of the same." But the title Vais'eṣika dars'ana is more often used. Serveral explanations have been adduced for its origin. It is generally held that the title comes from visesa (particularity), the sixth category in the system which is accepted by the Vais'esikas alone. Udayana derives the title from the word 'vis'eṣa' in the sense of vyavaccheda ascertainment of the true nature of entities." Wi gives a different tradition from Ci-tsan's commentary on the S'atas'astra of Deva in Chinese: "Vaiseṣika the name of the Sutra, means superior or excellent and distinguished (or different). The origin of the name is in the fact that the system is distinguished from and superior to the Samkhya". Durvekamis'ra gives still different origin of the Title. According to him, substance, quality, action, universal, particularity and inherence are the special categories (padarthavis'esāḥ) meant here. The S'astra dealing with them is called Vais'eṣika or the 1. Cf. काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् । 2. Cf. Nyayavarti kata paryaṭīkā, Cal. Sans. Series, p. 845. 3. Cf. faa Dharmottarapradipa, KPJï; p. 240. 4. ÌÈ Ħal sz¶Î± Îà -Nyayavartika, Cal. Sans. Series, p. 836. Gf. कगादः । रूढिवशाच्चायं शब्दः काश्यपे मुनौ वर्तते Dharmottarapradapa, p 228. 5. नित्यद्रव्यवृत्तयोऽन्त्या [ विशेषाः, ] विशेषा एव वैशेषिकं विनयादिभ्यः स्वार्थे इक । तद् वैशेषिकं विदन्त्यधीयते वा तद्वत्त्वधीत इत्यणि वैशेषिकाः । तेषामिदं वैशेषिकम् -Saddars'anasamuccayavṛtti (of Gunaratna) p. 23. Cf. Nyayavutāraṭippaṇı (Ed. Dr. P. L. Vaidya ), p. 9. 6. विशेषो व्यवच्छेदः, तत्त्वनिश्चयः तेन व्यवहरतीत्यर्थः Kiranavali, Bibl. Ind., p. 613. 7. Wi-Vaiseṣika Philosophy: Intro. p. 4. Page #49 -------------------------------------------------------------------------- ________________ Introduction Sāstra is distingnished from the rest as it has the six categories for its subject-matter. Thers is some controversy as regards the affiliation of the Sāstra in its initial stage. An “anti-Vedic logic and epistemology of the pre-Buddhistic Vais'eșika” has been supposed.” But the available literature does not support such a supposition. On the other hand, the Vedic Samhitas, Brahmanas and Upanışads evince a strong urge to know the properties of entities and often record the results of investigations of the seers which bear close resemblance to the Vais'eșika tenets. The sūtras accept the authority of the Vedas (Amnāya ) and refer to the Brahmanas and the Vedic rituals showing their Vedic affiliation. In the commentary presented here, Candrānanda makes the point clear (and we suppose, he had good grounds, if not an unbroken tradition behind him ), that the knowledge of the six categories through similarity and dissimilarity produces non-attachment to the mundane entities and thus becomes the cause of final release. Again our worldly prosperity to be attained through Vedic sacrifices also depend upon the true knowledge thus attained, of entities required to perform the prescribed rites. Here the examples of substance (like earth, and water ) quality and action are all culled from the Vedic texts. This seems to support our contention that the word 'dharma' in Vs. I. i. 1 & 2 means piedārthadharma. The authority of the Vedas may be assumed by a Vais'eșika since they enlighten us on the true characteristics of the entities. We have pointed out that the attitude of the Vais'eșikas is much akin to the Vedic Rsis. The Samitas give the true characteristics of the duties, the Brahmanus among other things ___ 1. द्रव्यगुणकर्मसामान्यविशेषसमवायात्मकैः पदार्थविशेषैर्व्यवहरन्तीति वैशेषिकाः । रूढेश्वाभ्युपगत#gataza I 37701 7777 tranchant facerea 7745Hizgrallela fasta: 18 strai là afetar ige faerigetta al sfat asiat: Dharmottarapradīpa,p. 240. 2. A Primer of Indian Logic, Madras, 1951, Intro. p. x. 3. Candranandavrtti, p 3. 4, Intro : Vais'eşikndars'ına, Mithila Institute, p. (19) Page #50 -------------------------------------------------------------------------- ________________ Vaisesikasūtra give the characteristics of the sacrificial objects and the Upanisads are engaged to discover the true nature of the Brahman. The later Vais'eșikas show special attraction towards the Svetas'vataropanisit and Udayanīcārya identifies the Vaisesika parama with patatra, mentioned in it." The Mahabharata is found to use terms which are common in this Darsana. Thus Ann? comes several times in it. Purcumanus is once met with. Terms like Vaisesika gupe, Nihs'reyasah and Sanuvayaare also used. In the Darsana they have attained special significance. But in. आपत्सु विहितं स्तैन्यं विशिष्टस महीनतः । विप्रेग प्रागरक्षार्थ कर्तव्यमिति निश्चयः ।। हीनादादेयमादौ स्यात् समानात तदनन्तरम् । असम्भवे वाददीत विशिष्टादपि धार्मिकात् ॥ M. Bh. XII. 141. 39-40 we find close relation with एतेन - हीनसनविशिष्ट्यार्मिकेभ्यः परस्वादान व्याख्यातम् । ६ । १ । १५. Again. वक्त्रेगोत्सलनालेन यथोध जलमाददेत् । तथा पवनसंयुक्तः पादैः पिबति पादपः ॥ M. Bh. XII. 184-16. 1. Cf. संवाहुभ्यां धमति संपतत्रैःSvetasvut.tra III. 3. Cf. षष्टेन परमाणुरूपप्रधानाधिष्ठे यत्वम् । ते हि गतिशीलत्वात् पतत्रव्यपदेशाः पतन्तीति । Kusumarijuli, V. 3. 2. अणुमात्रेग वपुषा M. Bh. Gita Press Ed. V. 16. 12; मा वोऽस्तु भय. मरावपि Ihitd., VI. 119. 72; अणु वा यदि वा स्थूलम् XIII. 8. 16. . 3. वाचापि भर्तुः परमाणुमात्रमिच्छामि दोषं न Tbid., II. 67. 38. 4. (a) युगपन्न सु ते शक्याः कर्तुं सर्वे पुरःसराः । “एक एव तु कर्तव्यो यस्मिन् वैशेषिका गुगाः ॥ Tbrd., VII. 5. 15. (b) विषये वर्तमानानां यं ते वैशेषिकैर्गुणैः । ... प्राहुविषयगोप्तारं तस्मै गोत्रात्मने नम ॥ Tbid, XII. 47. 71.. ... 5. (a) सोऽहं जये चैव पराजये च निःश्रेयसं नाधिगच्छा मे किञ्चित् । Ibid., V. 25. 12; (b) श्रोतुमिच्छामि ते धर्म्य परं नैःश्रेयसं वचः। Ibid., V. 33. 15; (c) चिन्त्यतामिदमे काग्रं मम निःश्रेयसं परम् [hid., V. 163. 40; (d) इह निःश्रेयसं प्राहुर्बुद्धा निश्चितदर्शिनः Ibid., V. 63.9; (e) राजन् नान्यत् प्रवक्तव्यं तव नैःश्रेयसं वचः V. 95. 4; (f) यस्तु निःश्रेयसं श्रुत्वा प्राक तदेवाभिपद्यते V. 124. 24; (g) उबाच राजा दुर्धर्षमात्मनिःश्रेयसं वः Ihid., VI. 43. 51, 77; (h) प्रज्ञानिःश्रेयसी लोके Ihid., XII. 180. 2. 6. श्येना गृध्राश्च काकाश्च काश्च सहिता . बकैः । । सम्पतन्ति नगाग्रेषु समवायश्चि कुर्वते ॥ Ivid., VI. 2. 17. Page #51 -------------------------------------------------------------------------- ________________ Introduction gtgg V. ii. 6. reminds one of the Vais'eṣikasutra The explanation of Bhaṭṭa Vādīndra on it exactly corresponds to the content of the present verse. The Mahabharata does not refer to Kanāda or to his S'astra. But it helps us to understand the significance of the name of the Rsi and shows a method of investigation much akin to that of the Vaisesikas. The name of the Sūtrakāra (Kaṇāda=atom(?)eater) has sometimes been rediculed by the opponents to which the report of the Vais'eșika is. कान् वा भक्षयत्वन्यो माहिषाणि दधीनि वा, युक्तियुक्तं वचो ग्राह्यम् । 2 The Mahabharata shows that liviug upon the unclaimed grains culled from the fields or roads (called unchavṛtti) was regarded as highly sacred and this life of pigeon' of our Rsi has been pointed out by Sridhara. This also supports the relation of the Vaisesikas with the Vedic culture. Sankarācārya refers to the Vais esikas as ardha Vainasikas (half-nihilists). This should not carry much weight as we find similar strictures against the Mayavadins as well as the Prabhakaras also. 1. Vaiseṣikadar s'ana, Mithila Institute, p. 53. 2. Cf. the distinction of the five Mahabhutas from one another with refernce to their attributes so often met with in the Mahabharata. 3. (a) उच्छत्तिर्गृहस्थो यः स्वधर्माचरणे रतः । त्यक्तकामसुखारम्भः स्वर्गस्तस्य न दुर्लमः ॥ M. Bh., XII. 191. 18 Manusamhita, IV. 4. Cf. (b) कणानां भक्षणे युक्तः पिण्याकस्य च भारत । स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥ 5 Ibid, XII. 131. 43. (c) अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत् । Ibid., XII. 243, 3. 4. कगादमिति तस्य कापोतीं वृत्तिमनुतिष्ठतो रथ्यानिपतितांस्तण्डुलकणानादाय प्रत्यहं कृताहार Nyayak andali, p. 2. fafa 5. Brahmasutra-Sankarabhāṣyum II. ii. 18. 6. Cf. मायावादमसच्छास्रं प्रच्छन्नं बौद्धमेव तत् । 7. Cf. गुरुर्धियमभावस्य स्थाने स्थानेऽभिषिक्तवान् । प्रसिद्ध एव लोकेऽस्मिन् बुद्धबन्धुः प्रभाकरः ॥ Page #52 -------------------------------------------------------------------------- ________________ Vais'eșikasūtra In the extensive philosophical literature, ancient and mediaeval, the Vais'eșika philosophy has often been quoted or referred to. The Nyayadars'unce, as the kindred system has many things in common (including some Sūtras ) with it. The Nyayabhasyu of Vātsyāyana and the Nyayavartika of Uddyotakara hold the tenets of both the systems as equally authoritative. The relation deepened and ultimately the systems merged into a single unit The Brahmasutras of Bādarāyaṇa, according to all the Commentators criticise the Vais'eșika views. The later Advaitins like S'rīharşa and Citsukha are more critical about them. The Mimāṁsā and the Sānkhya seem to have been earlier in origin than the Vais'eşika. But in their development, the Vais'eșika contributes its mite. The Bhasyu of Sabara shows some knowledge of the Vais'eșika system. In the Subschools of Kumārila and Prabhākara its stamp is marked. The extant Sankhyasūtras refute the Vais'eșika categories. The Buddhists and the Jainas also show some connection with the Vais'eşikas. The Jainas have their own paramāņuvāda. The Trairās'ikasākhā founded by Şadulūka Rohagupta” (A.D. 17) shows many things in common with this dars'ana. 1. Sābara and the Nyāyavais'eșika Darsanas. JOR, Madras, Vol XVIII. 2 Vide Vis'eşāvas'yakabhāşya of Jinabhadragaņikşamās'ramaņa with the commentary by Maladhāri Hemacandrasūri, Yasovijaya Jaina Granthamālā (Kāsi) edition, pp. 981-1002. ननु रोहगुप्त इत्येवास्य नाम, तत् कथं षडुलूक इत्यसकृत् प्रागुक्तोऽसौ ? इत्याह नामेण रोहगुत्तो गुत्तण लप्पए स चोलूओ। दघाइछप्पयत्थोवएसणाओ छलूउ त्ति ॥ २५०८ ॥ नाम्नासौ रोहगुप्तो गोत्रेग पुनरुलूकगोत्रसंभूतत्वादसावुलूक इत्यालप्यते। द्रव्यगुणकर्मसामान्य. विशेष समाय लक्ष गबट पदार्थ प्ररूपणेन षट्पदार्थप्रधान उलूकः षडुलूक इत्ययं व्यपदिश्यते । इत्यष्ट9817-1918: 1 Ibid, p. 1002. Uttarādhyayanasūtrabthadvịtti by Sāntisūri D. L. edition, Surat, pp. 161-172. गतः पञ्चमो निह्नवः । षष्टमधुनोपदर्शयन्नाह - पंच सया चोयाला तइया सिद्धिं गयस्स वीरस्स। gfTÄNÜFrig arfaulgt Jaquorr li $340 (H167. ] Page #53 -------------------------------------------------------------------------- ________________ Introduction व्याख्या-पञ्च वर्षशतानि चतुश्चत्वारिंशदधिकानि तदा सिद्धिं गतस्य वीरस्य, अत्रान्तरे पुर्यन्तरनिकायाम् , अनुस्वारोऽलाक्षणिकः, त्रैराशिकदृष्टिरुत्पन्नेति गाथार्थः । कथमुत्पन्नेति प्रदर्श्यते, तत्र पुरिमंतरंजि भूयगुह बलसिरि सिरिगुत्त रोहगुत्ते य । परिवाय पोट्टसाले घोसण पडिसेहणा वाए ॥ १३६ ॥ [ भाष्य.] व्याख्या-सङ्ग्रहगाथा । अस्याश्च कथानकादर्थोऽवसेयः। तच्चेदम्-अंतरंजिया नाम पुरी, तत्थ भूयगुहं नाम चेतियं, तत्थ सिरिगुत्ता नाम आयरिया ठिता, तत्थ बलसिरी नाम राया, तेसिं सिरिगुत्तागं थेरागं सड्ढियरो रोह उत्तो नाम सीसो, अण्णगामे ठितओ, ततो सो उवज्झायं वंदओ एति, एगो य परिवायओ पोटें लोहपट्टएण बंधिउं जबूसालं गहाय हिंडइ, पुच्छितो भणइ, नाणेण पोर्ट फुटइ, तो लोहपट्टएण बद्धं, जंबूडालं च जहा एत्थ जंबूदीवे णत्थि मम पडिवादित्ति । ततो तेण पडहतो णीणावितो—जहा सुण्या परप्पवादा, तस्स लोगेण पट्टसालो चेव नामं कतं, सो पाहतो रोहगुत्तेग वारिओ अहं वाद देमित्ति, ततो सो पडिसेहित्ता गतो आयरियसगासं, आलोएइ-एवं मए पडहतो विणिवारिओ, आयरिया भणति-~-दुद्रु कयं, जतो सो विजाबलिओ, वादे पराजितोऽवि विजाहिँ उवट्ठाइत्ति, तस्स इमामो सत्त विजाओ, तं जहा--- विच्छुय सप्पे मूसग मिई वराही य कायपोआई । एयाहिं विजाहिं सो उ परिवायओ कुसलो ॥ १३७ ॥ [ भाष्य.] तत्र वृश्चिकेति वृश्चिकप्रधाना विद्या गृह्यते, सर्प त सर्पप्रधाना, मूसगत्ति मूषकप्रधाना तथा मृगी नाम विद्या मृगीरूपेणोपघातकारिणी, एवं वाराही च, कागपोत्तित्ति काकविद्या पोताकीविद्या च, पोताक्यः सकुनिका भण्यन्ते । एतासु विद्यासु एताभिर्वा विद्याभिः स परिव्राजकः कुशल इति गाथार्थः । सो भगइ-किं सक्का एताहे निलुकिउं ? ततो सो आयरिएग भणिओ-ढिपयसिद्धाउ इमाउ सत्त पडि वक्खविजाओ गेण्ह, तं जहा मोरी नउलि बिराली वग्घी सिही उलगि ओवाई। एयाओ विजाओ गेण्ह परिवायमहणीओ ॥ १३८ ॥ [ भाष्य.] : व्याख्या-मोरी नकुली बिराली व्याघ्री सिंही च उलूकी ‘ओवाई 'त्ति ओलावयप्रधाना, एता विद्या गृहाम परिव्राजकममथिन्य इति गाथार्थः । रयहरणं च से अभिमंतेउं दिण्णं, जइ अन्नं पि उठेइ तो रयहरग भमाडि जासि, तो अजेयो होहिसि, इंदेगावि सकिहिाँसे नो जेतुं, ताहे ताओ विजाओ गहाय गओ सभं, भणियं चणे ग, एस किं जाणति ? एयरस चेव पुवपक्खो होऊ । परिव्वायो चिंतेइएए निउणा, तो एयाग चेत्र सिद्धतं गेहामि, जहा-मम दो रासी, तं जहा--जीवा य अजीवा य, ताहे इयरेश चिंतियं-एतेग अम्ह चेव सिद्वंतो गहिओ, तेग तस्स बुद्धिं परिभूय तिन्नि रासी ठविया, जीवा अजीवा गोजीवा, तत्थ जीवा संसारत्था घिरोलियाछिन्नपुच्छाई, दिर्सेतो दंडो, जहा दंडस्स आदि मज्झं अगं च, एवं सव्वे भावा तिविहा, एवं सो तेग निप्पपसि गवागरणो कओ, ताहे सो परिवायओ रुट्ठो विच्छुए मुयइ, ताहे सो तेसिं पडिवखे मोरे मुयइ, ताहे तेहि हएहिं विछिएहि पच्छा सप्पे मुयइ, इयो तेसिं पडियाए नउले मुयइ, ताहे उंदुरे, तेसिं मजारे, मिए. तेसिं वग्धे, ताहे सूयरे, तेसिं सीहे, काके, तेसिं उलूगे, ताहे पोयागी मुयइ, तेसिं ओलाई, एवं जाहे न तरइ ताहे गद्दभी मुक्का, Page #54 -------------------------------------------------------------------------- ________________ Vais'eṣikasūtra तेण य सा रयहरणेण आहया, सा परिवायगस्स उवरिं छेरित्ता गया, ताहे सो परिव्वायगो हीलिज्जतो मिच्छूडो, ततो सो परिवायगं पराजिणित्ता गओ आरियसगासं, आलोएइ - जहा जिओ एवं आयरिया आह कीस तए उट्ठिएग न भणियं - नत्थित्ति ? तिन्नि रासी एयस्स मए बुद्धिं परिभूय पण्णविया । इयपि तु भणाहि । सो नेच्छर, मा मे ओहावगा होउत्ति । पुणो पुणो भणिओ भगइ को वा एत्थ दोसो जड़ तिन्नि रासी भणिया ? अस्थि चेव तिन्नि रासी, आयरिया आह--अजो असन्भावो तित्थगरस्स आसायना य । तहावि न पडिवञ्जई, ततो सो आयरियेण समं वायं लग्गो । ताहे आयरिया राउलं गया भगति । तेग मम सिस्सेग अवसिद्धंतो भणिओ, अम्हं दुवे चेत्र रासी, इयाणिं सो त्रिपडिवन्नो, तो तुब्भे अम्हं वायं सुणेह । पडिस्सुयं राइणा, ततो तेसिं रायसभाए रायपुरओ आवडियं जग दिवस उट्ठाय उट्ठाय छम्मासा गया, ताहे राया भगइ रज्जं मम अवसीदति, ताहे आयरिएहिं भणियं - इच्छाए मए एचिरं कालं धरिओ, एत्ताहे पासह-कलं दिवसं आगए निगिण्हामि, ताहे पभा भणइ - कुत्तियावणे परिक्खिज्जउ, तत्थ सम्बदव्वाणि अस्थि, आणेह जीवे अजीवे नोजीवे य, ताहे देवयाए जीवा अजीवा य दिग्गा वा नोजीवा नत्थि । एवमादिचोयालसएणं पुच्छागं निग्ग हिओ ॥ अमुमेवार्थमुपसंहरन्नाह- 2 सिरिगुत्तेणवि छलूगो छम्मासे कडिऊण वाय जिओ । आहरण कुत्तियावण चोयालसपण पुच्छाणं ॥ १३९ ॥ [ भाष्य. व्याख्या-निगदसिद्धा । नवरं चोयालसयं तेग रोहेग छ मूलपयत्था गहिया, तं जहादव्वगुणकम्मल मनविसेसा छट्टओ य समवाओ । तत्थ दव्वं नवहा, तं जहा -- भूमी उदयं जलणो पत्रो आगासं कालो दिसा अप्पओ मणो यत्ति । गुणा सत्तरस, तं जहा - रूवं रसो गंधो फासो संखा परिमाणं पुहुत्तं संजोगो विभागो परापरत्तं बुद्धी सुहं दुक्खं इच्छा दोसो पयत्तो य । कम्मं पंचधा - उक्खेवणं अवक्खेवणं आउंचणं पसारणं गमणं च । सामण्णं तिविहं- महासामण्णं १, सत्तासामण्णं त्रिपदार्थ बुद्धिकारि २ सामण्णविसेसो द्र्ध्यत्वादि ३ । अन्ये त्वेवं व्याख्यानयन्ति - त्रिपदार्थसत्कारी सत्ता, सामणं द्रव्यत्वादि, सामन्नविसेसो पृथिवीत्वादि । विसेसा * तत्र महासामान्यं षट्स्वपि पदार्थेषु पदार्थत्वबुद्धिकारि, सत्तासामान्यं त्रिपदार्थसद्बुद्धि - विधायि, सामान्यविशेषसामान्यं द्रव्यत्वादि । अन्ये तु व्याचक्षते त्रिपदार्थसत्कारी संत्ता, सामान्यं द्रव्यत्वादि, सामान्यविशेषः पृथिवीत्वादिः । - Uttaradhyayanasūtrabrhadvrtti by S'āntisūri. p. 172a. सामान्यं त्रिविधम्, तद्यथा— सत्ता, सामान्यम्, सामान्यविशेषचेति । तत्र द्रव्यगुणकर्मलक्षणेषु त्रिषु पदार्थेषु सद्बुद्धिहेतुः सत्ता । सामान्यं द्रव्यत्वगुगत्वादि । सामान्यविशेषस्तु पृथिवीत्व- जलत्वकृष्णत्व - नीलत्वाद्यवान्तरसामान्यरूप इति । अन्ये त्वित्थं सामान्यस्य त्रैविध्यमुपवर्णयन्ति - अविकल्पं महासामान्यम् त्रिपदार्थसद्बुद्धिहेतुभूता सत्ता, सामान्यविशेषो द्रव्यत्वादि । महासामान्यसत्तयोर्विशेषणव्यत्यय इत्यन्ये- द्रव्यगुणकर्म पदार्थत्रय सद्बुद्धिहेतुः सामान्यम्, अविकल्पा सत्तेत्यर्थः । सामान्यविशेषस्तु द्रव्यत्वादिरूप एव । Visesavasyakabhāsyavrtti by Maladhari Hemacandrasūri p. 996. 2 Page #55 -------------------------------------------------------------------------- ________________ Introduction Dr. M. Winternitz’ is of the opinion that “ there is little doubt that Rohagupta adopted Vais'eșika theories for the purposes of his own systematical teachings." The Buddhists are highly critical about the views of the Vais'eşikas. We have seen that the Lankavatara sutra shows knowledge of the Vais'esikasutras". The Sutralankara attributed to As'vaghoșa confutes the Vaiseșika doctrines. Nāgārjuna in his Ratnavali (as quoted in the Madhyamakortti (p. 275 ) refers to the system of Ulūka. Kimura informs us that in his Ekas'lokas'astra, Nāgārjuna mentions Ulūka along with Kapila“. Āryadeva deals with the Vais'eșika conceptions at a greater length in his Cutuhsataka. The Tattvopaplavasimha of Jayarās'i, the only extant work of the Laukāyatika system also quotes and refutes the Vaiseșika views. The Problems of the Vais'eşikx system and the lost Vuiseșika literature. The Va s'esikasūtras are thus a very important document. of ancient Indian Philosophical thinking. They are supposed to be pre-Buddhistic in date. But as the early works are mostly lost various problems confront a student of this system which defied any solution so long. The problems have been classified as (a) historical, (b) textual and (c) exigetical. In the broadest अंता । इहपच्चयहेऊ य समवाओ। एए छत्तीसं भेया, एत्थ एकेके चत्तारि भंगा भवंति, तं जहा-भूमी, अभूमी, नोभूमी, नोअभूमी । एवं सव्वस्थ । तत्थ कुत्तियावणे भूमी मग्गिया, लेठुओ लद्वो, अभूमीए पाणियं, नोभूपीए जलायेव तु, नो राश्यन्तरम् , नोअभूमीए लेठुए चेव । एवं सव्वत्थ । ...ततो निग्गहिओ छलूगो, गुरुणा से खेलमल्लो मत्थए भग्गो । ततो निद्धाडिओ, गुरुवि पूतिओ, णगरे य गोसणय कयं वद्धमाणसामी जयइत्ति । अमुमेवार्थमुपसंहरन्नाह---- वाए पराजिओ सो निविसओ कारिओ नरिंदेणं । घोसावियं च णगरे जयइ जिणो वद्धमाणोत्ति ॥ १५० ॥ [ भा० ] निगदसिद्धा । तेगावि सरकवर डिएणं चेत्र बइ सेसियं पणीयं, तं च अण्णमण्णेहिं खाई णीयं, तं चोलूयपणीयंति वुच्चइ, जओ सो गोत्तेगोलूओ आसि । -Avasyakasutravrtti by Haribhadrasuri, Agamodayasamiti edition, Surat, pp. 318-321. 1. Jainus in the History of Indian Literature, p. 26. 2. Vais'eşikadars'ana ( Mithila Institute ), Intro. p 1. 3. Sutrālamkūra, Ch. I. 4. Hinayāna and Mahāyāna, p. 23. Page #56 -------------------------------------------------------------------------- ________________ 10 Vaiseșikasūtra view, they are connected with one another. Welcome light has recently been thrown on each of these problems by the discovery of hidden materials. Fresh problems also have cropped up. We are glad to note here that the sūtra-text of Candrānanda along with his Commentary, presented here, substantiates many coniectures and fills many obscure lacunae. A. The History As regards the History of the Vais'eșika system, we had, so long, a very little knowledge. It is particularly trúe about the dark period between the time of Kaņāda, the first exponent of the system and that of Prasastapāda. The learned editor could gather much material from little known sources. His critical studies in the Dvadas'āranayacakra of Mallavādin with the Nyāyagamanusärini of Simhasüri and the Pramāṇasamuccaya of Dinnāga with the Visālāmalavatı of Jinendrabuddhi among others have proved immensely fruitful. The Nayacakra is a mine of informations and was partly and imperfectly known. It freely quotes the Vais'eşikasūtras, the readings of which, it is curious to note, agree with the Sulrapātha of Candrānanda'. Moreover, Mallavādin makes exhaustive use of the Vais'eșika Literature available at his time. Most of the Vais'eșika works known to Mallavādin belong to the dark period mentioned above. The Tibetan version of the Pramanısamuccayn with the Vis'ālamalavatı also gives valuable informations. We give below a sketch of the lost Vaigesika works that came to be known through references and quotations. Bhattavādındra, in his Kanzd 8tranibandha informs us that there was one Pracinavais'eşikasutra composed by Lord Siva. The presenc Vuiseșikasūtra presupposing it is said to have been taught to Kanāda by the Lord in the form of an owl. The Vuiseșikakatandī seems to be an elaborate work based 1. Vide the foot-notes and the Appendices. A critical edition of Dva lasaranayacıkra with elaborate notes and appendices by Muni S'rī Jambūvijayaji is in the Press and is expected shortly. It will be published by the Jaina Ātmānanda Sabhā, Bhāvnagar. 2. Bhattavādındra-the Vais'eșika-JOI, Baroda, Vol. X, No. 1. Page #57 -------------------------------------------------------------------------- ________________ Introduction on the sūtras of Kaņāda. It has twice been referred to by Mallavadin as we learn from Sinhasuri's Nyayagamanusarini.. ___ The first passage relates to VS. IX. 1. 12. while the second is an advocacy in favour of the Vaiseșika theory of asctkāryavada against the Jaina theory of sadsadvala. Needless to say that Mallavādin would elaborately refute these views in support of the Jain contention. He quotes a few more observations of his opponent in this connection. It seems that all these come from the selfsame Katanlî though Simhasūri offers no help here. One passage among these deserves particular mention”. Mallavādin records an interesting point that the passage निष्ठासंवन्धयोरेककालत्वात् along with the Bhasya on it, had to be reconsidered by Prasasta. The amended explanation of this Prag'asta also is quoted and refuted". The passage in question is called a Vakya. Subsequent references show that this Vākya was also a commentary on the Vais'eșikasutras. The Vakya and the Kațandi are different from each other. The former seems to have been written in the 1. (i) सदसतोवैधात् कार्ये सदसत्ता न [वै. सू. ९ । १२] । सदसच्छब्दार्थयोविरोधादेकस्मिन्नेव कार्य सदसच्छब्दयोरेकाधिकरणभावेन प्रयोगो नास्ति, 'सदेवासत्' इत्यनुसन्धानं नास्त्येकाधिकरणभावेन इति सप्तम्यभिधानेन दर्शयति । Dvadasaranayacakra, Jaina Atmanandasabha, Bhavnagar Edition, p. 498. Cf. सप्तम्यभिधानेन दर्शयतीति सूत्रार्थः Fiat feara: 1 Nyayagananusarint, Ibid, p. 498. ___(ii) आपेक्षिकं पदसत्त्वम्, प्रागुत्पत्तेः मृदात्मना सत् कार्य घटात्मना चासत् निष्पन्नेऽपि घटे मृत्वदर्शनात् मृदुपादानोपपत्तिः, घटात्मना चासत्त्वाद् घटार्थक्रियोपपत्तिरित्येवं किलाहत आह । अत्रोतरम्-न, असत्कार्यवसिद्धेः । एवं तर्हि मृदात्मनः कर्तव्यत्वाभावाद् घटात्मनः कर्तव्यबादसदेव कार्यम् । तस्मान प्रागुत्पत्तेः सदसत् कार्यम् । DANC, p. 499. Cf. अत्र किलोत्तरं कटन्दोकार आहन, असत्कार्यत्वसिद्धेः । NA A, p. 499. 2. यद्यपि चोक्तम्-विकल्पवयानाश्रय गाच्च — विकल्पानुपपत्तेः' इति न दोषः, निष्ठासंबन्धयोरेककालत्वात् । DANC, p. 508 3. असत्संबन्धपरिहारार्थ च 'निष्ठासंबन्धयोरेककालत्वात् ' इत्येतदेव वाक्यं सभाष्यं प्रशस्तोsन्यथा व्याचष्टे । DANC, p. 512. Vide the Vyomavati pp. 126 & 690. 4. सूत्रकारमतं समर्थयतां वाक्यभाष्यटीकाकाराणा......DANC, 516 .... Page #58 -------------------------------------------------------------------------- ________________ 12 Vais/esikasūtra aphoristic style for all the quotations present an aphoristic character. The title Vakya may be due to this fact. It is clear from the same source that a Bhasya was written on the Vaigesikasütras and the Vakya taken together. The Pika of Prasasta, in its turn, covered all the three works viz. the Vais'eșikusītras, the Vakya and the Bhasya”. In the Nyayagamanusariņi Simhasūri points out that the Kațandi and the Tikit have again been referred to by Mallavädin in connection with the examination of the Vais'eșika concept satta. Here the commentator gives a summary of the Vais'eșika position". The Vais'esikakatandi was long lost and forgotten. We find another solitary reference to it in Murārimisra's Anargharaghava" in which Rāvana, the mythical king of Lankā presents himself as one well-versed in the Vaiseşikakatandī.' MM. Kuppusvāmi Sāstrin on the basis of the commentary of Rucipati on Murari's drama puts forward a suggestion that this Vais'eșikakatāndī may be identical with the Ravan.bhasya referred to in the Prakațartha. vivar ing and the Ratnaprabhu'. The identification of the author of the Bhasya with the king of Lankā needs no serious refutation. 1. Individual aphoristic sentences found in the Vyomavati (Vide Intro. to the Vois'eșikadars'ana, Mithila Institute p. 14 ) seem to have been taken from this Vaky. 2. aitt THEO sitäts=77er Garte i DANC, p. 512 Cf. a[FTATIM IST 17167612: la disegnats 97:1 DANC, pp. 516 f. ___3. ततोऽनुपपन्न विकल्पत्वात् सत्तासमवायस्य सत्तादव्यत्वगुगत्व कर्मत्वरूपत्वादिसम्बन्धात् सद्रव्यगुणFÅETIET genralaaragnacarakrahastra faranga 434777127c7a7 DANC, p. 458. Cf. a SACHEHTET -41417 Frei Arti Tha agrega aga FÅRTAremas Trial Taifa if I NAA, Ibid., p. 458. 4. [723] # # An astra fifazetafosat af F9A17: qúzifa... Anargharaghava, Kāvyamala, 1937, p. 235. 5. Rāvaṇabhāsya - MM. Kuppusvāmi Sāstrin, JOR, Madras, Vol. III, pp. 1-5. Page #59 -------------------------------------------------------------------------- ________________ Introduction 13 It proceeds from the identity of names. The ancient Bhasya on the Vais'eşikadars'ana known to Mallavādin is related to the Vakya which might have been a suppliment to the sutras of Kanāda. It is highly probable that Rāvana's work was based on the Vakya and not identical with the Katandı. In that case also the passage of Murāri does not present any difficulty. For Rāvaņa writing on the Vais'eșika works including the Kațandi must have been well-versed in the Kațandi. We have seen above that the author of the Katandî was conversant with the philosophical views of the Jainas which plecludes the identity of this Rāvana with the mythical king. The Kiranavali of Udayanācārya refers to a Vaisesikabhäsya and remarks that it was very extensivel. Here Padmanabha in the Kiranavalībhaskra says that this Bhasya was written by Rāvana”. The Visalamalavatī of Jinendrabuddhi also refers to the views of Rāvaņa and a Bhāsyakāra". There are references to an Atreyabhasya and passages from it have been quoted by Vādideva and Vādirāja“. Bhattavadindra in his Kanadasūtranibandha shows close knowledge of this Ātreyabhasya. Vadīndra's work is called the Vais'eșikasūtravartika”. A Vartika generally adds to and amends the current Bhasya of a system. In the extant portions of the Kanadasūtranibandha Rāvana is not mentioned. But though the materials at our disposal are not sufficient to prove the identity of Atreya with Rāvana legitimate doubts are entertained to this effect. We hear from Vādideva that this 1. seegifafaxacinta Kiranavali, Bibl. Ind., p. 34. 2. H16467 vanguitata Kiranavalibhaskara, SB Texts, p. 12. Cf. Des. Cat. Sans. Mss. ASB, Vol. VI, pt. 1. p. 70 also. 3. असौत्रमपि भाष्यकृदभिहितमस्ति इन्द्रियार्थसन्निकर्षः प्रत्यक्षमात्ममनःसन्निकर्षो वेति अत: tafayett 1 .........1767 ghioca forat a nafas......75: TF#127: #fasolea I ... ...gaatfefa i 3115HT: 09177917 acaferacerta garachi aat traga : ( 34A4a:Affil t Visalamalavatī, Muni S'rī Jambuvijayaji's restoration from Tibetan, p. 174. 4. Introduction : Vais'eșikadarsana, Mithila Institute, p. (17). 5. Bhațțavādīndra-The Vais'eșika, JOI, Baroda, Vol X. Page #60 -------------------------------------------------------------------------- ________________ 14 Vais'eṣikasūtra Atreya was a highly old leading Brahmin'. In the Vakyapadiyatika of Punyaraja we come across a reference to one Ravana who a grammarian. He may or may not be indentical with the Vais'eṣikabhāṣyakāra. was The next work of importance is the Tika of Prasasta or Prasastamati. Unfortunately for us it is also lost. We have already seen that Mallavadin and Simhasuri regard it as a commentary on the Vaisesikabhaṣya and it seems to have covered the Sutras, the Vakya and the Bhasya. Mallavadin profusely quotes passages from this elaborate sub-commentary and devotes a large section in the Seventh Ara' to the refutation of Pras'astamati's views. Mallvädin's treatment clearly points out that the Tika of Prasastamati was regarded as one of the standard Vais'eşika works at the time". Pras as'ta also criticised the Jaina views in this work1. Some Vais esika views of Prasastamati have been referred to by Santarakṣita in his Tattvasamgrah and the corresponding extracts have actually been quoted by Kamalasila in the Tattvasamgrahapanjika. Abhayadeva in his Sanmatitika is found to reproduce some of these fragments". These refer to the problems of God, Samavaya and Visesa. Two of these are identical both in sense and language with the passages in Prasastapada's Padarthadharmasamgraha. This goes to prove that this Prasastamati is T 1. adfara fanga: Syadvadaratnakara, p 847. 2. पर्वतादागमं लब्ध्वा पर्वतात् त्रिकूटैकदेशवर्तित्रिलिङ्गदेशादिति । तत्र ह्युपलतले रावणविरचितो मूलभूतव्याकरणागमस्तिष्ठति । Vakyapadiyatika, p. 285. 3. अत्र प्रक्रान्तं प्रशस्तमतिना... NAA, p 461, प्रशस्तमतिराहात्राप्युत्तरम् Ibid, p. 462, वाक्यं सभायं प्रशस्तोऽन्यथा व्याचष्टे DANC, p. 512. प्राशस्तमतोऽभिप्राय: Ibid, p. 216 f. etc. etc. 4. टीकायां प्रशस्तमतौ स्याद्वादिनं प्रति... NAA, p. 495. 5. Cf. TSP, pp. 43, 44, 57. 78, 264 and 269. Cf. also Sanmatitika pp. 101, 1328, 716. 6. (0) स्वत एवेत्यादिना ( TS 817 -8 ) प्रशस्त मतेरत्रोत्तरमाशङ्कते । स त्याह यथा मांसादीनां स्वत एवाशुचित्वं तद्योगाच्चान्येषां तथेहापि तादात्म्यादन्त्येषु विशेषेषु स्वत एव व्यावृत्तिप्रत्ययहेतुत्वं तद्योगात् परमाणुषु, TSP, p. 264. Page #61 -------------------------------------------------------------------------- ________________ Introduction identical with Prasastapāda. We have seen above that Pras'astamati has been referred to as Prasasta also. Elsewhere he is called Prasastakara, Pras'astakāra, Prasastadeva Prasastakaradeva etc. It is highly probable that the same author wrote a comprehensive commentary on the Vais'eṣikasutras (along with some subsequent works there on) and a separate compendium of the Vaiseṣika tenets in the form of the Padarthadharmasamyraha. The necessity of writing such compendiums was often felt by later commentators on the Vaiseṣikasutras also. Thus we find S'ankaramisra writing the Kanadarahasya along with his Vaisesikasūtropaskara and Jayanārāyaṇa adding a Samgraha to his Vivṛti. The arrangement of topics in the Sutras is clumsy and the literature 3 15 Gf यथा गवाश्वमांसादीनां स्वत एवाशुचित्वं तद्योगादन्येषाम्, तथेहापि तादात्म्यादन्त्यविशेषेषु स्वत एव प्रत्ययव्यावृत्तिः तद्योगात् परमाण्वादिष्विति । PDS, Ed. with the Vyomavati, p. 692. 4 (b) आधारेत्यादिना ( TS, 841 ) अत्र प्रशस्त मतेरुत्तरमाशङ्कते । स त्याह-ययप्येकः समवायस्थपि पञ्चपदार्थसङ्करो न भवति, आधाराधेयनियमात् । तथा हि द्रव्येष्वेव द्रव्यत्वम्, गुणेष्वेव गुणत्वम्, कर्मस्वेव कर्मत्वम् । इहेति समवायनिमित्तस्य प्रत्ययस्य सर्वत्राभिन्नाकारतया अन्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । सत्यपि चैकत्वे द्रव्यत्वादिनिमित्तानां धियां प्रतिनियताधारावच्छेदेनोत्पत्तेः व्यतिरेकस्यान्वयलक्षणस्य दर्शनाद् द्रव्यत्वादिजातीनां व्यतिरेको विज्ञायते । xxxx यथा हि कुण्डदनोः संयोगकत्वेऽपि भवत्याश्रयाश्रयि प्रतिनियमः, तथा द्रव्यत्वादीनां समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्ति मेादाधाराधेयप्रतिनियम इति । TSP, p. 269. Gf. यद्यप्येकः समवायः सर्वत्र स्वतन्त्रः, तथाप्याधाराधेयनियमोऽस्ति । कथम् ? द्रव्येष्वेव द्रव्यत्वम्, गुणेष्वेव गुगत्वम्, कर्मस्व कर्मत्वमिति । xxxx इहेति समवायनिमित्तस्य ज्ञानस्यान्त्रयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । द्रव्यत्वादिनिमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते । यथा हि कुण्डदनोः संयोग कस्वे भवत्याश्रयाश्रयिभावनियमः, तथा द्रव्यत्वादीनामपि समबायैकत्वेऽपि व्यङ्गयव्यञ्जकशक्तिभेदादाधार राधेय नियम इति । PDS, p. 697. 1.: Aptapurīksā, p. 106; Hetubindutīkaloka, p. 393; Nyayaviniscayavivarana I, p. 418. 2. Tarkarahasyadipika, Bibl. Ind. p. 277; Syadvadamanjarz Ed. J. C. Jain, p. 29. 3. Vaise sikasutropaskara, Bibl Ind. pp. 28, 165, 204, 411. 4. Cf. Rajasekhara's Sub-commentary on the Nyayakandalī Viz. Ed., Intro. p. 19. Page #62 -------------------------------------------------------------------------- ________________ 16 Vais'eṣikasutra on them grew bulky. Hence the crave for a compendium at the time of Prasastapāda. This explains the popularity of the Padārthadharmasampraha which drove the earlier works on the Sutras into oblivion. It will, indeed, be a miracle if any of the lost works prior to Prasastapāda in date is ever discovered. That Prasastapāda wrote a commentary on the Vaiseṣikasutras is clearly attested by the Vaiseṣikasūtravyakhya also. It shows that the Sarıgıî: qîqəzi qaac VII. 1. 10, has been split up into two by Atreya and Pras'astapāda1. As the Palarthadharmasamgraha does not mention this sutra some other work of this author commenting on these sutras must have been referred to here. S'rayaska, mentioned in the Vis'alamalavati may be a Vais'eşika author, because his view is referred to in connection with the examination of the definition of the direct perception as accepted by the Vaiseṣikas. But nothing about him or his work is known. It should be noted that the Tibetan writers sometimes distort the original Sanskrit tytles. B. The Vaisesikasūtrapatha The above account shows that the Padarthadharmasamgraha belongs to the line through which the Vais'eşika system flourished and though the work is not a direct commentary on the sutras it preserves the results of investigations spread over a long period. Through the overwhelming popularity of the Padarthadharmasamgraha, all the important and ancient works of the Vaiseşika system went out of use. Even the Sutras of Kanāda receded to the back-ground. The Vais'eṣikas for long centuries were occupied with Prasastapāda's shorter work. It was studied in the Vais'eṣika seminaries and series of sub-commentries were written on it. It was, and is generally regarded as the Vais'eṣikabhasya and 1. आत्रेय प्रशस्तपादादयस्तु कारणगुणपूर्वकाः पृथिव्याम् इति सूत्रं कार्य पृथिवीरूपादीनां कारणगुणपूर्वकत्वप्रतिपादकम् । वह्निसंयोग [त् पाक ] जाश्चेति सूत्रं तु परमाणुपृथिवीरूपादीनां पाकजत्वप्रतिqzfafa sagà | Vaiseṣikadarsana, Mithila Institute, p. 65. 2. Cf. Vyomavati, pp. 20 Ca, 462; Nyayalilavati NSP, pp. 23 & 31 & Citsukhi, Kasi Ed., 1956 p. 515. etc. etc. Page #63 -------------------------------------------------------------------------- ________________ Introduction sometimes we find it referred to as a Sūtra-work also. ? The Siitras of Kaņāda possibly remained negleted for long. We hear of a Bharadvajavrtti on them. It may be identical with the V rtti quoted by Candrānanda’ or by Sankaramis'ra". But we have no evidence to establish this identity. Sankaramis'ra does not attach much importance to the Vriti before him as he is found to regret not to have any important commentary to depend upon*. It is also quite probable that the Vrtti quoted by Sankar is different from that utilised by Candrānanda. The last two chapters of an anonymous Vais'e şikasūtravrtti written under the patronage of king Vallālasena (c. 1158-1178A D.) are extant in manuscripts. It seems to have been influenced by the Nyāya theories and no influence of ancient Vaiseșika tradition is visible in it. Sankaramisra's Upashara is available in print for the last one hundred years. His Sutrapatha and interpretation were generally taken as authoritative. MM. Dr. Gopinātha Kaviraja and Pt. Vīrarāghavācārya felt the necessity of a critical edition of the Vais'eşikasutras. The materials available from various sources now point out that Sankara does not always preserve the ancient Vais'eșika tradition and that his Sütrupātha is also defective. The work under consideration wonderfully agrees with the ancient Sutrapatha as preserved in the Kanzdasiitrunibandha of Bhattavādīndra or to its Summary as published by the Mithilā Institute. 1. Cf. fazanatstar fast:( PDS, Viz. Series p. 13.) sia 474 and aa gargalha1a18 ( PDS, Viz. Series p. 14.) fa a The second is called a sūtra by Devabhadra also. Cf. Nyaycīvatarațīppanuka, Ed. Dr. P. L. Vaidya, p. 1. 2. Candranandavrtti, IX. 18 (p. 69 ) & IX. 21 (p. 70). 3. Vais'esikasütropaskara I.i. 2; I.ii. 3; I.ji. 6; III.i. 17; IV.i. 7; VI i. 5; IV.i. 12; VIII. 3. 4. Cf, ATSIIstha fatigrasa taa: 1 e 2671414FZ Trå fefghafa i Ibid, p. 1. 5. (a) Sarasvatībhavana Studies, Vol. VII, p. 71. (b) Intro: Vaiseșikodars'ana. p. 10. 6. Vais'eșikadarsana with Vyakhya, 1957, Cf. Bhattavādındra as a Vaiseșika, JOI, Baroda, Vol. X. Page #64 -------------------------------------------------------------------------- ________________ 18 Vais'eşikasūtra Candrānanda's Sutrapatha further agrees with the ancient sutra readings available in the works of Uddyotakara, Mallavādin etc. We propose to give below a few prominent instances showing (a) the agreement of Candrānanda and Bhațțavādīndra and (b) their difference from Sankaramisra's text. .. (1) Candrānanda is one with the author of the Vyakhya in not accepting ahazia9791........ i, 4 (S'ankara's version) as a sūtra. It has not been accepted as such by any other authority prior to S'askaramisra. Probably this has come to Sankara from the Padarthadharmasamgraha.! (2) Candrānanda and Bhattavādindra (51777. II. ii. 28 ) have Fituat fairera in II. ji. 34 and they are supported by Uddyotakara (Cf. Nyayavartika, Cal. Sans. Series, p. 228) It is now clear that Bufaclari and a girl in II. ii. 28 & 29 have been introduced from some earlier commentary in Sankara’s sūtra-text. (3) 3744qat is a part of III. i, 8 in the present text while it is an independent kūtra in the Vyakhya (III. i. 16). The Syadvadaratnākara (p. 532 ) accepts it as such though it is absent in the Upaskāra-version. (4) Another part of III. i, 8 i. e., Artui fruiraith is a separate sütra (III. 1. 12) in the Vyakhya. S'arikara does not recognise it. (5) 370797417 4179993ca: ( Candrananda's text, IV. i. 7) is absent in Sankara’s text. It is there in the Vyākhyā (IV. i. 6). Uddyotakara ( Nyayavartika, Cal. Sans. Series, p. 490 ) and Kamalasila ( Tattvasamgrahapañjikā, GOS, p. 41 ) also accept it as a Vais'eşikasūtra. (6) 7 atfaceri forya: is a separate sūtra ( VI. i. 2) in the present text but it is absent in the Upaskara' version. It has its counterpart in the Vyakhya ( VI. i. 2) and has also been mentioned as a sūtra in the Kiranavali ( Bārāṇasī Edn. p. 315) and the Nyayakandali ( Viz. Series, p. 216 ) with some variation in readings. 1. Cf. द्रव्यगुणकर्म सामान्यविशेषसमवायानां षण्णां पदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुः। aàsacalcarf77 anfaa i PDS, Viz. Series, pp. 6 f. Page #65 -------------------------------------------------------------------------- ________________ Introduction (7) The Palarth-lharmasamgraha (p. 139, Viz. Series) and its Commentaries (Cf. Kandali, Viz. Series p. 142; Kiranivali, Bārāṇasī Ed. p. 221; & Vyomavati, CSS, p. 486) agree with the present text to hold तथा भवतीति सापेक्षेभ्यो निरपेक्षेभ्यश्च ( X 7 ) as a Vaisesikasutra. S'ankara omits it. The Vyakhya, available upto IX. i. only offers no help here. The anonymous Vṛtti, mentioned before accepts as a sutra. ( 8 ) But in one case ( सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् VIII. 5) we find Candrananda agreeing with the Upaskar a version (VIII. i. 5). Uddyotakara (Nyayavartika, Cal. Sans. Series, p. 668) and Jayarasi ( Tattropaplavasimha, GOS, p. 7) accept it. The Vyakhya does not recognise it. In a few cases, where Canrānanda's sūtra-text differs from that of S'ankara, the sutras are found actually present in the Vyakhya, though they could not be distinguished in the Mithila Institute Edition1. 19 In five cases the anouymons Bengal Vrtti is found to support Candrānanda's Surapatha", though other authorities are of no help. The above, when considered along with the agreement of the present sutra-text with that utilised by Mallavadin ( See foot-notes.), will suffice to show that Candrananda's sūtratradition is closer to the ancient Vaiseṣikasutrapaṭha. But Candrananda's sutra-text also presents a difficult problem. He gives a number of sutras the authenticity of which is not VII. i. 2. Cf. Vyakhya, p. 63. (b) zzàżyfazàáyлff a VII. i. 3. Cf. Ibid., p. 63. 1. (a) (e) पृथिव्यां रूपरसगन्धस्पर्शा अनित्या एव VII. 1. 4. Cf. Ibid., p. 63. (d) VII. i. 5. Cf. Ibid., p. 63. VIII. 4. Cf. Ibid., p. 75. (e) a (f) ar goy VIII. 11. Cf. Ibid., p. 77. 2. Cf. Candrānanda's text IX. 15; X. 1; X. 5; X. 6 and X. 19. 3. (a ) तस्मिन् द्रव्यं कर्म गुग इति संशयः II. ii. 25. (b) अभावात् II. ii. 33. Page #66 -------------------------------------------------------------------------- ________________ 20 Vaiseșikasūtra attested by any other source known to us. Minor disagreements in the readings have been shown in the foot-notes. In some cases more than one sütras of other sūtra-texts form single units in Candrānanda's version. Thus, I, i. 20 consists of two sūtras, II. i. 24 of two and III. i. 8 of seven sūtras. The following comparative table will give a general idea with regard to the difference in the number of the sūtras in the three main versions as found in the Upaskara, the Vyakhya and the Vrtti of Candrananda : Chapter Upaskāra Vyākhyā Vrtti 31+17=48 31+16=47 29+18=47 II 31+37=68 32+37=69 28+43=71 III 19+21=40 21+14=35 14+17=31 IV 13+11=24 12+10=22 14+19=23 18+26=44 16+24=40 18+28=46 VI 16+16=32 14+18=32 18+19=37 VII 25+28=53 27+28=55 32+31=63 VIII 11+ 6=17 12+ 5=17 IX 15+13=28 7+ 0= 7 X 9+ 7=16 One thing more should be noted in connection with the Sūtra-text of Candrānanda. In all other editions and commentaries, the Vais'eşikasutras have been divided into ten chapters. (c ) Hentara II. ii. 39. (d) alar1EFIRJA V. ii. 4. (e) गुणान्तरप्रादुर्भावात् VII. i. 6. (f) oraat 4141 TMFATT FÅTTT By: VII. i. 12. (g) agaimana à ait ETET=Tf41 cena VII. ii, 2. (h ) facafe24 VII. ii. 3. (i) Egrarias:47: VII. ii. 21. (j) 191 77111a: VII, ii, 22. (k) #974garantera a E: VII. ii. 23. (1) 71ETJTEH1 gfa 2-ZHIH gadu: IX. 11. (m) acaalaqayfa At 7 IX. 12. 1. The table gives the numbers according to the printed text. 17 28 21 Page #67 -------------------------------------------------------------------------- ________________ Introduction 21 Each chapter again is split up into two daily lessons ( Āhnikas ). But Candrānanda presents a unique departure. In his text, Chapters I-VII have two Ahnikas each while Chapters VIII-X show no such division. This cannot be a mere scribal error. The Sarvadarsanasamgraha attributed to Madhavācārya also seems to give a similar indication. Its table of contents of the Aulukyadarsana gives the subject-matter of the first seven Chapters with specific mention of two Ahnikas in each case. In the last three Chapters, it is silent about mentioning the Ahnikas1. The last two Chapters of the anonymous Vṛtti consulted by us also do not refer to Ahnikas and support Candrānanda in this respect. It may now be concluded that Candrananda followed a tradition which did not divide the last three Chapters into Ahnikas. C. The Exegetical Problem We have just shown that the concise and systematic Padarthadharmasamgraha of Pras'astapāda attracted the scholars and the older works based on the Sutras were neglected. It preserved the traditional Vais'eṣika tenets, but exerted a very bad influence upon the Sutras which were not studied with the attention they deserved. The only feeble link between the old sutratradition and the modern commentators seems to be supplied by the Vriti or Vrttis utilised by Candrananda and S'ankara. But S'ankara attaches little importance to the Vetti before him as he says that he had the sutras alone in his hand' (Sūtramātravalambena) when he wrote the Upaskara. As the modern commentators had no regular commentary on these Sutras before them, they had to depend mostly upon their knowledge of other systems of Indian philosophy in order to give some interpretation to the Vaiseṣikasutras. Thus Sankaramisra in the Upaskara and his followers, 1. आह्निकद्वयात्मके प्रथमाध्याये... आह्निकद्वययुक्ते द्वितीयाध्याये... आह्निकद्वययुक्ते तृतीयाध्याये .... आह्निकद्वययुक्ते चतुर्थाध्याये... आह्रिदयवति पञ्चमे ... आह्निकद्वयशालिनि षष्टे... तथाविधे सप्तमे... प्रथमे ... द्वितीये ... । अष्टमे निर्विकल्पकस विकल्पक प्रत्यक्षप्रमाणचिन्तनम् । नवमे बुद्धिविशेषप्रतिपादनम् । zaùsgaraÀz¶fã¶ızaq | Sarvadarsanasamgraha, BORI, p. 211-2. Page #68 -------------------------------------------------------------------------- ________________ Vaisesikasūtra Jayanārāyaṇa Tarkapancānana and Pańcīnana Tarkaratna in the Vivrti and the Upaskaraparişkara respectively show marked influence of the Neo-logical system. Candrakānta Tarkālankāra gives it an advaitic interpretation in his 'Bhasya.' The Bharadvajuvșttibhasya of Gangādhara Vaidya shows the influence of Samklıya, Vaidyakı etc. The traditional interpretation of the Vaiseşikıdars'ana is, therefore, partly vitiated. Here also the Vyakhyā and the Vrtti of Candrānanda are of immense help. Their interpretations are often supported by ancient sources including the Jaina and Buddhist texts. Candrānanda shows close acquaintance with the Padarthadharmasamgraha of Prasastapāda and is singularly free from non-Vais'eșika bias. ", The Commentator As regards the author of the commentary we know very little. The concluding verse shows that his name was Candrananda and that he was a source of delight to the learned. A study of the commentary substanciates his claim. He was well-versed in various sāstras including the Vedic texts and the Puranas from which he is found to quote. Among the philosophical works, our author once quotes a passage from the Nyayavartika of Uddyotakara (p. 29). It may incidentally be remarked here that the Nyayavartika preserves some ancient views of the Vaiseșikas including fragmentary explanations of a few Vaisesikasūtras'. We have already noted that one Vais'eșikasütravrtti also was known to Candrānanda. One Vais'e şikasutrarriti has been utilised by Sankaramisra also, Candrānanda must have been different from the author of this Vrtti as none of the fragments preserved by Sankaramisra occurs in the work presented here. Candrānanda does not show any knowledge of neo-logical speculations. This may either be due to his ancient date prior to the flourish of the neo-logical school of Mithila or to his belonging to a part of the country which remained uninfluenced by neo-logic even after its growth. The former alternative seems to be probable. 1. Vide Uddyotakara as a Vais'esika-Proceedings and Transactions, AIO C, Bombay Session, 1949, pp. 326–334. Page #69 -------------------------------------------------------------------------- ________________ Introduction 23 Bhattavādīndra was a southerner but as a commentator of the Kiranavali he belongs to the Maithila school and Udayana's influence is visible in the Vyakhya also. But Candrānanda gives no such clue to fix up his affiliation, date or birth-place. The Commentary is lucid. It explains all the sutras and does not enter into intricacies introduced by other commentators of the Sutras. Thus he passes over the minute discussions on dvitva, pakajotpatti, vibhagajavibhaga etc., a knowledge of which is essential for a Vais'eṣika scholar even to-day. Candrānanda's Vrtti did not receive the circulation, it deserves and we find no mention of him in later Vais'esika literature. Conclusion The present volume will be a valuable addition to the too few works on the Vais'eṣika system available in print. The learned editor spared no pains to make it useful by adding learned foot-notes and a number of important appendices including portions of ancient texts restored from Tibetan, while he was under a serious handicap like the bereavement at the sad demise of his revered father and Gurudeva (in the worldly and spiritual lives respectively), His Holiness Munirāja S'RI BHUVANAVIJAYAJI MAHĀRĀJA at the famous Jaina Tīrtha (holy place) of Sri Sankhes'vara PĀRS'VANĀTHA (Gujrat) on 16th February, 1959. The learned editor derived constant and earnest help in all his actvities from his Gurudeva. It was at the instance of the late Muniraja that the learned editor took up this onerous task ( in 1957), the accomplishment where of has also been possible through his profouud grace and active help. May His blessings from heaven give the editor more strength in his endeavour to propagate the lost treasures of the S'astras. Mithila Institute Darbhanga (Bihar) Anantalal Thakur Buddhapūrṇimā, 1961 Page #70 -------------------------------------------------------------------------- ________________ Page #71 -------------------------------------------------------------------------- ________________ ॥ ॐ अर्ह ॥ चन्द्रानन्दविरचितया प्राचीनया वृत्त्या समलङ्कतं कणादप्रणीतं वैशेषिकसूत्रम्। प्रथमस्याध्यायस्य प्रथममाह्निकम् । अथातो धर्म व्याख्यास्यामः । १।१ । १ । कस्यचिद् ब्राह्मणस्य वेदाभ्यासवशेन व्यपगतकल्मषस्येदं वेदवाक्यं प्रतिबभी "अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः" [ छान्दोग्योप० ८ । १२ । १ ] इति । तत इदं वाक्यमालोच्य कणभक्षमाजगाम । ततोऽभ्युवाच-भगवन् ! अनेन वाक्येन अपहतशरीरस्य क्षेमसाधनता कथ्यते, तदुच्यताम्-क उपाय इति । ततो मुनिरभ्यु- 5 वाच - धर्म इति । ततो जगाद ब्राह्मगः-को धर्मः, कथं लक्षणः कान्यस्य साधनानि, किम्प्रयोजनः, कांश्च प्रत्युपकरोतीति । अत एभ्यः प्रश्नेभ्योऽनन्तरं धर्मव्याख्यान. प्रतिज्ञायाम् 'अर्थ'शब्द आनन्तर्यमभिधते । अतः'शब्दोऽपि वैराग्यप्रज्ञाकथापरिपाकादिकां शिष्यगुण सम्पदं हेतुत्वेनापदिशति, यस्मादयं शिष्यो गुणसम्पदा युक्तस्ततोऽस्मै प्रश्नेभ्योऽनन्तरं धर्म व्याख्यास्यामः । को धर्म इत्याहयतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । १ । १ । २। 10 १ व्यपहत 0. । २ जनं P.। ३ न्तर्य(या?)र्थमभि O. । ४ नोपदि' P. । Page #72 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे यागदेवतापूजादिक्रियाणामाज्यपुष्पादिनिर्वा न तदैव विनष्टत्वादुत्तरकालं फल. दानाशक्तेर्यस्माद्धतोरभ्युदयनिःश्रेयसे भवतः स धर्म इति बोद्धव्यः । अभ्युदयो ब्रह्मादिलोकेष्विष्टशरीरप्राप्तिरनर्थोपरमश्च । निःश्रेयसमध्यात्मनो वैशेषिकगुणाभावरूपो मोक्षः । कुत एवंलक्षणो धर्मो ज्ञायत इति चेत्, आम्नायात् । तस्य प्रामाण्यं 5 कथमित्याह तद्वचनादाम्नायप्रामाण्यम् । १ । १।३ । तदिति हिरण्यगर्भपरामर्शः, हिरण्यं रेतोऽस्येति करवा भगवान् महेश्वर एवोच्यते । आप्तेनोक्तत्वस्य सत्यताव्याप्तत्वादिहाप्तेन हिरण्यगर्भेणोक्तत्वादाम्नायस्य प्रामाण्यं साध्यते। ईश्वरश्च साधितस्तनुभुवनादीनां कार्यतया घटादिवद् बुद्धि10 मत्कर्तृकत्वानुमानेन । उक्तं धर्मस्वरूपं तल्लक्षणं च । साधनान्यस्येदानी द्रव्यगुणकर्माणि वक्ष्यामः । तत्र पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । १।१ । ४ । द्रव्यत्वाभिसम्बन्धाद् द्रव्याणि । *पृथिवीत्वाभिसम्बन्धात् पृथिवी । ऐवम15 बादिसंज्ञा । 'नवैव द्रव्याणि,* नाधिकानि' इत्येवमर्थम् ‘इति 'शब्दः । एवमुद्दिष्टानि द्रव्याणि । के पुनर्गुणा इत्याह रूप रस गन्ध-स्पर्शाः सङ्ख्याः परिमाणानि पृथक्त्वं संयोग विभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च गुणाः । १।१।५। एते सप्तदश कण्ठोक्ता रूपादयो गुणाः 'च'शब्दसमुचिताश्च गुरुत्व-द्रवत्वस्नेह संस्कार-धर्माधर्म-शब्दा गृह्यन्ते । एते यथावसरमुत्तरत्र वक्ष्यन्ते । कानि पुनः कर्माणीत्याह उत्क्षेपणमंवक्षेपणमाकुश्चनं प्रसारणं गमनमिति कर्माणि । १।१।६। १ लोकेषु चेष्ट 0. । २ श्रीभग 0. । ३ द्रव्याणि वक्ष्यामः P. । ४ * * एतच्चिह्नान्तर्गतः पाठः P मध्ये नास्ति । ५ एवं एवमबादिसंज्ञा 0.। ६ °मर्थ इतिशब्दः P. । ७ सङ्ख्या 0. P. सूक्ति पृ० ४७ । ८ प्रयत्नाश्च 0. उ. सूक्ति पृ० ४७ । ९ मपक्ष 0.। Page #73 -------------------------------------------------------------------------- ________________ प्रथमस्याध्यायस्य प्रथममालिकम् । रतान्येव पश्च कर्माणि द्रष्टव्यानि । 'गमन 'ग्रहणाद् भ्रमणरेचनादीनां प्रहणम् । एवमुद्दिष्टानि द्रव्यगुणकर्माणि । तदनुषनात् सामान्य-विशेष-समवाया अपि वक्ष्यन्ते । एवं षण्णां पदार्थानां साधर्म्यवैधर्म्यपरिज्ञानं विषयदोषदर्शनद्वारेण वैराग्योत्पत्तौ सत्यां निःश्रेयसे साध्ये धर्महेतुः। अभ्युदये साध्ये धर्महेतुत्वं पुनरमीषां ‘समे यजेत' [ ] इति पृथिव्याः, 'अधोऽम्बूनि नयति' [ ] इत्यादि । यथास्वमन्येषां द्रव्याणाम् । गुणानां तु 'कृष्णमालभेत' [ ] इत्यादि। कर्मणां तु 'ब्रीहीनवहन्ति' [ ] इत्यादि । विज्ञातसाधर्म्यवैधाणां च द्रव्यादीनामभ्युदयनिःश्रेयसहेतुत्वात् साधर्म्य तावत् कथयति सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्य. 10 गुणकर्मणामविशेषः । १ । १ । ७ । ‘सद् द्रव्यं सन् गुणः सत् कर्म' इति सत्ता त्रयाणामविशेषः । तथैवानित्यत्व. मन्यत्राकाशादिभ्यः । द्रव्यवदिति समवायिकारणवत्त्वमविशेषः परमाण्वाकाशादिवर्जम् । कार्यत्वमभूत्वा भवनं तथैवाविशेषोऽन्यत्र नित्यद्रव्येभ्यः। कारणत्वं कार्यजनकत्वं त्रयाणामविशेषः, क्षित्यादीनि द्रव्यगुणकर्मणां समवायि कारणम् , आकाशादीनि गुणा- 15 नाम् , मनोऽन्त्यावयविद्रव्ये गुणकर्मणाम् । गुणास्तु रूप-रस-गन्धानुष्णस्पर्श-सङ्ख्या. परिमाणकपृथक्त्व-स्नेह शब्दा असमवायिकारणम् , बुद्धि-सुख-दुःखेच्छा द्वेष प्रयत्न धर्माधर्म-भावना निमित्तकारणम्, संयोग विभागोठण्यगुरुत्व-द्रवत्व-वेगा उभयथा कारणम् । परत्वापरत्व-द्वित्व-द्विपृथक्त्व-पारिमाण्डल्यादयोऽकारणम् । कर्माणि संयोग विभागेषु असमवायिकारणम् । सामान्यानि च तानि द्रव्यत्वादीनि विशेषाश्च त इति 20 सामान्यविशेषाः, तद्वत्ता त्रयाणामविशेषः । याणामेकत्वे प्राप्ते वैधय॑मुच्यते । तथाहि द्रव्याणि द्रव्यान्तरमारभन्ते । १ । १ । ८ । द्रव्ये च द्रव्याणि चेति विग्रहादेकमनारम्भकम् । समवायिकारणानि द्रव्याणि ...१ अपोंबूनि P.। २ नितिसा' 0.। ३ "न्यत्र हि नित्य ). । ४ त्रयाणामेकत्वप्राप्तेः साधर्म्यमुच्यते तथाहि 0.। Page #74 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृस्थलङ्कृते पैशेषिकसूत्रे स्वात्मव्यतिरिक्त कार्यद्रव्यमारभन्ते । आकाशाद्यन्त्यावयविद्रव्याणि तु द्रव्यं नारभन्ते, तुल्य जातीयानां मूर्तिक्रियारूपादिमतां द्वयोर्बहूनां वा कारणानां कार्यारम्भकत्वात् । न चैवंविध.न्या काशादीनि । मनसोऽस्पर्शवत्वाद् द्रव्याकारणत्वमन्त्यावयविद्रव्याणां चादृष्टत्वात् । गुणाश्च गुणान्तरम् । १ । १।९। गुगौ च गुणाश्चेति पूर्ववत् । यथा तन्तुरूपादयः स्वाश्रयसमवेते पटद्रव्ये रूपादिगुणानात्मव्यतिरिक्तानारभन्ते । कर्म कर्मसाध्यं न विद्यते । १ । १ । १० । न कर्मणा कर्म जन्यते, कर्मणामुपरमदर्शनात् । करिभ्भे हि कर्मणां निष्कर्मणो 10 द्रव्यस्यानुपलम्भः स्यात् । एवं च कानिचिद् द्रव्याण्यारम्भकाणि, कानिचिन्नैव । गुणाः केचित् कारणम् , केचिन्नव । कर्माणि नैव कर्मकारणमित्येतद् वैधय॑म् । वैधान्तरमाह कार्याविरोधि द्रव्यं कारणाविरोधि च । १ । १ । ११ । विनाशो विरोधः प्रतिबन्धः, क्वचिद् व्यादिना कार्येण कारणद्रव्यं समवाय्य15 समवायि कारण भ्यां च न विरुध्यते । तथाहि-अङ्गुलिद्रव्यं कार्य व्यङ्गुलं जनयिष्यत् तदर्थेन कर्मणा तत्कृतेन संयोगेन ततो जातेन व्यङ्गुलेन न विरुध्यते नापि समवाय्य. समवायिकारणाभ्यां पर्व तत्संयोगाभ्यां वा, मनोऽन्त्यावयविद्रव्याणि गुणकर्मभिः कार्यैः, आकाशादीनि गुणैः, नित्यत्वादेषां न कारणविरोधः । उभयथा गुणः । १।१ । १२ । 20 कार्यकारणोभयानुभयैर विरोधी विरोधी च । परमाणुव्यणुकाद्यन्त्यावयविद्रव्येषु रूपादयः कार्योभय कारणैरविरोधिनो यथासम्भवम् । रूप-रस गन्ध-स्पर्शा अकार्यकारण. भूता अविरोधिनः परस्परेण । विरोधिन आद्यमध्यान्त्यशब्दाः कार्योभयकारणैः, अदृष्टः कार्येण, स्पर्शवद्राव्य संयोगेन वेगप्रयत्नौ, संयोगविभागौ सुखदुःखे इच्छाद्वेषौ परस्परतो. १ आकाशान्त्यावय 0 । २ पलम्भात् । एवं कानिचिद् P.। ३ द्रव्यादिकार्येग 0 । 25 ४ ण भ्यां न विरुध्यते 0.। ५ पूर्ववत्संयो° 0.। ६ °णुकान्त्यावय° 0 । ७ कार्योभयकारणैर्विरो धिनः 0.। कारणैरविरोधिनः P. । Page #75 -------------------------------------------------------------------------- ________________ C - प्रथमस्थाध्यायस्य प्रथममाह्निकम् । ऽकार्यकारणभूतौ विरुध्येते, ज्ञानं संस्कारसन्तानप्रतिपक्षैः, संस्कारो ज्ञानमददुःखादिभिरिति यथासम्भवमेतद् द्रष्टव्यम् । कार्यविरोधि कर्म । १।१ । १३ । ___संयोग-विभाग-संस्काराणां कार्याणां मध्यात् संयोगेनैव कर्म विरुध्यते, न विभागसंस्काराभ्यां संयोगानुत्पत्तिप्रसङ्गात् । वैधान्तरमपिक्रियावद् गुणवत् समवायिकारणमिति द्रव्यलक्षणम् । १।१।१४ । उत्क्षेपणादिकं कर्म क्रिया यथासम्भवं यस्मिन् यत्समवायेन वर्तते तत् क्रियावत् अन्यत्राकाशकालदिगात्मभ्यः । गुणा रूपादयो यत्र यथासम्भवं वर्तन्ते तद् गुणवत् । अयुतसिद्धानामाधार्याघारभूतानाम् ‘इह' इति यतः [स] समवायः, स यस्यास्ति तत् 10 समवायि, कारणं च तदेव, समवायिनो वा कार्यस्य कारणम् । तत्र क्षित्यादीनि त्रयाणां द्रव्यगुणकर्मणां समवायिकारणम् , आकाशादीनि गुणानाम् , मनोऽन्त्यावयविद्रव्ये गुणकर्मणाम् । द्रव्याश्रयी अगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । १।१ । १५।। __द्रव्यमाश्रयतीति द्रव्याश्रयी, अगुणवान् निर्गुणः, संयोगविभागेष्वकारणमनपेक्ष इति सौंपेक्षः कारणम् । तथाहि-अमुल्योराकाशसंयोगो व्यङ्गुलाकाशसंयोगे कर्तव्ये व्यङ्गुलोत्पत्तिमपेक्षते, अङ्गुल्योः परस्परविभागो व्यङ्गुलाकाशविभागं प्रति कार्यविनाशमपेक्षते, एवं संयोगविभागलक्षण एव गुणः संयोगविभागेषु सापेक्षः कारणम् । एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षं कारणमिति कर्म-20 लक्षणम् । १ । १ । १६ ।। एकमस्य कर्मणो द्रव्यमाश्रयः, न द्वे, एकमेव वा द्रव्ये वर्तत इत्येकद्रव्यम् । नास्य गुणाः सन्तीत्यगुणम् । संयोगविभागेषु कार्येषु स्वस्याश्रयस्यान्यतो विभज्या. श्रयान्तरेण संयोजनादुत्पाद्यविनाश्यानपेक्षया संयोगविभागेष्टनपेक्षं कारण मिति । वैधान्तरमपि 15 25 १ राभ्यामनुत्पत्ति°0.।२ अत्र 'यत्' अनावश्यक भाति । ३ सापेक्षकारणम् P.४ सापेक्षकारणम् 0.। Page #76 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्यलकृते वैशेषिकसूत्रे द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् । १ । १ । १७ । 'सामान्य 'शब्दः समानपर्यायः । क्षित्यादीनि त्रयाणां कारणं समानम् । आकाशादीनां केवलगुणकारणत्वेऽपि एकैकस्यानेकगुणत्वादाकाशादीनि समानं गुणेषु कारणम् , मनोऽन्त्यावयविद्रव्ये गुणकर्मणाम् । तथा गुणः । १।१।१८। । 'संयोगानां द्रव्यम् '[ १ । १ । २५] इति ‘अग्निसंयोगाद् गुणान्तरपादुर्भावात् ' [७ । १ । ५, ६] इति 'आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म' [५। १ । १] इति वाक्येभ्यः संयोग एव द्रव्यगुणकर्मणां समानं कारणं नान्यो गुणः । तथाहि-तूलपिण्डस्य वेगवता तूलेन संयोगात् कर्म, द्वितूलकद्रव्यम् , तत्र च परिमाणं महदुत्पद्यते. 10 ऽन्ये गुणा यथायोगम् । संयोगविभागानां कर्म । १ । १ । १९ । स्वाश्रयमन्यतो विभज्य आश्रयान्तरेण संयोजयति अतः संयोगविभागानां समानं कारणं कर्म । न द्रव्याणां व्यतिरेकात् । १ । १ । २० । ____15 यदि खलु द्रव्यस्य कारणं कर्म भवेत् तथा सति कृत्वापि संयोग न निवर्तेत, निवृत्ते तु कर्मणि केवलस्य संयोगस्योप लम्भात् मन्यामहे 'न द्रव्यकारणं कर्म'। गुणवैधान्न कर्मणाम् । १ । १ । २१ । गुरुत्वद्वत्वनोदनाभिघातसंयुक्तसंयोगाः स्वाश्रये पराश्रये च कर्मकारणम् , प्रयत्नादृष्टौ तु पराश्रय एव । तत्र तावत् कर्म [न] स्वाश्रये कर्मकारणम् , निष्क्रिय. 20 द्रव्यानुपलब्धिप्रसङ्गात् । नापि पराश्रये, तसंयोगेनैव निवर्तितत्वात् । तस्मादेतैः कर्मकारणैर्गुणैवैधान्न कर्म कर्मकारणम् । अपरं वैधर्म्यम् द्रव्याणां द्रव्यं कार्य सामान्यम् । १ । १ । २२ । सजातीयानां द्वयोर्बहूनां वा द्रव्याणां द्रव्यं तन्तूनामिव पटः समानं कार्यम् । द्वित्वप्रभृतयश्च सङ्ख्याः पृथक्त्वं संयोगविभागाश्च । १।१।२३। १ निवृते कर्मणि 0.। 25 Page #77 -------------------------------------------------------------------------- ________________ प्रथमस्याध्यायस्य प्रथममाह्निकम् । द्वयोव्ययोद्वित्वं सामान्य कार्यम् , त्रयाणां त्रित्वमित्यादि । तथैव द्विपृथक्त्वादि । द्वयोव्ययोः संयुज्यमानयोः संयोगो विभज्यमानयोर्विभागः । एषामनेकाश्रितत्वात् समानत्वम् । असमवायात् सामान्यं कर्म कार्य न विद्यते । १।१ । २४ । अनेकस्मिन् द्रव्ये एकस्य कर्मणः समवायनिषेधाद् न द्रव्याणां द्विबहूनां कर्म 5 समानं कार्यमस्ति । संयोगानां द्रव्यम् । १ । १। २५। द्वयोर्बहूनां वा असमवायि कारणानां संयोगानां द्रव्यं समानं कार्यम् , तन्तु. संयोगानामिव पटः । रूपाणां रूपम् ।१।१।२६ । 10 द्वयोर्बहूनां वा कारणरूपाणां कार्यद्रव्याश्रितं रूपं समानं कार्य यथा घटरूपं कपालरूपाणाम् , एवं रसादीनाम् । गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् । १ । १ । २७ । आदित्यरश्मीनामगुरुत्वात् पर्वते तथाभूतपयत्नाभावात् लोष्टस्य च हस्तेनासंयुक्तस्वादनुरक्षेपणमिति गुरुत्वादीनामुत्क्षेपणं समानं कार्यम् । संयोगविभागाः कर्मणाम् । १ । १ । २८ । उभयकर्मजा ये संयोगा विभागाश्च ते कर्मणां समानं कार्यम् । कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तमिति। १ । १ । २९ । यस्मिन् प्रकरणे द्रव्यादीनां कारणं समानं वर्णितं तस्मिन् कारणसामान्ये द्रव्यकर्मणां यतः कर्माकारणमुक्तमतस्तन्यप्यस्य कार्य सामान्यं न भवन्तीति । एवं नाना 20 द्रव्यगुणकर्माणीति सिद्धम् । 15 ॥ प्रथमस्याध्यायस्याद्यमाह्निकम् ॥ १ पणे सति गुरुत्वा 0.। २ °मुक्तम् । प्रथमस्य प्रथममाह्निकम् PS. I Page #78 -------------------------------------------------------------------------- ________________ प्रथमस्याध्यायस्य द्वितीयमाह्निकम् । कारणाभावात् कार्याभावः। १ । २।१ । कार्यकारणशब्दो पूर्वमुक्तौ तन्निरूपणार्थमाह । यस्याभावात् तन्वादेः समवायिकारणस्य तत्संयोगानां वा असमवायिकारणानां कार्यद्रव्यं न जायते पटादि विनाशे वा 5 विनश्यति तत् कारणम् , अन्यत् कार्यम् । न तु कार्याभावात् कारणाभावः । १ । २ । २ । न पुनः पटादेरनुत्पत्तौ द्रव्यस्य तन्तूनां तत्संयोगानां वाऽनुत्पत्तिः । उक्ता आनुषलिकाः सामान्यादयस्त्रयः पदार्थाः, तन्त्र सामान्यं कथयति सामान्य विशेष इति बुद्ध्य पेक्षम् । १ । २ । ३ । 10 भिन्नेषु पिण्डेष्वनुवर्तमानां 'गोर्गौः' इति बुद्धिमपेक्ष्य एभ्य एव च परस्परतो व्यावर्तमानाम् 'अयमस्मादन्यः' इति तदनुवृत्तिबुद्धयपेक्षं सामान्य व्यावृत्तिबुद्धयपेक्षो विशेष इति । भावः सामान्यमेव । १।२।४ । भावः सत्ता सामान्यमेव, त्रिष्वपि द्रव्यादिष्वनुवर्तमानत्वात् , न विशेषः । द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च । १ । २ । ५ । ___क्षित्यादिषु यतो 'द्रव्यं द्रव्यम्' इत्यनुत्तिबुद्धिः, रूपादिषु च 'गुणो गुणः' इति उत्क्षेपणादिषु 'कर्म कर्म ' इति तानि द्रव्यत्वगुणत्वकर्मत्वानि सामान्यानि, परस्परतश्च व्य वृत्तेविशेषाः । अन्यत्रान्त्येभ्यो विशेषेभ्यः । १ । २ । ६ । 20 नित्यद्रव्येषु परमाण्वाकाशादिषु समवायेन वर्तमानास्तुल्याकृतिगुणेषु 'अयमन्यो ऽयमन्यः' इत्यत्यन्तव्यावृत्तिबुद्धिहेतवस्तद्दर्शिनां विशेषकत्वाद् विशेषाः । एवं विशेषा व्याख्याताः। 15 १ उक्ता अनुष P.। दृश्यतां पृ. ३ पं० २। २ दयः पदार्थाः 0.। ३ °मानानां 0.। ४ °मानाना P.। °मानना' 0.। ५ वृत्तबुद्धिः P.। ६ व्यावृत्तेश्च विशेषाः 0.। Page #79 -------------------------------------------------------------------------- ________________ प्रथमस्याध्यायस्य द्वितीयमाह्निकम् । सता तु सेदिति यतो द्रव्यगुणकर्मसु । १।२। ७ । भिन्नेषु द्रव्यादिषु त्रिषु यतो जायते 'सत् सत्' इति बुद्धिः सा सत्ता । आश्रयविनाशादस्या विनाश इति चेत् , न, यतः - द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता । १ । २।८। । यस्माद् द्रव्यादिभ्यो व्यतिरिक्ता सत्ता तस्मान द्रव्यादिविनाशे ससा विनश्यतीति । द्रव्यादिव्यतिरेके युक्तिः एकद्रव्यवस्वान्न द्रव्यम् । १ । २ । ९ । परमाण्वाकाशादिद्रव्यमद्रव्यं कारणद्रव्याभावात् , अनेकद्रव्यं वा घटादि समवायिकारणद्रव्ययुक्तत्वात् , सत्ता पुनः प्रत्येकं परिसम त्या वर्तमाना एकद्रव्यवत्वान्न द्रव्यम् । 10 गुणकर्मसु च भावान कर्म न गुणः । १ । २ । १० । गुणानां गुणेषुववृत्तेः कर्मसु च कर्मणाम् , गुणेषु कर्मसु च सत्ताया वर्तमानत्वान्न गुणकर्मणी सत्ता। सामान्यविशेषाभावाच । १ ।२।११। यदि सत्ता द्रव्यादीनामन्यतमा स्यात् एवं द्रव्यादिष्विव सत्तायामपि द्रव्यत्वादयः 15 सामान्यविशेषा वर्तेरन् । न चैवम् । तस्मान्न सत्ता द्रव्यगुणकर्माणि । एकद्रव्यवत्वेन द्रव्यत्वमुक्तम् । १ । २ । १२ । यथा प्रतिद्रव्यं साकल्येन वर्तमानत्वान्न द्रव्यं सत्ता तथै कद्रव्यवत्त्वान्न द्रव्यं द्रव्यत्वम् । सामान्यविशेषाभावेन च । १ । २ । १३।। द्रव्यादिष्विव द्रव्यत्यादीनां मध्यात् कश्चित् सामान्य विशेषो द्रव्यत्वे वर्तेत यदि १ " सदिति यतो द्रव्यगुगकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सा सत्ता" नयचक्रवृत्ति. पृ. ६ । सदिति यतो ( सन् यतो-मि.) द्रव्यगुणकर्मसु सा सत्ता । द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता मि. उ. । २ ययात्सदिति बुद्धिः 0.। ३ न द्रव्यमेकद्रव्यवत्त्वात् PS । एकद्रव्यवृत्तित्वान्न द्रव्यम् मि. । ४ द्रव्यं सद्र्व्यमद्रव्यं 0. । ५ °द्रव्यं यदि घटादि 0 । ६ मपि द्रव्यादयः 0। °मपि सत्यत्वादयः P.। ७ द्रव्यवदुक्तम् 0.। ८ द्रव्यादि द्रव्यादिष्विव 0.। 20 Page #80 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्त्यलते वैशेषिकसूत्रे । [ द्रव्यत्वं ] द्रव्यं गुणः कर्म वा स्यात् । तस्मान्न द्रव्यादीनि द्रव्यस्वम् । गुणे भावाद् गुणत्वमुक्तम् । १ । २ । १४ । गुणेषु गुणानामवृत्तेः, गुणत्वं च गुणेषु वर्तते, तस्मान्न गुणः। सामान्यविशेषाभावेन च । १ । २ । १५ । 5 यदि गुणत्वं द्रव्यं कर्म वा स्यात् तस्मिन् द्रव्यत्वं कर्मत्वं वा सामान्यविशेषौ स्याताम् । न चैवम् । तस्मान्न द्रव्यं कर्म वा गुणस्वम् । __कर्मणि भावात् कर्मत्वमुक्तम् । १।२ । १६ । कर्मणि कर्मत्वस्य वृत्तेः कर्मणः कर्मणि चावृत्तेर्न कर्म कर्मत्वम् । - सामान्यविशेषाभावेन च । १ । २ । १७ । 10 द्रव्यत्वं गुणत्वं वा कर्मत्वे स्यातां यदि द्रव्यं गुणो वा स्यात् । तस्मान्न द्रव्यगुणौ कर्मत्वम् । ... सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भाव इति । १।२।१८। 'एक'शब्देन अभेदः कथ्यते, न तु सङ्ख्या । लिङ्गयतेऽनेनेति लिङ्गं प्रत्ययः, येन लिङ्गेन 'सत् सत्' इति प्रत्ययेन प्रतीयते सत्ता तस्य सर्वत्रा विशिष्टत्वाद् विशिष्टस्य च 15 प्रत्ययस्याभावाद भिन्ना सत्ता। ॥ प्रथमोऽध्यायः ॥ १ भावः । प्रथमोऽध्याय: PS. । २ ' इति'शब्दः प्रायः प्रत्यध्यायमध्यायपरिसमाप्तिसूत्रे 0. P. मध्ये दृश्यते, PS. उ. मि. मध्ये तु न दृश्यत इति ध्येयम् । Page #81 -------------------------------------------------------------------------- ________________ द्वितयिस्याध्यायस्य प्रथममाह्निकम् । एवं द्रव्यादीनां नानात्वे सिद्धे पृथिव्यादीनां द्रव्यलक्षणाविशेषादे कत्वे प्राप्ते लक्षण भेदेन वैधर्म्यमाह ___ रूपरसगन्धस्पर्शवती पृथिवी । २ । १ । १ । एतेऽस्या रूपरसगन्धस्पर्शा विशेषगुणाः, अन्ये तु सङ्ख्या-परिमाण-पृथक्त्व संयोग- 5 विभाग-परत्वाऽपरत्व-गुरुत्व-नैमित्तिकद्रवत्व-संस्काराः । रूपं शुक्लादि, रसो मधुरादिः, गन्धः सुरभिरसुरभिश्च, स्पर्शोऽस्या अनुष्णाशीतत्वे सति पाकजः, कार्य बाह्यमाध्यात्मिकं च । रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च । २ । १ । २ । शुक्ल-मधुर-शीता एव रूप-रस-स्पर्शाः । द्रवा इति सांसिद्धिकं द्रवत्वम् । स्निग्धा 10 इति आसामेव स्नेहः । सङ्ख्या-परिमाण-पृथक्त्व संयोग-विभाग-परत्वा-ऽपरत्व-गुरुत्वसंस्काराश्च । कार्य पूर्ववत् । तेजो रूपस्पर्शवत् । २।१।३। रूपं भास्वरं शुक्लं च, स्पर्श उष्ण एव । सङ्ख्या-परिमाण-पृथक्स्व-संयोग-विभाग- ... परत्वा-ऽपरत्व नैमित्तिकद्रवत्व-संस्काराश्च । कार्य पूर्ववत् । ___वायुः स्पर्शवान् । २ । १।४।। अनुष्णोशीतोऽपाकजः स्पर्शः। सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परवा ऽपरत्वगुरुत्व-संस्काराश्च । कार्य पूर्ववत् । भौमादिदेहा भूम्यादिलोकेषु । त आकाशे न विद्यन्ते । २ । १।५। ते परसगन्धस्पर्शा न सन्त्याकाशे । तस्य गुणाः शब्द-सङ्ख्या-परिमाण-पृथक्त्व- 20 संयोग-विभागाः। सर्जितुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवताऽद्भिः सामान्यम् । २ । १ । ६ । १ सांसिद्धिकद्रवत्वं 0.। २ शीतोऽस्य पाकजः 0.। 15 Page #82 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्यलङ्कृते वैशेषिकसूत्रे । __ मधूच्छिष्टं सिक्थकम् । सर्पिषो जतुनो मधूच्छिष्टस्य चाग्निसंयोगाद् द्रवता या सञ्जायते तदद्भिः समानत्वं पृथिव्याः । त्रपुसीसलोहरजतसुवर्णानां तेजसानामग्निसंयोगादू द्रवताऽद्भिः सामान्यम् । २ । १ । ७। 5 एषां च तेजसानां यदग्निसंयोगाद् द्रवत्वमुपजायते तदद्भिः सामान्यं तेजसः । 'विषाणी ककुद्मान प्रान्तेवालधिः सालावानिति गोत्वे दृष्टं लिङ्गम् । २ । १।८। दृष्टान्तार्थ सूत्रम् । 'गोत्वे ' इति गोत्वावच्छिन्ना व्यक्तिः। विषाणं ककुदं साना चास्यास्तीति विषाणी ककुद्मान् सास्त्रावान् । प्रान्तशब्देन कटिभागः, वाला अस्मिन् 10 धीयन्त इति वालधिशब्देन पुच्छम् , प्रान्ते वालघिरस्येति प्रान्तेवालविः । विषाण्यादिभिः शब्देस्तद्वत्पति दकैरपि अर्थव्यापाराद् धर्मा एव व्यपदिश्यन्ते । यथा अप्रत्यक्षायां गोव्यक्ती कथञ्चिद् गृह्यमाणा विषाणादयो लिङ्गं दृष्टमनुमापका स्तथा स्पर्शश्च । २।१।९। 15 स्पर्श उपलभ्यमानो निराश्रयस्यानुपपत्तेर्वायुमनुमापयति । न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः । २ । १ । १० । यदि खल्वयं क्षित्यादिस्पर्शोऽभविष्यद् गन्धरसरूपैः सहोपलभेमहि, न चैवम् , तस्मात् पृथिव्यादिव्यतिरिक्तस्य वायोलिङ्गम् । अंद्रव्यवत्त्वाद् द्रव्यम् । २ । १ । ११ । 20 यः परमाणुस्वभावो वायुः स खल्बद्रव्यवत्त्वात् समवायि कारणरहितत्वाद् द्रव्यम् । द्रव्यं ह्यद्रव्यमनेकद्रव्यं च । क्रियावत्वात् गुणवत्त्वाच्च । २।१।१२। १ रजतताम्रसुवर्गानां 0.। २ विषाणीति ककुमान् वृषभः प्रान्तेवालधिः सानावान् गलचर्मणालङ्कत इति गोत्वं दृष्टं लिङ्गम् 0.। ३ गोत्वावच्छिन्ना जातिः 0.। ४ व्यापारधर्मा 0. । 25 ५ अद्रव्यत्वाद् द्रव्यम् .. । Page #83 -------------------------------------------------------------------------- ________________ 10 द्वितीयस्याध्यायस्य प्रथममातिकम् । 'क्रियावद् गुणवत्' [१ । १ । १४ ] इति द्रव्यलक्षणाद् यत्र क्रिया गुणाश्च समवेताः सोऽपि महान् वायुर्द्रव्यम् । अद्रव्यवत्वेन नित्यत्वमुक्तम् । २।१ । १३ । परमाणुलक्षणस्य वायोरद्रव्यवत्वेन समवायिकारणरहितत्वेन नित्यत्वमुक्तम् । वायोवायुसंमूर्छनं नानात्वे लिङ्गम् । २ । १ । १४। 5 तिर्यग्गामिनो वायोर्वायुसंमूर्छनेन वायवन्तरसंश्लेषेणोर्ध्वगमनं प्रवर्तते, तत ऊर्ध्वगमनात् संश्लेषः, संश्लेषाद् वायोरनेकत्वमनुमीयते । ननु च वायुरिति संति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते ।२।१ । १५। यथा 'अयं गौः' इति गोश्चक्षुषा* सन्निकर्षे सति प्रत्यक्षेण विषाणादीनि तद्योगि तया दृष्टानि कदाचिल्लिङ्गम् , नैवं त्वचा वायोः सन्निकर्षे सति अयं वायुरिति प्रत्यक्षेण तद्गुणतया स्पर्श उपलब्धो येनानुपलभ्यमानं कदाचिद् व युमनुमापयेत् । क्षित्यादिस्पर्शविधर्मत्वादस्य स्पर्शस्य निराश्रयस्य चाभावाद् वायुराश्रय इति चेत् , सामान्यतो दृष्टाचाविशेषः । २।१।१६।। आकाशादीनामपि परोक्षत्वात् तत्प्रतिषेधेन वायोरेवायं स्पर्श इत्ययं विशेष एतस्मात् सामान्यतो दृष्टान्नावगम्यते । विभूनां स्पर्शवत्त्वे भावानां प्रतिघात इति चेत्, एवं तर्हि वायोरेवायं भवत्पसिद्धस्य स्पर्शो न दशमस्य द्रव्यस्येति कथं ज्ञायते ! तस्मादागमिकम् । २ । १ । १७ । तस्माद् वायुरस्तीति वाक्यमागमिकं प्रवादमात्रमित्यर्थः । नैतत्, ___ संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । २।१ । १८ । अस्मदादीनां सकाशाद् यो भगवान् विज्ञानादिभिर्विशिष्टो महेश्वरस्तदीयं संज्ञाप्रणयनं नवानामेव द्रव्याणां भावे लिङ्गम् , दशमस्य संज्ञानभिधानात् । तस्मान्नवैव १ प्रवर्तेत 0.। २ वायुरिति सन्निकर्षे PS । वायुसन्निकर्ष उ.। ३ * * एतचिह्नान्तर्गतः 25 पाठः P. मध्ये नास्ति । ४ तद्योग्यतया 0. । ५ भावप्रतिघात P. I 20 Page #84 -------------------------------------------------------------------------- ________________ बन्द्रमन्दविरचितवृत्यलकृते वैशेषिकसूत्रे । द्रव्याणि । अतो वायोरेव स्पर्शः। 'अस्मद्विशिष्टानाम्' इति पूजायां बहुवचनम् । स कथं ज्ञायत इत्युच्यते प्रत्यक्षपूर्वकत्वात् संज्ञाकर्मणः । २ । १ । १९ । प्रत्यक्षेण हि पदार्थमालोचयन्तः संज्ञाः प्रणयन्ति, दृष्टं च दारकस्य नामकरणे, 5 प्रणीताश्चेमाः खलु संज्ञाः, तस्मान्मन्यामहे – अस्ति भगवानस्मद्विशिष्टो योऽस्मदादिपरोक्षाणामपि भावानां प्रत्यक्षदर्शी येनेदं संज्ञादि प्रणीतमिति । - निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् । २ । १ । २० । यदेतद् निष्क्रमणं प्रवेशनं च पुरुषस्य द्वारादिना भवति न भित्त्यादौ तदाकाशकृतम् , अतो निष्क्रमणप्रवेशने आकाशस्य लिङ्गमिति । मूर्ताभावो ह्याकाशम् । 10 तन्न, तदलिङ्गमेकद्रव्यवत्त्वात् कर्मणः । २ । १ । २१ । निष्क्रमणादि कर्म पुरुषे वर्तमानम् 'एकद्रव्यं कर्म' इत्युक्तत्वानिष्क्रियत्वाचाकाशस्य आकाशावृत्ति कथं तद् गमयेदसम्बन्धात् । यथा लोष्टवृत्ति पतनं गुरुत्वस्य लिङ्गमेवं पुरुषवृत्ति निष्क्रमणमा काशस्य लिङ्गमिति 15 चेत्, न, कारणान्तरानुक्लप्तिवैधाच्च । २ । १ । २२ । गुरुत्वं कर्मणोऽसमवायिकारणमुक्तम् , तदनुमीयताम् , न त्वाकाशस्यासमवायिकारणत्वं युज्यते नित्यत्वद्रव्यत्वानाश्रितत्वैराकाशस्य गुरुत्वादिना असमवायिकारणेने वैधात् । 20 यदुक्तं निष्क्रमणं चाकाशकृतत्वाद् द्वारादिना' इति, एतन्न, संयोगादभावः कर्मणः । २।१ । २३ । भित्त्यादिना स्पर्शवद्रव्येण शरीरादेः कर्माधारस्य संयोगाद् निष्क्रमणं निवर्तते, न त्वाकाशाभावात् , तस्य सर्वगतत्वात् तत्रापि भावः,तस्माच्छन्द लिङ्गमेवाकाशम् । १द्रव्यत्वात् कर्म गः 0. मि. उ.। २'तत्वेनाकाशस्य 0. । ३ वैधर्म्यम् 0.। ४ चाकाश25 कृतत्वाद्वरादिना P.I (चाकाशकृतं द्वारादिना ?)। Page #85 -------------------------------------------------------------------------- ________________ द्वितीयाध्यायस्य प्रथममाह्निकम् । भेर्यादीनामेव निमित्तानां शब्दो गुण इति चेत्, न, कारणगुणपूर्वः कार्ये गुणो दृष्टः, कार्यान्तराप्रादुर्भावाच शब्दः स्पर्शवतामगुणः | २ | १ । २४ । इह ये स्पर्शवतां विशेषगुणा एकैकेन्द्रियग्राह्यास्ते कारणगुणैः कार्ये निष्पाद्यन्ते । न च मेर्यवयवेषु रूपादय इव कश्विच्छन्दभागः समवेत उपलभ्यते । तस्मादकारण 5 गुणपूर्वत्रान मेर्यादेः स्पर्शवतो विशेषगुणः शब्दः । यश्व स्पर्शवतो विशेषगुणः स कार्ये यावत्कार्यमुपलभ्यमानो दृष्टः । न चैत्रं शब्दः, ततो न स्पर्शवद्विशेषगुणः । किश्च, स्पर्शवद्विशेषगुण आरब्धे कार्ये कारणगुणैरारभ्यते, न च यदा शब्देन शब्द आरभ्यतें तदा किञ्चित् कार्यमुत्पन्नं पश्यामः । तस्मात् कार्यान्तराप्रादुर्भावाच्च न शब्दः स्पर्शवतो विशेषगुणइति । परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः । २।१।२५ । परत्र बहिरित्यर्थः । ये खल्वात्मगुणास्ते सुखादय इवान्तःशरीरमुपलभ्यन्ते । न चैत्रं शब्दः, बहिर्बहुभिरुपलभ्यमानत्वात् । न चात्मगुणो बाह्येन्द्रियग्राह्यः अयं तु श्रोत्रप्रत्यक्षः, तस्मान्नात्मगुणः । अत एव बहिरुपलभ्यमानत्वाद् बाह्येन्द्रियप्रत्यक्षत्वाच्च न मनोगुणः । श्रोत्रप्रत्यक्षत्वाच्च न दिक्कालयोः । तस्माद् गुणः सन् लिङ्गमाकाशस्य । २ । १ । २६ । तस्मादुपलभ्यमानः शब्द आकाशं गमयति । १५ तत्त्वं भावेन । २ । १ । २८ । यथा सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भाव एवं शब्दलिङ्गाविशेषाद् विशेष लिङ्गाभावाच्चैक माकाशम् | ॥ इति द्वितीयस्याद्यमाह्निकम् ॥ १ कारणे गुणपूर्वः P. । कारणगुणपूर्वक: मि. उ. । २ कार्यो गुणो O. । कार्यगुणो PS. मि. उ. । ३ परत्र प्रत्यक्षत्वाच P । परत्राप्रत्यक्षत्वाच्च 0 । ४ द्रव्यनित्यत्वे 0. द्रव्यत्वनित्यत्वे वायुना व्याख्याते | २ | १ । २७ । यथा अद्रव्यवत्त्वात् परमाणुभूतो वायुर्द्रव्यं नित्यश्च एवमाकाशं कारणद्रव्याभावाद् 20 द्रव्यं नित्यं च । म 10 15 25 Page #86 -------------------------------------------------------------------------- ________________ 15 द्वितीयस्याध्यायस्य द्वितीयमाह्निकम् । यदुक्तं ' स्पर्शवद्विशेषगुणा आरब्धे कार्यद्रव्ये गुणानारभन्ते, शब्दस्वनारब्धे द्रव्ये शब्दमारभते' इति, तदयुक्तम्, अनारब्धेऽपि पुष्पवस्त्राभ्यां द्रव्यान्तरे पुष्पगन्धस्य वस्त्रे गन्धारम्भात् तथा अप्सु उष्णतायाः । उच्यते 20 पुष्पेण खलु संयुक्त वस्त्रे न पुष्पगन्धेन गन्ध आरभ्यते, वस्त्रगन्धस्यापि सम्भवात् पुष्पवस्त्रगन्धाभ्यां द्वाभ्यां विलक्षणं गन्धान्तरमुपजनितमुपलभेमहि, न चैवम्, अपि तु पुष्पगन्धमेवोपलभामहे । तस्मात् ' अनारब्धे कार्ये पुष्पगन्धेन गन्ध आरभ्यते ' इत्य10 युक्तम्, गन्धान्तरप्रसङ्गात् । ----- पुष्पवयोः सति सन्निकर्षे गन्धान्तराप्रादुर्भावो वत्रे गन्धाभाव लिङ्गम् । २ । २ । १ । एतेनापसूष्णता व्याख्याता । २ । ३ । २ । अपां तेजसा संयोगे सति विलक्षण स्पर्शानुत्पतिरौष्ण्याभावस्य लिङ्गम्, अयावद्द्रव्यभावित्वं च सलिले औष्ण्यस्य । सूक्ष्माणां पुष्पावयवानां दस्त्रे तेजोवयवानां चाप्लु सङ्क्रान्तेः संयुक्तसमवायाद् गन्धस्पर्शोपलब्धिः । नैन्वयावद्रव्यभाविनो रूपादयो वस्त्रोदकयोः, पुष्पगन्धोष्णस्पर्शोपलम्भकाले स्वगन्धशीतस्पर्शानुपलब्धेः । नै, व्यवस्थितः पृथिव्यां गन्धः । २ । २ । ३ । पार्थिवे वाससि व्यवस्थितोऽपि स्वगन्धः पुष्पगन्धाभिभवान्नोपलभ्यते । किञ्च, तेजस्ष्णता । २ । २ । ४ । तेजस्वोष्णता व्यवस्थिता, नाप्सु संक्रामति । १ अनारब्धकृतेऽपि P. । २ संयुक्तेन वस्त्रे पुष्पगन्धेन 0. । ३ ननु यावद्द्र । न याद्रP | ४ नP मध्ये नास्ति । ५ न्धाभिभूतो नोप 0. । Page #87 -------------------------------------------------------------------------- ________________ द्वितीयस्याध्यायस्य द्वितीयमाह्निकम् । तथा औष्ण्योपलब्धिकाले अप्सु शीतता । २ । २ । ५। तेजोवयवानुपवेशात् संयुक्तसमवायादुष्णोपलब्धावपि अनुपलभ्यमानापि सलिले शीतता व्यवस्थितैवाभिभवानोपलभ्यते । - काल इदानीं कथ्यतेअपरस्मिन् परं युगपदयुगपचिरं क्षिप्रमिति काललिङ्गानि । २।२।६। एतान्यपरत्वव्यतिकरादीनि काललिझानि । तत्र परेण दिक्प्रदेशेन संयुक्ते यूनि परत्वज्ञाने जाते स्थविरे चापरेण दिक्पदेशेन संयुक्तेऽपरत्वज्ञानोत्पत्ती कृष्ण के शादिवलीपलितादिपर्यालोचनया येन निमित्तेन यूनि अपरत्वज्ञानं स्थविरे च परत्वज्ञानं जायते से कालः । तथा तुल्यकार्येषु कर्तृषु 'युगपत् कुर्वन्ति, अयुगपत् कुर्वन्ति' इति यतः प्रत्ययो 10 जायते स कालः । तथैकं क्रियाफलमुद्दिश्य ओदनाख्यं भूयसीनामधिश्रयणादिक्रियाणां प्रबन्धप्रवृत्तौ तुल्ये कर्तरि 'चिरमद्य कृतम् , क्षिप्रमद्य कृतम् ' इति यतः प्रत्ययो भवतः स काल इति । तस्य गुणाः संख्या-परिमाण-पृथक्त्व-संयोग-विभागाः । किञ्च, 15 द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २ । २ । ७ । अद्रव्यवत्त्वात् परमाणुवायोरिव द्रव्यत्वनित्यत्वे कालस्य । तत्त्वं भावेन । २।२।८। यथा सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भावस्तथा काललिकाविशेषाद् विशेषलिङ्गाभावाच्चैकः कालः । कालस्यैकत्वे कथमारम्भकालादिव्यपदेश इत्यत्राह कार्यविशेषेण नानात्वम् । २ । २।९। कार्य क्रिया, क्रियाविशेषेणाविष्ठस्य वस्तुन आरम्भ-स्थिति-विनाशक्रिया दृष्ट्या एकस्यापि कालस्य नानात्वोपचारादारम्भकालादिव्यपदेशः। १ इत्याह 0.। ३ Page #88 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे । ननु क्रियामात्रं कालः । कुतः ! कोललिङ्गानाम् नित्येष्वभावादनित्येषु भावात् । २ । २ । १० । - यदि क्रियाव्यतिरिक्तः स्यान्नित्यः काल एवं नित्येष्वप्याकाशादिषु काललिङ्गानि प्रतिभासेरन् । अनित्येष्वेव तु भवन्ति । तस्मादमिनिर्वय॑मानेष्वेवावधिः कालः । तस्मात .. क्रियेव काल इति । नैतत् , वैस्तुनिवृत्युत्तरकालभावित्वात् कालिमान्यनित्येषु भवन्ति, न तु क्रियायाः कामत्वात् । तेषां तु कारणे कालाख्या । २।२।११। एषां काललिङ्गानां निर्निमित्तानामसम्भवात् क्रियानिमित्तत्वे 'कृतम्' इति स्यात् , 10 न 'युगपत् ' इति । तस्मादेषां यत् कारणं तस्मिन् कालाख्या । ___ इत इदमिति यतस्तद्दिशो लिङ्गम् । २ । २ । १२ । मूर्तद्रव्यमवधिं कृत्वा यत एतद् भवति 'इदमस्मात् पूर्वेण' इत्यादिपत्ययस्तद् दिशो लिङ्गम् । गुणाः संख्या-परिमाण-पृथक्त्व-संयोग-विभागाः । किश्च, द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २।२।१३ । अद्रव्यवत्त्वाद् वायुवद् द्रव्यत्वनित्यत्वे दिशः । तत्त्वं भावेन । २ । २ । १४ । दिग्लिङ्गाविशेषाद् विशेषलिङ्गामावाच्चैका दिगित्यर्थः । 15 सत्येकत्वे कार्यविशेषेण नामात्वम् । २ । २ । १५ । पूर्वेण देवयजनं दक्षिणेन पितृयजनमित्यादिना क्रियाविशेषेण नानात्वस्य दिशः पूर्वदक्षिणादेरुपचारः। - इतरेतराश्रयमिति चेत् , एवं तर्हि आदित्यसंयोगाद् भूतपूर्वाद भविष्यतो भूताच प्राची । २।२।१६। १ कार्यलिङ्गानां काललिङ्गानां 0.।२ अनित्येष्वेव वस्तुषु भवन्ति । तस्मादनित्यवर्तमानेष्वेवावधि: 0.। ३ वस्तुनिवृत्त्युत्तर 0. P.। ४ येषां 0.। ५ पूर्वेत्यादिप्रत्यय 0. P.। ६ “त्यसम्प्रयोगाद् 0.। 25 Page #89 -------------------------------------------------------------------------- ________________ द्वितीयस्याध्यायस्य द्वितीयमाह्निकम् । सवितुरहराद येन कल्पितदिक्प्रदेशेन संयोगोऽभूद् भवति भविष्यति वा तस्मादादित्य संयोगात् 'प्राची' इति व्यपदेशः प्राञ्चत्यत आदित्यमिति । तथा दक्षिणा प्रतीच्युदीची च । २ । २ । १७ । अस्मादेवादित्यसम्प्रयोगाद् दक्षिण। दिव्यपदेशः । एतेन दिगन्तराणि व्याख्यातानि । २ । २ । १८ । अनेनैव प्रकारेण पूर्वदक्षिणादीनि दिगन्तराणि व्याख्यातानि । तत्रेदानीमात्मा करणैरधिगन्तव्यः, करणानि शब्दादिभ्यो गुणेभ्यः । ननु गुणत्वमसिद्धं शब्दादीनां सिद्धं कृत्वोच्यते । ननु गुणत्वे कुतः संशयः ? आह- किं संशयोऽपि हेतुमान् ? एवमेतत् । को हेतुः ! तदाहसामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद विशेषस्मृतेश्च संशयः | २ | २।१९। 10 स्थाणुपुरुषयोरूर्ध्वतां सामान्यं पश्यन् विशेष हेतून् पाण्यादि कोटरादीनपश्यन् स्मरति च विशेषान्, अतः संशयः ' किमयं स्थाणुः स्यात् पुरुषो नैं वा' इति । --- स द्विविधः - बाह्य आभ्यन्तरश्चेति । बाह्योऽपि द्विविधः - प्रत्यक्षोऽपत्यक्षश्च । अप्रत्यक्ष तावत् दृष्टमदृष्टम् | २ | २ | २० । प्राप्तो मनुष्य इत्युक्ते किमिमं दृष्टं पश्येयमदृष्टमिति श्रवणमात्रा देव संशयः । प्रत्यक्ष तु— १९ दृष्टं च दृष्टवत् । २ । २ । २१ । सम्प्रति दृष्ट्वा पुरुषं तमेव दृष्टमालोचयतः किमयं मया दृष्टपूर्वः कदाचिदुतादृष्ट इति संशयः । 5 ४ ( नु १ पूर्वादीनि P. २ पादादिकोटरा 0. ३ स्थाणुः पुरुषो न वा P. वा ? ) । ५ बाह्य अभ्यन्तरश्च P. । ६ दृष्टम च मि. । उ. मध्ये तु सूत्रमिदं नास्ति । ७ मि.मध्ये नास्तीदं सूत्रम् । तुलना - " ननु च शास्त्रे तत्र तत्रोभयथा दर्शनं संशयकारणमुपदिश्यत इति । तत्र तत्र शास्त्रे तस्मिंस्तस्मिन् सूत्रे दृष्टं च दृष्टवद् दृष्ट्वा संशयो भवति । दृष्टं च मनसि क्रियावत्त्वं पुनर्दृष्टेन तुल्यं वर्तत इति दृष्टवदस्पर्शवत्त्वम् । अतो विरुद्धधर्मसाधना. 25 भिसम्बद्धं मनो दृष्ट्वा संशेते- किं मूर्तमुतामू मन इति । यथादृष्टमयथादृष्टमुभयथा दृष्टत्वात् संशय इत्यसाधारणस्य च संशयहेतुत्वमुक्तम् । यथादृष्टं पक्षे, पुनरयथा सपक्षे विपक्षे च न दृष्टम्, अत 15 20 Page #90 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्यलङ्कते वैशेषिकसूधे । दृष्टं यथादृष्टमयथादृष्टमुभयथा दृष्टत्वात् । २ । २ । २२ । आदौ कुन्तली देवदत्तो दृष्टः, मध्ये मुण्डः, तृतीयस्यामवस्थायां कुन्तली । चतुOमालापादिभिरवंगते आरूपमात्रेण च सन्ध्यादौ 'किमयं कुन्तली स्याद् उत मुण्डो वा' इति संशयः । पूर्वसूत्रेऽनेकार्थानुस्मृतेः संशयः, अनेन त्वेकार्थे विशेषानुस्मरणात् । 5 आभ्यन्तरस्तु विद्याविद्यातश्च संशयः । २ । २ । २३ । - विद्या सम्यग्ज्ञानम् , अविद्या मिथ्याज्ञानम् । दैवज्ञेन शुभमादिष्टं सत्यमभूत् , द्वितीयमसत्यम्, तृतीयस्यामवस्थायां संशयः-किमाद्यावस्थावत् सत्यमुत द्वितीया वस्थावदसत्यमिति । एवं कथितः संशयः । 10 तत्र शब्द एव तावत् कथ्यताम् – श्रोत्रग्रहणो योऽर्थः स शब्दः । २।२ । २४ । उभयथा दृष्टत्वात् संशयः । यदि वा यथादृष्टं क्रियावत्त्वेन, पुनरयथादृष्टमस्पर्शवत्त्वेन, अत उभयथा दृष्टत्वात् संशय इत्युक्ते परेगाह-न युक्तमेतत् ।............ नियतसामान्यवस्तु प्रतिनियतविशेषैः सहचरितमेकदा दृष्टम् , पुनस्तत्तुल्यमन्यविशेषाविनाभूतम् , अतः कालान्तरे देशव्यवधानात् तद् दृष्ट्वा 15 संशेते-किमिदमेवमाहोस्विदेवं न भवतीति । तथैकधर्मिविषयत्वेऽपि यथादृष्टमिति किञ्चिद् सामान्यवद्वस्तु केनचिद् विशेषे ग सह दृष्टम् , अयथादृष्टं तदेव उपलब्धविशेषशून्यं विशेषान्तरसहितं दृष्टम् । अत उभयथा दृष्टत्वात् उभाभ्यां सह दृष्टत्वादुभयशून्यस्योपलब्धौ तत्स्मरणे च सति संशयो भवतीति। यथा देवदत्तं सकेशमुपलभ्य पुनर्निष्केशमतः कालान्तरे तमेव वेष्टितशिरसमुपलभमानस्य किमयं सकेशो निष्के शो वेत संशयो भवतीति ।"- व्यो. पृ. ६०९ । “ ननु चेति तस्मिस्तस्मिन् सूत्र उभयथा 20 दर्शनमुभयप्रकारवद्धर्मवद्धर्मिदर्शनं संशयकारगमुक्तम् । तथाहि-दृष्टं च दृष्टवतः दृष्ट्वा संशयः । मूर्तधर्माविनाभूतधमवत्तया दृष्टमन्तःकरणं दृष्टवतोऽमूर्तत्वाविनाभूतास्पर्शवत्त्वेन तुल्यमन्तःकरणं दृष्ट्वा संशय .. इति भवति विरुद्वाव्यभिचारी संशयहेतुरित्युक्तम् । अपरं च सूत्रमसाधारणो धर्मः संशयहेतुरित्याह यथादृष्टमयथादृष्टमुभयथा दृष्टत्वात् संशयः। यथादृष्टं येन धर्मेण सह दृष्टं पक्षे, अयथादृष्टं तत्तुल्यवति च सपक्षे न दृष्टं, विपक्षे च उभयथा साध्यसाधनप्रकारेग अदर्शनात् संशय इत्यसाधारणधर्मः संशयके कारणमुक्तः । समाधत्ते-नेत ।............ तथाहि-दृष्टं च विशेषद्वयसहचरितं तथाविधं दृष्टवतः दृष्ट्वा संशय इति सूत्रार्थः । यथादृष्टं येन विशेषेण सह दृष्टम् अयथादृष्टमपरविशेषेण सह दृष्टमिति उभयथा दर्शनात् साधारणधर्मदर्शनादित्यपरसूत्रार्थः । ”—प्रशस्तपादभाष्यकिरणावली [ अपदेशा- भासनिरूपणे ] । १ यथादृष्टमयथादृष्टम् । उभयथा दृष्टत्वाच्च ।—मि.। यथादृष्टमयथादृष्टत्वाच्च-उ. । २ रवगतो P.। 30 ३ स्याद् मुण्डो वा P. । ४ पूर्वसूत्रेणैकार्थानुस्मृतेः .. । 25 कार Page #91 -------------------------------------------------------------------------- ________________ द्वितीयस्याध्यायस्य द्वितीयमाह्निकम् । श्रोत्रेण गृह्यते योऽर्थः स शब्दः । सामान्यादीनामर्थशब्दस्यासङ्केतित्वाच्छब्दत्वं शब्दो मा भूदित्यर्थग्रहणम् । तस्मिन् द्रव्यं कर्म गुण इति संशयः । २ । २ । २५ । साधारणरूपत्वाद् द्रव्यादित्वेन शब्दे संशयः । तदाह 5 तुल्यजातीयेष्वर्थान्तरभूतेषु च विशेषस्योभयथा दृष्टत्वात् । २१ २ । २ । २६ । पृथिवीत्वं सजातीयात् सलिलादेः पृथिव्या विशेषो दृष्टः, असजातीयाभ्यां च गुणकर्मभ्याम् । ततः शब्देऽपि किमयं श्रोत्रप्राह्यत्वं विशेषो गुणैस्तुल्यस्यार्थान्तरभूतस्य वेति संशयः । नैतत्, एकद्रव्यवत्त्वान्न द्रव्यम् । २ । २ । २७ । एकस्मिन् द्रव्ये आकाशे वर्तमानत्वान्न द्रव्यमयं शब्दः, द्रव्यं द्रव्यं परमाण्वादि अनेकद्रव्यं वा घटादि । * अचाक्षुषत्वान्न कर्म * । २ । २ । २८ । द्रव्यं कर्म वा यदिन्द्रियान्तरप्रत्यक्षं तच्चाक्षुषमपि दृष्टम्, अयं तु शब्दः श्रोत्रप्रत्यक्षोऽपि सन्न चाक्षुषः । एवं स्थितो गुणः । किन्तु गुणस्य सतोsपवर्गः कर्मभिः साधर्म्यम् । २ । २ । २९ । कर्मभिरस्य पुनर्गुणभूतस्यापि साधर्म्यमपवर्गो विनाशः, उत्पत्त्यनन्तरमग्रहणाद् 20 विनाशोऽनुमीयते । 10 [ गुजराती १ श्रोत्रेण यो गृह्यतेऽर्थः स शब्दः । श्रोत्रेण यो गृह्यते सामान्यादीना P अचाक्षुषत्वान्न PS.। अचाक्षुषत्वाच्च न कर्म P | अचाक्षुषत्वाच्च प्रत्यक्षस्य शब्दो न नापि कर्माचाक्षुषत्वात् - उ. [ चौखम्बाप्रकाशितः ] । नापि कर्माचाक्षुषत्वात् प्रत्ययस्य- उ प्रेस प्रकाशितः ] | नयचक्रवृत्तौ [पृ० ८७० १४, पृ० ५५ पं० ११ इत्यत्र ] तु २८-२९ 25 सूत्रे एकीकृत्य ‘अच्चाक्षुषप्रत्यक्षस्य गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम्' इति पाठ उद्धृत इति ध्येयम् । ३ साधर्म्यात् O. । 15 २ * * कर्म - मि. । Page #92 -------------------------------------------------------------------------- ________________ चन्द्रामन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे । सतोऽपि निमित्तादग्रहणमिति चेत् , न, सतो लिङ्गाभावात् । २ । २। ३० । यत् सदपि निमित्तान्न गृह्यते तस्य लिङ्गं सद्भावप्राहकं भवति, शब्दस्य तूच्चारणादृवं संयोग्यादेर्लिङ्गस्याभावादसत्तैव । वित्र, नित्यवैधात् । २ । २ । ३१ । उच्चरितपध्वंसो नित्यैर्वधर्म्यम् , तस्मादनित्यः । किश्च, कार्यत्वात् । २ । २ । ३२ । कार्यश्च शब्दः, संयोगादिभ्य उत्पत्तेः । तस्मादनित्यः । 10 किञ्च, अभावात् । २। २ । ३३ । प्रागभावादित्यर्थः । प्रागभाववतो विनाशात् । प्रागभावश्चास्य कारणेभ्य उत्पत्तेः । न च तानि व्यञ्जकानि, कुतः ! कारणतो विकारात् । २ । २ । ३४ । यस्माद् भेर्यादिकारणेभ्यः शब्दस्य विकारोऽवगम्यते, महति भेर्यादौ महान् अल्पेऽरुपः । अभिव्यक्ती तु दोषात् । २ । २ । ३५ । नित्यत्वेनाभिव्यक्तौ शब्दोऽन्येन यज्ञे प्रयुक्तो नान्येन प्रयुज्येत दर्भादिवद् यात20 यामत्वादिदोषात् । तस्मादनित्यः । .१ उच्चरितप्रध्वंसिनो नित्यवैधात् 0 । २ " शास्त्रे ‘कार्यत्वात् , कारणतो विकारात्' इति ।" -प्रमाणसमुच्चयवृत्ति T1 पृ० ३९ a, T2 पृ. १२० b । " शास्त्रे 'कार्यत्वात् , कारणतो विकारात् , संयोगाद् विभागाच्छन्दाच्च शब्दनिष्पत्तेः शब्दोऽनित्यः' इति कार्यत्वादयः शब्दानित्यत्वहेतव उक्ताः । "-विशालामलवती पृ० ११७ ३ । “ सतो लिङ्गाभावात् , 25 कार्यत्वात् , कारगतो विकारात् "-नयचक्रवृत्ति पृ० ५५ पं० ११-१२, पृ० ८७ पं० १५ । 'अभिव्यक्ती दोषात्' इति उ. मध्ये सूत्रपाठः । मि. मध्ये तु 'दोषात्' इत्येव सूत्रम् । Page #93 -------------------------------------------------------------------------- ________________ द्वितीयस्याध्यायस्य द्वितीयमाह्निकम् । कुतः कार्यत्वम् ? इत्याह संयोगाद् विभागाच्छन्दाच शब्दनिष्पत्तेः । २ । २ । ३६ । मेरीदण्ड संयोगाद् वस्त्रदलविभागाच्छब्दाच शब्दस्य वीचिसन्तानवनिष्पतेर्मन्यामहे - कार्यः शब्द इति । लिङ्गाच्चानित्यः । २ । २ .३७ । ' तेभ्यस्त्रयो वेदा अजायन्त' [ [] इति वचनाद् वैदिकालिङ्गादनित्यः । ननु नित्यः शब्दः, द्वयोस्तु प्रवृत्योरभावात् । २ । २ । ३८ । कार्याणां हि भावानां द्वे प्रवृत्ती - ऐका निर्वृत्तिः, अन्या कार्यविनियोगरूपा । शब्दस्य पुनरर्थप्रतिपत्त्यर्थैव प्रवृत्तिरुच्चारणारूपा, नात्मार्था, तस्मान्नित्यः । संख्याभावात् । २ । २ । ३९ । उच्चरितप्रध्वंसित्वे शब्दस्य ' द्विरयमाम्नातः ' [ "संख्याभ्यावृत्तिर्न भवेत्, अस्ति च तस्मान्नित्यः । २३ प्रथमाशब्दात् । २ । २ । ४० । प्रथमाशब्दादिति 'त्रिः प्रथमामन्वाह' [ ] इति वाक्यम्, शब्दस्य प्रथमाया ऋचोऽभ्यावृत्तिगणनं न स्यात्, अस्ति च तस्मान्नित्यः । सम्प्रतिपत्तिभावाच्च | २ | २ | ४१ | ] इति विनष्टत्वात् विनाशित्वे शब्दस्य स एवायं गोशब्द:' इति सम्प्रतिपत्तिः प्रेत्यभिज्ञा न तस्मान्नित्यः । 5 उच्चरित विनाशित्वे 15 स्यात्, 20 ? च्छन्दाच्च निष्पत्तेः PS । २ वस्त्रदशाविभागा 0. । ( वंशदलविभागा ? ) ३ एका निवृत्ति: O P ४ कार्ये विनि 0. । ५ शब्दस्य स एवायं गोशब्दस्य द्विरयमाम्नातः 0. I ६ संख्याभ्यां वृत्ति O | संख्यायावृत्ति P। ७ ( भ्यावृत्तिर्गणनं ? ) । ८ सम्प्रतिपत्तिभावाच्च । द्वितीयोऽध्यायः PS ।९ प्रत्यभिज्ञानं न 0 10 Page #94 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्त्यलते वैशेषिकसूत्रे नैतत् सारम् , सन्दिग्धाः सति बहुत्वे । २ । २ । ४२ । .. प्रदीपादावद्विप्रवृत्तत्वं दृष्टम् , द्विविद्युनिःसृतेति संख्याभावः, सम्प्रतिपत्ति लादौ । तस्मादनित्येष्वपि भावाद् बहवोऽप्यमी हेतवः संशयिताः । तस्मादनित्यः । संख्याभावः सामान्यतः । २ । २।४३ । . प्रथमाशब्दः सम्प्रतिपत्तिभावश्चेति साहश्यादेते द्रष्टव्याः ।..... ।। इति द्वितीयोऽध्यायः ॥ १PS. मध्ये सूत्रमिदं नास्ति । २ ('द्विप्रवृत्तित्वं ?)। ३ PS. मध्ये सूत्रमिदं नास्ति। Page #95 -------------------------------------------------------------------------- ________________ __10 तृतीयाध्यायस्यायमाह्निकम् । एवं दिगन्तानां वैधHमुक्त्वा आत्मानमुपक्रमते - प्रसिद्धा इन्द्रियार्थाः । ३ । १ । १ ।। - शब्दादयो यस्माद् गुणादिस्वभावाः प्रसिद्धाः, तेभ्यश्चेन्द्रियाणि । अत इदानीम् इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरत्वे हेतुः । ३ । १।२।। ग्राह्याणामर्थानां शब्दादीनां येयं प्रसिद्धिः तया च श्रोत्रादीनां करणानाम् , अनया इन्द्रियार्थसिद्धया एभ्यो ग्राह्य-ग्रहणेभ्य इन्द्रियार्थे प: परो ग्रहीता आत्मा अनुमीयते । _____ सोऽनेपदेशः । ३ । १ । ३ । ग्राह्यग्रहणप्रसिद्धयाख्यो ग्रहीतृसद्भावे यो हेतुरुक्तः सोऽनेपदेशः, अकारणमित्यर्थः । किमात्मकत्सनया ? कथमिन्द्रियाणि ग्रहीतृण्येव न भवन्ति ! नैतत् , कारणाज्ञानात् । ३ । १ । ४ । भूतानामिन्द्रिय कारणानामज्ञत्वात् तत्कार्याणीन्द्रियाण्यपि अज्ञानि । भूताज्ञानम् कार्याज्ञानात् । ३ । १ । ५। अन्यस्य भूतकार्यस्य घटादेरज्ञत्वाद् भूतान्यप्यज्ञानि । अज्ञानाच । ३ । १ । ६। भूतानामज्ञानादिन्द्रियाण्यपि अज्ञानि इत्युपसंहारार्थमिदं सूत्रम् । अन्य एव हेतुरित्यनपदेशः । ३ । १ । ७ । अन्यो “हेतुलक्षणव ह्य इत्यर्थः, तथाहि-इन्द्रयार्थपसिद्धिरिन्द्रियार्थधर्मत्वादात्मना असम्बन्धान तमनुमापयेत् , अतोऽनपदेशः ।। ___ 20 १ गुणा द्विस्व 0. । २ वाः सिद्धाः P.। ३ तया श्रोत्रादीनां कारगानाम् 0. । ४ णेपि । इन्द्रियार्थेभ्यो परो ) । ५ °नुपदेशः 0.। ६ कारणाकारणाज्ञानात् 0.। ७ °मज्ञानत्वात् कार्याणी° 0.। ८ हेतुर्लक्षण' 0. । Page #96 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे नैतत् , संयोगि, समवायि, एकार्थसमवायि, विरोधि च । कार्य कार्या. न्तरस्य, कारणं कारणान्तरस्य । विरोध्यभूतं भूतस्य, भूतमभूतस्य, अभूमभूतस्य, भूतं भूतस्य । ३ । १।८। 5 धूमोज्नेः संयोगि । विषाणं गोः समवायि । एकार्थसमवायि द्विधा-कार्य कार्यान्तरस्य, ___ यथा रूपं स्पर्शस्य, कारणं कारणान्तरस्य, यथा पाणिः पादस्य । चतुर्धा विरोधि अभूतं वर्षकर्म वाचनसंयोगस्य भूतस्य* लिङ्गम् , भूतं वर्षकर्म वायवभ्रसंयोगस्याभूतस्य लिङ्गम् , अभूता श्यामता*अभूतस्याग्निसंयोगस्य लिङ्गम् , भूतं कार्य भूतस्य कारणसंयोगस्य लिङ्गम् । तस्मादिह प्रसिद्धानामिन्द्रियार्थानां करणता कर्मता च सम. 10 वायिनी आत्मलिङ्गम् । न ते आत्मनि समवायिनी इति चेत् , एवमेतत्, अन्यथा तु प्रयोगः-इन्द्रियाणि कर्तृप्रयोज्यानि करणत्वाद् वास्यादिवदिति । संयोग्यादीन्येव कथं लिङ्गमित्याह प्रसिद्धपूर्वकत्वादपदेशस्य । ३ । १ । ९ । प्रसिद्धो यः संयोग्यादि सम्बद्धो येन सह ज्ञातः स तस्यार्थान्तरस्यापि लिङ्गं 15 सम्बद्धत्वात्, नासम्बद्धम् । तथाहि अप्रसिद्धोऽनपदेशः । ३ । १ । १० । अप्रसिद्धो विरुद्धः, यस्य साध्यधर्मेण सह नैवास्ति सम्बन्धः, अपि तु विपर्ययेण, असावनपदेशोऽहेतुः । 20 १ अभूताभूतस्य च भूभूतस्य 0.। २ ** लिङ्गं भूता श्यामता 0.। ३ प्रसिद्धिपू PS. मि. उ.। स्वार्थानुमानपरिच्छेदे [ 11 पृ० ३८b पं० १, ७, T° पृ० १२०३, १२०b ] परार्थानुमानपरिच्छेदे [ T1 पृ. ६५b, T° पृ० १४८ b] च प्रमाणसमुच्चयवृत्तौ दिङ्नागेनो तमिदं सूत्रम् । तस्य [ T=Tibetan ] भोटभाषानुवादे ' प्रसिद्धपूर्वकत्वादपदेशस्य ' इति पाठः सम्भाव्यते । ' प्रसिद्धपूर्वकत्वादपदेशस्येति । यस्य धूमोऽग्नेः संयोगीति पूर्व सम्बन्धग्रहणकाले प्रसिद्धस्तस्यैव 25 धूमदर्शनादग्न्यनुमानं नेतरस्य । तस्माद् धूमादिप्रतीतिरेव लिङ्गम् । तद्विषये तु लिङ्गत्वमुपचर्यते [पृ० ११५b] 1......... प्रसिद्धपूर्वकत्वादपदेशस्य...। कथम् ? यस्य धूमादयोऽग्न्यादिभिः सम्बद्धा अप्रसिद्धाः तं प्रति धूमादयोऽनपदेशाः [पृ० ११६० ११७३] 1"-विशालामवती । ४ १०-११ सूत्रयोः उ.मध्ये 'अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः' इति पाठोऽत्रवदेवास्ति । अन्यत्र तु-'अप्रसिद्धोऽनप Page #97 -------------------------------------------------------------------------- ________________ तृतीयस्याध्यायस्य प्रथममाह्निकम् । असन् सन्दिग्धश्वान पदेशः । ३ । १ । ११ । असनू, यः पेक्षे नास्ति, तेनार्थादसन् असिद्ध इत्यर्थः, सन्दिग्धश्वान पदेशः सन्धिग्धोऽनैकान्तिक इत्यर्थः । उदाहरणमाह विषाणी तस्मादश्वो विषाणी तस्माद् गौरिति च । ३ । १ । १२ । ' अयं पदार्थोऽश्वः ' इति साध्ये विषाणित्वं विरुद्धम्, अश्वविपर्ययेण विषाणित्वस्य व्याप्तेः । ' अयं पदार्थो गौः' इति साध्ये विष णित्वमनैकान्तिकम्, साध्यविपर्ययाभ्यां व्याप्तत्वात् । चशब्दोऽनुक्तसमुच्चयार्थः, 'शशो विषाणी' इति साध्येऽसिद्धं विषाणित्वम्, पक्षेऽवर्तमानत्वात् । प्रसङ्गादेतदुक्तम् । किञ्च, ॥ तृतीयस्याद्यमाह्निकम् ॥ २७ । आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् । ३ । १ । १३ । चतुष्टयसन्निकर्षाद् यदुत्पद्यते ज्ञानाख्यं कार्यं तदन्यद् हेत्वन्तरमात्मज्ञापकमस्तीति । ज्ञानस्य समवायिकारणापेक्षित्वं कार्यत्वाद् घटवत् । प्रवृतिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिँङ्गमिति । ३ । १ । १४ । प्रत्यगात्मेति शरीरम् | शरीरे प्रवृत्तिनिवृत्ती दृष्ट आत्मानमनुमापयतः । शरीरं 15 प्रयत्नवता अधिष्ठितं हिताहितप्रवृत्तिनिवृत्तिमत्त्वाद् घटवत् । 5 66 देशोऽसन् सन्दिग्धश्व' मि. । प्रमाणसमुच्चयवृत्ति. T1 पृ० ६५, T± पृ० १४८६ । * एतदेवाह सूत्रकारः - अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्च' इति । " - प्रशस्तपादभाष्य । “ एतदेवाह सूत्रकारः - अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चेति । अप्रसिद्धोऽनपदेश इति विरुद्धावरोधः, तस्य सपक्षेऽप्रसिद्धत्वात् । असन्नित्यसिद्धः, तस्य पक्षधर्मत्वेनासत्त्वात् । सन्दिग्धश्चानपदेश 20 इत्यनैकान्तिकसंग्रहः । ”– व्यो. पृ० ५६९ । १ परो नास्ति O P । २ लिङ्गम् । तृतीयस्य प्रथममाह्निकम् PS. । दृश्यतां पृ० १० टि० २ | 10 Page #98 -------------------------------------------------------------------------- ________________ 5 10 तृतीयस्याध्यायस्य द्वितीयमाह्निकम् । उक्त आत्मेन्द्रियमनोर्थसन्निकर्षो ज्ञानहेतुः । तत्सिद्ध्यर्थं मनः कथयति - आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश्च मनसो लिङ्गम् । ३ । २ । १ । आत्मेन्द्रियार्थानां सन्निकर्षे यदभावाज्ज्ञानं न भवति यद्भावे च भवति तद् मनः । एवं ज्ञानोत्पत्त्यनुत्पत्ती मनसो लिङ्गम् । गुणाः संख्यापरिमाणपृथक्त्वसंयोग विभाग परत्वापरत्व संस्काराः । 15 द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ३ । २ । २ । यथा अद्रव्यवत्त्वात् परमाणुवायोर्द्रव्यत्वं नित्यत्वं च एवं मनसः । प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकं मनः । ३ । २ । ३ । बहुषु कार्येषु ज्ञेयेषु च युगपत् प्रयत्ना ज्ञानानि वा न प्रादुर्भवन्तीत्यतः प्रयत्नज्ञानायौगपद्यादेकं मनः प्रतिशरीरं मूर्तमस्पर्शं निरवयवं नित्यमणु आशुचारीति । प्राणापाननिमेषोन्मेष जीवन मनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्चेत्यात्मलिङ्गानि । ३ । २ । ४ । " " " प्राणापाननिमेषोन्मेषा मनोगतिश्च प्रयत्नकार्यत्वादात्मनो लिङ्गम्, जीवनमदृष्टकार्यत्वात् इन्द्रियान्तरविकाराः स्मृतिप्रभवत्वात् सुखादयो गुणत्वात् । तिर्यक्पवनस्य वायोर्देहस्थितस्य यत् प्राणापानकर्म तत् प्रयत्नकार्यम्, शरीरपरिगृहीतवायुविषयत्वे सति विकृतत्वात् भस्त्रापरिगृहीतवायु कर्मवत् । निमेषोन्मेषक्रियापि प्रयत्नकार्या, निमेषोन्मेषक्रियाशब्दवाच्यत्वात्, दारुयन्त्रनिमेषोन्मेषक्रियावत् | मनसा संयोग आत्मनोऽदृष्टापेक्षो 20 जीवनम्, शरीरवृद्ध्यादि तत्कार्यमपि जीवनम्, शरीरं प्रयत्नवताधिष्ठितम् वृद्धिक्षतभग्नसंरोहण निमित्तत्वात्, जीर्णगृहवत् । इन्द्रियान्तरं प्रति मनसो गमनं मनोगतिः प्रयत्नकार्या, अभिमतप्रदेश सम्बन्धनिमित्तत्वात्, पेलकक्रियावत् सा हि दारकप्रयत्नकृता । रूपालोचन - संस्कारव्यक्ति - रसस्मरण- प्रयत्न- मनः क्रिया- रसनमनः सम्बन्ध-रसनविकाराणां पूर्वस्य पूर्वस्य कारणत्वादुत्पत्तिः, ज्ञप्तिस्तु वैपरीत्येन, उत्तरोत्तरस्मात् पूर्वस्य पूर्वस्य " " Page #99 -------------------------------------------------------------------------- ________________ तृतीयस्याध्यायस्य द्वितीयमाह्निकम् । 66 स्मरणेन आत्मा अनुमीयते । न स्मृतिरिन्द्रियाणामन्येन दृष्टेऽर्थेऽन्यस्य । न शरीरावयवस्य, अवस्थामेदेन भिद्यमानत्वात् । 'देवदत्तस्य रूपरसगन्धस्पर्शप्रत्यया एकानेकनिमित्त:, ' मया' इति प्रत्ययेन प्रतिसन्धानात्, कृतसङ्केतानां बहूनामेकस्मिन् नर्तकी - अक्षेपे युगपद ने कप्रत्ययवत्" [ न्यायवार्तिक १ । १ । १० ] इति उद्द्योतकरः । सुखादयश्च गुणिसापेक्षाः, गुणत्वात्, रूपवत् । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ३ । २ । ५ । । । अद्रव्यवत्त्वात् परमाणुवायोरिव द्रव्यत्वनित्यत्वे । ननु च यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते | ३ | २ | ६। यथा चाक्षुषार्थसन्निकर्षे सति यज्ञदत्तोऽयमिति प्रत्यक्षं भवति न तथा प्राणादिसुखादिसम्बद्धोऽयमात्मेति ज्ञानं जायते । अथ कथमदृष्टसम्बन्धं प्राणादि आत्मनो लिङ्गम् ! तदाह-न प्राणादि दृष्टं लिङ्गम् । सामान्यतो दृष्टाच्चाविशेषः । ३ । २ । ७। प्राणादीनां निर्निमित्तानां सुखादीनां चानाश्रितानामनुत्पत्तिः, अत एषां केनापि निमित्तेनाश्रयेण भाव्यम्, इत्यतोऽपि सामान्यतो दृष्टादाकाशादीनामनिरासादविशेषः, तेषामपि हेतुत्वसम्भवात् । २९ तस्मादागमिकम् । ३ । २ । ८ । ' आत्मास्ति ' इति प्रवादमात्रमित्यर्थः । नैतत्, अहमिति शब्दव्यतिरेकान्नागमिकम् । ३ । २ । ९ । अहमिति शब्देन क्षित्यादिभिन्नात्मद्रव्यविषयेण ऐकाधिकरण्यात् 'अहं प्राणादिमान्, अहं सुखवान्' इति । तस्मात् प्राणादिलिङ्गत्वान्नागमिकम् । 5 10 15 १ शरीरस्य 0. । २ दृश्यतां नयचक्रवृत्तिः पृ० ५४७ पं० १६ | तत्त्व संग्रह पञ्जिका. ० १८०-१८१ । ३ 'चक्षुषा अर्थसन्निकर्षे ' इति पाठोऽत्र समीचीनो भाति । ४ क्षित्यादिविभिन्ना 0.25 श्लो० 20 Page #100 -------------------------------------------------------------------------- ________________ ३० चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे ननु च यदि च दृष्टप्रत्यक्षोऽहं देवदत्तोऽहं यज्ञदत्त इति । ३ । २ । १० । यदि खल्वहं देवदत्तोऽहं यज्ञदत्त इत्यात्मनि दृष्टप्रत्यक्षमिदं भवेत् एवं युज्येत अहंशब्दस्यात्मवाचकत्वम्, यावता शरीरामिधायक देवदत्तशब्दै कार्थाधिकरणत्वादहं5 शब्दोऽपि शरीरवाचकः । तस्मान्न प्राणादिसुखादीन्यात्म निर्णय हेतुः । देवदत्तशब्दः कथं शरीरे इत्याह देवदत्तो गच्छति विष्णुमित्रो गच्छतीति चोपचाराच्छरीरप्रत्यक्षः | ३ । २ । ११ । गमनवाचिना 'गच्छति' इति शब्देन सह प्रयोगाद् देवदत्तशब्दः शरीरवचनो10 Sवसीयते आत्मनो गत्यसम्भवात् । तस्मादहंशब्दोऽपि शरीरे एव, देवदत्तशब्देन सह दृष्टत्वात् । नैतत्, 25 सन्दिग्धस्तूपचारः | ३ । २ । १२ देवदत्तशब्देन एकार्थाधिकरणत्वाद् योऽयमुपचारोऽहं शब्दस्य शरीरे स सन्दिग्धः, 15 किं शरीरस्य आत्मोपकारकत्वादहंशब्द आत्माभिधायक उपचरित उत मुख्यतया शरीरस्याभिधायकः ? इति न शरीरात्मनोरहंशब्दस्य निश्चयः । स्वपक्षे निश्चयमाह अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तर प्रत्यक्षः । ३ । २ । १३ । 20 प्रत्यगात्मनीति आत्मनि, परत्रेति शरीरे । यदि अहंशब्दः शरीरवचनः स्यात् एवं सति तस्मिन् पिण्डे देवदत्तशब्द इव सर्वैः प्रयुज्येत । न त्वेवम्, अत आत्मन्यर्थान्तरे ' अहं 'शब्दः प्रत्यक्षः । शरीर इव आत्मन्यपि परैरप्रयोगान्न स्यादिति चेत्, अत आह न तु शरीरविशेषाद् यज्ञदत्त विष्णुमित्र योर्ज्ञानविशेषः । ३ । २ । १४ । १ यदि दृष्ट । २ प्राणादिसुखादीनां निर्णयहेतुः OP Page #101 -------------------------------------------------------------------------- ________________ तृतीयस्याध्यायस्य द्वितीयमाह्निकम् । यज्ञदत्त विष्णुमित्रयोः सम्बन्धिनः शरीरविशेषाद् यथा दृष्टाद् न तदीये सुखादावस्मदादीनां जायते ज्ञानं तथैव न तदीयाहङ्कारोऽस्माभिः संवेद्यते यतोऽहंशब्दः प्रयुज्येत । शरीरवाचकत्वे तु यथा शरीरं दृष्ट्वा तत्र देवदत्तशब्दं प्रयुञ्जते तद्वदिममपि प्रयुञ्जीरन्, न त्वेवम् । तस्मान्न शरीरे | आत्मवृत्तित्वे तु परैरप्रयोगः । एवमहंशब्देन एकाधिकरणस्वात् सुखादय आत्मविषयाः प्राणादयश्च तन्निमित्ताः । ननु* सुखदुःखज्ञाननिष्पश्पविशेषादेकात्म्यम् । ३ । २ । १५ । यथा सल्लिङ्गा विशेषाद् विशेष लिङ्गाभावाच्चैको भावस्तथैव सुखदुःखज्ञानानां निष्पत्य विशेषाद विशेषलिङ्गा भावाच्चैकात्म्यम् । नैतत् * ३१ ॥ तृतीयोऽध्यायः ॥ · नाना व्यवस्थातः । ३ । २ । १६ । अन्यस्य सुखादियोगेऽन्यस्य तदभावादनया व्यवस्थया नाना आत्मानः । शास्त्रसामर्थ्याचेति । ३ । २ । १७ । 'ग्रामकामो यजेत, स्वर्गकामो यजेत ' [ ] इत्यतोऽपि शास्त्रसामर्थ्याद् नाना आत्मानः । तस्य गुणाः बुद्धिसुखदुःखेच्छाद्वेष प्रयत्नादृष्टसंस्कारा वैशेषिकाः । 15 अन्ये तु संख्यापरिमाणपृथक्त्वसंयोगविभागाः । 'विष्णुमित्रसम्बन्धेन P. । २** एतचिह्नान्तर्गतः पाठः O मध्ये नास्ति । ३ षादैक्यम् P ४ शास्त्रसामर्थ्याच्च । तृतीयोऽध्यायः PS. 10 Page #102 -------------------------------------------------------------------------- ________________ चतुर्थस्याध्यायस्याद्यमाह्निकम् । एवं द्रव्याण्युक्त्वा नित्यत्वमुपलब्ध्यनुपलब्धी च तेषु कथयति प्रसादन्यत् सदकारणवत् तन्नित्यम् । ४।१।१। अद्रव्यवत्त्वादित्यनेन यत् सत् कारणरहितं तद् नित्यमुक्तं परमाण्वादि । उपलब्धौ तु तस्य कार्य लिङ्गम् । ४।१।२। तस्य परमायादेरिन्द्रियैरगृह्यमाणस्यापि शरीरमहाभूतादि कार्य लिङ्गम् । यतः कारण भावाद्धि कार्यभावः । ४ । १।३ । 10 यस्मात् कारणेभ्यस्तन्त्वादिभ्यः पटादि कार्यमुत्पद्यतेऽतः कार्यस्य कारणपूर्वकत्वात् कारणस्य कार्य लिङ्गम् । अनित्यमिति च विशेषप्रतिषेध भावः । ४ । १ । ४ । यदा खलु सर्व कार्यमनित्यम्' इत्युच्यते तदानेन नित्यत्वस्य विशेषप्रतिषेधेन कार्यविषयेण किञ्चित् कारणं नित्यमिति ज्ञायते । अविद्या च । ४ । १ । ५। अविद्या अग्रहणमतीन्द्रियत्वेन परमाणूनाम् , तदपि अनित्यत्वं निवारयति । अदृश्यमाने ह्यर्थे तद्गतमनित्यत्वं केन गृह्य त ? तस्मान्नानित्यता वक्तुं शक्या । १ सदकारणवन्नित्यम् 0. PS. मि. उ.। विशालामलवती. पृ० ११७ ३ । “ सदकारणवत्त्वा(त्त?)न्नित्यम्"-प्रमाणसमुच्चयवृत्ति. T1 पृ० ३९ a, T2 पृ० १२० b। यथा P. मध्ये 20 तथा नयचक्रवृत्तौ [पृ० ३९. पं० ८ ] अपि 'सदकारणवत् तन्नित्यम्' इति पाठ उपलभ्यत इति सोऽपि प्राचीनः पाठः । २ भूतादिकं लिङ्गम् 0.। ३ अनित्यमिति च विशेष प्रतिषेधभावः PS. । अनित्य इति विशेषतः प्रतिषेधभावः-उ. । अनित्यमिति विशेषप्रतिषेधाभावः 0. । अनित्यमिति न विशेष प्रतिषेधभावः P. । “ यदपि नित्यत्वे द्वितीयं कारणमुक्तम्-अनित्यमिति च विशेषतः प्रतिषेधाभाव इति"-ब्रह्मसूत्रशांकरभाष्य २ । २ । १५ । ' यदपि द्वितीयमिति । लन्धरूपं हि कचित् किञ्चिदन्यत्र निषिध्यते तेन ‘अनित्यम् ' इति लौकिकेन निषेधेन अन्यत्र नित्यत्वसद्भावः 25 कल्पनीयः । ते चान्ये परमाणव इति । "-ब्रह्मसूत्रशांकरभाष्यभामती. २ । २ । १५ । 15 Page #103 -------------------------------------------------------------------------- ________________ चतुर्थस्याध्यायस्य प्रथममाह्निकम् । उपलब्धिः कथमिति चेत्, महत्यनेकद्रव्यवत्त्वाद्रपाचोपलब्धिः । ४।१।६। महत्त्वपरिमाणसमवायिनि द्रव्ये समवायिकारणद्रव्यवहुत्वाद् रूपाच शुक्लादेनिं भवति । ४. ... कुत एतत् ! यतः _ अद्रव्यवस्वात् परमाणावनुपलब्धिः । ४।१।७। सत्यपि रूपे परमाणोः समवायि कारणद्रव्याभावानोपलब्धिः । रूपसंस्काराभावाद वायावनुपलब्धिः । ४ । १।८। सत्यपि अनेकद्रव्यवत्त्वे महत्त्वे च रूपाख्यस्य संस्कारस्याभावाद वायावनुपलब्धिः। अनेकद्रव्यताया विशिष्टाया ग्रहणात् व्यणु केऽप्यनुपलब्धिः सिद्धा । 10 रूपे कथम् ! अनेकद्रव्येण द्रव्येण समवायाद रूपविशेषाचोपलब्धिः । ४।१।९। महता अनेकद्रव्यसमवायिद्रव्येण घटादिना रूपगुणस्य समवायाद् रूपविशेषाच रूपत्वाख्यात् सामान्यविशेषादुपलब्धिः । एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । ४ । १।१०। 15 एतेन अनन्तरोक्तेन न्यायेन अनेकद्रव्येण द्रव्येण समवायाद् रसत्वादिसामान्यविशेषेभ्यश्च रसादीनामुपलब्धिः । ___ तदभावादव्यभिचारः। ४ । १ । ११ । परमाणुरूपस्यानेकद्रव्येण द्रव्येण समवायाभावान्नोपलब्धिः, ततोऽनेकद्रव्येण [द्रव्येण ] समवायस्य रूपोपलब्धेश्वाव्यभिचारः । __संख्याः परिमाणानि *पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाञ्चाक्षुषाणि । ४ । १ । १२ । रूपीति विशिष्टं रूपि, तेन उपलब्धियोग्येन रूपिणा समवायादेतानि चाक्षुषाणि १ अत्र ?]ग्रहणात् P.। २ अनेकद्रव्येण समवायाद् PS. 0.। ३ अनेकसमवायि• 0.। ४ स्यानेकद्रव्येग समवाया 0.। ५ * * एतच्चिह्नान्तर्गतः पाठः P मध्ये नास्ति । ६ रूपिसमवाया 0.। 20 Page #104 -------------------------------------------------------------------------- ________________ ३४ 10 चन्द्रानन्दविरचितवृत्यलङ्कृते वैशेषिकसूत्रे स्वसामान्यविशेषेभ्यश्च । कुतः ! अरूपाक्षुषत्वात् । ४ । १ । १३ । यस्माद् रूपरहितेषु मेहस्तु द्रव्यान्तरेषु स्थितानि न ज्ञायन्ते । 5 एतेन गुणत्वे भावे च सर्वेन्द्रियज्ञानं व्याख्यातम् । ४ । १ । १४ । यथैव महत्यनेकद्रव्येण समवायाद् रूपादीनां समवेतानामुपलब्धिरेवं महति समवेतेषु गुणेषु समवेतयोर्गुणस्वभावयोस्तैस्तैर्गुणै रूपादिभिः * समवायाद् यथास्वं चक्षुरादीन्द्रियैरुपलब्धिः, न तु सामान्यविशेषास्तेषूपलम्भ कास्तदभावात् । एवं तस्वादीनां स्वैरिन्द्रियैः, द्रव्ये तु भावस्य * समवायात् । कर्मणि समवेतसमवायाद् गुणवत् । | चतुर्थस्याद्यमाह्निकम् || १. महत्सु वाद्यन्तरेषु P. । महत्त्ववान्तरेषु 0.1 २ सार्वेन्द्रियज्ञानं P. । सर्वेन्द्रियं ज्ञानं PS. मि. उ. । ३ व्याख्यातम् । चतुर्थस्य प्रथमाह्निकम् PS. । ४* एतच्चिह्नान्तर्गतः पाठः मध्ये नास्ति । ५ विशेषेषूपल' P. Page #105 -------------------------------------------------------------------------- ________________ चतुर्थस्याध्यायस्य द्वितीयमाह्निकम् । इदानीमाध्यात्मिकमेषां कार्यमुच्यते, तत्र प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य पश्चात्मकं न विद्यते । ४।२।१। क्षित्यादिपञ्चकेन शरीरारम्भे त्रयाणां प्रत्यक्षत्वाद् वायोर प्रत्यक्षत्वाद् यथा तद्वता 5 संयोगोऽप्यपत्यक्ष एवं शरीरमप्रत्यक्षं स्यात् प्रत्यक्षाप्रत्यक्षरारब्बत्वात् । प्रत्यक्षत्वात्तु मन्यामहे-न पञ्चभिरारब्धमिति । ननु त्रिभिः प्रत्यक्षरीरभ्येत, गुणान्तराप्रादुर्भावाच्च व्यात्मकमपि न । ४ । २ । २ । क्षितिसलिलानलैरारम्भे विलक्षणेभ्यो रूपादिभ्यः कार्ये विलक्षणानि रूपाणि 10 गुणान्तराणि जायेरन् । न त्वेवम् । अपि तु पार्थिवानेव रूपादीनुपलभामहे । तस्मान्न व्यात्मकम् । आत्मसंयोगस्त्वविप्रतिषिद्धो मिथः पञ्चानाम् । ४ । २ । ३.। .. मात्मशब्देन स्वरूपम् , स्वरूपेण पञ्चानामपि भूतानां परस्परसंयोगो न प्रतिषिध्यते शरीरेऽनारम्भकत्वेन । पार्थिवशरीरे जलादीनि संयोगीनि, न समवायीनि । जलादिभिर- , योनिजमेव शरीरमारभ्यते वरुणलोकादौ । कुतः ! अनेकदेशपूर्वकत्वात् । ४ । २।४ । अनेकदेशाः परमाणवः, तैरेवारभ्यते जलादिशरीरम्, न शुक्रशोणिताभ्याम् । तच . धर्मविशेषात् । ४ । २।५। धर्मविशेषापेक्षाः परमाणव एव शरीरमारमन्ते न शुकादि। कथं हि पुण्यवतां शुक्रादिमयं शरीरं स्यात् । १ प्रत्यक्षाप्रत्यक्षाभ्यामप्रत्य° P. । २ प्रारभ्यते 0. । ३ शरीरेणारम्भकत्वेन 0. P.। ४ तैरारभ्यते 0. I. 20 28 Page #106 -------------------------------------------------------------------------- ________________ २६ 15 इता, कार्यविशेषात् । ४ । २ । ६ । शलभादिशरीराख्यात् कार्यविशेषाद् मन्यामहे - सन्त्ययो निजानि । इतव, समाख्याभावात् । ४ । २ । ७ । 'अङ्गारेभ्यो जातोऽङ्गिराः ' इत्येवमादिसमाख्या भावाद मन्यामहे - सन्त्य योनिजानि । कुतः ! संज्ञादिमत्त्वात् । ४ । २ । ८ । यतः प्रत्यक्षेण अङ्गारजन्मादिकमर्थं दृष्ट्वा पुरुषैः प्रणीयन्ते संज्ञाः ' अङ्गिराः ' 10 इत्यादयः । अतः संज्ञानामादिमत्त्वात् समाख्या यथार्था । अतः चन्द्रानन्दविरचितवृत्यलङ्कृते वैशेषिकसूत्रे सत्ययोनिजा वेदलिङ्गाच्चेति । ४ । २ । ९ । चन्द्रमा मनसो जात: ' [ ] इत्यादिकाच्च वेदलिङ्गात् सन्त्ययोनिजाः शरीरविशेषाः । एवं जलादिशरीरमयोनिजमेव । पार्थिवं तु योनिजमयोनिजं च । " 1 ॥ चतुर्थोऽध्यायः । समाप्तो द्रव्याधिकारः ॥ १ जन्मादिकं दृष्ट्वा । २ 'जानि वेद ० । ३ लिङ्गाच । चतुर्थोऽध्यायः PS. I Page #107 -------------------------------------------------------------------------- ________________ पञ्चमस्याध्यायस्य प्रथममाह्निकम् । एवमुक्तेषु द्रव्येषु गुणानुल्लङ्घय अल्पवक्तव्यत्वात् कर्माण्यभिधत्ते । तत्र आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म । ५।१।१। स्वाश्रयसंयोगापेक्षित्वात् प्रयत्नस्य क्रियारम्भे आत्महस्तसंयोगः कर्मणः कारणम् । सोपेक्षकारणत्वात् संयोगस्य प्रयत्नोऽपि कारणम् । अतो द्वाभ्यां हस्ते कर्म । तथा मुसलकर्म हस्तसंयोगाच्च । ५ । १ । २। तथेति सङ्ख्यामात्रातिदेशः, तेन हस्तमुसलसंयोगो मुसलकर्मणः कारणं पूर्वाधिकृतश्च प्रयत्नः । न तु आत्महस्तसंयोगोऽसमवायिकारणं मुसलकर्मणि, आत्मसंयुक्तहस्तसंयोगादेव तसिद्धेः। ___ अभिघातजे मुसलकर्मणि व्यतिरेकादकारणं हस्तसंयोगः 10 ।५।१।३। वेगवगव्यसंयोगोऽभिघातः, उलूखलाभिघातादुत्पन्ने मुसलस्योत्पतनकर्मणि अकारणं हस्तमुसलसंयोगः पूर्वप्रयत्नस्याभिघाताद् विनष्टत्वात् , ' उत्पततु मुसलद्रव्यम्' इती. च्छाया अभावात् प्रयत्नान्तरस्याभावः, संयोगस्य च गुणकारम्भे सापेक्ष कारणत्वात् प्रयत्नरहितो हस्तमुसलसंयोगो न कारणमुत्पतनस्य । 15 तथात्मसंयोगो हस्तमुसलकर्मणि । ५।१।४। यथैव हस्तमुसलसंयोगो मुसलोत्सतनकर्मणि न कारणं तथात्महस्तसंयोगोऽपि हस्तोत्पतनकर्मणि न कारणं संयोगस्य सापेक्षकारणत्वात् ' मुसलेन सहोत्पततु हस्तः, इति [अभि]सन्धेरभावेन प्रयत्नस्य चाभावात् । कुतस्तयोरुत्पतनमिति चेत्, 20 मुसलाभिघातात्तु मुसलसंयोगाद्धस्ते कर्म । ५ । १।५। उलूखलाभिघातो मुसलस्योत्पतनकर्मणः कारणम् । हस्तमुसलसंयोगस्तु मुसलगतवेगापेक्षो हस्तकर्मणः कारणम् , नाभिघातोऽसमवेतत्वात् । १ सापेक्षि 0.। २ गुणकर्मारम्भसापेक्ष 0.। णकारम्भे सापेक्ष P.। Page #108 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 चन्द्रानन्दविरचितस्यकुते वैशेषिकसूत्रे । तथात्मकर्म हस्तसंयोगाच्च । ५ । १ । ३ । आत्मेति शरीरैकदेशः, यथा चैतदप्रत्ययं हस्ते मुसले च कर्म तथैव हस्तावयवसंयोगाद् हस्तगतवेगापेक्षाद् हस्तोत्पतनकालेऽत्रयत्रे तस्मिन्नप्रत्ययं कर्म जायते । संयोगाभावे गुरुत्वात् पतनम् | ५ | १ | ७। विभागान्निवृत्ते हस्तमुसलसंयोगे गुरुत्वात् पतनं भवति । नोदनविशेषाभावाद नोर्ध्वं न तिर्यग् गमनम् | ५ | १ | ८ | नुद्यतेऽनेनेति नोदनं वेगप्रयत्नापेक्षः संयोगविशेषः, प्रेरक पयत्नाभावे नोदनाभावाद् नोर्ध्वं तिर्यग् वा केवलाद् गुरुत्वाद् मुसलादेर्गमनकर्म भवति । कुतो नोदनविशेष: ? १८ प्रयत्न विशेषान्नोदन विशेषः । ५ । १ । ९ । 6 अत्र इदं क्षिपामि ' इति इच्छाविशेषजः प्रयत्न उत्पन्नो हस्तादेर्द्रव्यस्य द्रव्यान्तरेण संयोगं नोदनाख्यं जनयति । नोदनविशेषादुदसन विशेषः । ५ । १ । १० । दूर देशप्रेरणेच्छा विशिष्टात् प्रयत्नाज्जातो नोदनविशेषो दूरदेश क्षेपणं करोति । हस्तकर्मणा दारककर्म व्याख्यातम् । ५ । १ । ११ । यद् गर्भस्य स्पन्दनादिकर्म तदात्मशरीरैकदेशसंयोगाज्जीवनपूर्वक प्रयत्नापेक्षाद् भवतीति सप्रत्ययम्, मातुः कार्यावह्करोपसर्पणकर्म गर्भस्याप्रत्ययमात्मसंयोगाददृष्टापेक्षाद् भवतीति । तथा दग्धस्य विस्फोटनम् । ५ । १ । १२ । व्यासक्ते मनसि यद् दग्धस्य ईस्तादेर्विशेषणं तदपि जीवनपूर्वकप्रयत्नापेक्षादात्महस्तसंयोगाद् भवतीति नाप्रत्ययम् । प्रयत्नाभावे गुरुत्वात् सुप्तस्य पतनम् । ५ । १ । १३ । शरीर विधारक प्रयत्नाभावे सुप्तस्याङ्गानां पतनं गुरुत्वाद् भवति तदाभिसन्धेर भावात् । १ ततो 0. । २ दूरदेशे O । ३ प्रत्ययात्मसंयोगा 0.1 ४ हस्तादेरवक्षेपणं O. ५ तदाभिसन्धे P। तदभिसन्धे 0. । Page #109 -------------------------------------------------------------------------- ________________ पञ्चमस्याध्यायस्य प्रथममाह्निकम् । तृणकर्म वायुसंयोगात् । ५ । १ । १४ । वेगापेक्षाद् वायुतृणसंयोगात् तृणादीनां कर्म, तेषां प्रयत्नाभावात् । मणिगमनं सूच्यभिसर्पणमित्यदृष्टकारितानि । ५ । १ । १५ । मणीनां तस्करं प्रति गमनं सूचीनां चायस्कान्तं प्रति धर्माधर्मकृतमित्यर्थः । इषावयुगपत् 'संयोगविशेषाः कर्मान्यत्वे हेतुः | ५ | १ | १६ | 5 नोदनादार्थ कर्म, संस्काराद् बहूनि कर्माणि इषावुत्पद्यन्ते । एकस्मिंस्तु कर्मणि प्रथमेणैवाकाशसंयोगेन विनष्टत्वात् कर्मण उत्तरसंयोग विभागा नोत्पद्येरन् तस्मादिषाव कं कर्म । नोदनादाद्यमिषोः कर्म कर्मकारिताच्च संस्कारादुत्तरं तथोत्तर. मुत्तरं च । ५ । १ । १७ । ज्याशरसंयोगः प्रयत्नापेक्षो ज्यागतवेगापेक्षो वा नोदनम्, तत आद्यमिषोः कर्म नोदनापेक्षं संस्कारं करोति, निरपेक्षं तु संयोगविभागौ । ततः संयोगाद् विनष्टे कर्मणि नोदने विभागाद् विनिवृत्ते आद्यकर्मजसंस्कार उत्तर मिषौ कर्म करोति, तथोत्तरमुत्तरं पौनःपुन्येनेत्यर्थः । संस्काराभावे गुरुत्वात् पतनम् । ५ । १ । १८ । स्पर्शवद्द्रव्यसंयोगेन संस्कारविनाशाद् गुरुत्वं तत्पतनकर्म करोति । " || पञ्चमस्याद्यमाह्निकम् ॥ ३९ १ वायस्कान्तं P. । २ संयोगविशेषात्कमन्यत्वे हेतु : P . । संयोगविशेषात् कर्मान्यत्वे हेतुः PS.। संयोगविशेषः कर्मान्यत्वे हेतुः । संयोगविशेषाः कर्मान्यत्वे हेतुः मि. उ. । संयोगविशेषाः कर्मान्यत्वे हेतवः न्यायवार्तिक. १ । ४० । ३ तत्कर्मकारिताच मि. उ. सूक्ति पृ० १७१, 20 सेतु पृ० १८०, व्योमवती पृ० १९५४ निवृत्ते 0. । ५ तथोत्तरमुत्तरेण O. 10 15 Page #110 -------------------------------------------------------------------------- ________________ पञ्चमस्याध्यायस्य द्वितीयमाह्निकम् । आध्यास्मिकेषु तत्सम्बद्धेषु च कर्माण्युक्त्वा महाभूतकर्माणि व्याचष्टेनोदनादभिघातात् संयुक्तसंयोगाच पृथिव्यां कर्म । ५।२।१। समस्तान व्यस्ताश्च गुरुत्वद्रवत्ववेगप्रयत्नानपेक्षमाणो यः संयोगविशेषो नोदनात् 5 प्रेरणादविभागहेतोः कर्मणः कारणं [ तद् ! ] नोदनम् , तथाहि-पादादिभिर्नुद्यमानायां पताख्यायां पृथिव्यां कर्म जायते । वेगापेक्षोऽभिघातादभिहन्यमानस्य विभागहेतोः कर्मणः कारणं संयोगोऽभिघातः, तथाहि-रथादिभिरभिघातात् पृथिव्ये कदेशेषु दृश्यते कर्म । संयुक्तसंयोगाच्च, नुद्यमानाभिहन्यमानाभ्यां च संयक्तेषु भवन्ति कर्माणि । ____ तद् विशेषेणादृष्टकारितम् । ५ । २ । २। 10 यत् खलु विरुद्धक्रियवायुसंयोगात् सर्वस्यां पृथिव्यां कम्पादि कर्म प्रजानां शुभा. शुभसूचनायोत्पद्यते तत् सर्वेषामेव शुभाशुभसूचनाद् विशेषेणादृष्ट कारितम् । अपां संयोगाभावे गुरुत्वात् पतनम् । ५ । २ । ३ । विधारकवाय्वभ्रसंयोगाभावेऽपां गुरुत्वात् पतनकर्म भवति । तद् विशेषेणादृष्टकारितम् । ५।२।४। 15 सस्यानां समृद्धये विनाशाय वा सर्वजनानामदृष्टेन जनितं पतनकर्म अदृष्टकारितमुच्यते । द्रवत्वात् स्यन्दनम् । ५। २।५ । १ नोदनाभिघातात् 0. मि. उ.। २ गुरुत्ववेग' 0.। ३ नोदनादविभागहेतोः P. । तुलना-" तत्र नोदनं गुरुत्वद्रवत्ववेग प्रयत्नानपेक्षमाणो यः संयोगविशेषो नोदनमविभागहेतोरेकस्य 20 कर्मगः कारणं तस्माच्चतुर्वपि महाभूतेषु कर्म भवते, यथा पकाख्यायां पृथिव्याम् । वेगापेक्षो यः संयोगविशेषो विभागहे तोरेकस्य कर्म गः कारणं सोऽभिवातः । तस्मादपि चतुषु महाभूतेषु कर्म भवति यथा पाषागादिषु निष्ठुरे वस्तुन्यभिपतितेषु । तथा पादादिभिर्नुयमानायाम भिहन्यमानायां वा पकाख्यायां पृथिव्यां यः संयोगो नोदनाभिघातयोरन्यतरापेक्ष उभयापेक्षो वा स संयुक्तसंयोगः तस्मादपि पृथिव्यादिषु कर्म भवति । ये च प्रदेशा न नुद्यन्ते नाप्यभिहन्यन्ते तेष्वपि कर्म जायते । " इति प्रशस्तपादभाष्ये कर्मनिरूपणे । ४ नुद्यमानाभिहन्यपरित्यागसंयुक्तेषु 0. । ५ विनाशायात्र सर्व जनाना 0.। Page #111 -------------------------------------------------------------------------- ________________ पञ्चमस्याध्यायस्य द्वितीयमाह्निकम् । विधारकाभावादपां स्यन्दनकर्म द्रवत्वाद् भवति । नाड्या वायुसंयोगादारोहणम् । ५ । २ । ६ । नाडीति रश्मिः, सवितुर्की रश्मी-शुचिश्च शुक्रश्च । शुचिरप आदत्ते शुकण वृद्धि करोति । शुच्याख्यया नाड्या वायुसंयुक्तया आदित्यप्रयत्नापेक्षयारोहणम् । नोदनात् पीडनात् संयुक्तसंयोगाच्च । ५ । २।७। । - नोदनाचित्रंदण्डादिभिरारोहणम्, पीडनाद् वस्त्रादिभिः, पीब्यमाननुपमानाभ्यां च. संयुक्ते। . वृक्षाभिसर्पणमित्यदृष्टकारितम् । ५। २।८। । वृक्षमूले निषिक्तानामपां वृक्षोपरि गमनमदृष्टेन क्रियत इति । अपां सङ्घातो विलयनं च तेजसः संयोगात् । ५ । २।९। 10 अपां सङ्घातः काठिन्यं दिव्येन तेजसा संयोगात् , दिव्यभीमाभ्यां तु विलयनम् । तंत्रावस्फूर्जलिङ्गम् । ५। २ । १० । 'अस्ति दिव्यासु अप्सु तेजः' इत्यत्र तेजसः अवस्फूर्जथुरप्रानिःसरणं लिङ्गमिति । वैदिकं च । ५। २ । ११ । 'तो अग्नि गर्भ दधिरे वभूषा' [ ] इति च वैदिकं वाक्यं दिव्यास्वप्सु 15 तेजसो लिङ्गमिति । अपां संयोगाद विभागाच स्तनयित्नुः । ५ । २ । १२ । मेघाशनिशब्दः स्तनयित्नुः । विरुद्धदिक्रियाभ्यां वायुभ्यामपां प्रेर्यमाणानां तरङ्गभूतानां परस्पराभिघाताख्यात् संयोगाच्छब्दः। एकेनापि प्रकुपितेन वायुना व्यवच्छिद्यमानानामपां विभागाच्छब्दः । 20 पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम् । ५ । २ । १३ । यथा नोदनाभिघातसंयुक्तसंयोगादृष्टेभ्यः पृथिव्यां कर्म तथा तेजसो वायोश्च । एतदनियतं कर्म । १ आदित्यं चतुरपेक्षया 0.। २ चित्रचण्डादिभि° 0.। ३ तेजःसंयोगात् 0 उ. । ४ तत्र च स्फूर्जथु' P. । तत्रास्फूर्जथु° 0.। तत्रापर्पजथु' मि. । तत्र विस्फुर्ज° उ. । ५ अथस्फूर्जथु 25 P. । ६ ता अग्निगर्भं दधिरे विरूपा 0. । ७ लिङ्गम् P. । ८ एतदपि नियतं 0. । Page #112 -------------------------------------------------------------------------- ________________ ४२ चन्द्रानन्दविरचितवृत्त्यलते वैशेषिकसूत्रे नियतं तु अग्नरूप्रज्वलनं वायोश्च तिर्यपवनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि । ५ । २। १४ । अग्नेरवस्थाने तिर्यग् वा गमने पच्यमानस्याभस्मीभावः स्यादपां वा, तथा वायोर. 5 तिर्यगमने पूयमानद्रव्याणां पवनाभावोऽग्नेश्चापबोधः, विनष्टशरीराणामात्मनां सर्गादौ पृथिव्यादिपरमाणुष्वाद्ये परस्परोपसर्पण कर्म न स्यात् , तथा लब्धभूमीनां योगिनां करुगान्तेऽभिमन्धाय प्रयत्नेन मनः शरीराद् व्यतिरिच्यावतिष्ठमानानां सर्गादौ नव. शरीरसम्बन्धाय मनस आद्य कर्म न भवेत् अदृष्टाहते । तस्मादग्नेलंधर्ववलनं वायोश्च तिर्यक्पवनमणूनां चोपसर्पणकर्म मनसश्चाद्यं कर्म एतानि प्राणिनामदृष्टेन कृतानि । 10 हस्तकर्मणा मनसः कर्म व्याख्यातम् । ५ । २ । १५ । यथात्मसंयोगप्रयत्नाभ्यां हस्ते कर्म तथात्ममनःसंयोगात् प्रयत्नाच मनसः कर्म, एतत् सदेहस्य कर्म, तत्र जाग्रत इच्छाद्वेषपूर्वकात् प्रयत्नात् , प्रबोधकाले तु जीवनपूर्वकात् । यतः संयोगो योगः स च कर्मकार्योऽतो योगाचं कर्म, योगमोक्षौ च 15 कर्माधिकारेऽप्युच्येते - आत्मेन्द्रियमनोर्थसन्निकर्षात् सुखदुःखे तदनारम्भः। ५। २। १६ । ___यतो हेतोरात्मेन्द्रियमनोर्थसन्निकर्षो ज्ञानकारणत्वेन सुखःदुखे जनयत्यतस्तदनारम्भः तस्य सन्निकर्षस्यानारम्भोऽनुत्पत्तिरुच्यत इति । तथाहि20 आत्मस्थे मनसि सशरीरस्य सुखदुःखाभावः स योगः ५।२।१७। यदा हि आत्मनि मनोऽवस्थितं नेन्द्रियेषु तदा चतुष्टयसन्निकर्षस्यानारम्भात् तत्कार्ययोः सुखदुःखयोरभावरूपो विद्यमानशरीरस्यात्मनो वायुनिग्रहापेक्ष आत्मनो मनसा संयोगो योगः। - १ रूर्व 0.। रूर्द्ध' P. PS. I २ °मानस्य भस्मीभावः स्यादपा तथा वायोरतिर्यग्गमने - पूयमान 0. । ३ द्रव्यागामेव नाभावः अग्नेश्चाप्ररोधः 0.। ४ रूईज्व° P.। रूर्व ज° 0. । ५ मनसि स्वशरीरस्य PS । मनसि शरीरस्य 0. P. उ. । ६ मनसि सशरीरस्य उ. । संयोगः 0. PS. मिः । Page #113 -------------------------------------------------------------------------- ________________ योगानं प्राणायामकर्म किं नोक्तम् ? पञ्चमाध्यायस्य द्वितीयमाह्निकम् । काय कर्मणाssत्मकर्म व्याख्यातम् | ५ | २ । १८ । इह आत्मशब्देन वायुः, यथात्मसंयोग प्रयत्नाभ्यां हस्ते कर्म तथात्मवायुसंयोगात् प्रयत्नाच्च प्राणायामकर्म । अपसर्पणमुपसर्पणमशितपीत संयोगः कार्यान्तरसंयोगश्चित्पदृष्ट- 5 कारितानि | ५ | २ । १९ । मरणकाले पूर्वशरीराद् मनसो निःसरणमपसर्पणम्, शरीरान्तरेणाभिसम्बन्धो मनस उपसर्पणम्, शुक्रशोणितात् प्रभृति गर्भस्थस्य मात्रा उपयुक्तेनान्नपानेन नाड्यनुप्रविष्टेन सम्बन्धोऽशितपीत संयोगः, कललार्बुदमांसपेशीघनशरीरादिभिरेकस्मिन्नेत्र संसारे ये सम्बन्धास्ते कार्यान्तरसंयोगाः, तान्यपसर्पणादीन्यदृष्टेनैव क्रियन्ते, न प्रयत्नेन । तदभावे संयोगाभावोऽप्रादुर्भावः स मोक्षः । ५ । २ । २० । एवंरूपस्यानाद्यपसर्पणादिनिमित्तस्यादृष्टस्याभावे जीवनाख्यस्यात्ममनः संयोगस्याभावोऽन्यस्य च शरीरस्याप्रादुर्भावो यः स मोक्षः । तमोवृतत्वात् सर्वस्य ज्ञानानुत्पत्तौ तमो हेतुः । तत् पुन: कुत एतत् ? ४.३. द्रव्यगुणकर्मवैधर्म्याद् भावाभावमात्रं तमः । ५ । २ । २१ । विनाशित्वेन नित्यैद्रव्यैवैधर्म्याद मूर्तत्वास्पर्शत्वप्रकाश विरोधैर नित्यद्रव्यैर्वैधर्म्यान्न द्रव्यं तमः, न च गुणः कर्म वा आश्रयानुपलब्धेः । तस्मात् प्रकाशस्याभावमात्रं तमः । -- 66 , १ संयोगः कायान्तर PS | 'संयोगकार्यान्तर P. संयोगाः कार्यान्तर 0 मि. उ. सेतु पृ० ४१३, व्योमवती पृ० ४२७ । 'कायान्तर े इति PS. पाठोप्यत्र समीचीनतरो भाति । कार्यान्तरं शरीरान्तरम् " - व्योमवती पृ० ४२७ । २ ( उपभुक्तेन ? ) " अशितपीतं भुक्तमुदकादि, तयोर्नाडयन्तरेण सञ्चरणम् - व्योमवती पृ० ४२७ । ३ नाड्यानुप्रविष्टे सम्बन्धों P. । ४ ते तान्पस P. । ५ तमोवृत्तत्वात् O P । ६ भावाभावस्तमः PS | अभावस्तमः उ । भाइभावस्तमः - न्यायकन्दली पृ० ६ । अत्र वृत्त्यनुसारेण न्यायकन्दल्यनुसारेण मि. अनुसारेण च 'भाऽभावस्तमः' इति पाठोऽनुमतो भाति । तेजसो द्रव्यान्तरेणावरणाच्च | ५ | २ | २२ । तेजसः सवितृप्रकाशादेर्बहिः सद्भावात् पर्वतगुहादौ च द्रव्यान्तरेणावृतेऽभावाद् 20 मन्यामहे-तेजसोऽभावमात्रं तम इति । बाह्यं प्रदीपादिनिवर्त्यम्, अविद्यात्मकं तु ज्ञानज्योतिषा, इत्युक्तौ योगमोक्षौ । 10 15 25 Page #114 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्त्यलते वैशेषिकसूत्रे । दिक्कालावाकाशं च क्रियावद्भयो वैधानिष्क्रियाणि। ५।२।२३। आकाश-काल-दिशोऽमूर्ताः क्रियावतः पृथिव्यादेरमूर्ततया वैधानिष्क्रियाः, 'च'शब्दादात्मापि निष्क्रियः । एतेन कर्माणि गुणाश्च व्याख्याताः । ५। २ । २४ । एतेनामूर्तत्वेन गुणाः कर्माणि च निष्क्रियाणि द्रष्टव्यानि, 'च'शब्दात् सामान्यादयः । निष्क्रियाणां समवायः कर्मभ्यः प्रतिषिद्धः । ५। २ । २५ । निष्क्रियाणामभिध तादीनां कर्म समवेतं न भवति, स्वाश्रये कर्मजननात् । कारणं त्वसमवायिनो गुणाः । ५। २ । २६ । यस्य गुणा: कारणमुक्तास्तस्यासमवायिन एव कारणम् । गुणैर्दिग् व्याख्याता । ५। २ । २७ । 'पूर्वेण निष्क्रमणम्' इत्यादेः प्रत्यय मेवस्य दिग निमित्तकारणं व्याख्याता, कारणत्वेनातिदेशो नासमवायित्वेन । कारणेन काल इति । ५। २ । २८ । येनैव कारणेन प्रत्ययभेदहेतुत्वेन दिगू व्याख्याता तेनैव 'युगपत् कृतम्' इत्यादि1 प्रत्यय भेदस्य कालो निमित्त कारणं व्याख्यातः । ॥ पञ्चमोऽध्यायः । समाप्तः कर्माधिकारः ।। 10 १ एतेन मूर्तत्वेन कर्माणि निष्क्रियाणि द्रष्टव्यानि 0। एतेन मूर्तत्वेन गुणाः कर्माणि च निष्क्रियाणि P. | २ कारणेन कालः । पञ्चमोऽध्यायः PS. I Page #115 -------------------------------------------------------------------------- ________________ षष्ठस्याध्यायस्याद्यमाह्निकम् । कर्माणि व्याख्याय गुणा व्याख्यायन्ते । तत्र धर्म आदौ व्याख्यायते, शास्त्रादौ तस्योद्दिष्टत्वात् । तस्य वैदिको विधिः साधनम् । वेदस्य सत्यता कुत इति चेत् , यतः बुद्धिपूर्वा वाक्यकृतिर्वेदे । ६ । १।१।। 'अग्निहोत्रं जुहुयात् स्वर्गकामः' [ ] इत्येवंभूता रचना भगवतो 5 महेश्वरस्य बुद्धिपूर्वा सा ततः प्रमाणम् , आप्तप्रणीतत्वस्य सत्यताव्याप्तेः। अतीन्द्रियमशक्यं ज्ञातुमिति चेत् , नं चास्मद्बुद्धिभ्यो लिङ्गमृषेः । ६ । १।२ । लियतेऽनेनार्थ इति लिङ्गं विज्ञानम् । न हि यादृशमस्मद्विज्ञानं वर्तमानाव्यवहित. सम्बद्धार्थविषयं तादृशमेव भगवतो विज्ञानम् । अतः सम्भवति भगवतोऽतीन्द्रियार्थविषयं 10 विज्ञानम् । स कथं ज्ञायते ! तथा ब्राह्मणे संज्ञाकर्मसिद्धिलिङ्गम् । ६ । १ । ३ । विनोपदेशेन ब्राह्मणादिकमर्थमस्माकमालोचयतां प्रत्यक्षेण न ‘ब्राह्मणोऽयम् ' इति । ज्ञानमुत्पद्यते । प्रत्यक्षेण चार्थमालोच्य संज्ञापणयनं दृष्टं पुत्रादिषु । सन्ति चैता ब्रामणादि 15 संज्ञास्ता येन प्रत्यक्षमर्थमालोच्य प्रणीता इति सूत्रार्थ वर्णयन्ति । अतः बुद्धिपूर्वो ददातिः । ६।१।४। यत एंव परमेश्वरस्य कृतिर्वेदादो वाक्यपदरचनाऽतोऽयं स्मातोऽपि दानादिविधिस्तदीयमाम्नायमनन्तशाखाभिन्नमालोच्य संक्षेपमनुमन्यमानानां भृगुपभृतीनां बुद्धिपूर्वः । 20 एवं दानादिविधयो धर्महेतवः । १ बुद्धिपूर्वा याऽतः P । २ स चास्मबुद्धिभ्योलिङ्गमृषेः 0. । स वास्मबुद्धिभ्यो] लिङ्गमृषेः मि.। 'अस्मबुद्धिभ्यो लिङ्गमृषेः '-मुद्रितन्यायकन्दली पृ. २१६, किन्तु जेसलमेरस्थेऽतिप्राचीने हस्तलिखिते न्यायकन्दलीपुस्तके 'न चास्मबुद्धिभ्यो लिङ्गमृषेः' इत्येव पाठोऽत्रवदिति ध्येयम् । ३ एवं ०. । Page #116 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे । तथा प्रतिग्रहः । ६। १ । ५। तथैव प्रतिग्रहोऽपि प्रक्षीणवृत्तेरवदात जन्मनः प्रतिग्रहानुपरूगुणयुक्तस्य धर्मायैव भवति। तयोः क्रमो यथाऽनितरेतराङ्गभूतानाम् । ६ । १ । ६ । यथा भूतानि अनितरेतराझं न परस्परेण कार्यकारणभूतानि, न ह्यरणी अमेः 5 कारणम् , अपि तु स्वावयवा एव, अथ चारण्योरमेश्च क्रमः । एवमेतयोः पूर्वं दानधर्मः पश्चात् प्रतिग्रहधर्मः, न तु कार्यकारणभावः । कुतः ! आत्मगुणेष्वात्मान्तरगुणानामकारणत्वात् । ६ । १ । ७। न ह्यन्यदीया आत्मगुणा अन्यदीयात्मगुणानां कारणं भवन्ति । 10 अदुष्टभोजनात् समभिव्याहारतोऽभ्युदयः । ६ । १ । ८। अदुष्टं ब्राह्मणं भोजयित्वा तदीयादाशीर्वादादिसमभिव्याहारात् पुरुषाभ्युदयः । तत्कारणं धर्मो भवतीत्यर्थः। तद् दुष्टभोजने न विद्यते । ६ । १ । ९ । 15 सत्यप्याशीर्वादादिवचने दुष्टं ब्राह्मणं भोजयित्वाभ्युदयो न प्राप्यते । अथ को दुष्टः ! दुष्टं हिंसायाम् । ६ । १ । १० । परस्य हिंसायां शरीरमानसदुःख रूपायां प्रवृत्तं दुष्टं जानीष्व । हिंसाशब्द उपलक्षणम् , यतः समभिव्याहारतो दोषः । ६ । १ । ११ । कृतमहापातकस्य संभाषणमात्रादेव दोषेण युज्यते, किमुत भोजनादिना ! इह सम भिव्याहारः सम्भाषणम् , पूर्वत्राशीर्वादः । तददुष्टे न विद्यते । ६ । १ । १२ । तत् समभिव्याहारदूषणं हिंसादिरहिते ब्राह्मणे न विद्यते । 25 १ युज्येत P.। 20 Page #117 -------------------------------------------------------------------------- ________________ ततः अदुष्टेऽपि - विशिष्टे प्रवृत्तिः । ६ । १ । १३ । न हिंसादिमात्ररहिते, अपि तु देशकालविज्ञानाचारैर्विशिष्ठे ब्राह्मणेऽभ्युदयार्थिनः प्रवृत्तिः । षष्ठस्याध्यायस्य प्रथममाह्निकम् । " समे हीने चाप्रवृत्तिः | ६ | १ | १४ | अदुष्टो ब्रह्मणो देशादियुक्तो विशिष्ट उच्यते । एषामेकेन गुणेन युक्तः समः सवैर्युक्तो विशिष्टः । तौ त्यक्त्वान्यो दुष्टो वा क्षत्रियादिर्वा प्राणिमात्रं वा हीन उच्यते । तत्र भ्युदयेप्सोर्मन्त्रपूर्व के सुवर्णादिदाने वैशाख्यादिनिमित्ते समहीनयोरप्रवृत्तिः, अपि तु विशिष्टे । एतेन हीनसमविशिष्टधार्मिकेभ्यः परादानं व्याख्यातम् | ६ | १ | १५ । एतेन विपरीतेन क्रमेणापदि परस्वादानं व्याख्यातम् । उक्तं च 'हीनादादेयमादौ तु तदभावे समादपि । असम्भवे त्वाददीत विशिष्टादपि धार्मिकात् ॥ ' [ ४७ ] तथा विरुद्धानां त्यागः | ६ | १ | १६ | अनेनैव विपरीतक्रमेण ब्रह्मण आत्मनो हीने रिपुभिर्मारणायाक्षिप्तस्तानेव शत्रून भिहन्यात् । 5 10 समे आत्मत्यागः परत्यागो वा । ६ । १ । १७ । आत्मनस्तुल्यगुणेन शत्रुणा प्राप्तस्य ब्राह्मणस्य विकल्पः - आत्मनो वध आततायिनो वा । विशिष्टे आत्मत्यागः । ६ । १ । १८ । 20 आत्मनोऽधिकगुणेन शत्रुणा प्राप्तस्यात्मन एवं रिपुप्रयुक्तो वधोऽङ्गीकार्यः । इहात्मापेक्षया हीनादिव्यवहारः, प्रतिमहे प्रतिग्रहीतॄणामन्योन्यापेक्षया । || इति षष्ठस्याद्यमाह्निकम् ॥ 15 २ विशिष्टप्रवृत्तिः 0. । ३ देवसत्कुल विज्ञानाचार विशिष्टब्राह्मणे । ४ युक्तोऽपि 0. ५ समः । तौ त्यक्त्वान्यो दुष्टो वा क्षत्रियादिर्वा प्राणिमात्रं वा P. । समः । सर्वैर्युक्तो विशिष्टः । तौ त्यक्त्वा दुष्टो वा क्षत्रियादेः प्रतिमात्रं वा । ६ वाददीत 0. । ७ ङ्गीकर्तव्यः 0. ८ प्रतिग्रहीतृणामन्योन्यापेक्षयति । प्रतिग्रहीत्रणा अन्योन्यापेक्षश्चेति P. 25 Page #118 -------------------------------------------------------------------------- ________________ षष्ठस्याध्यायस्य द्वितीयमाह्निकम् । एवं श्रुतिस्मृतिविधिभ्यो धर्मो भवतीत्युक्त्वेदानीमेषां धर्मसिद्धौ प्रकारविशेषमाह । तथाहि दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय । ६।२।१। 5. श्रुतिस्मृतिपरिदृष्टानां स्नानादीनां दृष्टस्य मलापकर्षादेरन भिसन्धाने प्रयोगोऽभ्यु. दयाय भवति । - के ते! अभिषेचनोपवासब्रह्मचर्यगुरुकुल वासवानप्रस्थ्ययज्ञदानप्रोक्षणदिनक्षत्रमन्त्रकालनियमाश्चादृष्टाय । ६ । २ । २ । 10 विशिष्टदेशकालापेक्षेणाम्भसा यः शरीरस्य संयोगस्तदभिषेचनं स्नानम् । नक्तं. दिनं वासो नियमपूर्वोऽनाहाररूप उपवासः । ब्रह्मशब्देन आत्मा, ब्रह्मणि चरणमात्ममनसोर्यः संयोगः स्यादिपरिहाररूपो ब्रह्म वर्यम् । विज्ञानाद्यर्थिनो गुरुपरिचर्यापरस्य तद्गृहेषु वसनं गुरुकुलवासः । शास्त्रविधिना गेहानिःसृत्यारण्यं प्रस्थितो वानप्रस्थः, तस्य कर्म वानप्रस्थ्यम् । यज्ञाः पाकयज्ञादयः । दानं सुवर्णादिदानमभयदानं च। प्रोक्षणं 15 सन्ध्योपासनादि । दिनियमादयोऽन्ये विशेषाः । दिनेयमः-'प्राङ्मुखोऽन्नानि भुञ्जीत' [ ] । नक्षत्रनियमः-' कृत्तिकास्वादधीत ' [ ] । मन्त्रनियमः-देवस्य त्वेति 'निर्वपति । कालनियमः-' वसन्ते ब्राह्मणोऽग्नीनादधीत ' [ ]। एवमेतत् सर्व दृष्टप्रयोजनतिरस्कारेण प्रयुज्यमानं धर्माय सम्पद्यत इति । चातुराश्रम्यमुंपधाचानुपधाच । ६ । २ । ३ । यदिदं चतुर्णामाश्रमिणां कर्म तदुपधया प्रयुज्यमानमधर्मायानुपधया तु धर्माय भवति । १ तथाहि 0. मध्ये नास्ति । २ वानप्रस्थयज्ञ P. मि. उ.। वानप्रस्थायज्ञPS.। ३ गुरुचर्या P. । ४ शास्त्रविधिना गेहान्निःसृत्यारण्य प्रस्धितो ० । शास्त्रविधिनान्निःसृतारण्यप्रस्थितो P. I 25 ५ वानप्रस्थम् P.। ६ निर्वापयति O. । ७ मुपधाश्चानुपधाश्च P. । 'मुपधानुपधाश्च मि. उ. । अत्र उपधाश्चानुपधाश्च इति P. पाठोऽपि समीचीनो भवेत् ।। Page #119 -------------------------------------------------------------------------- ________________ षष्ठस्याध्यायस्य द्वितीयमाह्निकम् । किञ्च, का उपधा!.. . भावदोष उपधा।६।२।४।। भावस्य अभिसन्धेर्दम्भादिदोष उपधेत्यर्थः । काऽनुपधा! अदोषोऽनुपधा। ६ । २।५। अभिसन्धेर्दम्भादिरहितत्वमनुपधेत्यर्थः । इष्टरूपरसगन्धस्पर्श प्रोक्षितमभ्युक्षितं च तच्छुचि । ६ । २ । ६ । स्मृतौ यस्य रूपादयो न निषिद्धास्तच्छुचि मन्त्रपूर्वक प्रोक्षितं केवलाभिरद्भिरभ्युक्षितं च । एतद्विपरीतमशुचि । 10 अशुचीति शुचिप्रतिषेधः । ६।२।७। यस्य चात्यन्तशुचिप्रतिषेधस्तदप्यशुचि वाग्दुष्टादिकम् । अर्थान्तरं च । ६।२।८। मद्यादि च यत् साक्षानिषिध्यते तदप्यशुचि । ततः शुचि भोक्तव्यम् । 15 अयतस्य शुचिभोजनादभ्युदयो न विद्यते यमाभावात् । ६ । २।९। . अयतस्य विशिष्टप्रयत्नरहितस्य शुचिमाहारं यहच्छयोपैयुञ्जानस्य अभ्युदयो नास्ति, विशिष्टस्याभिसन्धेरभावात् । नैतत्, विद्यते चानान्तरत्वाद्यमस्य ।६।२ । १० । 20 ' नै प्रयत्नव्यतिरेकी यमः, प्रयत्नाभावे सर्वस्याः क्रियाया अभावाद् विद्यते शुचिमाहारमुपैयुलानस्य प्रयत्नः। ननु माराटनामित परमावाद। १°मभ्युषितं P. PS. । मभिक्षतं 0.। मभ्युक्षितं मि. उ.। २ च 0. मध्ये नास्ति : ३ (पभुजानस्य ?) । ४ च न 0.1 Page #120 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्त्यलते वैशेषिकसूत्रे यदि प्रयत्नः प्रधानम् , विनापि योगादिनाभ्युदयः स्यात् । नैतत् , ___ असति चाभावात् । ६।२ । ११ । असति योगाद्यनुष्ठाने न प्रयत्नमात्रस्य भावादभ्युदयः, क्रियोपदेशवैयर्थ्यात् । इदानीं निःश्रेयसहेतुं धर्ममाह सुखाद्रागः । ६ । २ । १२ । स्त्यादिविषयजनितात् सुखादेव रागो वर्धते । तन्मयत्वात् । ६ । २ । १३ । यैरस्य सुखहेतुभिः शरीरं भावितं तन्मय इवास्ते । ततस्तन्मयस्वाद् रागः । किञ्च, तृप्तेः ।६।२। १४ । यदा तृप्तो भवति तदास्य तृप्तिनिमित्तो रागो भवति शरीरपुष्टेः । किञ्च, अदृष्टात् । ६ । २ । १५।। अपूर्वदृष्टेष्वनुपकारकेषु च कस्यचिद् रागो जायतेऽत्रादृष्ट एव कारणम् । 15 किश्च, जातिविशेषाच्च रागविशेषः । ६ । २ । १६ । - यथा तिरश्चां तृगादिभोजने एवं जातिविशेषादपि रागः । सुखादिभ्यो रागो दुःखादिभ्यो द्वेषः । ततः इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः। ६ । २ । १७ । 20 इच्छापूर्विका धर्मे प्रवृत्तिः, अन्येन धनमदादभिभूतस्य वा द्वेषपूर्विकापि ग्राम कामे. ष्टयादौ । अधर्मेऽपीच्छापूर्विका परदारादिषु द्वेषपूर्विका । एवं धर्माधर्मयोः सञ्चयः । यत एवं ततः संयोगो विभागश्च । ६।२।१८। १ (यागा ?) । २ यैयैरस्य 0. । यैरप्य P. । ३ शरीरे पुष्टे 0. । ४ अदृष्टत्वात् 0.। 25 ५ °पीच्छा परदारा P. । ६ एतत् 0. । Page #121 -------------------------------------------------------------------------- ________________ षष्ठस्याध्यायस्य द्वितीयमाह्निकम् । सश्चिती यदा धर्माधर्मी भवतः तदा शरीरेन्द्रियैः संयोगो जन्माख्यो भवति, क्षीण. योश्च तयोर्मरणकाले वियोगः । पुनरप्याभ्यां धर्माधर्माभ्यां शरीरादिसंयोगो विभागश्वेत्येवमनादिरयं घटीयन्त्रवदावर्तते जन्तुः । एतद्विपरीतक्रमणोच्यते, तथाहि ___ आत्मकर्मसु मोक्षो व्याख्यातः । ६।२।१९। 5 __ आत्मेति मनः, मनःकर्मसु तदभावे संयोगाभावोऽप्रादुर्भावश्च स मोक्ष इति मोक्षो व्याख्यातः। ॥ षष्ठोऽध्यायः ॥ १ व्याख्यातः पष्ठोऽध्यायः PS. । २ भावे° 0.। Page #122 -------------------------------------------------------------------------- ________________ 5 सप्तमस्याध्यायस्य प्रथममाह्निकम् । इदानीं रूपादीनाह - 20 उक्ता गुणाः । ७ । १ । रूपादिसूत्रेणोद्दिष्टा इत्यर्थः । गुणलक्षणं चोक्तम् । ७ । १ । २ । द्रव्याश्रयी [ १ । १ । १५ ] इत्यादिना द्रव्यकर्मभ्यां वैधर्म्यं कथितमित्यर्थः । इदमेवंगुणमिदमेवंगुणमिति चोक्तम् । ७ । १ । ३ । तथ ह्युक्तं ' रूपरसगन्धस्पर्शवती पृथिवी ' [ २ । १ । १ ] इत्यादि । तत्र - 10 पृथिव्यां रूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याः | ७ | १ । ४ । घटादेः पार्थिवस्य द्रव्यस्य विनाशात् तद्गतानामपि रूपादीनां विनाश आश्रयविनाशात् अग्निसंयोगाच्च । ७ । १ । ५ । अग्निसंयोगाच्च पार्थिवेषु परमाणुषु रूपादीनां विनाशः, कार्ये समवेतानां स्वाश्रय15 विनाशादेव । परमाणुष्वग्निसंयोगादेव कुतः ? गुणान्तरप्रादुर्भावात् । ७ । १ । ६ । यस्माच्छ्यामादिगुणेभ्यो व्यतिरिक्तं गुणान्तरमुत्पद्यते ततः पूर्वे परमाणुगुणा विनष्टाः, गुणवति गुणानारम्भात् । एतेन नित्येष्वनित्यत्वमुक्तम् । ७ । १ । ७। एतेन गुणान्तरप्रादुर्भावेन नित्येषु परमाणुषु रूपादीनामनित्यत्वमुक्तं पार्थिवेष्वेव । यतः - अप्सु तेजसि वायौ चं नित्या द्रव्यनित्यत्वात् । ७ । १ । ८ । १ मुत्पाद्यते । २ च 0 मध्ये नास्ति । Page #123 -------------------------------------------------------------------------- ________________ सप्तमस्याध्यायस्य प्रथममाह्निकम् । सलिलानलानिलपरमाणुरूपादयो नित्या आश्रयनित्यत्वाद् विरोधिगुणान्तराप्रादुभवाच्च नाग्निसंयोगाद् विनाशः । अनित्येष्वनित्या द्रव्यानित्यत्वात् । ७ । १ । ९ । अनित्येषु सलिलादिषु अनित्या रूपादय आश्रयविनाशे तेषामपि विनाशात् ।। कारणगुणपूर्वाः पृथिव्यां पाकजाश्च । ७।१।१०। । अनित्यायां कार्यरूपायां पृथिव्यां कारणगुणपूर्वा रूपादयो जायन्ते, नित्यायां तु परमाणुस्वभावायां पाकजाः पाकादग्निसंयोगाजाताः । अप्सु तेजसि वायौ च कारणगुणपूर्वाः पाकजा न विद्यन्ते।७:१।११। - कार्ये उदकाद्यवयविनि समवायिकारणरूपे रूपादय आरभ्यन्ते, पाक जास्तु जलाधणुषु नैव सन्ति विरोधिगुणान्तराभावात् ।। 10 अगुणवतो द्रव्यस्य गुंणारम्भात् कर्मगुणा अगुणाः । ७ । १ । १२ । अगुणस्य द्रव्यस्यैवोत्पन्नस्य कारणगुणैर्गुणा जन्यन्ते न गुणकर्मणाम् , अशेषावयवगुणैकार्थसमवायाभावात् कर्मत्ववत् । एतेन पाकजा व्याख्याताः । ७ । १ । १३ । अमिसंयोगान्निवृत्तेषु श्यामादिषु पाकजा जायन्ते इति तेऽपि गुणरहिते सिद्धाः। 15 संयोगवति संयोगारम्भवद् गुणवति पाकजा इति चेत् , न, एकद्रव्यवत्त्वात् । ७।१ । १४ । एकद्रव्यवन्तः पाकजास्ते कथं तत्रैवारभ्येरन् विरुद्धत्वात् ? संयोगस्य तु संयोगवत्यारम्मो न दुष्यति, अनेकद्रव्यत्वात् । परिमाणमिदानी वक्ष्यामःअणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते । ७ । १ । १५ । 'नित्ये ' इत्यध्यायनाम, ' यदुपलभ्यते तत्रावश्यं महत्त्वम् , अणुत्वे तु परमाणुव्यणुकमनसामनुपलब्धिः ' एवं 'नित्याख्येऽध्याये उपलब्ध्यनुपलब्ध्योः कारणे महत्त्वागुत्वे कथिते भवतः, उपलब्धौ महत्त्वस्य नियमात् । व्यणुकस्य महत्त्वेऽप्पनुपलब्धिः। 20 १ गुणान्तरारभ्भात् O. । २ दुष्यत्येव द्रव्यत्वात् 0.। ३ दृश्यताम् ४ । १।६-८। 25 Page #124 -------------------------------------------------------------------------- ________________ 5 10 चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे कारण बहुत्वात् कारणमहत्त्वात् प्रचयविशेषाच्च महत् । ७ । १ । १६ । त्र्यणुके तत्कारणद्व्यणुकगता बहुत्वसंख्या महत्त्वं जनयति कारणानाममहत्वात् । व्यङ्गुले कारणाङ्गुलिमहत्त्वं महत्त्वं करोति । प्रशिथिलः संयोगः प्रचयः । द्वितूलके तूल पिण्डयोर्वर्तमानः प्रचयः स्वाधारावयवप्रशिथिल संयोगापेक्षा महत्त्वमारभते । 15 ५४ तद्विपरीतमणु । ७ । १ । १७ । एतस्मात् त्रिकारणाद् महतो यद् विपरीतं द्व्यणुकपरिमाणं तदणु प्रत्येतव्यम् । अणु महदिति तस्मिन् विशेषभावाद् विशेषाभावाच | ७ | १ | १८ | तस्मिन् महति वस्तुनि कुबलादावामलकापेक्षया अणुव्यवहारः, आमलके तु बिरवापेक्षया । एवं प्रकर्षस्य भावाभावा यामेकस्मिन्नेवाणुमहद्व्यवहारो भाक्तः । कुतः ! एककालत्वात् । ७ । १ । १९ । यत एकस्मिन्नेव काले तस्मिन्नेव वस्तुनि अन्यापेक्षया द्वौ पुरुषावणुमहद्व्यवहारं विरुद्धं कुर्वातेऽतो जानीमहे ' माक्तोऽयम् ' इति । तत्रापेक्षिकाणु वस्तुनि दृष्टान्ताच्च । ७ । १ । २० । यथा शुक्लतन्तुजनिते कार्ये शुक्लमैव, न कृष्णता, एवमतो दृष्टान्ताद् महद्भिरारब्धे महत्त्वमेव, नाणुत्वम् । अणुत्व महस्वयोरणुत्व महत्वाभावः कर्मगुणैर्व्याख्यातः । ७ । १ । २१ । यथा गुणकर्माणि निर्गुणानि कार्यस्य रूपादेरवयवगुणैरे कार्थसमवायाभावादेवं 20 कारणबहुत्वादिभिरेकार्थसमवायाभावादणुत्व महश्वयोस्तदभावः । अणुत्व महत्त्वाभ्यां कर्मगुणा अगुणाः । ७ । १ । २२ । कारणबहुत्वादिभिरेकार्थसमवायः भावादणुस्व महत्त्वे यथा अणुत्वमहत्त्वशून्ये एवं कर्मगुणा अणुत्व महत्त्वशून्याः । १ ° भ्यामेतस्मिन्नेव P । २ एकस्मिन्नेव वस्तुनि P. , Page #125 -------------------------------------------------------------------------- ________________ सप्तमस्याध्यायस्य प्रथममाह्निकम् । ___ एतेन दीर्घत्वहस्वत्वे व्याख्याते । ७।१ । २३ । उपलब्ध्यनुपलब्धी महत्त्वाणुत्ववत् । कारण महत्त्वादिभ्यश्च जायते दीर्घत्वम् , विपरीतं इस्वत्वम् , तस्मिन् विशेषभावादित्यौपचारिकत्वं तथैव । तयोर्दीर्घत्वहूस्वत्वाभाव इत्यतिदेशः। कर्मभिः कर्माणि गुणैर्गुणाः । ७ । १ । २४ । यथा कारणबहुत्वाघेकार्थसमवायाभावादणुत्वमहत्त्वशून्या एवं दीर्घत्वहस्वत्वशून्या एते कर्मगुणाः। तदनित्येऽनित्यम् । ७ । १ । २५ । एतच्चतुर्विधं परिमाणमनित्ये वर्तमानत्वादनित्यम् । किन्तु 10 नित्यं परिमण्डलम् । ७ । १ । २६ । परमाणुपरिमाणं परिमण्डलम् , तन्नित्यम् । तस्य अविद्या विद्यालिङ्गम् । ७ । १ । २७ । परिमाणरहितस्य व्यस्यासम्भवः परमाणूनां परमाणुपरिमाणस्य सम्भवे लिङ्गम् । 15 ' अविद्या ' असम्भवः, सम्भवो । विद्या' । विभवाद् महानाकाशः । ७ । १ । २८ । विभवाद् मूर्तद्रव्यैः समागतैरगच्छतः संयोगात् परममहत्त्वमाकाशस्यास्तीति गम्यते। तथा चात्मा । ७।१।२९ । आकाशमिवात्मापि परममहान् दृष्टव्यः । अँसमासाद्] दिकालावपि महान्तौ। 20 तदभावादणु मनः । ७।१। ३० । विभवस्याभावाद् मनसोऽणुत्वं ज्ञानायोगपद्याच्च । १ दृश्यतां पृ० ५४ पं० ७ । २ दीर्घहस्वत्व 0. । ३ तदनित्ये नित्यं PS.: तदनित्ये 0.। अनित्ये P.। एतदनित्यम् मि. । अनित्येऽनित्यम् , नित्ये नित्यम् उ. । ४ परिमाणं नित्ये निवर्तमानत्वा P.। परिमाणं निवर्तमानत्वा 0.। ५ परमाणुषु परिमाणं 0 । ६ द्रव्यस्यामसम्भवो 5 P. । ७ तथात्मा 0. P.। ८ असमा दिक्कालावपि 0. । Page #126 -------------------------------------------------------------------------- ________________ ५६ चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे गुणैर्दिग व्याख्याता । ७।१ । ३१ । यत्र यत्रावधि करोति तत्र तत्र 'इदमस्मात् पूर्वेण ' इत्यादिव्यवहारो मूर्तेषु प्रवर्सते, असो मूर्तसंयोगारुयैर्गुणैर्दिग् व्याख्याता महत्त्ववती । तथा कारणेन काल इति । ७ । १ । ३२ । येन कारणेन परापरव्यतिकरादिना कालोऽनुमीयते तस्य सर्वत्र भावात् तेनैव कारणेन कालो विभुाख्यातः ॥ सप्तमस्याद्यमाह्निकम् ॥ १ कारणेन कालः । सप्तमस्य प्रथममाह्निकम् PS. । Page #127 -------------------------------------------------------------------------- ________________ सप्तमस्याध्यायस्य द्वितीयमाह्निकम् । इदानीं सयादीनुपक्रमते, भेदव्यवहारहेतुः सङ्ख्या, साऽधुना रूपादिव्यतिरिक्तेत्येतदर्थमाह रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तर मे कत्वं तथा पृथक्त्वम् । ७ । २ । १ । 'एकोऽयम्' इत्यादिप्रत्ययो न रूपादिनिमित्तः, तत्प्रत्ययविलक्षणत्वात् । रूपादि - 5 निमित्तो हि 'रूपवान्' इत्यादिप्रत्ययः स्यात् । तस्मादर्थान्तरनिमित्तः । एकत्वैक पृथक्त्वे कार्येषु कारणगुणपूर्वे । द्वित्वादेरेकत्वेभ्योऽनेक विषय बुद्धिसहितेभ्यो निष्पत्तिः । तथैव द्विपृथक्त्वादेः पृथक्त्वेभ्यः, किन्तु एक पृथक्त्वाद्यपरसामान्याभावः । तयोर्नित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते । ७ । २ ।२। यथा द्रव्यनित्यत्वात् तेजःपरमाणुरूपस्पर्शी नित्यो ऐवमेकत्वैकपृथक्त्वे नित्यद्रव्य- 10 वर्तनी नित्ये, यथा चानित्ये तेजसि द्रव्यानित्यत्वादनित्य रूपस्पश तथैव कार्यवर्तिनी अनित्ये ऐकत्वैक पृथक्त्वे । निष्पत्तिश्च । ७ । २ । ३ । यथा च तेजसि कार्ये कारणगुणपूर्वा रूपस्पर्शयोरुत्पत्तिरेवमेकत्वपृथक्त्वयोः । एवं गुरुत्वद्रवत्वस्नेहानाम् । ऐकत्व पृथक्त्वयोरेकत्वपृथक्त्वा भावोऽणुत्व महत्त्वाभ्यां व्याख्यातः । ७ । २ । ४ । एैकत्वपृथक्त्वयोरवयवगुणैकार्थसमवायाभावाद नैकत्वपृथक्त्वे स्त इत्यर्थः । कर्मभिः कर्माणि गुणैर्गुणाः । ७ । २ । ५ । तथैवावयवगुणैकार्थसमवायाभावात् कर्मगुणा नैकस्वपृथक्त्ववन्तः । १ एवं त्वेकपृथक्त्वे 0. । २ एकैकत्वैक 0. । ३ एकैकत्वैक 0. । ४ निवृत्तिश्व P ५ सूत्रमिदं P. मध्ये नास्ति । एकस्वैकपृथक्त्वयोरेकत्वैकथक्त्वाभावो मि. उ. । ६ एकत्वैकपृथ P. ८ 15 20 Page #128 -------------------------------------------------------------------------- ________________ ५८ चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे ननु सर्वेषामेव पदार्थानामेकत्वं सदविशेषात् , निःसंख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते । ७ । २।६। कर्मणां गुणानां च संख्यारहितत्वात् सर्वेकत्वं नैवास्ति । भाक्तमेकत्वं गुणादिष्विति चेत् , 5 एकत्वस्याभावाद् भाक्तं न विद्यते । ७ । २ । ७ । मुख्यस्यैकत्वस्याभावाद् गुणादिषु *भाक्तं यदेकत्वं करप्यते तद् भवत एकत्वसिद्धौ न पर्याप्नोति, ' द्रव्येषु मुख्यम् , गुणेषु* भाक्तम्' इत्यत एंव मेदपसमात् । __ननु कार्यकारणयोरेकत्वं प्राप्तं द्रव्ये संख्यानिर्विशेषात् , ऐकत्वाभावादेव पृथक्त्व भावः स्यात् । नैतत् , 10 कार्यकारणैकत्वपृथक्त्वाभावादेकत्वपृथक्त्वे न विद्यते । ७।२।८। द्वित्गत् कार्यकारणयोर्नेकत्वं कार्यस्य कारणव्यतिरिक्ताश्रयाभावाद् नापि पृथक्त्वम् । एतदनित्यनित्ययोाख्यातम् । ७ । २।९। एतत् पूर्वसूत्रमनित्यविषयमपि नित्येष्वाकाशादिषु यथासंभवं व्याख्यातं बोद्धव्यम् । तथाहि-शब्दाकाशयोः कार्यकारणयोनैकत्वं नापि पृथक्त्वम् । 15. अन्यतरकर्मज उभयकर्मजः संयोगजश्व संयोगः । ७।२ । १० । -- अन्यतरकर्मजः संयोगः श्येनस्योपसर्पणकर्मणा स्थाणुना। मल्लयोरुपसर्पणादुमयजः । संयोगजः कारणाकारणयोः संयोगात् कार्याकार्यगतः, यथानुल्याकाशसंयोगाभ्यां द्वयङ्गुलाकाशसंयोगः । एतेन विभागो व्याख्यातः । ७ । २ । ११ । । अन्यतरकर्मजो विभागः श्येनस्यापसर्पणात् । उभयकर्मजो मेषयोरपसर्पणात् । विभागजस्तु अङ्गुल्योरन्योन्यविभागाद् विनष्टमात्रे व्यङ्गुलेऽङ्गुल्याकाशविभागः, कारणा. कारणयोर्वा हस्ताकाशयोविभागाच्छरीराकाश विभागः। संयोगविभागयोः संयोगविभागाभावोऽणुत्वमहत्त्वाम्यां व्याख्यातः । ७।२। १२ । १ नास्ति P । २ एकस्याभावाद् PS. मि. । एकत्वाभावाद् उ.। ३ * * एतच्चिलान्तर्गतः पाठः P. मध्ये नास्ति । ४ एतीप्रसङ्गात् । ५ एकत्वभावादेव पृथग्भावः स्यात् P.। ६ एतदनित्ययों PS. मि. उ.। तदनित्ययो' P.। ७ नित्येष्वत्याकाशा P.। Page #129 -------------------------------------------------------------------------- ________________ 10 सप्तमस्याध्यायस्य द्वितीयमाह्निकम् ।। युतसिद्धयभावान्न तौ स्त इत्यर्थः । कर्मभिः कर्माणि गुणैर्गुणाः । ७ । २ । १३ । युतसिद्धयभावान संयोगविभागवन्त इत्यर्थः । युतसिद्ध्यभायात् कार्यकारणयोः संयोगविभागौ न विद्यते । ७।२।१४। कार्यकारणयोः परस्परेण संयोगविभागौ न विद्यते यथा घटकपालयोः, युतसिद्धयभावात् । युतसिद्धियोरन्यतरस्य वा पृथग्गतिमत्त्वम् , सा च नित्ययोः, युताश्रयसमवेतत्वं चीनित्ययोः यथा घटपटयोः त्वगिन्द्रियपार्थिवशरीरयोश्च । न च घटकपालयोः युताश्रयसमवायः, घटस्य तेष्वेव समवेतत्वात् । शब्दस्यार्थेन सम्बन्ध इति चेत् , न, गुणत्वात् । ७ । २।१५। आकाशस्य गुणत्वाच्छब्दो नार्थेन सम्बध्यते । __ गुणे च भाष्यते । ७ । २ । १६ । गुणे च रूपं रस इत्यादिषु प्रयुज्यते क्रियायां च, न च गुणकर्मणां गुणैः सम्बन्धः । निष्क्रियत्वात् । ७ ।२। १७ । - 15 अर्थसंयोगे सति शब्दोऽथं प्राप्नुयात् , निष्क्रियत्वाच्च गुणस्य गमनाभावः । असति नास्तीति च प्रयोगात् । ७ । २ । १८ । अर्थसंयोगे सति शब्दः 'असति' अभावे 'नास्ति' इति न प्रयुज्येत । न बसता संयोगः । तस्मात् संयोगस्याभावात् शब्दार्थावसम्बद्धौ । ७।२।१९।। १ नैतौ 0.।२ चानित्ययोः तथा घटपटयोः त्वगि° 0.। वानित्ययोः त्वगि° P. । तुलना-" सा पुनर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वं पृथगाश्रयाश्रयित्वं चेति ।......सा पुनद्वयोरन्यतरस्य वा पृथग्गतिमत्त्वम् । इयं तु नित्यानाम् । अनित्यानां तु युतेष्वाश्रयेषु समवायो युतसिद्धिरिति त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति युतेष्वाश्रयेषु समवायोऽस्तीति परस्परेग संयोगः सिद्धः । ......" इति प्रशस्त-25 पादभाग्ये संयोगविभागनिरूपणे । ३ असति नास्तीति प्रयोगः 0. P. । 20 - Page #130 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे ननु चसंयोगिनो दण्डात् समवायिनो विषाणाच । ७ । २ । २० । संयोगिसमवायिभ्यां दण्डविषाण भ्यां दण्डिविषाणिनोः प्रत्ययो दृष्टः । अस्ति च शब्दादर्थपत्ययः, तस्मादस्यापि सम्बन्धोऽस्तीति । 5 नैतत् , दृष्टत्वादहेतुः प्रत्ययः । ७ । २ । २१ । दण्डिविषाणिनोईष्टत्वाददोषः, इह तु शब्दार्थयोः सम्बन्धस्योक्तन्यायेनादृष्टवादहेतुरर्थप्रत्ययः सम्बन्धे । तथा प्रत्ययाभावः । ७।२। २२। 10 यदि शब्दोऽर्थेन सम्बद्धः स्यादगृहीतसङ्केनोऽपि ततोऽर्थ प्रतिपद्येत । तस्माद. ___ सम्बद्धौ। सम्बद्धसम्बन्धादिति चेत् सन्देहः । ७ । २ । २३ । ननु शब्देनाकाशं सम्बद्धम् , आकाशेन चार्थः, एवं सम्बन्ध(द)सम्बन्धादर्थेन सम्बन्ध इति । नैतत् , सर्वार्थानामाकाशेन सम्बन्धात् कस्मिन्नर्थे शब्दः प्रयुक्त 15 इति सन्देहादप्रतिपत्तिः स्यात् । अतो न सम्बन्धः । तस्मात् सामयिकः शब्दादर्थप्रत्ययः । ७ । २ । २४ । तस्मात् सङ्केतनिमित्तः शब्दादर्थे प्रत्ययो न सम्बन्धात् । ऐकदिक्कालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरम् । ७ । २ । २५ । 20 एकदिको पिण्डौ दिकृतयोः परत्वापरत्वयोः कारणम् । एककालो वर्तमानकाल. सम्बद्धौ कालकृतयोः परत्वापरत्वयोः कारणम् । तौ च सन्निकृष्टविप्रकृष्टबुद्ध्यपेक्षया पिण्डौ कारणम् । १ सम्बन्धसम्बन्धा P. PS.। २ नैवम् 0. । ३ शब्दार्थे प्रत्ययः 0.। शब्दार्थप्रत्ययः मि. उ. । “शब्दादर्थे प्रत्ययः” इति पाठो नयचक्रवृत्तौ । पृ. २१ पं० १२ ] , उद्धृतः, स च समीचीनतरो भाति । ४ निमित्तशब्दार्थे P.। ५ एकदिकाभ्यां सन्नि P. मि. । एकदिकाभ्यामेककालाभ्यां सन्नि उ. । ६ एकदिकालौ 0.। Page #131 -------------------------------------------------------------------------- ________________ सप्तमस्याध्यायस्य द्वितीयमाह्निकम् । कारणपरत्वात् कारणापरत्वाच । ७ । २ । २६ । परापरदिक्प्रदेशसंयोगावसमवायिकारणम् । तथैव परापरकालपदेशसंयोगौ । दिकालप्रदेशः संयोगात् सन्निकृष्टविप्रकृष्टयोः पिण्डयोः सन्निकृष्टविप्रकृष्टबुद्ध्यपेक्षया सैनिकृष्टेऽपरत्वम् , विप्रकृष्ट च परत्वम् । परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः । ७।२ । २७ । परापरदिकालप्रदेशसंयोगाः परत्वापर त्वयोः कारणम् । अनयोश्च युतसिद्ध्यभावेन संयोगाभावात् परवापरत्वाभावः । ___ कर्मभिः कर्माणि गुणैर्गुणाः । ७ । २ । २८ । यथा कर्मगुणा अणुत्वमहत्त्वशून्या एवं कर्मगुणा युतसिद्ध्यभावेन दिक्कालप्रदेश. 10 संयोगाभावात् परत्वापरत्वशून्याः। इहेति यतः कार्यकारणयोः स समवायः । ७ । २ । २९ । गुणादयः समवायिनो द्रव्ये । अतः समवायं कथयति - इहेति यतः कार्यकारणयोः प्रत्यय उत्पद्यते ' इह तन्तुषु पटः, इह घटे रूपादयः, इह घटे कर्म ' इति [ स ] समवायः । कार्यकारणग्रहणस्योपलक्षणत्वात् 'जातेयंक्ती विशेषाणां च नित्यद्रव्येषु 15 समवायः' इत्युक्तं भवति । द्रव्यत्वगुणत्वकर्मत्वप्रतिषेधो भावेन व्याख्यातः । ७ । २ । ३० । यथैकद्रव्यवत्त्वान्न द्रव्यं भावो गुणकर्मसु च भावान्न कर्म न गुण एवं समवायोऽपि । तत्वं चेति । ७ । २ । ३१ । यथा सल्लिङ्गाविशेषा[देको भावस्तथा 'इह'लिङ्गाविशेषा]देकः समवायो वृत्ति- 20 रहितो नित्यो निरवयवश्च । ॥ इति सप्तमोऽध्यायः ॥ १ सन्निकृष्टेन परत्वं विप्रकृष्टेनापरत्वम् 0.। २ कर्मत्व° P. मध्ये नास्ति। ३ द्रव्यत्वाद् द्रव्यं भावो 0.1 ४ तत्त्वं च । सप्तमोऽध्यायः PS. । ५ 'सल्लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्चैको भावस्तथा 'इह'लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैकः' इत्यपि पाठोऽत्र स्यात् । दृश्यतां पृ० १७ पं० १८ । तुलना-"न 25 च संयोगवद् नानात्वम् , भाववल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च । तस्माद् भाववत् सर्वत्रैकः समवाय इति ।" इति प्रशस्तपादभाष्ये समवायनिरूपणे । ६ दिकः 0.। ७ इति सप्तमोऽध्यायः समाप्तः P.। Page #132 -------------------------------------------------------------------------- ________________ 10 द्रव्येषु ज्ञानं व्याख्यातम् । ८ । १ । " षण्णां पदार्थानां मध्याद् द्रव्येष्वेव ज्ञानं व्याख्यातं यथोत्पद्यते सन्निकर्षात् ने तु 5 गुणादिषु । 15 बुद्धिरिदानीं निरूप्यते तस्य - अष्टमोऽध्यायः । - मन आत्मा च । ८ । २ । मन आत्मा च ज्ञानस्य कारणं व्याख्यातम् । इदानीं गुणादिषु ज्ञानमाह - ज्ञानेनिर्देशे ज्ञाननिष्पतिरुक्ता । ८ । ३ । यत इन्द्रियसन्निकर्षेण ज्ञाननिष्पत्तिरुक्ता, गुणादीनां * चेन्द्रियेण सन्निकर्षो नास्तीत्यतस्त्विदानीं ज्ञानमुच्यते तेषामसन्निकर्षे विज्ञानं* यतः गुणकर्मस्व सन्निकृष्टेषु ज्ञाननिष्पत्तेर्द्रव्यं कारणं कारणकारणं च । ८ । ४ । गुणकर्मणां यतो द्रव्यं समवायिकारणं ततस्तेषु साक्षादिन्द्रियेण । सन्निकृष्टेषु विज्ञाननिष्पत्तेः कारणस्य सन्निकर्षस्य तदेव द्रव्यं कारणं न गुणकर्माणि तस्माद् गुणकर्मसु संयुक्तसमवायाज्ज्ञानम्, 'च' शब्दो 'हेतौ । सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् | ८ | ५ | सामान्ये सत्तादौ विशेषेषु चान्त्येषु तद्दर्शिनां द्रव्यसन्निकर्षादेव ज्ञानमुत्पद्यते, न सामान्यविशेषेभ्यः तेषु * तदभावात् । 20 तथा गुणा P. मध्ये नास्ति । १ O. P. PS. मध्येऽष्टमनवमदशमाध्यायेष्वाह्निकविभागो नैवास्ति । २ न ३ निर्देशो O. P. । ४ गुगानां । ५* * एतचिह्नान्तर्गतः पाठः P. ६ (मसन्निकर्षेऽपि ज्ञानं ? ) । ७ कारणं सतस्तेषु 0. । ८ कारणं च गुगकर्माणि O. । १० तेषु तेषु O. । ११ ' * तदभावात्' इत्यत आरभ्य 'नाद' [ ८ १३ ]इत्यन्तः पाठः 250 मध्ये नास्ति । । ९ तावर्थे Page #133 -------------------------------------------------------------------------- ________________ अन्यत्र तु - अष्टमोऽध्यायः । सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु । ८ । ६ । द्रव्यगुणकर्मसु द्रव्येन्द्रियसन्निकर्षात् सोमान्याच्च सादे : ( सतादेः १ ) सामान्य - विशेषाच्च द्रव्यत्वादेः 'सत्' इति 'द्रव्यम्' इत्यादि च ज्ञानमुत्पद्यत इति । सामान्यं सत्ता, विशेषा द्रव्यत्वादयः पूर्वसूत्रेऽन्यथा । इह सूत्रे तत्रापि - ६३ द्रव्ये द्रव्यगुणकर्मापेक्षम् | ८ | ७ | चक्षुः सन्निकर्षाद् यज्ज्ञानं द्रव्ये सामान्यविशेषापेक्षं विषाणी' इति, गुणापेक्षं 'शुक्लः' इति, कमपिक्षं 'गच्छति' इत्युत्पद्यत इति । द्रव्यादीनां च विशेषणत्वात् पूर्वमुपलम्भ:, तेन विशेषणबुद्धेः कारणत्वं विशेष्यबुद्धेः कार्यत्वम् । गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते | ८ | ८ | गुणे गुणकर्मणोरभावात् कर्मणि च गुणकर्मनिमित्तं गुणकर्मसु ज्ञानं न भवतीति । द्रव्यादी ज्ञानस्य पूर्वोत्पत्तावनियमः, यथा - समवायिनः श्वैत्याच्छ्रुत्यबुद्धेः श्वेते बुद्धिस्ते कार्यकारणभूते । ८ । ९ । 5 श्वेतगुणसमवायिनः चैत्यसामान्यात् चैत्यसामान्यज्ञानाच्च श्वेतगुणज्ञानं जायते, 15 सामान्य गुणसम्बन्धोऽपि द्रष्टव्यः, अतो विशेषणबुद्धिः कारणं विशेष्यबुद्धिः कार्यम् । विशेषणविशेष्य [त्वा ] भावे तु — द्रव्येष्वनितरेतर कारणात् कारणायोगपद्यात् | ८ | १० | अणुत्वाद् मनसो यौगपद्याभावात् सत्यपि क्रमे घटपटज्ञानयोर्न कार्यकारणभावः, विशेषणविशेष्यत्वायोगात् । तथा द्रव्यगुणकर्मसु कारणाविशेषात् । ८ । ११ । गौः : शुक्ला गच्छतीति च द्रव्यगुणकर्मसु ज्ञानानां क्रमेणापि जायमानानां न 10 1 १ सामान्यात् सत्तादे: ' इति ' सामान्यात् सत्ताया: ' इति वा पाठोऽत्र समीचीनो भाति । २ अत्र ' द्रव्यापेक्षं विषाणीति' इति पाठः समीचीनो भाति । तुलना - " द्रव्ये द्रव्यापेक्षं यथा गौर्विषाणीति, गुणापेक्षं यथा गौः शुक्ल इति कर्मजन्यं यथा गौर्गच्छतीति । " - मि. पृ० ७६ । 25 ३ श्वेतसामान्यात् P. 20 Page #134 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्त्यलते वैशेषिकसूत्रे कार्यकारणभावो विशेषणविशेष्यताऽभावादित्यस्य पूर्वोक्तस्य कारणस्याविशेषात् । अतो द्रव्यज्ञानं न गुणकर्मबुद्धयोः कारणम् , गुणकर्मबुद्धी अपि न परस्य कारणम् । विशेषणन्यायाभावे तु अयमेष कृतं त्वया भोजयनमिति बुद्धयपेक्षम् । ८। १२ । 5 'अयम्' इति सन्निकृष्ट 'एषः' इति च किश्चिद्विप्रकृष्ट प्रत्ययः, 'कृतं त्वया' इति कर्मकर्तृप्रत्ययो(यो), 'भोजयैनम्' इति कर्तृकर्मप्रत्ययो । सन्निकृष्टापेक्षो विप्रकृष्टे प्रत्ययः, 'कृतम्' इति कर्मापेक्षः कर्तरि, 'भोजय' इति कञपेक्षः कर्मणि । कुतः सापेक्षा इति चेत्, दृष्टेषु भावाददृष्टेष्वभावात् । ८ । १३ । 10 दृष्टेषु सत्सु यतः सन्निकृष्टादिषु विप्रकृष्टादिप्रत्यया भवन्ति नादृष्टेषु*, अतः सापेक्षा अपि सन्तो न कार्यकारणभूता विशेषणविशेष्यत्वायोगात् । बुद्धीनामर्थेन्द्रियापेक्षत्वेऽप्यर्थस्तावदुच्यते अर्थ इति द्रव्यगुणकर्मसु । ८ । १४ । विनाप्यर्थत्वेन सामान्येन त्रिष्वेव द्रव्यादिषु तत्र प्रसिद्धया 'अर्थ'शब्दः परि15 भाष्यते । केव ! यथा सामान्यविशेषेषु विना सामान्यान्तरेण यथा सत्तादिषु सामा. न्येषु 'सामान्यं सामान्यम्' इति ज्ञान तथा विशेषेषु विशेषान्तराभावेऽपि विशेषो विशेषः' इति तद्दर्शिनां विज्ञानमेवं द्रव्यादिषु विनाप्यर्थत्वेन पारिभाषिकोऽर्थशब्दः । इन्द्रियाण्युच्यन्ते, तानि च न पञ्चात्मकानि, यतः द्रव्येषु पश्चात्मकं प्रत्युक्तम् । ८ । १५ । 20 यतो द्रव्येष्वारब्धव्येषु पञ्चभूतान्यारम्भकाणि न विद्यन्ते, अपि तु यान्यारभन्ते __ चत्वारि तानि स्वां स्वां जातिमारभन्ते । एवमिन्द्रियाण्यपि प्रतिनियतभूतकार्याणि, तथाहि भूयस्त्वाद् गन्धवत्वाच्च पृथिवी गन्धज्ञाने। ८ । १६ । गन्धज्ञानं घ्राणम् , तस्मिन्नारब्धव्ये पृथिवी कारणं भूयस्त्वात् , शरीरापेक्षया तु 25 १ क्ष कर्मणि P. । २ द्रव्येष्धारब्धारब्धेषु द्रव्येषु पञ्च 0.। ३ भूतकानि 0.। ४ तु 0. मध्ये नास्ति । Page #135 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः । भूयस्त्वम् । भूयस्त्वं च त्राणे पृथिव्याः पादादिना गन्धोपलब्ध्यभावात् । गन्धवत्त्वाच्च, यतश्च स्वसमवायिना गन्धेन प्राणेन्द्रियं गन्धमभिव्यनक्त्यतस्तस्य गन्धवती पृथिव्थेव कारणम्, भूतान्तराणि तु संयोगीनि स्वल्पान्येव । तथापस्तेजो वायुश्च रसरूपस्पर्शज्ञानेषु रसरूपस्पर्शविशेषादिति । ८ । १७ । स्वसमवायिना धुरापाकजेन रसेन रूपेण शुक्लभास्वरेण स्पर्शेन अपाकजानुष्णाशीतेन यतो रसन- नयन-स्पर्शनानि रस-रूप- स्पर्शानभिव्यञ्जन्त्यतो रसवत्त्वाद् रूपवत्त्वात् स्पर्शवत्त्वाच्च भूतान्तरैर्निमित्तैरनभिभूतत्वेन भूयस्त्वाच्च त्रिष्विन्द्रियेषु यथासमयमापस्तेजो वायुश्च समवायिकारणानि द्रष्टव्यानि । आकाशं तु स्वत एव श्रोत्रं कर्ण. शष्कुयैवच्छिन्नं न प्रकृतिरनारम्भकत्वात् । एवं प्रत्यक्षं व्याख्यातम् । || अष्टमोऽध्यायः ॥ ६५ १ वायुश्च रसरूपस्पर्शेषु रसरूपस्पर्शविशेषात् PS. । वायुश्च रसरूपस्पर्शेषु रसरूपस्पर्शादिति O. । बायुश्च रसरूप[स्पर्श ]ज्ञानेषु रसरूपस्पर्शात् मि. । वायुश्च रसरूपस्पर्शाविशेषात् उ० । २ मधुररसेन O. । ३ रसना° O. । ४ आकाशे तु स्वत एव श्रोत्रे 0. । ५ व्यावच्छिन्नं न प्रकृति P. । व्यवच्छिन्नं प्रकृति 0. ९ 5 10 15 Page #136 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः। इदानीमनुमानं व्याचिख्यासुस्तस्य विषयं दर्शयति क्रियागुणव्यपदेशाभावादसत् । ९ । १ ' न तावत् कार्य प्रागुत्पत्तेः प्रत्यक्षेण गृह्यते । नाप्यनुमानेत, सति लिङ्गे तस्य 5 भावात् , लिङ्गाभावश्च तदीययोः क्रियागुणयोरनुपलब्धेः, न चान्यद् 'पपदेश'शब्दसूचितं लिङ्गमस्ति । तस्मात् प्रागुत्पत्तेरसत् । पश्चात् सदसत् । ९।२। सद्भूतं च कार्य प्रध्वस्तमुत्तरकालमसदेव, नै सतस्तिरोधानं क्रियागुणव्यपदेशा10 भावादेव । मध्ये तुअसतः सत् क्रियागुणव्यपदेशा(श ?) भावादर्थान्तरम् । ९ । ३ । प्रध्वंसात् पूर्वमुत्पत्तेरुत्तरकालमसतोऽर्थान्तरभूतं वस्तु 'सत्' इत्युच्यते क्रियागुण. व्यपदेशानां भावात् । सचासत् । ९।४। सदपि वस्तु भावान्तरनिषेधेन गौरश्वो न भवतीति, कार्याकरणेन नायं गौर्यो न वहति 'असत्' इत्युपर्यते । यच्चान्यत् सतस्तदप्यसत् । ९ । ५। सतश्च वस्तुनो यदन्यदत्यन्ताभावरूपं प्रागुपापिध्वंसाभावाविषयं शशविषाणादि 20 तदप्यसदेव । असतामविशेषात् प्रागसति कथं कारकप्रवृत्तिर्नान्यत्रेति चेत्, न, विशेषग्रहणात् । 15 १०. P. PS. मध्येऽस्मिन्नध्याय आह्निकविभागो नास्ति । २ वात्तस्यासत् 0. । वात्प्रागसत् उ. । ३ न सत् न तिरोधानं O.। ४ असतः क्रियागुगव्यपदेशाभावादर्थान्तरम् उ.। असति क्रियागुणव्यपदेशाभावादर्थान्तरम् मिः । ५ व्यपदेशाभावात् 0 । ६ प्रध्वंसाविषयं 0.। Page #137 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः । तत्र असदिति भूतप्रत्यक्षाभावादू भूतस्मृतेविरोधिप्रत्यक्षत्वाञ्च ज्ञानम् । ९।६। प्रध्वंसासति 'असत्' इति ज्ञानं भूतस्य वस्तुनः पूर्ववदिदानी दर्शनाभावात् तस्य च भूतस्य वस्तुनः स्मरणाद् विरोधिनश्च कपालादेर्ग्रहणाद् विनाशं परिकल्प्योत्पद्यते, 5 अन्यथा तत् कथमिव न दृश्येत तथात्वस्याविशेषात् । प्रागभावे तु तथा[5]भावे भावप्रत्यक्षत्वाच्च । ९।७। मृत्पिण्डावस्थायां प्रागभावे घटविषयं प्रत्यक्षज्ञानं नाभूत् , इदानीं तु घटविषयं विरुद्ध विज्ञानमुदभूत् , स्मर्यते चाभावावस्था, तस्मादिदानीमयं भावः समभूत् पूर्व- 10 मस्याभाव एव चौसीदिति प्रागभावे 'असत्' इति निश्चयज्ञानम् । एतेनाघटोऽगौरधर्मश्च व्याख्यातः । ९।८। यदा हि स्थाल्यां घट इत्युत्पन्न विज्ञानस्य कारणान्तरतः सम्यक्प्रत्यय उत्पद्यते 'नायं घटः, स्थालीयम्' इति तदपि घटप्रत्ययस्याभावात् तस्य च स्मरणाद् विरुद्धस्य च स्थाल्यादेर्दर्शनाद् बोद्धव्यम् । एवमश्वे ' अगौः' इति । तथा सामान्यतो दर्शनाद् 15 रात्रिस्नानादेर्धर्मत्वे सम्भाविते 'अधर्मः' इत्युत्पद्यत इति चेतनाचेतनातीन्द्रियभेदेनो. दाहरणत्रयम् । अभूतं नास्तीत्यनन्तरम् । ९ । ९ । प्रामध्वंसोपाध्यभावेभ्यो यदत्यन्ताभावरूपं शशविषाणादि तद् 'अभूतम्' 'नास्ति' इति पर्यायशब्दाभ्यामव्यतिरिक्तमुच्यते, नास्य पर्यायशब्दैरान्तरता कथ्यते, अतोऽस्य 20 पर्यायशब्दैरेवोपदर्शन लक्षणम् , नास्य देशकालादिनिषेधः । १ भूतस्य प्रत्यक्षाभावाद् 0. । भूतप्रत्ययाभावाद् P.। तुलना-" तदपि घटप्रत्ययस्याभावात् तस्य च स्मरणाद् विरुद्धस्य च स्थाल्यादेदेशनाद् बोद्धव्यम् "-पृ. ६७ पं० १४-१५। २ म ज्ञानम् 0. । ३ अन्यथा कथमिव P.। ४ विशेषः 0.। ५ आसीदिति प्रागभावमसदिति निश्चयज्ञानम् 0.। ६ एतत् सूत्रं यावदेव मि. पुस्तकम् । ७ यथाहि P.। ८ कारणान्तरितसम्यक्प्र° P.। 25 ९ मश्वो[s]गौरिति 0.। १० शब्दाभ्यां चाव्यति ०.। Page #138 -------------------------------------------------------------------------- ________________ चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे अन्यत्र तुनास्ति घटो गेह इति सतो घटस्थ गेहसंयोगप्रतिषेधः।९।१०। ___नास्ति घटोऽस्मिन् देशे काले वेति देशादिनिषेधो घंटादेः, न स्वरूपतो निषेधः क्रियत इति । 5 नास्त्यन्यश्चन्द्रमा इति सामान्याचन्द्रमसः प्रतिषेधः । ९ । ११ । 'नास्ति द्वितीयश्चन्द्रमाः' इति सङ्ख्याप्रतिषेधेन सामान्याचन्द्रत्वाख्याचन्द्रमा निवर्त्यते इति कृत्वा चन्द्रत्वं सामान्यं नास्तीत्युक्तं भवति । देश-काल भाव सामोपाधीनाममावे तदत्यन्तासत एव प्रभेदश्चन्द्रत्वसामान्यनिषेध इति वर्णयन्ति । सिकताभ्योऽनुत्पतेर्दधनः क्षीराच्चोत्पत्तेः प्रत्यक्षेण चाग्रहणात् सदसत् कार्य कारणे । 10 सदसतोवैधात् कार्ये सदसत्ता न । ९ । १२ । सत्त्वासत्त्वयोर्युगपद्विरुद्धत्वान सदसत् कार्य कारणे। तस्मादसदेव । प्रत्यक्षपरोक्षविषयत्वाद् योगिप्रत्यक्षं प्रत्यक्षानुमानयोर्मध्ये व्याख्यायतेआत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् । ९ । १३ । आहृत्य विषयेभ्य इन्द्रियाणि तेभ्यश्च मन आत्मन्येव यदा समाधीयते तदा 15 योगजधर्मापेक्षादात्मान्तःकरणसंयोगाद् विशिष्टात् तत्रभवतां स्वस्मिन्नात्मनि ज्ञानं प्रत्यक्षमुत्पद्यते । तथा द्रव्यान्तरेषु । ९।१४ । प्रतिषिद्धात्मसंयोगेषु व्यापकद्रव्येष्वात्मनाऽसंयुक्तेषु अप्रतिषिद्धात्मसंयोगेषु च परमाण्वादिषूभाभ्यां संयुक्तेषु ज्ञानमुत्पद्यते। on १ घटादेः स्वरूपतो निषेधः क्रिय इति P.। २ चन्द्रमसिः प्रतिषेधः PS. । चन्द्रमा इति सामान्याचन्द्रमसि निषेधः P.। अयं P. पाठोऽपि समीचीनो भाति । श्चन्द्रमा इति सामान्यचन्द्रमस्यनिषेधः 0.। उ. मध्ये नास्त्येवेदं सूत्रम् । तुलना-" यथा नास्त्यन्यश्चन्द्रमा इति द्वितीयचन्द्राभावादनन्योऽयमेवेति सामान्यात् प्रतिषिध्यते चन्द्रमास्तथा नास्ति घटो गेहे मृत्पिण्डे कपालावस्थायां वेत्यादीन्यसत्त्वानि सविशेषगानि ।”-नयचक्रवृत्ति. पृ० ४३५। ३ देशकालसाम25 र्योपाधी० ०। ४ तादि(दे ?)रनुत्पत्ते° 0. । ५ प्रत्यक्षेगाग्रहगात् 0.। ६ उद्धृतमिदं सूत्रं नयचक्रवृत्ती पृ० ४६० पं० ७, पृ. ४९. पं० १० । उ. मध्ये नास्त्येवेदं सूत्रम् । ७ दात्मनि प्रत्यक्षम् 0.। ८ तथा P. मध्ये नास्ति। Page #139 -------------------------------------------------------------------------- ________________ आ .. नवमोऽध्यायः । किञ्च आत्मेन्द्रियमनोर्थसन्निकर्षाच । ९ । १५ । सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषु तेषां चतुष्टयसन्निकर्षादपि प्रत्यक्षं जायते । तथास्मदादिप्रत्यक्षेषु । तत्समवायात् कर्मगुणेषु । ९ । १६ ।। यथाऽन्तःकरणसंयोगाद् द्रव्यान्तरेषु ज्ञानमुत्पद्यते तथैव तद्व्यसमवेतेषु कर्मगुणेषु ज्ञानमुत्पद्यते । यथा च चतुष्टयसन्निकर्षात् सूक्ष्मादिष्वस्मत्प्रत्यक्षेषु च ज्ञानं तथैव . तत्समवेतेषु गुणकर्मसु ज्ञानमुत्पद्यते संयुक्तसमवायात् । आत्मसमवायादात्मगुणेषु । ९ । १७ । यथात्ममनःसंयोगात् स्वस्मिन्नात्मनि ज्ञानं तथैव स्वात्मसमवेतेषु सुखादिषु ज्ञानमुत्पद्यते ।10 योगिप्रत्यक्षं व्याख्यायानुमानं व्याचष्टे अस्येदं कार्य कारणं सम्बन्धि एकार्थसमवायि विरोधि चेति लैङ्गिकम् । ९ । १८। ___ अस्येदमिति सम्बन्धमानं दर्शयित्वा कार्य कारणम्' इत्यादिना विशिनष्टि । 'कार्यकारण' ग्रहणेन समवायिमात्रोपलक्षणाज्जात्यादेरपि ग्रहणम् ; 'सम्बन्धि'शब्देन 15 संयोगिनो ग्रहणं धूमादेः । अन्य व्याख्यातं संयोग्यादिसूत्रे । तत्र ‘एवंविधप्रसिद्धसम्बन्धस्याथै कदेशमसन्दिग्धं पश्यतः शेषानुव्यवसायो यः स लिङ्गदर्शनात् सञ्जायमानो लैङ्गिकम्' इति वृत्तिकारः। एतेन शाब्दं व्याख्यातम् । ९ । १९ । यथा कार्यादिस्मृतिसव्यपेक्षमनुमानं त्रिकालविषयमतीन्द्रियार्थ च तथैव शाब्दं । सङ्केतस्मृत्यपेक्षं त्रिकालविषयमतीन्द्रियार्थं च । अतोऽनुमानेनैकयोगक्षेमत्वादनुमानमेवेत्युक्तं भवति । ___ कः शब्दोऽर्थस्य चेत् , तदुच्यतेहेतुरपदेशो लिङ्गं निमित्तं प्रमाणं कारणमित्यनन्तरम् । ९ । २० । १ च विज्ञानं तथैव तत्समवेतेषु सुखादिषु 0.। २ दृश्यताम् ३ । १। ८ । ३ साध्यं 25 व्याख्यातम् P. P.3.। शब्दो व्याख्यातः 0.। ४ कालादिस्मृति° 0.। ५ "रपदेशो निमित्त लिङ्गं प्रमाण--नयचक्रवृत्ति पृ० ६५ । °रपदेशो लिङ्गं प्रमाणं उ.।। Page #140 -------------------------------------------------------------------------- ________________ 10 अस्येदमिति बुद्धयपेक्षत्वात् । ९ । २१ । यथा ' अर्थस्यै प्रतिपत्तावियं हस्तचेष्ठा कारणं प्रतिपत्तव्या ' इति वृत्तसङ्केतः तां 5 हस्तचेष्टां दृष्ट्वा ततः शब्दात् कारणादर्थं प्रतिपद्यते एवम् ' अस्यार्थस्य प्रतिपत्तावयं शब्दः कारणम्' इति प्रसिद्धसङ्केतस्ततः शब्दात् कारणादर्थं प्रतिपद्यते, यथा अभिनयादेरपि अर्थ प्रतिपद्यन्ते लौकिका एवं शब्दोऽर्थस्य सङ्केतवशेन व्यञ्जकत्वात् कारण - मिति वृत्तिकारः । एवमुपमा [ना] दीनामन्तर्भावः । एवं द्वे एव प्रमाणे । प्रमाणत्वं च प्रमीयतेऽनेनेति प्रमाणं प्रमा प्रमाणमिति वा । 15 चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे हेत्वादिशब्दैस्तात्पर्येण कारणं कथयति । हेतुरपदेशः कारणमित्यर्थः । एवं शब्दः कारणं सदर्थस्य प्रतिपत्तौ लिङ्गं कुत इति चेत्, 20 ७० अनुमानाङ्ग स्मृतिरुच्यते आत्ममनसोः संयोगविशेषात् संस्काराच स्मृतिः । ९ । २२ । अभ्यर्थिनो धूमदर्शनं यदुत्पन्नं तदपेक्षादात्मान्तःकरणसंयोगाद् विशिष्टाञ्च भावनाख्यसंस्काराद् 'यत्र धूमस्तत्राग्निः' इति स्मृतिरुत्पद्यते । तथा स्वप्नः स्वप्नान्तिकं च । ९ । २३ | उपरतेन्द्रियस्य प्रलीनमनस्कस्यान्तः करणेनैव ज्ञानं स्वप्नः, स्वप्नेऽपि स्वप्नज्ञानं स्वप्नान्तिकम्, तदुभयं पूर्वप्रत्यय | पेक्षा दात्ममनः संयोगविशेषाद् भावनासहायादुत्पद्यते । धर्माच्च । ९ । २४ । अननुभूतार्थविषयमपि स्वप्नज्ञानं शुभाशुभसूचकं धर्मात् 'च' शब्दादधर्माच्चेति । जाग्रतस्तु - इन्द्रियदोषात् संस्काराचाविद्या * । ९ । २५ | वातादिदोषेणोपहतेन्द्रियस्य पूर्वरजतानुभवजनितात् संस्कारादात्ममनः संयोगाच्च १ एवं शब्दकारणसमर्थस्य 0. । ( एवं शब्दः कारणमर्थस्य ? ) । २ अर्थस्यार्थस्य O. । अत्र 'अस्यार्थस्य ' इत्यपि पाठः समीचीनो भाति । ३ दृष्ट्वा सर्वत्र समर्थ प्रतिपद्य एवम् । ४ प्रसिद्धसंकेतात्ततश्चब्दात् । ५ तथा स्वप्नस्वप्नान्तिकम् PS तथा स्वप्नः स्वप्नेऽपि स्वप्नज्ञानं 25 स्वप्नान्तिकं च P तथा स्वनः स्वप्नान्तिकम् उ । ६ विद्या इत्यत आरभ्य पञ्चभ्यो* [ १० | १ ] इत्यन्तः पाठः 0 मध्ये नास्ति । Page #141 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः । विशिष्टादधर्मापेक्षादतस्मिंस्तदिति ज्ञानं यथा शुक्तिकायां रजतमिति । अनध्यवसायो यथा दाक्षिणात्यस्योष्टदर्शने । तद् दुष्टं ज्ञानम् । ९ । २६ । यदेतत् संशयविपर्ययानध्यवसायस्वप्नलक्षणं तद् दुष्टमप्रमाणमिति । अदुष्टं विद्या । ९ । २७ । यददुष्टं प्रत्यक्षानुमानाख्यं तद्विथेत्युच्यते । आर्षं सिद्धदर्शनं च धर्मेभ्यः । ९ । २८ । तत्र यल्लिङ्गनिरपेक्षमतीतानागतवर्तमानेषु धर्मादिष्वतीन्द्रियेषु ग्रन्थैरनुपातेषु देवर्षीणां यत् प्रातिभमुत्पद्यते विज्ञानं लौकिकानां कदाचिदेव 'वो मे भ्राता आगन्ता, हृदयं मे कथयति' इति अनवधारणफलं केवलं तर्केण नीयते तदार्षमित्युच्यते । अञ्जनरसायनादि 10 सिद्धानां तु सूक्ष्मव्यवहितविप्रकृष्टार्थविषयं यद्वा दिव्यान्तरिक्षा दिनिमित्तेभ्यः प्राणिनां धर्माधर्मविपाकपरिज्ञानं तत् सिद्धदर्शनम् । तच्च प्रत्यक्षानुमानाभ्यां न भिद्यते, आर्षं भिद्यत इति वर्णयन्ति । तदेतदार्षं सिद्धदर्शनं च विशिष्टाद् धर्मादात्ममनः संयोगाच्चोत्पद्यते । ॥ इति नवमोऽध्यायः ॥ १ धर्मेभ्यः । नवमोऽध्यायः PS. । ७१ 5 15 Page #142 -------------------------------------------------------------------------- ________________ देशमोऽध्यायः। बुद्धिप्रसङ्ग एवापर्यवसिते सुखदुःखबुद्धयोरालम्बने सुखदुःखे च कथयति । तथाहि-'सुखदुःखमोहमयानि भूतानि' इत्याहुः । तदयुक्तम् । आत्मसमवायः सुखदुःखयोः *पश्चभ्योऽर्थान्तरत्वे हेतुस्तदा5 अयिभ्यश्च गुणेभ्यः । १० । १ । ___ आत्मन्येव यः समवायः सुखदुःखयोरसौ पञ्चभ्यः क्षित्यादिभ्यस्तदायिभ्यश्च गुणेभ्यो गन्धरसरूपस्पर्शेभ्योऽर्थान्तरत्वे हेतुः, अन्यगुणानामन्यत्रासमवार्यात् । आत्मसमवायश्चैतयोरहङ्कारेणै कवाक्यभावात् । आत्मसमवायित्वेऽपि10 इष्टानिष्टकारणविशेषाद विरोधाच मिथः सुखदुःखयोरर्थान्तरभावः।१०।२। स्त्रयादिकारणजन्यं सुखम् । विषादिकारणजन्यं दुःखम् । परस्परविरुद्धे च सुखदुःखे, अन्योन्यविनाशेनोत्पत्तेः । अतोऽनयोर्भेदः, नैकत्वमेकार्थसमवायात् । संशयनिर्णयौ परस्पराभावमात्रम् , न वस्तुसन्ताविति चेत् , न, 15 संशयनिर्णययोरर्थान्तरभावश्च ज्ञानान्तरत्वे हेतुः । १० । ३ । अर्थान्तरात् परस्परविलक्षणात् कारणाद् भाव उत्पत्तिः संशयनिर्णययोः । तथाहिविशेष जिज्ञासोरगृहीतविशेषस्य सामान्यालोचनात् संशयो जायते । संशयात् परतः प्रमाणान्तरेण विशेषग्रहणात् — स्थाणुरेवायम् ' इति निश्चयः । यदि चैतौ न वस्तुसन्तो भवेतां नैतौ विलक्षणकारणाभ्यामुत्पद्येयाताम् । अतो ज्ञानान्तरभूतौ संशयनिर्णयौ 20 परस्परतः, निर्णयस्तु प्रत्यक्षानुमानाभ्यां न भिद्यत इति केचित् । तयोनिष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानाभ्यां व्याख्याता । १० । ४ । १0. P. PS. मध्येऽस्मिन्नध्याये आह्निकविभागो नास्त्येव । २ बुद्धिप्रसंगा एगापर्यवसिते। 'बुद्धिप्रसङ्गे पर्यवसिते' इत्यपि पाठोऽत्र समीचीनो भवेत् । ३ "म्बनसुखदुःखे P.। (म्बनं सुखदुःखे ? )। ४ श्रयिभ्यो गुणेभ्यः 0.। ५ वायः 0.। ६ विषादिकारणजन्यं दुःखम् 25 P. मध्ये नास्ति । ७ मात्रेणावस्तुसन्ताविति 0.। ८ भावः ज्ञाना° 0.। Page #143 -------------------------------------------------------------------------- ________________ दशमोऽध्यायः । ७३ यथा स्मृतिमत आत्मनः प्रत्यक्षं लिङ्गं दृष्ट्वा अप्रत्यक्षे ज्ञानमुत्पद्यते तथैव सामान्यमात्रदर्शनात् स्मृतिमतो विशेषं जिज्ञासोरगृहीते विशेषे 'स्थाणुः पुरुषो वा' इति जायते संशयः । यथा च भूतार्थसम्बन्धवशेन 'अयमेवंभूतोऽर्थ:' इति प्रत्यक्षमुत्पद्यते तथैव विशेषसम्बन्धवशेन निवृत्ते संशये ' इदमेवंभूतम्' इति निर्णयो जायते । इदानीं कार्यकारणबुद्धी निरूपयति भूतमिति प्रत्यक्षं व्याख्यातम् | १० | ५ | स्वकारणेभ्य उत्पन्ने कार्ये भूतं निष्पन्नमिदं कार्यमिति कार्यज्ञानम्, 'विशेषणज्ञानाद् विशेष्यज्ञानम्' इति न्यायेन तद् व्याख्यातम्, तच्च मुख्यम् । अन्यत्र त्वौपचारिकं कार्याभावात् । तथाहि – निष्पत्स्यमाने कार्ये भविष्यतीति कार्यान्तरे दृष्टत्वात् । १० । ६ । 10 यथाभूतायाः सामग्र्या अनन्तरं पटादि कार्यमुत्पन्नं दृष्टं तथाभूत सामग्रीदर्शनादि - दानीमनुत्पन्नेऽपि कार्ये कार्यशब्दमुपचर्य 'भविष्यति कार्यम्' इति जायते कार्यबुद्धिः । निष्पद्यमानेऽपि - 4 तथा भवतीति सापेक्षेभ्योऽनपेक्षेभ्यश्च । १० । ७ । यदा प्रस्तारितांस्तन्तून पूर्वपूर्वसंयोग | पेक्षा नुपलभमानः पश्चात् पश्चादुत्तरोत्तरतन्तु 15 संयोगे सति अनपेक्षानुपलभते तदास्य पट्टिकाद्येवान्तरं कार्यं पश्यत उत्पद्यमाने कार्यद्रव्ये निष्पन्नानिष्पन्नसंयोगपर्यालोचनया 'भवति कार्यम्, उत्पद्यते कार्यम्' इति जायते बुद्धिः । यथा चोत्पत्तौ एवं विनाशेऽपि प्रयत्नानन्तरोत्पत्तीनां घटादिद्रव्याणां विनाशे 'अभूत्' इति प्रत्ययस्य 'भूतप्रत्यक्षाभावात् ' [ ९ । ६ ] इत्यादिना कथितत्वादिदानीं पारिणामिके शरीरादौ कथ्यते । तत्र विनष्टे - अभूदित्य भूतात् | १० | ८ | 5 १ भूता । ( सद्भूता ? ) । २ प्रत्यक्षमाख्यातम् । ३ उत्पन्ने ज्ञाने भूतं 0. । (c ४ निष्पद्यमाने कार्ये 0. । ५ न्तरदृष्टत्वात् PS. ६0 मध्ये नास्ति । ७ तथा भवति सापे O. P. तथा भवतीति सापेक्षेभ्यो निरपेक्षेभ्यश्च इति प्रशस्तपादभाष्ये संयोगनिरूपणे । ८ यदा प्रस्तारिताः शून्य ( रितांशून् ? ) पूर्वपूर्वसंयोगा P. । यदप्रसूरितं तद्भूत पूर्वं 25 पूर्वपूर्वसंयोगा वान्तकार्यम् P. । ९ १० "" 20 Page #144 -------------------------------------------------------------------------- ________________ ७४ चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे • अभूताद् विनष्टादित्यर्थः । पाणिपादग्रीवादीनवयवान् विभक्तानुपलभ्य विनष्टादसमवायिकारणात् संयोगाद् विनष्टे कायें अभूत् कार्य शरीराख्यम्' इति जायते बुद्धिः । विनश्यति पुनः ___ सति च कार्यासमवायात् । १०।९। 5 सति संयोगे 'च'शब्दादसति, घातकादिविनाशकारणव्यापारेऽपि केषाञ्चिद् ग्रीवाद्यवयवानामनिवृत्ते संयोगे विभागाच्च पाण्यादीनां विनिवृत्ते कार्यस्य शरीरादेरसमवायाद् विनाशकारणाघ्रातत्वेन प्रचलितत्वाद् विनष्टाविनष्ट संयोगालोचनेन 'कार्य नश्यति' इति ज्ञानमुत्पद्यते। अन्ये तु 'अभूत् कार्यम्' इति व्याचक्षते, तेदयुक्तं तदभिप्रायेणैव कार्यस्य विनष्टत्वात् । 10 एषा च बुद्धिःएकार्थसमवायिषु कारणान्तरेषु दर्शनादेकदेश इत्येकस्मिन् । १०।१०। शरीरादौ क्वचिदेकस्मिन्नर्थे यदा पाण्यादयोऽवयवाः समवायिन उपलब्धाः, अथास्य तेषु एकदेशबुद्धिरुत्पन्ना, इदानी तान् विभज्य विभक्तानुपलभ्य एतस्मिन्नेकदेशिनि 'अभूत कार्यम् ' इति ज्ञानोत्पत्तिः । 15 के तेऽत्रयवा इत्याह शिरः पृष्ठमुदरं पाणिरिति तद्विशेषेभ्यः । १० । ११ । स्वसामान्यविशेषेभ्यः शिरस्त्वादिभ्यो येषु ज्ञानं जायते [ ते ] शिरआदयोऽवयवा इत्यर्थः । कारणबुद्धिस्तु कारणमिति द्रव्ये कार्यसमवायात् । १० । १२ । कार्य द्रव्यं गुणान् कर्म वा समवेतं द्रव्ये पश्यतो ' द्रव्यं कारणम्' इति मुख्या बुद्धिः, कार्यस्य जातत्वात् । 20 ... १ अभूतात् कार्य शरीराख्यम् P. । अभूत् कार्याख्यं शरीरम् 0.। २ तदपि युक्तं तथाहि(तदमि?). ___प्रायेणैव 0.। ३ ( कार्यस्याविनष्टत्वात् ? )। ४ इत्येतस्मिन् P.। ५ तद्विभक्तानुपलभ्य ते देशिनि अभूत् कार्यमिति ज्ञानोत्पत्ते: 0. । ६ (एकस्मिन्नेकदेशिनि ?) । ७ शिरआदिभ्यो 0.। ८ द्रव्यं 0. । ९ द्रव्यगुणाः कर्म वा P.। द्रव्यं द्रव्यगुणाः कर्म वा 0.। (द्रव्यगुणौ कर्म वा ?)। Page #145 -------------------------------------------------------------------------- ________________ अजाते तु - दशमोऽध्यायः । संयोगाद्वा | १० | १३ । जनिष्यमाणेऽपि कार्ये तन्त्वादीनां परस्परेण संयोगादस्य पटं प्रति तेषु कारणबुद्धिरुत्पद्यते । ७५ कारणसमवायात् कर्मणि । १० । १४ । संयोगविभागेषु निरपेक्ष कारणत्वात् तत्कारणद्रव्ये समवेतत्वात् कर्मोत्पन्नमात्रमेव कारणबुद्धिं जनयति । इदानीं गुणेषु - तथा रूपे कारणकारणसमवायाच्च । १० । १५ । कार्यरूपस्य समवायिकारणे पटादौ यत् समवायिकारणं तन्तवस्तेषु कारणकारणेषु 10 समवेतत्वात् कारणं रूपादय इत्युच्यन्ते, 'च' शब्दादनुत्पन्नेऽपि कार्यरूपे कारणबुद्धिः । कारणसमवायात् संयोगे । १० । १६ । कार्यस्य पटादेः समवायिकारणेषु तन्त्वादिषु समवेतत्वात् संयोगे द्रव्यं प्रति कारणबुद्धिः । गुणकर्मारम्भे तु तथा कारणाकारणसमवायाच्च । १० । १७ । कारणे घटेsकारणे चाग्नावनिसंयोगः समवेतत्वात् कारणं पाकजानाम् । अभिघात्ये कर्मकारणेऽभिहन्तरि चाकारणे समवेतत्वाद् वेगवद्रव्यसंयोगः कर्मणः कारणम् । पाकजारम्भे तु— संयुक्तसमवायादग्ने वैशेषिकम् । १० । १८ । अणूनां पाकजरूपाद्यारम्भेऽणुभिः संयुक्तेऽमौ समवेतमुष्णस्पर्शं वैशेषिकं गुणमपेक्षते संयोगः । द्रव्यं वर्जयित्वाऽन्यत्र संयोगः सापेक्षः कारणम् । १ द्रव्यसमवे° O. । २ कार्यस्य रूपस्य 0. । ३ कार्यगुणा रूपादय O. । ४ तथा 0. P. उ. मध्ये नास्ति । ५ कर्मकारणे अभिहन्तरि च कारणसमवेतत्वाद् P. । ६ वैशेषिकगुण O. । कर्मकारणे समवेतत्वाद् 5. 15 20 25 Page #146 -------------------------------------------------------------------------- ________________ 10 15 ७६ 'लैङ्गिकं प्रमाणं व्याख्यातम् | १० | १९ | लैङ्गिकं परोक्षमुच्यते, 'भविष्यति' इत्यादि कार्याणां येनावगम्यते तदनुमानं प्रमाणं व्याख्यातम् । 5 शास्त्रादौ धर्मो व्याख्येयतया प्रतिज्ञातः, अतस्तस्य प्रत्याम्नायानुसन्धानार्थ सूत्रद्वयं गतमपि पुनरुच्यते हैष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युपाय | १० | २० | श्रुतौ स्मृतौ च दृष्टानां दृष्टस्य प्रयोजनस्याभावे प्रयोगोऽभ्युदयाय धर्मायेत्यर्थः । तस्य चाम्नायात् समधिगम उक्तः । आम्नायस्य च सिद्धं प्रामाण्यम् - - तद्वचनादान्नायप्रामाण्यमिति । १० । २१ । २० चन्द्रानन्दविरचितवृस्यलङ्कृते वैशेषिकसूत्रे दशमोऽध्यायः । अतीन्द्रिये भूतादावर्थे तनु-भुवनादिकार्यतया विज्ञातो भगवानीश्वरः, तत्प्रणयनाच्चाम्नायस्य सिद्धं प्रामाण्यम् । 'इति'शब्दः समास्यर्थः । एवं द्रव्यादीनां साधर्म्यवैधर्म्यपरिज्ञानाद् वैराग्यद्वारेण ज्ञानोत्पत्तेः 'आत्मा ज्ञातव्यः' इत्यादिवाक्येभ्यश्चोपासाक्रमेण विज्ञानावाप्तेनिःश्रेयसाधिगमः । जगतोऽस्यानन्दकरं विद्याशर्वर्याः सदैव यश्चन्द्रम् । आनन्दयति स वृतिं चन्द्रानन्दो व्यधादेताम् || ॥ * इति वैशेषिकसूत्रवृत्तिः समाप्ता 11 १] लैङ्गिके P. PS. २ दृश्यताम् १ । १ । १ । ३ दृश्यताम् ६ । २ । १४ दृष्टप्रयोजन (ना) भावात् । ५ °मिति ॥ दशमोऽध्यायः ॥ वैशेषिकसूत्राणि समाप्तानि ॥ - PS. हश्यताम् १ । १ । ३ । ६ इत्यादिवाक्येभ्यश्चोपाक्रमेग विज्ञानाव्याप्तिनिःश्रेयसाधिगमः 0 । इत्यादिना वाक्यपासाक्रमेण विज्ञानाव्याप्तेर्निःश्रेयसाधिगमः P. । ७ विद्यासर्वर्याः P. 1 विद्यायास्सर्वथा O. 1 १८ चन्द्रानन्दो व्यधात् कश्चित् ॥ इति वैशेषिकसूत्रवृत्ति समाप्ता ॥ भद्रं पश्येम प्रचरेम भद्रम् । भद्रं वदेम शृणुयाम भद्रम् ॥ ०९ * * अयं पाठः P. मध्ये नास्ति । 20 Page #147 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम्। अत्र मुद्रितस्य 0. P. PS. अनुसारिसूत्रपाठस्य उपस्कारकृदभिमतसूत्रपाठेन सह तुलना । अत्र मुद्रितः सूत्रपाठः ।। उपस्कारकृदभिमतः सूत्रपाठः। । १.१. अथातो धर्म व्याख्यास्यामः । १ । यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः। २ । १। १ ।२। तद्वचनादाम्नायप्रामाण्यम् । ३ । तद्वचनादाम्नायस्य प्रामाण्यम् । १॥ १।३। धर्मविशेषप्रसूताद् द्रव्यगुणकर्म सामान्यविशेषसमवायानां पदार्थानां साधर्म्य- 10 वैधाभ्यां तत्त्वज्ञानान्निःश्रेयसम् ।१।१।४। पृथिव्यापस्तेजो वायुराकाशं कालो दिगास्मा मन इति द्रव्याणि । ४ । रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च गुणाः। ५ । ....प्रयत्नाश्च गुणाः । १ । १।६। १ शङ्करमिश्रेण वैशेषिकसूत्रस्योपरि उपस्काराभिधा व्याख्या विरचितास्ति । तत्र च सूत्रपाठे यत्र यत्र साम्यं वैषम्यं न्यूनाधिकत्वं वा दृश्यते तदेतस्मिन् परिशिष्टे प्रदर्श्यते । इदं तु ध्येयम्-यत्र यत्र * एतादृशं चिह्न विहितं तत्र तत्र तत्तत् सूत्रं नास्तीति ज्ञेयम् । यत्र न कश्चिद् विशेषो दर्शितस्तत्र तत् सूत्रमुपस्कारेऽत्र मुद्रितेन सूत्रपाठेन तुल्यमेव विद्यत इत्यवगन्तव्यम् । २ अत्र मुद्रिते 0. P. PS. 20 अनुसारिसूत्रपाठेऽपि 0. P. PS. मध्ये परस्परं भिन्नाः केचन पाठभेदाः सन्ति । ते च वृत्तिसहिते तत्र तत्र सूत्रेऽधस्तात् टिप्पण्यामस्मामिदर्शितास्तत्रैवावलोकनीयाः । उपस्कारकृदभिमतसूत्रपाठात् O. P. P3. अनुसारी वैशेषिकसूत्रपाठोऽतिप्राचीन इत्यपि ध्येयम् ।। 15 Page #148 -------------------------------------------------------------------------- ________________ ७८ वैशेषिकसूत्रपाठतुलनात्मकं अत्र मुद्रितः सूत्रपाठः । उपस्कार कृदभिमतः सूत्रपाठः । उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि । ६। १ । १ । ७ । सदनित्यं द्रव्यवत् कार्य कारणं सामान्य5 विशेषवदिति द्रव्यगुणकर्मणाम विशेषः ।। १।१।८॥ द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् । १।१।९। द्रव्याणि द्रव्यान्तरमारभन्ते । ८ । । १।१।१०। गुणाश्च गुणान्तरम् । ९। 10 कर्म कर्मसाध्यं न विद्यते। १० । १।१।११। कार्याविरोधि द्रव्यं कारणाविरोधि च । ११॥ न द्रव्यं कार्य कारणं च वधति । १।२।१२। उभयथा गुणः । १२ । उभयथा गुणाः । १ । १ । १३ । कार्यविरोधि कर्म । १३ । १।१ । १४ । क्रियावद् गुणवत् समवायिकारणमिति 15 द्रव्यलक्षणम् । १४ । क्रियागुणवत् .... । १ । १ । १५ । द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकार. णमनपेक्ष इति गुणलक्षणम् । १५ । १। १ । १६ । एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षं ........ध्वनपेक्ष........ १ । १ । १७ । कारणमिति कर्मलक्षणम् । १६ । 20 द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम्।१७। १।१ । १८ तथा गुणः । १८ । १। १ । १९ । संयोगविभागानां कर्म । १९ । ....विभागवेगानां कर्म समानम्।१।१।२०। ___न द्रव्याणां कर्म । १ । १ । २१ । न द्रव्याणां व्यतिरेकात् । २० । व्यतिरेकात् । १। १ । २२ । 25 गुणवैधान्न कर्मणाम् । २१ । द्रव्याणां द्रव्यं कार्य सामान्यम्।१।१।२३। द्रव्याणां द्रव्यं कार्य सामान्यम् । २२ । । गुणवैधान्न कर्मणां कर्म । १ । १।२४। द्वित्वप्रभृतयश्च संख्याः पृथक्त्वं संयोग- द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोग. विभागाश्च | २३ । विभागाश्च । १ । १ । २५। Page #149 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः। उपस्कारकृदभिमतः सूत्रपाठः । असमवायात सामान्यं कर्म कार्य न असमवायात् सामान्यकार्य कर्म न विद्यते । २४। विद्यते । १।१ । २६ । संयोगानां द्रव्यम् । २५। १।१ । २७। रूपाणां रूपम् । २६ । १ । १ । २८ । .5 गुरुत्वप्रयत्नसंयोगानामुक्षेपणम् । २७ । १।१ । २९ । संयोगविभागाः कर्मणाम् । २८ । संयोगविभागाश्च कर्मणाम।१।१।३० । कारणसामान्ये द्रव्यकर्मणां कर्माकारण १।१ । ३१ । मुक्तम् । २९ । ___10 १.२. कारणाभावात् कार्याभावः । १ । १।२।१। न तु कार्याभावात् कारणाभावः । २ । १।२।२। सामान्यं विशेष इति बुद्ध्यपेक्षम् । ३ । १ । २ । ३ । भावः सामान्यमेव । ४ । भावोऽनुवृत्तेरेव हेतुत्वात् सामा न्यमेव । १।२। ४ । 15 द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च । ५। १। २ । ५। अन्यत्रान्त्येभ्यो विशेषेभ्यः । ६ । १।२।६। सदिति यतो द्रव्यगुणकर्मसु । ७ । ........द्रव्यगुणकर्मसु सा सत्ता।१।२।७। द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता । ८ । १ । २ । ८ । 20 एकद्रव्यवत्वान्न द्रव्यम् । ९। गुणकर्मसु च भावान्न कर्म न गुणः ।१०। १।२ । ९। सामान्यविशेषाभावाच्च । ११ । सामान्यविशेषाभावेन च । १ । २।१०। एकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् । १२ । अनेकद्रव्यवत्वेन......१।२।११। x . १ प्रायः प्रत्यध्यायं प्रत्याहिकं च 0. P. मध्येऽन्तिमे सूत्रे समाप्तिद्योतक 'इति'शब्दो दृश्यते, 25 किन्तु PS. मि. उ. मध्येऽदर्शनादस्मिन् परिशिष्टेऽस्माभिस्तत्र तत्र 'इति'शब्दो नोपात्त इति ध्येयम् । Page #150 -------------------------------------------------------------------------- ________________ वैशेषिकसूत्रपाठतुलनात्मकं ___ अत्र मुद्रितः सूत्रपाठः ।। उपस्कारकृदभिमतः सूत्रपाठः । सामान्यविशेषाभावेन च । १३ । १।२। १२ । गुणे भावाद् गुणत्वमुक्तम् । १४ । तथा गुणेषु भावाद्.... १ । २ । १३ । सामान्यविशेषाभावेन च । १५ । १।२।१४। 5 कर्मणि भावात् कर्मत्वमुक्तम् । १६। कर्मसु भावात् कर्मत्वमुक्तम्। १।२।१५। सामान्यविशेषाभावेन च । १७ ।। १।२ । १६ । सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको सदिति लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्चैको भावः । १८ । भावः । १।२। १७ । २. १. 10 रूपरसगन्धस्पर्शवती पृथिवी । १ । रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च ।२। ....आपो द्रवाः स्निग्धाः । २ । १ । २ । तेजो रूपस्पर्शवत । ३। २। १ । ३ । वायुः स्पर्शवान् । ४ । स्पर्शवान् वायुः। २ । १ । ४ । त आकाशे न विद्यन्ते । ५ । २।१।५। 15 सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्नि- सर्पिर्जतुमधूच्छिष्टानामग्निसंयोगाद् द्रव. संयोगाद् द्रवताऽद्भिः सामान्यम् । ६। त्वमद्भिः सामान्यम् । २ । १ । ६ । त्रपुसीसलोहरजतसुवर्णानां तैजसानामग्निः पुसीसलोहरजतसुवर्णानामग्निसंयोगाद् संयोगाद् द्रवताऽद्भिः सामान्यम् । ७। द्रवत्वमद्भिः सामान्यम् । २ । १ । ७ । विषाणी ककुद्मान प्रान्तेवालधिः सास्ना20 वानिति गोत्वे दृष्टं लिङ्गम् । ८ । २ । १।८। स्पर्शश्च । ९। स्पर्शश्च वायोः। २ । १ । ९ । न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः।१०। २। १ । १०। अद्रव्यवत्त्वाद् द्रव्यम् । ११ ।। __ अद्रव्यवत्त्वेन द्रव्यम् । २ । १ । ११ । क्रियावत्त्वाद् गुणवत्वाच्च । १२ । २ । १ । १२ । 28 अद्रव्यवत्त्वेन नित्यत्वमुक्तम् । १३ । २। १ । १३ । वायोर्वायुसम्मूर्छनं नानात्वे लिङ्गम्।१४। ........नानात्वलिङ्गम् । २। १ । १४ । . Page #151 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । . उपस्कारकृदभिमतः सूत्रपाठः । वायुरिति सति सन्निकर्षे प्रत्यक्षाभावाद् वायुसन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं दृष्टं लिङ्गं न विद्यते । १५ । न विद्यते । २।१ । १५॥ सामान्यतो दृष्टाञ्चाविशेषः । १६ । २।१ । १६ । तस्मादागमिकम् । १७ । २१ । १७ । 5 संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । १८ ।। २।१ । १८ । प्रत्यक्षपूर्वकत्वात् संज्ञाकर्मणः । १९। प्रत्यक्षप्रवृत्तत्वात्........ । २ । १ । १९ । निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम्।२०। २ । १ । २०। तदलिङ्गमेकद्रव्यवत्वात् कर्मणः । २१ । तदलिङ्गमेकद्रव्यत्वात्....। २ । १ । २१ । कारणान्तरानुक्लप्तिवैधाच्च । २२ । २।१ । २२ । 10 संयोगादभावः कर्मणः । २३ । २।१ । २३ । कारणगुणपूर्वः कार्यगुणो दृष्टः, कार्यान्त- कारणगुणपूर्वकः कार्यगुणो दृष्टः।२।१।२४। राप्रादुर्भावाच्च शब्दः स्पर्शवताम गुणः।२४।) कार्यान्तराप्रादुर्भावाच.... । २।१।२५। परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः । २५ । २।१ । २६ । 15 लिङ्गमाकाशस्य । २६ । परिशेषाल्लिङ्गमाकाशस्य २ । १ । २७ । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २७ । २।१।२८ । तत्त्वं भावेन । २८ । २।१ । २९ । x शब्दलिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च।३०। x तदनुविधानादेकपृथक्त्वं चेति । २।१।३१। 20 - - - . २.२. पुष्पवस्त्रयोः सति सन्निकर्षे गन्धान्तरा. पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्रादुर्भावो वस्ने गन्धाभावलिङ्गम् । १।। प्रादुर्भावो वस्ने गन्धाभावलिङ्गम् ।२।२।१। एतेनाप्सूष्णता व्याख्याता । २ । व्यवस्थितः पृथिव्यां गन्धः । २।२। २। 25 व्यवस्थितः पृथिव्यां गन्धः । ३ । एतेनोष्णता व्याख्याता । २।२।३ । तेजस्युष्णता । ४ ।। तेजस उष्णता । २ । २।४ । Page #152 -------------------------------------------------------------------------- ________________ वैशेषिकसूत्रपाठतुलनात्मकं ___ अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । अप्सु शीतता । ५। २।२।५। अपरस्मिन् परं युगपदयुग पश्चिरं क्षिप्रमिति अपरस्मिन्नपरं युगपच्चिरं क्षिप्रमिति कालकाललिङ्गानि । ६। लिङ्गानि । २।२ । ६ । 5 द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ७ । २।२।७। तत्त्वं भावेन ।८। २।२।८. कार्यविशेषेण नानात्वम् । ९ । नित्येष्वभावादनित्येषु भावात् । १० ।। नित्येष्वभावादनित्येषु भावात् कारणे कारणे कालाख्या । ११ । कालाख्येति । २।२।९। 10 इत इदमिति यतस्तदिशो लिङ्गम् । १२ । ...यतस्तद् दिइयं लिङ्गम्।२।२।१०। द्रव्यत्वनित्यत्वे वायुना व्याख्याते । १३ । २।२।११। तत्त्वं भावेन । १४ । २।२ । १२ । कार्यविशेषेण नानात्वम् । १५ । २।२।१३ । आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो 15 भूताच्च प्राची। १६ । २।२।१४। तथा दक्षिणा प्रतीची उदीची च । १७ । २ । २ । १५॥ एतेन दिगन्तराणि व्याख्यातानि । १८ । ...दिगन्तरालानि...। २ । २।१६ । सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च संशयः । १९ । २ । २ । १७ । दृष्टम दृष्टम् । २० ।। दृष्टं च दृष्टवत् । २१ । २।२। १८ । दृष्टं यथादृष्टमयथादृष्टमुभयथादृष्टत्वात् ।२२। यथादृष्टमयथादृष्टत्वाच्च । २।२। १९ । विद्याविद्यातश्च संशयः । २३ । २ । २ । २० । श्रोत्रग्रहणो योऽर्थः स शब्दः । २४ । २ । २ । २१ । तस्मिन् द्रव्यं कर्म गुण इति संशयः।२५। तुल्यजातीयेष्वर्थान्तरभूतेषु च विशेषस्यो. तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्यो. भयथा दृष्टत्वात् । २६ । भयथा दृष्टत्वात् । २ । २ । २२ । एकद्रव्यवत्वान्न द्रव्यम् । २७ । एकद्रव्यत्वान्न द्रव्यम् । २।२।२३ । Page #153 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । अन मुद्रितः सूत्रपाठः। उपस्कारकृदभिमतः सूत्रपाठः । अचाक्षुषत्वान्न कर्म । २८ । नापि कर्माचाक्षुषत्वात् । २ । २ । २४ । गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम्।२९। २। २ । २५ । सतो लिङ्गाभावात् । ३० । २ । २। २६ । नित्यवैधात् । ३१ । २।२।२७। 5 कार्यत्वात् । ३२ । अभावात् । ३३ । (अनित्यश्वायं कारणतः ।२।२ । २८ । कारणतो विकारात् । ३४ । । न चासिद्धं विकारात् । २ । २ । २९ । दोषात् । ३५। अभिव्यक्ती दोषात् । २ । २ । ३० । 10 संयोगाद् विभागाच्छब्दाच शब्द- संयोगाद विभागाच्च शब्दाच्च शब्दनिष्पत्तेः । ३६ । निष्पत्तिः। । २।२। ३१ । लिङ्गाचानित्यः । ३७ । लिङ्गाच्चानित्यः शब्दः । २ । २ । ३२ । द्वयोस्तु प्रवृत्त्योरभावात् । ३८ । २।२ । ३३ । संख्याभावात् । ३९ । x 15 प्रथमाशब्दात् । ४०। २ । २ । ३४ । सम्प्रतिपत्तिभावाच । ४१। २ | २ । ३५ ॥ सन्दिग्धाः सति बहुत्वे । ४२ । २।२ । ३६ । सङ्ख्याभावः सामान्यतः । ४३ । २।२ । ३७ । - e ३. १. प्रसिद्धा इन्द्रियार्थाः । १ । ३।१।१। इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरत्वे इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः । २। हेतुः। ३ । १ । २। सोऽनपदेशः । ३ । ३ । १ । ३ । 25 कारणाज्ञानात् । ४ । ३ । १ । ४। कार्याज्ञानात् । ५ । कार्येषु ज्ञानात् । ३ । १ । ५ । Page #154 -------------------------------------------------------------------------- ________________ वैशेषिकसूत्रपाठतुलात्मकं अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । अज्ञानाञ्च । ६। ३ । १ । ६ । अन्य एव हेतुरित्यनपदेशः । ७ । अन्यदेव हेतुरित्यनपदेशः । ३ । १ । ७ । x अर्थान्तर ह्यर्थान्तरस्यानपदेशः। ३।१।८। 5 संयोगि समवायि एकार्थसमवायि विरोधि । संयोगि समवाय्येकार्थसमवायि च । कार्य कार्यान्तरस्य कारणं कारणान्तर- विरोधि च । ३ । १ । ९ । स्य। विरोधि अभूतं भूतस्य, भूतमभूतस्य, | कार्य कार्यान्तरस्य । ३ । १ । १० । अभूतमभूतस्य, भूतं भूतस्य । ८ । । विरोध्यभूतं भूतस्य । ३ । १ । ११ । | भूतमभूतस्य । ३ । १ । १२ । 10 (भूतो भूतस्य । ३ । १ । १३ । प्रसिद्धिपूर्वकत्वादपदेशस्य । ९ । .. ३।१ । १४ । अप्रसिद्धोऽनपदेशः । १०। । अप्रसिद्धोऽनपदेशोऽसन् संदिग्धश्चान-.. असन् सन्दिग्धश्चानपदेशः । ११ । । पदेशः। ... ३ । १ । १५ । विषाणी तस्मादश्वो विषाणी तस्माद यस्माद यस्माद् विषाणी तस्मादश्वः । ३।१।१६। १ यस्माद् विषाणी तस्माद् गौरिति चान के गौरिति च । १२ । | कान्तिकस्योदाहरणम् । ३ । १ । १७ । आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यन्निष्पद्यते आत्मेन्द्रियार्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् । १३ । तदन्यत् । । ३ । १ । १८ । प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् | १४ । ३।१।१९। 20 ३.२. आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोभावश्च मनसो लिङ्गम् । १ । .. ऽभावश्च मनसो लिङ्गम् । ३ । २ । १ । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २ । तस्य द्रव्यत्व ....... । ३ । २।२। प्रयत्नायौगपद्याज्ञानायौगपद्याच्चैकं मनः।। ............च्चैकम् । ३ । २ । ३ । , प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रिया- प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्न. न्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्ना. श्वेत्यात्मलिङ्गानि । ४ । श्वात्मनो लिङ्गानि । ३।२।४। Page #155 -------------------------------------------------------------------------- ________________ - प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ५। तस्य द्रव्यत्व..............। ३ । २।५। यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावाद् यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावादृष्टं दृष्टं लिङ्गं न विद्यते । ६ । लिङ्गं न विद्यते। ३ । २ । ६ । सामान्यतो दृष्टाच्चाविशेषः । ७ । ३।२।७। 5 तस्मादागमिकम् । ८ । तस्मादागमिकः । ३ । २ । ८ । अहमिति शब्दव्यतिरेकान्नागमिकम् । ९। अहमिति शब्दस्य व्य... ३ । २।९। यदि च दृष्टप्रत्यक्षोऽहं देवदत्तोऽहं यज्ञदत्त यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति । १०। इति । ३ । २ । १०। दृष्ट आत्मनि लिङ्गे एक एव दृढत्वात् 10 प्रत्यक्षवत् प्रत्ययः। ३ । २ । ११ । देवदत्तो गच्छति विष्णुमित्रो गच्छतीति देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचोपचाराच्छरीरप्रत्यक्षः । ११ । चाराच्छरीरे प्रत्ययः। ३ । २ । १२ । सन्दिग्धस्तूपचारः । १२ । ३।२। १३ । अहमिति प्रत्यगात्मनि भावात् परत्रा 15 भावादर्थान्तरप्रत्यक्षः । १३ । ३ । २ । १४ । देवदत्तो गच्छतीत्युपचारादभिमानात् तावच्छरीरप्रत्यक्षोऽहंकारः।३। २ । १५ । सन्दिग्धस्तूपचारः। ३ । २ । १६ । . न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्र 20 योनिविशेषः । १४ । ...नि विषयः । ३ । २ । १७ । अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यति. रेकाव्यभिचाराद्विशेषसिद्ध गमिकः ।१८। सुखदुःखनिष्पत्त्यविशेषादैकात्म्यम् ।१५। सुखदुःखज्ञाननिष्पत्त्य...।३।२। १९ । नाना व्यवस्थातः । १६ । ___ व्यवस्थातो नाना। ३ । २ । २० । 25 शास्त्रसामर्थ्याच्च । १७ । .३ । २ । २१ । -~ Page #156 -------------------------------------------------------------------------- ________________ वैशेषिकसूत्रपाठतुलनात्मकं ४. १. अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । सदकारणवत् तन्नित्यम् । १ । सदकारणवन्नित्यम् । ४ । १ । १ । तस्य कार्य लिङ्गम् । २। ४।१।२। 5 कारणभावाद्धि कार्यभावः । ३ । कारणभावात् कार्यमावः। ४।१।३। अनित्यमिति च विशेषप्रतिषेधभावः ।४। अनित्य इति विशेषतः प्रतिषेधभावः।४। अविद्या च । ५ । अविद्या । ४ । १ । ५। महत्यनेकद्रव्यवत्त्वापाच्चोपलब्धिः । ६ । ४।१।६। अद्रव्यवत्त्वात् परमाणावनुपलब्धिः । ७ । x 10 सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावा. रूपसंस्काराभावाद् वायावनुपलब्धिः ।। द्वायोरनुपलब्धिः । ४ । १ । ७ । अनेकद्रव्येण द्रव्येण समवायाद्रूप. अनेकद्रव्यसमवायाद रूपविशेषाच्च रूपो. विशेषाञ्चोपलब्धिः । ९। पलब्धिः । ४।१।८। एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् ।१०। तेन रस........ । ४ । १ । ९ । 15 तदभावादव्यभिचारः । ११ । तस्याभावादव्यभिचारः । ४ । १।१०। सङ्ख्याः परिमाणानि पृथक्त्वं संयोग. विभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाच्चाक्षुषाणि । १२ । ४ । १।११। अरूपिष्वचाक्षुषत्वात् । १३ ।। अरूपिष्वचाक्षुषाणि । ४ । १ । १२ । 20 एतेन गुणत्वे भावे च सर्वेन्द्रियज्ञानं व्याख्यातम् । १४ । ...सर्वेन्द्रियं ज्ञानं....। ४ । १ । १३ । ४. २. तत् पुनः पृथिव्यादि कार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम् । ४ । २। १ । 25 प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं न विद्यते । १। पञ्चात्मकं न विद्यते। ४ । २।२। गुणान्तराप्रादुर्भावाच्चयात्मकमपि न |२। ........च न च्यात्मकम् । ४ । २ । ३ । १ सर्वेन्द्रियं ज्ञानं PS. । सार्वेन्द्रियज्ञानं P.। Page #157 -------------------------------------------------------------------------- ________________ ८७ प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । आत्मसंयोगस्त्वविप्रतिषिद्धो मिथः पश्चानाम् । ३ । अणुसंयोगस्त्वप्रतिषिद्धः । ४ । २ । ४ । तत्र शरीरं द्विविधं योनिजमयोनिजं च । ५। अनेकदेशपूर्वकत्वात् । ४ । अनियत दिग्देशपूर्वकत्वात् । ४ । २ । ६ । 5 धर्मविशेषात् । ५। धर्मविशेषाञ्च । ४ । २ । ७ । कार्यविशेषात् । ६। x समाख्याभावात् । ७ । समाख्याभावाच्च । ४ । २। ८ । संज्ञादिमत्त्वात् । ८। संज्ञाया आदित्वात्। ४ । २ । ९ । ( सन्त्ययोनिजाः। सन्त्ययोनिजा वेदलिङ्गाच्च । ९ । ४ । २ । १०। 10 | वेदलिङ्गाच्च । ४ । २ । ११ । आत्मसंयोगप्रयत्नाभ्या हस्ते कर्म । १ । ५। १ । १ । तथा मुसलकर्म हस्तसंयोगाच्च । २। तथा हस्तसंयोगाच्च मुसले कर्म ।५।१।२। 15 अभिघातजे मुसलकर्मणि व्यतिरेकाद- अभिघातजे मुसलादौ कर्मणि व्यतिरेकाकारणं हस्तसंयोगः । ३ । दकारणं हस्तसंयोगः। ५। १ । ३ । तथात्मसंयोगो हस्तमुसलकर्मणि । ४। तथात्मसंयोगो हस्तकर्मणि । ५।१।४। मुसलाभिघातात्तु मुसलसंयोगाद्धस्ते कर्म ।५ अभिघातान्मुसलसंयोगाद्धस्ते कर्म ।५।१५। तथात्मकर्म हस्तसंयोगाच्च । ६। आत्मकर्म हस्तसंयोगाश्च । ५ । १। ६ । 20 संयोगाभावे गुरुत्वात् पतनम् । ७ । नोदनविशेषाभावान्नोवं न तिर्यग्गमनम्।८। ५ । १ । ८। प्रयत्नविशेषानोदनविशेषः । ९ । ५! १ । ९। नोदनविशेषादुदसनविशेषः । १० । ५। १ । १० । हस्तकर्मणा दारककर्म व्याख्यातम् ॥११॥ ५। १ । ११ । 25 तथा दग्धस्य विस्फोटनम् । १२ । ...विस्फोटने । ५ । १।१२। प्रयत्नाभावे गुरुत्वात् सुप्तस्य पतनम् । १३। यत्नाभावे प्रसुप्तस्य चलनम् । ५।१।१३। तृणकर्म वायुसंयोगात् । १४ । तृणे कर्म ........... । ५ । १ । १४ । Page #158 -------------------------------------------------------------------------- ________________ 5 10 ८८ 20 वैशेषिकसूत्र पाठतुलनात्मकं अत्र मुद्रितः सूत्रपाठः । मणिगमनं सूचयभिसर्पणमित्यदृष्ट कारितानि । १५ । इषावयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः | १६ | नोदनादाद्यमिषोः कर्म कर्मकारिताश्च संस्कारादुत्तरं तथोत्तरमुत्तरं च । १७ । संस्काराभावे गुरुत्वात् पतनम् । १८ । ५. २. नोदनादभिघातात् संयुक्तसंयोगाच पृथिव्यां कर्म । १ । तद् विशेषेणादृष्टकारितम् । २ । अपां संयोगाभावे गुरुत्वात् पतनम् । ३ । 15 तद् विशेषेणादृष्टकारितम् । ४ । द्रवत्वात् स्यन्दनम् । ५ । नाड्या वायुसंयोगादारोहणम् । ६ । नोदनात् पीडनात् संयुक्त संयोगाच्च । ७ । वृक्षाभिसर्पणमित्यदृष्टकारितम् । ८ । अपां सङ्घातो विलयनं च तेजसः संयोगात् । ९ । तत्रावस्फूर्जथुर्लिङ्गम् । १० । वैदिकं च । ११ । अपां संयोगाद् विभागाच्च स्तनयित्नुः | १२ | 25 पृथिवीकर्मणा तेजः कर्म वायुकर्म च व्याख्यातम् । १३ । अग्नेरूर्ध्वज्वलनं वायोश्च तिर्यक्पवनमणु मनसोवाद्यं कर्मेत्यदृष्टकारितानि । १४ । उपस्कारकृदभिमतः सूत्रपाठः । मणिगमनं सूच्यभिसर्पणमदृष्टकारणम् । ५ । १ । १५ । ..... कर्म तत्कर्म ... ५ । १ । १६ । । ५ । १ । १७ । ५ । १ । १८ । नोदनाभि ... । ५ । २ । १ । ५। । २ । ५ । २ । ३ । X ५।२।४। नाडयो........... ।५।२।५ नोदनापीडनात्.... । ५ । २ । ६ । ५।२।७। अपां सङ्घातो विलयनं च तेजः संयोगात् । ५ । २ । ८ । तत्र विस्फूर्जथुर्लिङ्गम् । ५ । २ । ९ । ५। २ । १० । ... स्तनयित्नोः । ५ । २ । ११ । ५ । २ । १२ । अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणून मनसश्चाद्यं कर्माष्टकारितम् | ५|२| १३ | Page #159 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । हस्तकर्मणा मनसः कर्म व्याख्यातम ॥१५॥ ५ । २। १४ । आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे (आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे । तदनारम्भः । १६ । ५ । २ । १५ । आत्मस्थे मनसि सशरीरस्य सुखदुःखा. | तदनारम्भ आत्मस्थे मनसि शरीरस्य 5 भावः स योगः । १७ ॥ दुखाभावः स योगः । ५। २ । १६ । कायकर्मणा आत्मकर्म व्याख्यातम् ।१८। अपसर्पणमुपसर्पणमशितपीतसंयोगः ........................शितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि ।१९। .................. ५। २ । १७ । तदभावे संयोगाभावोऽप्रादुर्भावः स तदभावे संयोगाभावोऽप्रादुर्भावश्च मोक्षः। 10 मोक्षः । २० । ५ । २। १८ । द्रव्यगुणकर्मवैधाद् भावाभावमात्रं द्रव्य गुणकर्मनिष्पत्तिवैधादभावस्तमः । तमः । २१ । ५। २ । १९ । तेजसो द्रव्यान्तरेणावरणाच्च । २२ ।। ५। २ । २० । दिक्कालावाकाशं च क्रियावद्भयो वैधा .................. 15 निष्क्रियाणि । २३ । क्रियावद्वैधानिष्क्रियाणि । ५।२।२१। एतेन कर्माणि गुणाश्च व्याख्याताः ।२४। ५ । २ । २२ । निष्क्रियाणां समवायः कर्मभ्यः प्रतिषिद्धः । २५ । ....कर्मभ्यो निषिद्धः। ५। २। २३ । कारणं त्वसमवायिनो गुणाः । २६ । ५। २ । २४ । 20 गुणैर्दिग् व्याख्याता । २७ । ५। २ । २५ । कारणेन कालः । २८ । ५ । २ । २६ । ६ । १ । १ । 25 ६. १. बुद्धिपूर्वा वाक्यकृतिवेदे । १ । न चास्मबुद्धिभ्यो लिङ्गमृषेः । २। तथा ब्राह्मणे संज्ञाकर्मसिद्धिर्लिङ्गम् । ३। ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम्।६।१।२। १२ Page #160 -------------------------------------------------------------------------- ________________ ९० 20 अत्र मुद्रितः सूत्रपाठः । बुद्धिपूर्वो ददातिः । ४ । तथा प्रतिग्रहः । ५ । तयोः क्रमो यथाऽनितरेतराङ्गभूतानाम्। ६ । 5 आत्मगुणेषु आत्मान्तरगुणानामकारण- आत्मान्तरगुणानामात्मान्तरेऽकारणत्वात् स्वात् । ७ । ६ । १ । ५ । अदुष्टभोजनात् समभिव्याहारतोऽभ्युदयः 10 दुष्टं हिंसायाम् । १० । 25 वैशेषिकसूत्रपाठ तुलनात्मकं । ८ । तद् दुष्टभोजने न विद्यते । ९ । समभिव्याहारतो दोषः | ११ | तद्दुष्ट न विद्यते । १२ । विशिष्टे प्रवृत्तिः । १३ । समे हीने चाप्रवृत्ति: । १४ । 15 एतेन हीनसमविशिष्टधार्मिकेभ्यः परादानं व्याख्यातम् । १५ । तथा विरुद्धानां त्यागः | १६ | X समे आत्मत्यागः परत्यागो वा । १७ । विशिष्टे आत्मत्यागः | १८ | ६. नां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो. Sभ्युदयाय । १ । अभिषेचनोपवा सब्रह्मचर्य गुरुकुलवासवानप्रस्थ्ययज्ञदानप्रोक्षणदिङ्गनक्षत्रमन्त्र कालनियमाश्चादृष्टाय । २ । उपस्कारकृदभिमतः सूत्रपाठः । X ६ । १ । ६ । ६ । १ । ७ । तस्य समभिव्याहारतो दोषः । ६ । १ । ८ । ६ । १।९। पुनर्विशिष्टे प्रवृत्तिः समे हीने वा प्रवृत्ति: हीने परे त्यागः । २. ६ । १ । ३ । ६ । १ । ४ । X .. परस्वादानं व्या... । ६ । १ । १२ । ६ । १ । १३ । ६ । १ । १४ । ६ । १ । १५ । विशिष्टे आत्मत्याग इति । ६ । १ । १६ । । ६ १ । १० । । ६ । १ । ११ । दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनम भ्युदयाय । ६ । २ । १ । ...... वानप्रस्थ........ ...६ । २ । २ । Page #161 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । चातुराश्रम्यमुपधाश्चानुपधाश्च । ३ । भावदोष उपधा । ४ । अदोषोऽनुपधा । ५ । इष्टरूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षितं च तच्छुचि । ६ । अशुचीति शुचिप्रतिषेधः । ७ । अर्थान्तरं च । ८ । अयतस्य शुचिभोजनादभ्युदयो न विद्यते । यमाभावात् । ९ । विद्यते चानर्थान्तरत्वाद्यमस्य । १० । अस्रति चाभावात् । ११ । सुखाद्रागः । १२ । तन्मयत्वात् । १३ । तृप्तेः । १४ । अदृष्टात् । १५ । जातिविशेषाच्च रागविशेषः । १६ । इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः | १७| ततः संयोगो विभागश्च । १८ । आत्मकर्मसु मोक्षो व्याख्यातः । १९ । उक्ता गुणाः । 1 गुणलक्षणं चोक्तम् । २ । इदमेवंगुणमिदमेवंगुणमिति चोक्तम् | ३ | पृथिव्यां रूपरसगन्धस्पर्शा द्रव्यानित्य त्वादनित्याः । ४ । उपस्कारकृदभिमतः सूत्रपाठः । चातुराश्रम्यमुपधा अनुपधाश्च ६ । २ । ३ । ६ । २ । ४ । यदिष्टरूप..... तन्मयत्वाच्च । अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद् विद्यते वाऽर्थान्तरत्वा द्यमस्य । ६ । २ । ८ । जातिविशेषाच्च । .. धर्माधर्मप्रवृत्तिः तत्संयोगो विभागः | ........ ७. १. ९१ ६ । २ । ५ । 5 ६ । २ । ६ । ६ । २ । ७ । X अदृष्टाश्च । ६ । २ । १२ । ६ । २ । १३ । ६ । २ । ९ । २ । १० । २ । ११ । ६ ६ । ७ । १ । १ । X X पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्य त्वादनित्याश्च । ७ । १ । २ । 10 ६ । २ । १४ । ६ । २ । १५ । ६ । २ । १६ । 20 15 25 • Page #162 -------------------------------------------------------------------------- ________________ ९२ वैशेषिकसूत्रपाठतुलनात्मकं अत्र मुद्रितः सूत्रपाठः । अग्निसंयोगाच्च । ५ । गुणान्तरप्रादुर्भावात् । ६ । एतेन नित्येव नित्यत्वमुक्तम् । ७ । 5 अप्सु तेजसि वायौ च नित्या द्रव्यनित्य 25 त्वात् । ८ । अनित्येष्वनित्या द्रव्यानित्यत्वात् । ९ । कारणगुणपूर्वाः पृथिव्यां पाकजाश्च | १० | कारणगुणपूर्वकाः पृथिव्यां पाकजाः । ६ । अप्सु तेजसि वायौ च कारणगुणपूर्वाः 10 पाकजा न विद्यन्ते । ११ । अगुणवतो द्रव्यस्य गुणारम्भात् कर्मगुणा अगुणाः । १२ । एतेन पाकजा व्याख्याताः । १३ । एकद्रव्यवत्त्वात् । १४ । 15 अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्या ख्याते । १५ । कारण बहुत्वात् कारणमहत्त्वात् प्रचयविशेषाच्च महत् । १६ । तद्विपरीतमणु | १७ | 20 अणु महदिति तस्मिन् विशेषभावाद् विशेषाभावाच्च । १८ । एककालत्वात् । १९। दृष्टान्ताच्च । २० । अणुश्व महस्वयोरणुत्व महस्वाभावः कर्म उपस्कारकृदभिमतः सूत्रपाठः । X एतेन नित्येषु नित्यत्वमुक्तम् । ७ । १ । ३ । ७ । १ । ४ । ७ । १ । ५ । X X X एकद्रव्यत्वात् । ७ । १ । ७ ! ७ । १ । ८ । कारणबहुत्वाच्च । ७ । १ । ९ । अतो विपरीतमणु । ७ । १ । १० । ७ । १ । ११ । ७ । १ । १२ । ७ । १ । १३ । गुणैर्व्याख्यातः | २१ | ७ । १ । १४ । अणुत्व महत्त्वाभ्यां कर्मगुणा अगुणाः | २२ | ) कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः । १५ एतेन दीर्घत्वस्वत्वे व्याख्याते । २३ । अणुत्व महत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः । १६ कर्मभिः कर्माणि गुणैर्गुणाः । २४ । एतेन दीर्घत्वहूस्वत्वे व्याख्याते । १७ । Page #163 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । तदनित्येऽनित्यम् । २५। अनित्येऽनित्यम् । ७ । १ । १८ । नित्ये नित्यम् । ७ । १ । १९ । नित्यं परिमण्डलम् । २६ । ७ । १ । २० । अविद्या विद्यालिङ्गम् । २७ । अविद्या च विद्यालिङ्गम् । ७ । १।२१। 5 विभवाद् महानाकाशः । २८ ।। विभवान्महानाकाशस्तथा चात्मा । २२ । तथा चात्मा । २९। तदभावादणु मनः । ३० । ७ । १ । २३ । गुणैर्दिग् व्याख्याता । ३१ । ७ । १ । २४ । कारणेन कालः । ३२ । कारणे कालः । ७ । १ । २५ । 10 ७. २.. रूपरसगन्धस्पर्शव्यतिरेकार्थान्तरमेकत्वं (रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तर मेकत्वम् । तथा पृथक्त्वम् । १। ७। २ । १ । तथा पृथक्त्व म् । ७ । २ । २ । तोनित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां 15 व्याख्याते । २। निष्पत्तिश्च । ३। एकत्वपृथत्तवयोरेकत्वपृथक्त्वाभावोऽणुस्व. एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽ महत्त्वाभ्यां व्याख्यातः । ४ । णुत्वमहत्त्वाभ्यां व्याख्यातः । ७ । २ । ३ । कर्मभिः कर्माणि गुणैर्गुणाः । ५।। x 20 निःसङ्घयत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते । ६ । ७ । २ । ४ । भ्रान्तं तत् । ७ । २ । ५ । । एकत्वस्याभावाद् भाक्तं न विद्यते । ७ । एकत्वाभावाद भक्तिस्तु न विद्यते । ६ । कार्यकारणैकत्व पृथक्तवाभावादेकत्व पृथक्त्वे कार्यकारणयोरेकत्वैकपृथक्त्वाभावादे- 25 न विद्यते । ८ । कत्वकपृथक्त्वं न विद्यते । ७ । २ । ७ । एतदनित्यनित्ययोाख्यातम् । ५। एतदनित्ययोर्व्याख्यातम् । ७ । २ । ८ । x Page #164 -------------------------------------------------------------------------- ________________ वैशेषिकसूत्रपाठतुलनात्मकं अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । अन्तरकर्मज उभयकर्मजः संयोगजश्च सं. योगः । १० । ७ । २ । ९ । एतेन विभागो व्याख्यातः । ११ ।। ७ । २।१०। 5 संयोगविभागयोः संयोगविभागाभावोऽगुत्वमहत्त्वाभ्यां व्याख्यातः । १२ । ७ । २ । ११ । कर्मभिः कर्माणि गुणैर्गुणा अणुत्वमहत्त्वाकर्मभिः कर्माणि गुणैर्गुणाः । १३ । भ्यामिति । ७ । २ । १२ । युतसिद्ध्यभावात् कार्यकारणयोः संयोग10 विभागौ न विद्यते । १४ । ७ । २ । १३ । गुणत्वात् । १५ । ७।२ । १४ । गुणे च भाष्यते । १६ ।। गुणोऽपि विभाव्यते । ७ । २ । १५ । निष्क्रियत्वात् । १७ । । ७।२ । १६ । असति नास्तीति च प्रयोगात् । १८ । ७ । २ । १७ । 15 शब्दार्थावसम्बद्धौ । १९ । शब्दार्थावसम्बन्धौ । ७ । २ । १८ । संयोगिनो दण्डात् समवायिनो विषाणाच्च । २० । .....नो विशेषाञ्च । ७ । २ । १९ । दृष्टत्वादहेतुः प्रत्ययः । २१ । तथा प्रत्ययाभावः । २२ । 20 सम्बन्द्धसम्बन्धादिति चेत् सन्देहः ।२३। सामयिकः शब्दादर्थप्रत्ययः । २४ । ७ । २ । २० । एकदिक्कालाभ्यां सन्निकृष्ट विप्रकृष्टाभ्यां एकदिक्काभ्यामेककालाभ्यां सन्निकृष्टपरमपरम् । २५ । विप्रकृष्टाभ्यां परमपरं च । ७ ।२।२१। कारणपरत्वात् कारणापरत्वाच्च । २६ । ७ । २ । २२ । 35 परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्व. महत्त्वाभ्यां व्याख्यातः । २७ । ७। २ । २३ । कर्मभिः कर्माणि गुणैर्गुणाः । २८।। कर्मभिः कर्माणि ७ । २ । २४ । । गुणैर्गुणाः ७। २।२५। X X X Page #165 -------------------------------------------------------------------------- ________________ प्रथम परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । इहेति यतः कार्यकारणथोः स समवायः।२९। इहेदमिति ....... ७ । २ । २६ । द्रव्यत्वगुणत्वकर्मत्वप्रतिषेधो भावेन व्याख्यातः । ३० । द्रव्यत्वगुणत्वप्रतिषेधो.... । ७ । २।२७। तत्त्वं च । ३१ । तत्त्वं भावेन । ७ । २।२८। 5 - -- द्रव्येषु ज्ञानं व्याख्यातम् । १ । ८।१ । १ । मन आत्मा च । २ । तत्रात्मा मनश्वाप्रत्यक्षे । ८ । १ । २ । ज्ञान निर्देशे ज्ञान निष्पत्तिरुता । ३ । ...त्तिविधिरुक्तः । ८ । १ । ३ । 10 गुणकर्मसु असन्निकृष्टेषु ज्ञाननिष्पत्तेद्रव्यं गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेद्रव्यं कारणं कारणकारणं च । ४। कारणम् । ८।१।४। सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् । ५। सामान्य विशेषापेक्षं द्रव्यगुणकर्मसु । ६ । ८। १।६। 15 द्रव्ये द्रव्यगुणकर्मापेक्षम् । ७ । गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्ष न विद्यते । ८ । ८। १ । ८॥ समवायिनः श्वैत्याच्छैत्यबुद्धेः श्वेते बुद्धिस्ते समवायिनः श्वैत्यात् 'वैत्यबुद्धश्च श्वेते कार्यकारणभूते । ९ । बुद्धिस्ते एते कार्यकारणभूते । ८।१।९। 20 द्रव्येष्वनितरेतरकारणाः। ८। १। १० । द्रव्येष्वनितरेतरकारणात्का(णाः का ?). | कारणायौगपद्यात् कारणक्रमाच्च घटरणायोगपद्यात् । १० । पटादिबुद्धीनां क्रमो न हेतुफलभावात् । ८।१ । ११। तथा द्रव्यगुणकर्मसु कारणाविशेषात् ।११। १. अष्टमनवमदशमाध्यायेषु 0. P. PS. मध्ये आह्निकविभागो नास्त्येव । सर्वदर्शनसंग्रहे माधवाचायस्याप्ययमेवाभिप्रायः प्रतीयते । उपस्कारकृतस्तु तत्र आह्निकद्वयमभिमतमिति ध्येयम् । Page #166 -------------------------------------------------------------------------- ________________ ९६ 10 अत्र मुद्रितः सूत्रपाठः । अयमेष कृतं त्वया भोजयैनमिति बुद्ध्य पेक्षम् । १२ । दृष्टेषु भावाददृष्टेष्वभावात् | १३ | 5 अर्थ इति द्रव्यगुणकर्मसु । १४ । द्रव्येषु पञ्चात्मकं प्रत्युक्तम् । १५ । भूयस्त्वाद्गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने । १६ तथापस्तेजो वायुश्च रसुरूपस्पर्शज्ञानेषु रसरूपस्पर्शविशेषात् । १७ । । वैशेषिकसूत्र पाठ तुलनात्मकं क्रियागुणव्यपदेशाभावादसत् । १ । सदसत् । २ । असत: सत् क्रियागुणव्यपदेशाभावादर्था न्तरम् । ३ । 15 सच्चासत् । ४ । यच्चान्यत् सतस्तदप्यसत् । ५ । असदिति भूतप्रत्यक्षाभावाद् भूतस्मृतेर्विरोधिप्रत्यक्षत्वाच्च ज्ञानम् | ६ | तथा[S]भावे भावप्रत्यक्षत्वाच्च । ७ । 20 एतेनाघटोsगौरधर्मश्च व्याख्यातः । ८ । अभूतं नास्तीत्यनर्थान्तरम् । ९ । नास्ति घटो गेह इति सतो घटस्य गेहसंयोग प्रतिषेधः | १० | नास्त्यन्यश्चन्द्रमा इति सामान्याच्चन्द्रमसः 25 प्रतिषेधः । ११ । सदसतोर्वैधर्म्यात् कार्ये सदसत्ता न । १२ । आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् | १३ | उपस्कार कृदभिमतः सूत्रपाठः । अयमेष त्वया कृतं भोजयैनमिति बुद्ध्यपेक्षम् । ८ । २ । १ । ८।२।२। ८ । २ । ३ । द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम् | ८ |२| ४ | ... ज्ञाने प्रकृतिः । ८ । २ । ५ । रसरूपस्पर्शाविशे ८ । २ । ६ । तथापस्तेजो वायुश्च षात् । क्रियागुणव्यपदेशाभावात् प्रागसत् । १ । ९ । १ । २ । असत: क्रिया... ९ । १ । ३ । ९ । १ । ४ । ९ । १ ।५ । यच्चान्यदसदतस्तदसत् । असदितिभूत प्रत्यक्षाभावाद् भूतस्मृतेविरोधिप्रत्यक्षवत् | ९ । १ । ६ । ९ । १ । ७ । ९ । १ । ८ ९ । १ । ९ । ... संसर्गप्रतिषेधः । ९ । १ । १० । X X ९ । १ । ११ । Page #167 -------------------------------------------------------------------------- ________________ प्रथम परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । तथा द्रव्यान्तरेषु । १४ । तथा द्रव्यान्तरेषु प्रत्यक्षम्। ९।१।१२। आत्मेन्द्रियमनोऽर्थसन्निकर्षाच । १५। असमाहितान्तःकरणा उपसंहृतसमाधय. स्तेषां च। ९।१।१३। 5 तत्समवायात् कर्मगुणेषु । १६ । ९।१ । १४ । आत्मसमवायादात्मगुणेषु । १७ । ९।१ । १५ । अस्येदं कार्य कारणं सम्बन्धि एकार्थ. अस्येदं कार्य कारणं संयोगि विरोधि सम. समवायि विरोधि चेति लैङ्गिम् । १८ । वायि चेति लैङ्गिकम् । ९।२।१। अस्येदं कार्यकारणसम्बन्धश्चावयवाद 10 भवति । ९।२।२। एतेन शाब्दं व्याख्यातम् । ९।१९।। ९।२।३ । हेतुरपदेशो लिङ्गं निमित्तं प्रमाणं कारण- हेतुरपदेशो लिंगं प्रमाणं करणमित्यनामित्यनर्थान्तरम् । ९ । २० । न्तरम् । ९।२।४ । अस्येदमिति बुद्ध्यपेक्षत्वात् । २१ । अस्येदमिति बुद्ध्यपेक्षितत्वात् ।९।२।५। 15 आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः। २२ । ९ । २ । ६ । तिथा स्वप्नः । ९।२ । ७। तथा स्वप्नः स्वप्नान्तिकं च । २३ । | स्वप्नान्तिकम् । ९।२।८। धर्माच्च । २४ । ९। २।९। 20 इन्द्रियदोषात् संस्काराचा विद्या । २५। इन्द्रियदोषात् संस्कारदोषाचा विद्या ९।२।१० तदुष्टं ज्ञानम् । २६ । तहुष्टज्ञानम् ।९।२ । ११ । अदुष्टं विद्या । २७ । ९।२।१२। आर्ष सिद्धदर्शनं च धर्मेभ्यः । २८ । ९।२ । १३ । 25 १०. आत्मसमवायः सुखदुःखयोः पश्चभ्योऽर्थान्तरत्वे हेतुस्तदायिभ्यश्च गुणेभ्यः। १ । १३ Page #168 -------------------------------------------------------------------------- ________________ १. .x xx. वैशेषिकसूत्रपाठतुलनात्मकं प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः इष्टानिष्टकारणविशेषाद् विरोधाश्च मिथः सुखदुःखयोरर्थान्तरभावः । २ । १०।१।१। संशयनिर्णययोरर्थान्तरभावश्च ज्ञानान्त- संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे 5 रस्वे हेतुः । ३ । हेतुः । . १०।१ । २। तयोनिष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानाभ्यां व्याख्याता । ४ । तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम् । ३ । भूतमिति प्रत्यक्षं व्याख्यातम् । ५। भविष्यतीति कार्यान्तरे दृष्टत्वात् । ६ । 10 तथा भवतीति सापेक्षेभ्योऽनपेक्षेभ्यश्च ।७। अभूदित्यभूतात् । ८ । अभूदित्यपि । १०।१।४। सति च कार्यांसमवायात् । ९। सति च कार्यादर्शनात् । १० । १।५ । एकार्थसमवायिषु कारणान्तरेषु दर्शनादे। कदेश इत्ये कस्मिन् । १० । एकार्थसमवायिकारणान्तरेषु दृष्टत्वात् ।६। 15 शिरः पृष्ठमुदरं पाणिरिति तद्विशेषेभ्यः । एकदेश इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेषस्तद्विशेषेभ्यः । १०।१।७। कारणमिति द्रव्ये कार्यसमवायात् । १२। १०।२।१। संयोगाद्वा । १३ । । १०।२।२। कारणसमवायात् कर्मणि । १४ । कारणे समवायात् कर्माणि । १० । २।३। 20 तथा रूपे कारण कारण समवायाञ्च । १५ तथा रूपे कारणैकार्थसमवायाच्च ।१०।२।४। कारणसमवायात् संयोगे। १६ । कारणसमवायात् संयोगः पटस्य।१०।२।५। तथा कारणाकारणसमवायाच्च । १७ । कारणकारणसमवायाच्च । १०।२।६। संयुक्तसमवायादग्नेर्वैशेषिकम् । १८ । १० । २।७। लैङ्गिक प्रमाणं व्याख्यातम् । १९ । 25 दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय । २० । १० । २ । ८। तद चनादाम्नायप्रामाण्यमिति । २१ । तद्वचनादाम्नायस्य प्रामाण्यमिति । ९ । Page #169 -------------------------------------------------------------------------- ________________ उपस्कारकृदभिमतसूत्रपाठस्य पाठान्तराणि । [ Benares Sanstrit Series N.9 मध्ये 1919 A D वर्षे उपस्कार कृदभिमतो वैशेषिकदर्शनसूत्रपाठः किरणावलीसहितं प्रशस्तपादभाष्यं चेति ग्रन्थद्वयं मुद्रितम् । तत्र च वैशेषिकदर्शनसूत्रपाठस्याधोनिर्दिष्टात् पुस्तकद्वयात् कानिचित् पाठान्तराण्यपि टिप्पण्यां सङ्गृहीतानि । एतद्विषये तस्य सम्पादकैः श्रीमद्भिर्विन्ध्येश्वरीप्रसाद द्विवेदिमहाशयैस्तस्य प्रास्ताविके विज्ञापने इत्थमावेदितम्- 5 “ प्रथमं केवलः सूत्रपाठो | मुद्रितः । तच्छोधनार्थं चत्वार्यादर्शपुस्तकानि सम्पादितानि । तत्र प्रथममेशियाटिक्सोसाइटीसभानिदेशेन मुद्रितम्, तत्सूत्रपाठस्य... उपस्कारकृतः शङ्कर मिश्रस्य तथैव कणादसूत्रविवृतिकृतः श्रीजयनारायण तर्कपञ्चाननस्य सम्मतत्वात् तत्पाठो मया मूले स्थापितः । द्वितीयं भाष्यानुगतं वङ्गाक्षरलिखितं तृतीयं मूलमात्रम् । अनयोः पाठभेदाष्टिप्पण्यामधः स्थापिताः । चतुर्थ च श्रीगङ्गाधरकविरत्नकविराजकृतभारद्वाजवृत्तिभाष्यसहितं वङ्गाक्षरमुद्रितम् इदं पुस्तकं यत्र कुत्रचित् पाठभेदे 10 विकल्पनिरासार्थं दर्शनमर्हतीति । " --- विज्ञापनम् पृ० ७-८ । २ एवं च तत्र मूले उपस्कारकृदभिमत एव सूत्रपाठो मुद्रितः । तत्सम्पादने उपयुक्तेषु प्राय: समान एव सूत्रपाठस्तथापि द्वितीये तृतीये च पुस्तके क्वचित् क्वचित् सूत्रे सन्ति तादृशानि पाठान्तराणि यानि अत्र मुद्रितेन चन्द्रानन्दाभिमतेन पाठेन सर्वथा कथञ्चिद्वा समानानि । अतस्तादृशानि पाठान्तराण्यत्र तस्माद् ग्रन्थादुद्धृत्योपदर्यन्ते – ] न द्रव्याणां व्यतिरेकात् । १ । १ । २१-२२ । - २* पु० । रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च । २ । १ । २ । — -२ पु० । स्पर्शश्च । २ । १ । ९ । २ पु० ।, बायोर्वांयुसंमूर्छनं नानात्वे लिङ्गम् । २ । १ । १४ – २ पु० । ' शब्दलिङ्गा विशेबाद् विशेषलिङ्गभावाच्च । २ । १ । ३० । ' इति सूत्रं २ पु० मध्ये नास्ति |, पुष्पवस्त्रयोः सति सन्निकर्षे गन्धाप्रादुर्भावो वस्त्रे गन्धाभाव लिङ्गम् | २ | २ | १ |- 20 २ पु० |, तेजसि उष्णता । २ । २ । ४ । - २ पु० । नापि कर्माचाक्षुषत्वात् प्रत्ययस्य | २ | २ | २४ । -- २ पु० ।, संयोगाद् विभागाच्छन्दाच्च शब्द निष्पत्तिः । २ । २ । ३१ । – २ पु०, प्रयत्नायौगपद्य/ज्ज्ञानायौगपद्या चैकं मनः ३ । २ । ३ । – २ पु० |, यदृष्टुं प्रत्यक्ष महं देवदत्तोऽहं यज्ञदत्त इति । ३ । २ २ पु० |, गुणत्वे भावत्वे च सर्वेन्द्रियज्ञं व्याख्यातम् । ४ । १ । १३ । २ पु० 1, 25 प्रयत्नाभावे प्रसुप्तस्य चलनम् | ५ | १ | १३ | - २ पु० 1, मणिगमनं सूच्यभिसर्पण । १० । १ Bibliotheca Indica No. 34, Cuicutta 1860-61। २ अस्माभिरप्यस्मिन् परिशिष्टेऽयमेव उपस्कार कृदभिमतः पाठ उपन्यस्तः | Kasi Sanskrit Series No 3 [ Benares, 1923 A D ] इत्यत्राप्ययमुपस्कार कृदभिमतः पाठो मुद्रित इति ध्येयम् । * २ पु० द्वितीयपुस्तकान्तर्गतः पाठः । ३ पु० - तृतीयपुस्तकान्तर्गतः पाठः । 15 30 Page #170 -------------------------------------------------------------------------- ________________ १०० प्रथमं परिशिष्टम् । मित्यदृष्टकारणम् । ५ । १ । १५।-२ पु० ।, नोदनादभिघातात् संयुक्तसंयोगाच पृथिव्यां कर्म । ५।२।१।-२ पु० ।, नाड्य( डया ?) वायुसंयोगादारोहणम् । ५ । २ । ५।-२ पु० ।, अपां संघातो विलयनं च तेजसः संयोगात् । ५ ॥२॥ ८-२ पु० ।, तत्रावस्फु(स्फू) Gथुर्लिङ्गम् । ५ । २ । ९।-३ पु० ,...सुख5 दुःखाभावः स योगः । ५ । २ । १६ । कायकर्मणात्मकर्म व्याख्यातम् ।-२ पु० ।, आत्मान्तरगुणानामात्मान्तरेऽवकारणत्वात् । ६ । १ । ५ ।-२ पु०।, ...विद्यते चार्थान्तरत्वाद्यमस्य । ६ । २ । ८ ।-२ पु०,... धर्माधर्मयोः प्रवृत्तिः ।६। २ । १४-२ पु. 1, कर्मभिः कर्माणि गुणगुणा व्याख्याताः । ७।१। । १५/-२ पु. 1, अविद्या विद्यालिङ्गम् । ७ । १ । २१।-२ पु० ।, शब्दार्थाव. 10 सम्बद्धो(द्धौ ?) । ७।२।१८।-२ पु०।, एकदिक्कालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरं च । ७।२। २१ ।-२ पु०, ३ पु०।, तथा द्रव्यान्तरेषु ।९।१।१२।२ पु० 1, अस्मगुद्धिभ्यो लिङ्गमृषेः । तद्वचनादाम्नायप्रामाण्यमिति । १०।२।९। १ दृश्यतां चन्द्रानन्दाभिमतः सूत्रपाठः ६ । १।२। Page #171 -------------------------------------------------------------------------- ________________ 60459054 an2 द्वितीयं परिशिष्टम्। अत्र मुद्रितस्य 0. P. PS. अनुसारिसूत्रपाठस्य सम्भावितेन मि.वृत्तिकृदभिमतसूत्रपाठेन सह तुलना । [इदमत्रावधेयम्-मि.शब्देन बिहार प्रदेशे दरभंगानगरस्थेन मिथिलाविद्यापीठेन २०१३ विक्रमाब्दे 5 प्रकाशिता वैशेषिकसूत्रवृत्तिरत्राभिप्रेता। तस्याः को रचयिता इति तु न ज्ञायते तथापि सा वृत्तिरुपस्कारात् प्राचीना चन्द्रानन्दरचितवृत्तेश्चार्वाचीनेति निश्चितमेव प्रतीयते । मलय लिपिनिबद्धां तालपत्रलिखितां प्रन्थपातबहुलामेकामेव मातृकामवलम्ब्य मिथिलाविद्यापीठप्राध्यापकैः श्रीमद्भिरनन्तलाल. देवशर्मभिः सा वृत्तिः सम्पादिता। मातृकायां ग्रन्थपातबाहुल्यात् सम्पादकेन महता परिश्रमेग ग्रन्थसंशोधनं खण्डितपाठपूरणादिकं च विहितम् । किञ्च, मातृकायां सूत्रपाठः पृथग् नैवास्ति, वृत्तिरेव 10 विद्यते, तत्र च बहुतरः सूत्रपाठो मातृकायां वृत्त्या मिश्रित एव वर्तते, अतः सम्पादकेन प्रतीकाद्यवलम्ब्य सूत्रपाठोऽपि महता परिश्रमेण वृत्तेः पृथकृत्वा मुद्रितः, सम्पादकेन यः सूत्रपाठः सम्भावितः प्रायः स एव बहुषु स्थलेष्वत्रास्माभिरुपदर्शितः, किन्तु सन्ति कानिचित् स्थलानि यत्र सूत्रपाठनिर्णयेऽस्माकं 'विमतिः। यतो मि.वृत्तौ यद्यपि बहुतरः सूत्रपाठो मिश्रितो वर्तते तथापि कतिचित् सूत्राणि मातृकायां: परिगलितानि, कतिपयानि मि.वृत्तावव्याख्यातानि, केषाञ्चित् सूत्रागां मि. वृत्तौ केवला व्याख्यैव विद्यते. 15 कानिचिच्च सूत्राणि व्याख्यासौकर्यार्थ क्वचित् क्वचिदितस्ततः शब्दक्रमादिपरिवर्तनं विधाय कांश्चिच्च शब्द न पूरयित्वा मि. वृत्तावुपन्यस्तानि । तस्मात् सम्पूर्णः सूत्रपाठो मि. वृत्त्यनुसारेण यथावन्निणेतुं न शक्यते । अतस्तादृशेषु स्थलेषु मि. पुस्तकेऽमुद्रितोऽपि सूत्रपाठो यथास्माभिः सम्भावितस्तथैवात्र मि वृत्तिकृदभिमततया सम्भाविते सूत्रपाठेऽस्माभिरुपन्यस्तः सूत्राङ्काश्च परिवर्तिता इति ध्येयम् ।] ...१ वैशेषिकसूत्रस्योपरि केनचिद् विदुषा विरचिता व्याख्या मिथिलावि पीठेन प्रकाशितास्ति । 20 तत्र च सूत्रपाठे यत्र यत्र साम्यं वैषम्यं न्यूनाधिकत्वं वा दृश्यते तदेतस्मिन् परिशिष्टे प्रदर्श्यते। इदं तु ध्येयम्-यत्र यत्र - एतादृशं चिह्न विहितं तत्र तत्र तत्तत् सूत्रं नास्तीति ज्ञेयम् । यत्र न कश्चिदु" विशेषो दर्शितस्तत्र तत् सूत्रं मि. वृत्तावत्र मुद्रितेन सूत्रपाठेन तुल्यमेव विद्यत इत्यवगन्तव्यम् । २ अत्र मुद्रिते 0. P. PS. अनुसारिसूत्रपाठेऽपि O. P. PS. मध्ये परस्परं भिन्नाः केचन पाठभेदाः सन्ति। ते च वृत्तिसहिते तत्र तत्र सूत्रेऽधस्तात् टिप्पण्यामस्मामिदर्शितास्तत्रैवावलोकनीयाः । 25 मि. वृत्तिकृदभिमतसूत्रपाठात् 0. P. PS. अनुसारी वैशेषिकसूत्रपाठोऽतिप्राचीन इत्यपि ध्येयम् । ३ मि. वृत्त्यनुसारेण सूत्रपाठनिर्णये यद् विमत्यास्पदत्वं काठिन्यं च वर्तते तस्य व्यावर्णनं मि.वृत्तिसम्पादकैः श्रीमद्भिरनन्तलालदेवशर्मभिरपि मि. वृत्तेः प्रस्तावनायामित्थं विहितम् Page #172 -------------------------------------------------------------------------- ________________ १०२ वैशेषिकसूत्रपाठतुलनात्मकं १. १. अत्र मुद्रितः सूत्रपाठः । अथातो धर्म व्याख्यास्यामः | १ | यतो ऽभ्युदय निःश्रेयस सिद्धिः स धर्मः | २ | 5 तद्वचनादाम्नायप्रामाण्यम् । ३ । पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । ४ । रूपरसगन्धस्पर्शाः सख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः 10 सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च गुणाः । ५ । उत्क्षेपणमवक्षेपण माकुञ्चनं प्रसारणं गमनमिति कर्माणि । ६ । सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः | ७ | मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । १ १ । तद्वचनादाम्नायस्य प्रामाण्यम् । १ । । १ । १ । १ । २ । १ । ३ । १ । १ । ४ । • प्रयत्नाश्च गुणाः । १ । १ । ५ । १ । १ । ७ । 15 The commentary gives the Sutra-text also. But the manuscript does not distinguish the sutras from the commentary. The commentary in its turn, generally does not give any introduction to, or a word for word explanation of, the sutras. Hence it was sometimes found very difficult to assertain the sutrapatha followed. The lacunae were also 20 formidable hurdles It is at times felt that some sutras have been covered by them iu the manuscript. Moreover, some sutras have only been referred to while many others are found untouched. The Sutrapatha in the present edition should not be regarded as the the exact version followed by our commentator. Thus we have not changed 25 'abhavas tamah 'into bha'bhavas tamah.' in V. ii. 19 though the commentary suggests it. The frequent use of brackets both in the Sutaras as well as in the commentary will show that we had to take liberty in many cases wherever the manuscript was found defective. Sometimes we thought ourselves fortunate as the word of words lost in the Sutratext were suggested by the commentary. In others, we had to follow S'aikara Mis'ra for want of & better authority. But no Sūtra has been accepted here the existence of which was not somehow suggested either by the commentary or by direct mention in the manuscript. - Introduction of the वैशेषिकदर्शन. p. 9. 30 १ । १ । ६ । Page #173 -------------------------------------------------------------------------- ________________ शितीयं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । मि. वृत्यनुसारेण सम्भावितः सूत्रपाठः । द्रव्याणि द्रव्यान्तरमारभन्ते । ८ । १ । १ । ८। गुणाश्च गुणान्तरम् । ९ । कर्म कर्मसाध्यं न विद्यते। १० । १। १ । १० । कार्याविरोधि द्रव्यं कारणाविरोधि च । ११॥ १।१।११। उभयथा गुणः । १२ । १ । १ । १२ । कार्यविरोधि कर्म । १३ । कारणाभावात् कार्याभावः।१।१।१३। न तु कार्याभावात् कारणाभावः। १।१।१४। क्रियावद् गुणवत् समवायिकारण मिति 10 द्रव्यलक्षणम् । १४ । १ । १ । १५। द्रव्याश्रय्यगुणवान संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । १५ । १। १ । १६ । एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षं कारणमिति कर्मलक्षणम् । १६ । १ । १ । १७ । 15 द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम्।१७। १ । १ । १८ । तथा गुणः । १८ । १ । १ । १९ । संयोगविभागानां कर्म । १९ । १ । १ । २०। न द्रव्याणां व्यतिरेकात् । २० । न द्रव्याणां कर्म व्यतिरेकात् । १।१।२१। गुणवैधान्न कर्मणाम् । २१ । १। १ । २२। 20 द्रव्याणां द्रव्यं कार्य सामान्यम् । २२ ।। १ । १ । २३ । तथा गुणाः । १ । १ । २४ । द्वित्वप्रभृतयश्च संख्याः पृथक्त्वं संयोग- द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोगविभागाश्च । २३ । विभागाश्च । १।१ । २५ । असमवायात सामान्यं कर्म कार्य न असमवायात् कार्य कर्म न विद्यते । " विद्यते । २४ । १।१ । २६ । संयोगानां द्रव्यम् । २५ । १ । १ । २७ । रूपाणां रूपम् । २६ । १ । १ । २८ । गुरुत्वप्रयत्न संयोगानामुक्षेपणम् । २७ । १ । १ । २९ । Page #174 -------------------------------------------------------------------------- ________________ 5 २०४ वैशेषिकसूत्रपाठतुलनात्मकं अत्र मुद्रितः सूत्रपाठः । संयोगविभागाः कर्मणाम् । २८ । कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तं । २९ । कारणाभावात् कार्याभावः । १ । न तु कार्याभावात् कारणाभावः । २ । सामान्यं विशेष इति बुद्ध्यपेक्षम् । ३ । 10 भावः सामान्यमेव । ४ । १. २. द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च | ५ | अन्यत्रान्त्येभ्यो विशेषेभ्यः | ६ | 15 सदिति यतो द्रव्यगुणकर्मसु । ७ । द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता । ८ । एकद्रव्यवत्वान्न द्रव्यम् । ९ । गुणकर्मसु च भावान कर्म न गुणः | १० | सामान्यविशेषाभावाच्च । ११ । 20 एकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् । १२ । सामान्यविशेषाभावेन च । १३ । गुणेभावाद्गुणत्वमुक्तम् | १४ | सामान्यविशेषाभावेन च । १५ । कर्मणि भावात् कर्मत्वमुक्तम् । १६ । 11. 25 सामान्यविशेषाभावेन च । १७ । लिङ्गविशेषाद विशेषलिङ्गाभावाच्चैको भावः । १८ । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । १ । १ । ३० । 1000 १ । १ । ३१ । १ । २ । ४ । .. कर्मत्वं सामान्यानि .... । १ । २ । ५ । १ । २ । ६ । ... द्रव्यगुणकर्मसु सा सत्ता । १ । २|७| १ । २ । ८ । एकद्रव्यवृत्तित्वान्न द्रव्यम् । । २ ।९। न गुणश्च । । १ २ । १० । X १ । २ । ११ । १ । २ । १२ । १ । २ । १३ । १ । २ । १४ । १ । २ । १५ । । २ । १६ । १ । २ । १ । १ । २ । २ १ । २ । ३ । १ । २ । १७ । १ प्रायः प्रत्यध्यायं प्रत्याह्निकं च O. P. मध्येऽन्तिमे सूत्रे समाप्तिद्योतक 'इति' शब्दो दृश्यते, किन्तु PS. मि. उ. मध्येऽदर्शनादस्मिन् परिशिष्टेऽस्माभिस्तत्र तत्र ' इति 'शब्दो नोपात्त इति ध्येयम् । । Page #175 -------------------------------------------------------------------------- ________________ १०५ द्वितीय परिशिष्टम् २. १. अत्र मुद्रितः सूत्रपाठः। मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । रूपरसगन्धस्पर्शवती पृथिवी । १ । २।१।१। रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च ।। ....आपो द्रवाः स्निग्धाः। २ । १ । २ । तेजो रूपस्पर्शवत् । ३। २। १ । ३ । वायुः स्पर्श वान् । ४ । २। १ । ४ । 5 त आकाशे न विद्यन्ते । ५। - २ । १ । ५ । सर्पिजैतुमधूच्छिष्टानां पार्थिशनामग्निः सर्जितुमधूच्छिष्टानामग्निसंयोगाद् द्रव. संयोगाद् द्रवताऽद्भिः सामान्यम् । ६। त्वमद्भिः सामान्यम् । २ । १ । ६ । त्रपुसीसलोहरजतसुवर्णानां तेजसानामग्निः त्रपुसीसलोहरजतसुवर्णादीनां च तैज सानासंयोगाद् द्रवताऽद्भिः सामान्यम् । । मग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् ।७। 10 विषाणी ककुद्मान् प्रान्तेवालधिः सास्नावानिति गोत्वे दृष्टं लिङ्गम् । ८ । २। १ । ८ । स्पर्शश्च । ९। वायोः स्पर्शश्च । २ । १ । ९ । न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः।१०। न चान्येषां स्पर्श ....। २ । १ । १० । अद्रव्यवत्त्वाद् द्रव्यम् । ११ । ।२।१ । ११ । 15 क्रियावत्त्वाद् गुणवत्वाच्च । १२ । अद्रव्यवत्त्वेन नित्यत्वमुक्तम् । १३ । २। १ । १२ । वायोर्वायुसम्मूच्र्छनं नानात्वे लिङ्गम् ।१४। ........नानात्व लिङ्गम् । २ । १ । १३ । वायुरिति सति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते । १५ । २ । १ । १४ । 20 सामान्यतो दृष्टाचाविशेषः । १६ । २। १।१५। तस्मादागमिकम् । १७ । २।१ । १६ । संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । १८ । २।१ । १७ । प्रत्यक्षपूर्वकत्वात् संज्ञाकर्मणः । १९ । प्रत्यक्षप्रवृत्तत्वात्........ । २ । १ । १८ । निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम्।२०। २।१।१९। 25 तदलिङ्गमेकद्रव्यवत्त्वात् कर्मणः । २१ । तदलिङ्गमेकद्रव्यत्वात्..... २।१ । २० । .. १४ Page #176 -------------------------------------------------------------------------- ________________ १०६ वैशेषिकसूत्रपाठतुलनात्मकं अत्र मुद्रितः सूत्रपाठः । कारणान्तरानुक्लुसिवैधर्म्याच्च । २२ । संयोगादभावः कर्मणः | २३ | 5 कारणगुणपूर्वः कार्यगुगो दृष्टः, कार्यान्त राप्रादुर्भावाच्च शब्दः स्पर्शत्रतामगुणः | २४| परत्र समत्रायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः | २५ | लिङ्गमाकाशस्य | २६ । 10 " द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २७ । तत्त्वं भावेन | २८ । 25 पुष्पवस्त्रयोः सति सन्निकर्षे गन्धान्तरा15 प्रादुर्भावो वत्रे गन्धाभावलिङ्गम् । १ । - एतेनाप्सूष्णता व्याख्याता । २ । व्यवस्थितः पृथिव्यां गन्धः | ३ | तेजस्ष्णता | ४ | २. कालिङ्गानि । ६ । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ७ । तत्त्वं भावेन | ८ | कार्यविशेषेण नानात्वम् । ९ । नित्येष्वभावादनित्येषु भावात् । १० । कारणे कालाख्या | ११ । इत इदमिति यतस्तद्दिशो लिङ्गम् । १२ । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । १३ । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । २ । १ । २१ । २ । १ । २२ । 'कारणगुणपूर्वकः कार्यगुणो दृष्टः | २|१|२३| कार्यान्तरप्रादुर्भावात् । २ । १ । २४ । शब्दः स्पर्शत्रतामगुणः । २ । १ । २५ । अप्सु शीतता । ५ । २ । २ । ५ । 20 अपरस्मिन् परं युगपश्युगपचिरं क्षिप्रमिति अपरस्मिन्नपरं युगपच्चिरं क्षिप्रमिति काल लिङ्गानि । २ । २ । ६ । X X २ । २ । ७ । २ । २ । ८ । २ । २ । ९ । २ । २ । १० । X २ । १ । २६ । परत्र समवायात् । प्रत्यक्षत्वाच्च । २ । १ । २७ । [][ [वि] कालात्मगुणो न मनसो गुणः | २८ | शब्दो लिङ्गमाकाशस्य । । १ । २९ । २ । १ । ३० । २ । १ । ३१ । क २ । २ । १ । २ । २ । २ । व्यवस्थितः पृथिव्यां गन्धः । २ । २ । ३ । तेजः सूष्णता । २ । २ । ४ । ... यतस्तद्दिशां.... । Page #177 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । तत्त्वं भावेन | १४ | कार्यविशेषेण नानात्वम् । १५ । आदित्य संयोगाद् भूतपूर्वाद् भविष्यतो भूताच प्राची । १६ । तथा दक्षिणा प्रतीची उदीची च । १७ । X एतेन दिगन्तराणि व्याख्यातानि । १८ । सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च संशयः । १९ । दृष्टमदृष्टम् । २० । दृष्टं च दृष्टवत् । २१ । दृष्टं यथादृष्टमथादृष्टमुभयथादृष्टत्वात् । २२ । विद्याऽविद्यातश्च संशयः । २३ । श्रोत्रग्रहणो योऽर्थः स शब्दः । २४ । X तस्मिन् द्रव्यं कर्म गुण इति संशयः | २५ | तुल्यजातीयेष्वर्थान्तरभूतेषु च विशेषस्यो भयथा दृष्टत्वात् । २६ । एकद्रव्यवत्त्वान्न द्रव्यम् । २७ । अचाक्षुषत्वान्न कर्म । २८ । गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् | २९| सतो लिङ्गाभावात् । ३० । नित्यवैधर्म्यात् । ३१ । कार्यत्वात् । ३२ । अभावात् । ३३ । : १०७ मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । तत्त्वं भावात् । २ । २ । ११ । २ । २ । १२ । दृष्टमदृष्टुं च । २ । २ । २ । २ । आदित्य संयोगाद् भूतपूर्वाद् भविष्यतो भूताच्च । यथादृष्टमयथादृष्टम् । (उभयथादृष्टत्वाच्च । १३ । 5 १४ । २ । २ । १५ । २ । २ । १६ । २ । २ । १७ । २ । २ । १८ । X २ । २ । १९ । २ । २ । २० । 15 २ । २ । २१ । २ । २ । २२ । एकद्रव्यत्वान्न द्रव्यम् । २ । २ । २३ । X 10 20 X X अचाक्षुषत्वाच्च प्रत्यक्षस्य न कर्म । २४ । २ । २ । २५ । २ । २ । २६ । 25 २ । २ । २७ । X Page #178 -------------------------------------------------------------------------- ________________ वैशेषिकसूत्रपाठतुलनात्मक अत्र मुद्रितः सूत्रपाठः । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । कारणतो विकारात् । ३४ । कारणवतो विकारात् । २ । २ । २८ । दोषात् । ३५। २ । २ । २९। संयोगाद् विभागाच्छब्दाच्च शब्द. 5 निष्पत्तेः । ३६ । ...निष्पत्तिः । २।२ । ३० । लिङ्गाचानित्यः । ३७ । २ । २ । ३१ । द्वयोस्तु प्रवृत्त्योरभावात् । ३८ । २।२। ३२ । संख्याभावात् । ३९।। २। २ । ३३ । प्रथमाशब्दात् । ४०। 10 सम्प्रतिपत्तिभावाञ्च । ४१ । २।२। ३४ । सन्दिग्धाः सति बहुत्वे । ४२ । २।२। ३५। सङ्ख्याभावः सामान्यतः । ४३ । ....सामान्यवतः । २ । २। ३६ । सम्प्रतिपत्तिभावाच्च। २।२। ३७ । प्रसिद्धा इन्द्रियार्थाः ।। ३।१।१। इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्यः। ३।१।२। इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरत्वे इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः । २ । हेतुः । ३। १ । ३। 20 सोऽनपदेशः । ३ । ३ । १।४। कारणाज्ञानात् । ४ । ३ । १।५। कार्याज्ञानात् । ५ । ३ । १ । ६। अज्ञानाच्च । ६। ३।१। । अन्य एव हेतुरित्यनपदेशः । ७ । ३।१।८। 25 . x. अर्थान्तरमर्थान्तरस्यानपदेशः। ३।२।९। संयोगि समवायि एकार्थसमवायि विरोधि (संयोगि समवाय्येकार्थसमवायि विरोधि च । कार्य कार्यान्तरस्य कारणं कारणान्तर- | कार्य कार्यान्तरस्य कारण कारणान्तरस्य स्य। विरोधि अभूतं भूतस्य, भूतमभूतस्य, विरोध्यभूतं भूतस्य भूतमभूतस्य भूतं अभूतमभूतस्य, भूतं भूतस्य । ८ । ( भूतस्य अभूतमभूतस्य । ३ । १।१०। Page #179 -------------------------------------------------------------------------- ________________ द्वितीय परिशिष्टम् । १०९ अत्र मुद्रितः सूत्रपाठः । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । प्रसिद्धिपूर्वकत्वादपदेशस्य । ९। ३ । १ । ११ । अप्रसिद्धोऽनपदेशः । १०। । । ( अप्रसिद्धोऽनपदेशः । ३ । १ । १२ । असन् सन्दिग्धश्चानपदेशः । ११ । । असन् सन्दिग्धश्च । ३। १ । १३ । विषाणी तस्मादश्वो विषाणी तस्माद् गौरिति च । १२ । आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् । १३ । ३ । १ । १४ । प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । १४ । ३। १ । १५ । 10 ----- - - ३.२. 15 आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश्च मनसो लिङ्गम् । १ । ३ । २ । १। द्रव्यत्व नित्यत्वे वायुना व्याख्याते । २ । . ३ । २।२। प्रयत्नायोगपद्याज्ञानायौगपद्याच्चैकं मनः।३। ३ । २ । ३ । प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्न 20 श्वेत्यात्म.लिङ्गानि । । ३ । २।४। द्रव्यत्व नित्यत्वे वायुना व्याख्याते । ५। ३।२।५। यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावाद् अहं यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावा दृष्टं दृष्टं लिङ्गं न विद्यते । ६ । लिङ्गं न विद्यते। ३।२। ६ । सामान्यतो दृष्टाञ्चाविशेषः । ७ । ३ । २ । ७। 25 तस्मादागमिकम् । ८ । ३ । २ । ८। अहमिति शब्दव्यतिरेकानागमिकम् । ९। ...व्यतिरेकेण नागमिकम् । ३।२।९। Page #180 -------------------------------------------------------------------------- ________________ ११० अत्र मुद्रितः सूत्रपाठः । यदि च दृष्टप्रत्यक्षोऽहं देवदत्तोऽहं यज्ञदत्त इति | १० | देवदत्तो गच्छति विष्णुमित्रो गच्छतीति 5 चोपचाराच्छरीरप्रत्यक्षः । ११ । 15 10 योर्ज्ञानविशेषः । १४ । वैशेषिकसूत्रपाठतुलनात्मकं सन्दिग्धस्तूपचारः । १२ । अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः । १३ । न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्र सुखदुःख निष्पत्य विशेषादेकात्म्यम् ॥१५॥ नाना व्यवस्थातः । १६ । शास्त्रसामर्थ्याच्च । १७ । सदकारणवत् तन्नित्यम् । १ । तस्य कार्यं लिङ्गम् । २ । कारणभावाद्धि कार्यभावः । ३ । 20 अनित्यमिति च विशेषप्रतिषेधभावः । ४ । अविद्या च । ५ । महत्यनेकद्रव्यवत्त्वादुपाञ्चोपलब्धि: । ६ । अद्रव्यवत्त्वात् परमाणावनुपलब्धिः | ७ | रूपसंस्काराभावाद् वायावनुपलब्धिः | ८ | 25 अनेकद्रव्येण द्रव्येण समवायाद्रूपविशेषाश्चोपलब्धिः ः । ९ । एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । १० । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । यदि च द्रष्टुः प्रत्यक्षोऽहं देवदत्तोऽहं ३ । २ । १० । यज्ञदत्तः । ४. १. व्यवस्था । ३ । २ । १४ । सुखदुःखज्ञाननिष्पश्यविशेषादेकात्म्ये न ३ । २ । ११ । ३ । २ । १२ । ... ३ । २ । १३ । सदकारणवन्नित्यम् । ४ । १ । १ । ४ । १ । २ । करणाभावाद्धि कार्याभावः । ४ । १ । ३ । । ३ । २ । १५ । X X अविद्या चास्मदादीनाम् । ४ । १ । ४ । ४ । १ । ५ । ४ । १ । ६ । ४ । १ । ७ । वायोरनुपलब्धिः । X ४ । १ । ८ । . Page #181 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः। तदभावादव्यभिचारः । ११ । ४। १ । ९। सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्य. समवायाचाक्षुषाणि । १२ । ४ । १।१०। 5 अरूपिष्वचाक्षुषत्वात् । १३ । ४।१।११। एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् । १४ । ४ । १ । १२। 10 ४. २. प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य प्रत्यक्षाप्रत्यक्षवृत्तरप्रत्यक्षत्वाद्वायुवनस्पति. पश्चात्मकं न विद्यते । १। संयोगवत् पश्चात्मकं न विद्यते । १ । गुणान्तराप्रादुर्भावाचव्यात्मकमपि न ।२। च्यात्म कमपि [न]। ४ । २ । २ । आत्मसंयोगस्त्वविप्रतिषिद्धो मिथः पञ्चा- आत्मसंयोगश्च प्रतिषिद्धो मिथः पञ्चानाम् । नाम् । ३ । ४।२। ३ । 15 अणुसंयोगस्त्वप्रतिषिद्धो मिथः पञ्चानाम् ।४। तच्च शरीरं द्विविधं योनिजमयोनिजं च । ५। अनेकदेशपूर्वकत्वात् । ४ । ४ । २ : ६। धर्मविशेषात् । ५ । ४ । २ । ७ । कार्यविशेषात् । ६। ४ । २। ८ । 20 समाख्याभावात् । ७ । ४ । २।९। संज्ञा दिमत्त्वात् । ८। ४ । २ । १०। सन्त्ययोनिजा वेदलिङ्गाच्च । ९ । xx 25 ५। १ । १ । आत्मसंयोगप्रयत्नाभ्या हस्ते कर्म । १ । तथा मुसलकर्म हस्तसंयोगाच्च । २ । Page #182 -------------------------------------------------------------------------- ________________ वैशेषिकसूत्रपाठतुलनात्मक ___ अत्र मुद्रितः सूत्रपाठः । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । अभिघातजे मुसलकर्मणि व्यतिरेकाद. कारणं हस्तसंयोगः । ३। ५।१ । २ । तथात्मसंयोगो हस्तमुसलकर्मणि । ४। तथात्मसंयोगो हस्तकर्मणि । ५ । १ । ३ । 5 मुसलाभिघातात्तु मुसल संयोगाद्धस्ते कर्म ।५ मुसलाभिघाताच........ । ५।१।४। तथात्मकर्म हस्तसंयोगाच्च । ६ । ५।१।५। संयोगाभावे गुरुत्वात् पतनम् । ७ । ५ । १।६। नोदनविशेषाभावान्नोज़ न तिर्यग्गमनम्।८। ५। १ । ७ । प्रयत्नविशेषान्नोदनविशेषः । ९ । । ५।१।८। 10 नोदनविशेषादुदसनविशेषः । १० । ५।१।९। हस्तकर्मणा दारककर्म व्याख्यातम् ।११॥ ५। १ । १० । तथा दग्धस्य विस्फोटनम् । १२ । प्रयत्नाभावे गुरुत्वात् सुप्तस्य पतनम्। १३ । ५। १ । ११ । तृणकर्म वायुसंयोगात् । १४ । तृणे कर्म ........... । ५ । १ । १२ । 15 मणिगमनं सूच्यभिसर्पणमित्यदृष्ट. कारितानि । १५ । ५। १ । १३ । इषावयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः । १६ । ५ । १ । १४। नोदनादाद्यमिषोः कर्म कर्मकारिताच ....कर्म तत्कर्म ... 20 संस्कारादुत्तरं तथोत्तरमुत्तरं च । १७ । । ५ । १ । १५। - संस्काराभावे गुरुत्वात् पतनम् । १८ । ५। १ । १६ । X ५. २. नोदनादभिघातात् संयुक्तसंयोगाच्च पृथिव्यां 25 कर्म ।।। तद् विशेषेणादृष्टकारितम् । २ । अपां संयोगाभावे गुरुत्वात् पतनम् । ३ । नोदनाभि... । ५ । २। १ । x ५ । २।२। Page #183 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । मि. वृत्यनुसादेश सम्भावितः सूत्रपाठः । तद् विशेषेणादृष्टकारितम् । ४ । द्रवत्वात् स्यन्दनम् । ५ । ५।२।३। नाड्या वायुसंयोगादारोहणम् । ६ । ५। २।४ । नोदनात् पीडनात् संयुक्तसंयोगाच्च । ७। ५।२।५।। वृक्षाभिसर्पणमित्यदृष्ट कारितम् । ८ । .......कारितानि । ५ । २ । ६ । अपां सङ्घातो विलयनं च तेजसः संयोगात् । ९। तत्रावस्फूर्जथुर्लिङ्गम् । १०। तत्रापस्फूर्जथुर्लिङ्गम् । ५। २ । ७ । वैदिकं च । ११ । ५। २ । ८ । 10 अपां संयोगाद् विभागाच्च स्तनयित्नुः।१२। ५ । २ । ९। पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम् । १३ । ५। २ । १०। अग्नेरूर्वज्वलनं वायोश्च तिर्यपवनमणु- अग्नेरूद्धज्वलनं वायोस्तिर्यपवनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि । १४। मनसोश्वाद्यं कर्मेत्यदृष्ट कारितानि । ११ । 15 हस्तकर्मणा मनसः कर्म व्याख्यातम् ।१५। । आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे (आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे । तदनारम्भः । १६ । .. ५ । २ । १२ । आत्मस्थे मनसि सशरीरस्य सुखदुःखा. ( तदनारम्भश्चात्मस्थे मनसि। ५।२।१३॥ भावः स योगः । १७ । सशरीरस्य सुखदुखाभावः । ५।२।१४। 20 । संयोगः । ५। २ । १५।। कायकर्मणा आत्मकर्म व्याख्यातम् ।१८। कायकर्मणात्मकर्मधर्मयोरनुत्पत्तिः । १६ । अपसर्पणमुपसर्पणमशितपीतसंयोगः ........................शितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि ।१९। .................. ५। २ । १७ । तदभावे संयोगाभावोऽप्रादुर्भावः स तदभावे संयोगाभावोऽप्रादुर्भावश्च स 25 मोक्षः । २० । मोक्षः। ५।२। १८ । द्रव्यगुणकर्मवैधाद् भावाभावमात्र द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः । तमः । २१ । ' । २ । १९ । Page #184 -------------------------------------------------------------------------- ________________ ११४ अत्र मुद्रितः सूत्रपाठः । तेजसो द्रव्यान्तरेणावरणाच्च । २२ । दिकालावकाशं च क्रियावद्भूयो वैधर्म्यानिष्क्रियाणि । २३ । वैशेषिकसूत्रपाठ तुलनात्मकं 5 एतेन कर्माणि गुणाश्च व्याख्याताः | २४। निष्क्रियाणां समवायः कर्मभ्यः प्रति षिद्धः | २५ | कारणं त्वसमवायिनो गुणाः । २६ । गुणैर्दिग् व्याख्याता । २७ । 10 कारणेन कालः | २८ । बुद्धिपूर्वो ददातिः । ४ । तथा प्रतिग्रहः । ५ । तयोः क्रमो यथाऽनितरेतरङ्गभूतानाम् ६। आत्मान्तरगुणानामकारण आत्मगुणेषु 20 खात् । ७ । 25 तददुष्टे न विद्यते । १२ । अदुष्टभोजनात् समभिव्याहारतोऽभ्युदयः ८ तद् दुष्टभोजने न विद्यते । ९ । दुष्टं हिंसायाम् । १० । समभिव्याहारतो दोष: । ११ । ६. १. बुद्धिपूर्वा वाक्यकृतिर्वेदे । १ न चास्मद्बुद्धिभ्यो लिङ्गमृषेः । २ । 15 तथा ब्राह्मणे संज्ञा कर्मसिद्धिर्लिङ्गम् । ३ । ब्राह्मणसंज्ञाकर्म विशिष्टे प्रवृत्तिः । १३ । समे हीने चाप्रवृत्तिः | १४ | मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । ५। २ । २० । . कर्मभिः प्रतिषिद्धः | ५ । २ । १३ । ५ । २ । २४ । गुणैश्च दिग्व्याख्याता । ५ । २ । २५ । ५ । २ । २६ । ५ । २ । २१ । ५ । २ । २२ । ...र्वेदः । ६ । १ । १ । स वा अस्मद्बुद्धिभ्यो... । ६ । १ । २ । सिद्धिलिङ्गम् | ६ | १ | ३ | ६ । १ । ४ । ६ । १ । ५ । ६ । १ ६ । १ । ७ । ६ । १ । ८ । ६ । १ । ९ । ६ । १ । १० । X ६ । १ । ११ । ६ । १ । १२ । X Page #185 -------------------------------------------------------------------------- ________________ द्वितीय परिशिषम् । अत्र मुद्रितः सूत्रपाठः। मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । एतेन हीनसमविशिष्टधार्मिकेभ्यः परादानं व्याख्यातम् । १५ । तथा विरुद्धानां त्यागः । १६ । ६ । १ । १३ । समे आत्मत्यागः परत्यागो वा । १७ । ६।१ । १४ । 5 विशिष्टे आत्मत्यागः । १८ । ६ । १ । १५ । -ese दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो. ऽभ्युदयाय । १। ६ । २ । १ । 10 अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थ्ययज्ञदानप्रोक्षणदिङ्नक्षत्रमन्त्र कालनियमाश्चादृष्टाय | २। ......वानप्रस्थ.......६ । २।२। ( चातुराश्रम्यम् । ६ । २ । ३ । चातुराश्रम्यमुपधाश्चानुपधाश्च । ३ । । उपधाऽनुपधाश्च । ६।२।४ । 15 भावदोष उपधा । ४ । ६ । २ । ५। अदोषोऽनुपधा । ५। इष्टरूपरसगन्धस्पर्श प्रोक्षितमभ्युक्षितं च तच्छुचि । ६। ६ । २।६। अशुचीति शुचिप्रतिषेधः । ७ । ६। २ । ७ । 20 अर्थान्तरं च । ८ । ६ । २।८। अयतस्य शुचिभोजनादभ्युदयो न विद्यते अयतस्य शुचिभोजनादभ्युदयो न विद्यते यमामावात् । ९ । ६ । २। ९। विद्यते चानन्तरत्वाद्यमस्य । १० । असति चाभावात् । ११ । ६ २। १० । 25 सुखाद्रागः । १२ । ६।२ । ११ । तन्मयत्वात् । १३ । तृप्तेः । १४ । न तृप्तेः। ६ । २ । १२ । Page #186 -------------------------------------------------------------------------- ________________ वैशेषिकसूत्रपाठतुलनात्मकं । : अत्र मुद्रितः सूत्रपाठः। . मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । अदृष्टात् । १५ । .. . अदृष्टाश्च । ६ । २ । १३ । एतेन द्वेषो व्याख्यातः। ६।२ । १४ । जातिविशेषाच्च रागविशेषः । १६ । ६ । २ । १५ । 5 इच्छा द्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः ।१७। । ततः संयोगः। ६ । २ । १६ । ततः संयोगो विभागश्च । १८ । । विभागश्च । ६। २ । १७ । आत्मकर्मसु मोक्षो व्याख्यातः । १९।। ६ । २ । १८ । ७.१. उक्ता गुणाः । १ । ७।१।१। गुणलक्षणं चोक्तम् । २। ७ । १।२। इदमेवंगुण मिदमेवंगुणमिति चोक्तम् ।३। ७।१।३। पृथिव्यां रूपरसगन्धस्पर्शा द्रव्यानित्य.। पृथिव्यादिरूपरसगन्धस्पर्शा अनित्या एव । 15 स्वादनित्याः । ४ । ७ । १।४। अग्निसंयोगाच्च । ५। ७।१।५। गुणान्तरप्रादुर्भावात् । ६ । ७।१।६। एतेन नित्येष्वनित्यत्वमुक्तम् । ७ । एतेन नित्ये ध्वप्यनित्यत्वमुक्तम् । ७ । ११७ अप्सु तेजसि वायौ च नित्या द्रव्यनित्य- ....वायौ च नित्यत्वं द्रव्यनित्यत्वात् । 20 त्वात् । ८ । . . ७।१।८। अनित्येष्वनित्या द्रव्यानित्यत्वात् । ९। ____७।१।९। कारणगुणपूर्वाः पृथिव्यां पाकजाश्च ।१०। कारणगुणपूर्वकाः पृथिव्यां पाकजाश्च ।१०। अप्सु तेजसि वायौ च कारणगुणपूर्वाः । ....पूर्वकाः । ७ । १ । ११ । पाकजा न विद्यन्ते । ११ । । पाकजा न विद्यन्ते । ७ । १ । १२ । 25 अगुणवतो द्रव्यस्य गुणारम्भात् कर्मगुणा अगुणाः । १२ । एतेन पाकजा व्याख्याताः। १३ । ७ । १ । १४ । एकद्रव्यवत्वात् । १४ ।। एकद्रव्यत्वाच्च । ७।१ । १५ । Page #187 -------------------------------------------------------------------------- ________________ द्वितीयं परिशष्टम् अत्र मुद्रितः सूत्रपाठः । अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्या ख्याते । १५ । कारणबहुत्वात् कारणमहत्त्वात् प्रचय विशेषाच्च महत् । १६ । तद्विपरीतम । १७ । अणु महदिति तस्मिन् विशेषभावाद् विशेषाभावाच्च । १८ । एककालत्वात् । १९ । दृष्टान्ताच्च । २० । अणुत्वमवयोर व महत्त्वाभावः कर्म गुणैर्व्याख्यातः । २१ । अणुत्व महत्त्वाभ्यां कर्मगुणा अगुणाः | २२ | एतेन दीर्घत्व हस्वत्वे व्याख्याते । २३ । कर्मभिः कर्माणि गुणैर्गुणाः । २४ । तदनित्येऽनित्यम् | २५ | नित्यं परिमण्डलम् । २६ । अविद्या विद्यालिङ्गम् । २७ । विभवाद् महानाकाशः | २८ । तथा चात्मा । २९ । तदभावादणु मनः । ३० । गुणैर्दिग् व्याख्याता | ३१ कारणेन कालः । ३२ । } - ११७ मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । ७ । १ । १६ । ७ । १ । ७ । १ । ७ । १ । १७ । १८ । १९ । ७ । १ । २२ । ७ । १ । २३ । एतेन दीर्घश्वस्वत्वयोरुपलभ्यनुपलब्धी नित्ये व्याख्याते । कर्मभिः कर्माणि । गुणैर्गुणाः ७ । १ । २० । ७ । १ । २१ । 10 ७ । १ । २६ । एतदनित्यम् । ७ । १ । २७ । 5 ७ । १ । २४ । 15 ७ । १ । २५ । ७ । १ । २८ । अविद्या च विद्यालिङ्गम् । ७ । १ । २९ । 20 विभवान्महानाकाशस्तथा चात्मा । ३० ७ । १ । ३१ । ७ । १ । ३२ । ७ । १ । ३३ । 25 Page #188 -------------------------------------------------------------------------- ________________ 1o वैशेषिकसूत्रपाठतुलनात्मकं ७. २. अत्र मुद्रितः सूत्रपाठः । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वं रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरतथा पृथक्त्वम् । १ । मेकत्वम् । १। तथा पृथक्त्वम् । २ । 5 तयोनित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते । २ । ७ । २ । ३ । निष्पत्तिश्च । ३ । ७ । २ । ४ । एकत्वपृथक्त्वयोरेकत्वपृथक्त्वाभावोऽणुत्व. एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽ. महत्त्वाभ्यां व्याख्यातः । ४ । णुत्वमहत्त्वाभ्यां व्याख्यातः । ७ । २ । ५ । कर्मभिः कर्माणि गुणैर्गुणाः । ५। कर्मभिः कर्माणि। ६ । गुणैर्गुणाः । ७ । निःसङ्ख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते । ६। ७।२।८। एकत्वस्याभावाद् भाक्तं न विद्यते । ७। एकस्याभावाद्...। ७।२। ९ । कार्यकारणैकत्वपृथक्त्वाभावादेकत्वपृथक्त्वे न विद्यते । ८ । कार्यकारणयोरेकत्व...। ७ । २ । १० । एतदनित्यनित्ययोर्व्याख्यातम् । ९ । एतदनित्ययोा ...... ७ । २ । ११ । अन्यतरकर्मज उभयकर्मजः संयोगजश्व संयोगः । १० । ७ । २ । १२ । एतेन विभागो व्याख्यातः . ११ । ७ । २ । १३ । संयोगविभागयोः संयोगविभागाभावोऽ. गुत्वमहत्त्वाभ्यां व्याख्यातः। १२ । ७ । २। १४ । कर्मभिः कर्माणि गुणैर्गुणाः । १३ । कर्मभिः कर्माणि ।१५। गुणैर्गुणाः ।१६ । युतसिद्ध्य भावात् कार्यकारणयोः संयोगविभागौ न विद्यते । १४ । ७ । २ । १७ ॥ गुणत्वात् । १५ । ७ । २ । १८॥ गुणे च भाष्यते । १६ । ७ । २ । १९ । निष्क्रियत्वात् । १७ । ७ । २ । २० । असति नास्तीति च प्रयोगात् । १८ । 16 20 25 Page #189 -------------------------------------------------------------------------- ________________ अत्र मुद्रितः सूत्रपाठः । द्वितीयं परिशिष्टम् शब्दार्थावसम्बद्धौ । १९ । संयोगिनो दण्डात् समवायिनो विषाणाञ्च । २० । दृष्टत्वादहेतुः प्रत्ययः । २१ । तथा प्रत्ययाभावः । २२ । सम्बद्ध सम्बन्धादिति चेत् सन्देहः | २३ | सामयिकः शब्दादर्थप्रत्ययः । २४ । एक दिक्कालाभ्यां सन्निकृष्ट विप्रकृष्टाभ्यां परमपरम् | २५ । द्रव्येषु ज्ञानं व्याख्यातम् | १ | मन आत्मा च । २ । ज्ञाननिर्देशे ज्ञाननिष्पत्तिरुक्ता । ३ । गुणकर्मसु असन्निकृष्टेषु ज्ञाननिष्पत्तेर्द्रव्यं कारणं कारणकारणं च । ४ । ११९ मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । शब्दार्थावसम्बन्धौ । ७ । २ । २१ । .. विषाणाच्च दृष्टत्वादहेतुः । २२ । { तथा तथा प्रत्ययाभावात् सन्देहः | ७|२|२३| सामयिकः शब्दार्थप्रत्ययः । ७।२ । २४ । एकदिकाभ्यां सन्निकृष्ट विप्रकृष्टाभ्यां परमपरं च । कारणपरत्वात् कारणापरत्वाच्च । २६ । परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्व महत्त्वाभ्यां व्याख्यातः । २७ । कर्मभिः कर्माणि गुणैर्गुणाः । २८ । इहेति यत: कार्यकारणयोः स समवायः ॥ २९ ॥ इहेदमिति ........ । २ । ७ । ३० । द्रव्यत्वगुणत्व कर्मत्वप्रतिषेधो भावेन 15 व्याख्यातः । ३० । तत्त्वं च । ३१ । ७ । २ । २५ । ७ । २ । २६ | 10 ७ । २ । २७ । कर्मभिः कर्माणि । २८ । गुणैर्गुणाः । २९ । द्रव्यगुणकर्मत्वप्रतिषेधो ..... तत्त्वं भावेन । | ७ | २|३१| 5 ७ । २ । ३२ । ८ । १ । १ । 20 ८ । १ । २ । ८ । १ । ३ गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेर्द्रव्यं कारणम् । ४ । कारणकारणं च । ५ । १. अब्रमनवमदशमाध्यायेषु O. P. PS. मध्ये आह्निकविभागो नास्त्येव । सर्वदर्शनसंग्रहे 25 माधवाचार्यस्याप्ययमेवाभिप्रायः प्रतीयते । उपस्कार - मि. वृत्तिकृतोस्तु तत्र आह्निकद्वयमभिमतमिति ध्येयम् । Page #190 -------------------------------------------------------------------------- ________________ X १२० वैशेषिकसूत्रपाठतुलनात्मक अत्र मुद्रितः सूत्रपाठः । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् । ५। सामान्य विशेषापेक्षं द्रव्यगुणकर्मसु । ६ । ८ । १ । ६। द्रव्ये द्रव्यगुणकर्मापेक्षम् । ७ । गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते । ८ । ८।१।८। समवायिनः श्वेत्याच्चैत्यबुद्धेः श्वेते बुद्धिस्ते कार्यकारणभूते । ९। ........श्वेत्याच्चैत्यबुद्धेश्व....८।१। ९। 10 द्रव्येष्वनितरेतरकारणात्का(णाः का ?). द्रव्येष्वनितरेतरकारणाः प्रत्ययाः कारणारणायोगपद्यात् । १० । योगपद्यात् । ८।१ । १०। तथा द्रव्यगुण कर्मसु कारणाविशेषात्।११। ....कारणविशेषात् । ८। १ । ११ । अयमेष कृतं त्वया भोजयनमिति बुद्ध्यपेक्षम् । १२ । अयं त्वया भोजयनमिति बुद्धयपेक्षम् ।१: 15 दृष्टेषु भावाददृष्टेष्वभावात् । १३ । ८।१ । १३ । अर्थ इति द्रव्यगुणकर्मसु । १४ । ८ । २। १ । द्रव्येषु पञ्चात्मकं प्रत्युक्तम् । १५ । ८।२।२। भूयस्त्वाद्गन्धवत्वाच्च पृथिवी गन्धज्ञाने। १६। ८ । २ । ३। तथापस्तेजो वायुश्च रसरूपस्पर्शज्ञानेषु तथापस्तेजो वायुश्च रसरूपस्पर्शज्ञानेषु ।४। 20 रसरूपस्पर्शविशेषात् । १७ । रसरूपस्पर्शात् । ८।२ । ५। क्रियागुणव्यपदेशाभावात् प्रागसत् । १ । • क्रियागुणव्यपदेशाभावादसत् । १। सदसत् । २। 25 असतः सत् क्रियागुणव्यपदेशाभावादर्था न्तरम् । ३। सच्चासत् । ४ । यच्चान्यत् सतस्तदप्यसत् । ५ । असति क्रिया...९।१। २ । ९।१।३। यच्चान्यत् ‘सतस्तदसत् ९।१। ४ । Page #191 -------------------------------------------------------------------------- ________________ 10 10 द्वितीयं परिशिष्टम् । । १२१ अत्र मुद्रितः सूत्रपाठः । मि. वृत्त्यनुसारेण सम्भाक्तिः सूत्रपाठः । असदिति भूतप्रत्यक्षाभावाद् भूतस्मृतेर्विरोधिप्रत्यक्षत्वाच्च ज्ञानम् । ६ । तथा[5]भावे भावप्रत्यक्षत्वाच्च । ७ ।। ९।१।६। एतेनाघटोऽगौरधर्मश्च व्याख्यातः । ८ । '९।१।।।5 अभूतं नास्तीत्यनर्थान्तरम् । ९ । ९। नास्ति घटो गेह. इति सतो घटस्य गेहसंयोगप्रतिषेधः । ९ । १० । नास्त्यन्यश्चन्द्रमा इति सामान्याञ्चन्द्रमसः प्रतिषेधः । ९ । ११ । सदसतोवैधात् कायें सदसत्ता न । ९ । १२ । । आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् । ९ । १३ । । तथा द्रव्यान्तरेषु । ९ । १४ । आत्मेन्द्रियमनोऽर्थसन्निकर्षाच । ९ । १५ । तत्समवायात् कर्मगुणेषु । ९ । १६ । आत्मसमवायादात्मगुणेषु । ९ । १७ । अस्येदं कार्य कारणं सम्बन्धि एकार्थसमवायि विरोधि चेति लैङ्गिकम् । ९ । १८ । 15 एतेन शाब्दं व्याख्यातम् । ९ । १९ । हेतुरपदेशो लिङ्ग निमित्तं प्रमाणं कारणमित्यनर्थान्तरम् । ९ । २० । अस्येदमिति बुद्ध्यपेक्षत्वात् । ९ । २१ । आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः । ९ । २२ । सथा स्वप्नः स्वप्नान्तिकं च । ९ । २३ । धर्माच्च । ९ । २४ । इन्द्रियदोषात् संस्काराच्या विद्या । ९ । २५ । तदुष्टं ज्ञानम् । ९ । २६ । १. इतः परं मि.वृतेर्मातृका खण्डिता । नवमाध्यायप्रथमाहिकसमाप्तिसूचकं तु वाक्यमितः परमेव मि.वृत्तिमातृकायामुपलभ्यत इति ध्येयम् । २. मि.वृत्तिमातृकाकायाः खण्डितत्वादित आरभ्य 0. P. PS. अनुसारी अत्र मुद्रितश्चन्द्रानन्दाभिमतः केवलः सूत्रपाठ एव उपदर्यते । १६ Page #192 -------------------------------------------------------------------------- ________________ १२२ वैशेषिकसूत्रपाठतुलनात्मकं द्वितीय परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । अदुष्टं विद्या । ९ । २७ । आर्ष सिद्धदर्शनं च धर्मेभ्यः । ९ । २८ । आत्मसमवायः सुखदुःखयोः पञ्चभ्योऽर्थान्तरत्वे हेतुस्तदायिभ्यश्च गुणेभ्यः ॥१०॥१॥ इष्टानिष्टकारणविशेषाद् विरोधाश्च मिथः सुखदुःखयोरर्थान्तरभावः । १० । २ । संशयनिर्णययोरर्थान्तरभावश्च ज्ञानान्तरत्वे हेतुः । १० । ३ । तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानाभ्यां व्याख्याता । १० । ४ । 10 भूतमिति प्रत्यक्षं व्याख्यातम् । १० । ५। भविष्यतीति कार्यान्तरे दृष्टत्वात् । १०।६। तथा भवतीति सापेक्षेभ्योऽनपेक्षेभ्यश्च । १० । ७ । अभूदित्यभूतात् । १० । ८ । सति च कार्यासमवायात् । १० । ९ । 15 एकार्थसमवायिषु कारणान्तरेषु दर्शनादेकदेश इत्येकस्मिन् । १० । १० । शिरः पृष्ठमुदरं पाणिरिति तद्विशेषेभ्यः । १० । ११ । कारणमिति द्रव्ये कार्यसमवायात् । १० । १२ । संयोगाद्वा । १० । १३ । कारणसमवायात् कर्मणि | १० । १४ । 20 तथा रूपे कारणकारणसमवायाच । १०।१५। कारणसमवायात संयोगे । १० । १६ । तथा कारणाकारणसमवायाच्च । १० । १७ ॥ संयुक्तसमवायादग्नेर्वैशेषिकम् । १०।१८। लैङ्गिक प्रमाणं व्याख्यातम् । १० । १९ । दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय । १० । २० । तहचनादाम्नायप्रामाण्यमिति । १० । २१ । Page #193 -------------------------------------------------------------------------- ________________ ॐ अहं सद्गुरुभ्यो नमः तृतीयं परिशिष्टम् । अत्र मुद्रितस्य 0. P. PS. अनुसारिवैशेषिकसूत्रपाठस्य वर्णानुक्रमणिका । भगुणवतो द्रव्यस्य गुणारम्भात् कर्मगुणा अगुणाः । ७ । १ । १२ । अग्निसंयोगाच! ७ । १ । ५।। अग्नेरूप्रज्वलनं वायोश्च तिर्यकपवनमणुमनसोवाद्यं कर्मेत्यदृष्ट कारितानि ।५।२।१४। अचाक्षुषत्वान्न कर्म । २ । २ । २८ । ___10 अज्ञानाच्च । ३ । १।६। अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैाख्यातः । ७ । १ । २१ । अणुत्वमहत्वाभ्यां कर्मगुणा अगुणाः । ७।१ । २२।। अणु महदिति तस्मिन् विशेषभावाद् विशेषाभावाच्च । ७ । १ । १८ । अणोर्महतश्योपलब्भ्यनुपलब्धी नित्ये व्याख्याते । ७ । १ । १५ । अथातो धर्म व्याख्यास्यामः । १ । १ । १ । अदुष्टभोजनात् समभिव्याहारतोऽभ्युदयः । ६ । १ । ८ । अदुष्टं विद्या । ९ । २७ । अदोषोऽनुपधा । ६।२।५। अद्रव्यवत्वात् परमाणावनुपलब्धिः । ४ । १ । ७ । अद्रव्यवत्वाद् द्रव्यम् । २। १ । ११ । Page #194 -------------------------------------------------------------------------- ________________ 20 १२४ 25 अनित्ये नित्या द्रव्यानित्यत्वात् । ७ । १ । ९। अनेक देशपूर्वकत्वात् । ४ । २ । ४ । 5 अनेकद्रव्येण द्रव्येण समवायाद्रूपविशेषाश्चोपलब्धिः । ४ । १ । ९ । अन्य एव हेतुरित्यन पदेशः । ३ । १ । ७ । अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः । ७ । २ । १० । अन्यत्रान्त्येभ्यो विशेषेभ्यः । १ । २ । ६ । 123 अपरस्मिन् परं युगपदयुगपश्चिरं क्षिप्रमिति काल लिङ्गानि । २ । २ । ६ । 10 अपसर्पणमुपसर्पण मशितपीत संयोगः कार्यान्तरसंयोगाश्वेत्यदृष्टकारितानि । ५।२।१९ अपां सङ्घातो विलयनं च तेजसः संयोगात् । ५ । २ । ९ । अपां संयोगाद् विभागाच्च स्तनयित्नुः | ५ | २ । १२ । अपां संयोगाभावे गुरुत्वात् पतनम् । ५ । २ । ३ । अप्रसिद्धोऽनपदेशः । ३ । १ । १० । 15 अप्सु तेजसि वायौ च कारणगुणपूर्वाः पाकजा न विद्यन्ते । ७ । १ । ११ । अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात् । ७ । १ । ८१ अप्सु शीतता । २ । २ । ५ । अकारादिक्रमेण वैशेषिकसूत्रपाठः । अद्रव्यवत्वेन नित्यत्वमुक्तम् । २ । १ । १३ । अनित्यमिति च विशेषप्रतिषेधभावः । ४ । १ । ४ । अभावात् । २ । २ । ३३ । अभिघातजे मुसलकर्मणि व्यतिरेकाद कारणं हस्तसंयोगः । ५ । १ । ३ । अभिषेचनपत्रास ब्रह्मवर्य गुरुकुलवा स वानप्रस्थ्ययज्ञ दानप्रोक्षण दिनक्षत्र मन्त्र कालनियमाश्चादृष्टाय । ६ । २ । २ । अभूतं नास्तीत्यनर्थान्तरम् । ९ । ९ । अभूदित्यभूतात् । १० । ८ । अयतस्य शुचिभोजनादभ्युदयो न विद्यते यमाभावात् । ६।२।९। अयमेष कृतं त्वया भोजयैनमिति बुद्ध्यपेक्षम् । ८ । १२ । अरूपिष्वचाक्षुषत्वात् । ४ । १ । १३ । अर्थ इति द्रव्यगुणकर्मसु । ८ १४ । अर्थान्तरं च । ६ । २ । ८ । Page #195 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् । अविद्या च । ४ । १ । ५ । अविद्या विद्यालिङ्गम् । ७ । १ । २७ । अशुचीति शुचिप्रतिषेधः । ६ । २ । ७ । अदृष्टात् । ६ । २ । १५ । असतः सत् क्रियागुणव्यपदेशाभावादर्थान्तरम् । ९ । ३ । असति चाभावात् । ६ । २ । ११ । असति नास्तीति च प्रयोगात् । ७ । २ । १८ । असन् सन्दिग्धश्चान पदेशः । । १ । ११ । असमवायात् सामान्यं कर्म कार्य न विद्यते । १ । १ । २४ । १२५ 5 अस्येदमिति बुद्ध्यपेक्षत्वात् । ९ । २१ । असदिति भूतप्रत्यक्षाभावात् भूतस्मृतेर्विरोधिप्रत्यक्षत्वाच्च ज्ञानम् । ९ । ६ । अस्येदं कार्य कारणं सम्बन्धि एकार्थसमवायि विरोधि चेति लैङ्गिकम् । ९ । १८ । अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः । ३ । २ । १३ । अहमिति शब्दव्यतिरेकान्नागमिकम् । ३ । २ । ९ । आ आत्मकर्मसु मोक्षो व्याख्यातः । ६ । २ । १९ । आत्मगुणेषु आत्मान्तरगुणानामकारणत्वात् । ६ । १ । ७ । आत्मन्यात्ममनसोः संयोगविशेषादात्म प्रत्यक्षम् । ९ । १३ । आत्ममनसोः संयोग विशेषात् संस्काराच स्मृतिः । ९ । २२ । आत्मसमवायः सुखदुःखयोः पञ्चभ्योऽर्थान्तरत्वे हेतुस्तदाश्रयिभ्यश्च गुणेभ्यः | १०|१| 20 आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म । ५ । १ । १ । आत्मसंयोगस्त्वविप्रतिषिद्धों मिथः पञ्चानाम् । ४ । २ । ३। आत्मस्थे मनसि सशरीरस्य सुखदुःखाभावः स योगः | ५ | २११७ ॥ आत्मेन्द्रियमनोऽर्थसन्निकर्षाच । ९ । १५ । आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे तदनारम्भः । ५ । २ । १६ । आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् । ३ । १ । १३ । आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश्च मनसो लिङ्गम् । ३ । २।११ आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताच्च प्राची । २ । २ । १६ । 10 15 25 Page #196 -------------------------------------------------------------------------- ________________ १२६ अकारादिक्रमेण वैशेषिकसूत्रपाठः । आर्ष सिद्धदर्शनं च धर्मेभ्यः । ९ । २८ । इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः । ६ । २ । १७ । इत इदमिति यतस्तदिशो लिङ्गम् । २ । २ । १२ । 5 इदमेवंगुणमिदमेवंगुणमिति चोक्तम् । ७ । १ । ३ । इन्द्रियदोषात् संस्काराचाविद्या । ९ । २५ । इन्द्रियार्यप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरत्वे हेतुः । ३ । १ । २ । इषावयुगपत् संयोगविशेषात्(षाः) कर्मान्यत्वे हेतुः । ५ । १ । १६ । इष्टरूपरसगन्धस्पर्श प्रोक्षितमभ्युक्षितं च तच्छुचि । ६।२।६। 10 इष्टानिष्टकारणविशेषाद् विरोधाच मिथः सुखदुःखयोरर्थान्तरभावः । १० । २। इहेति यतः कार्यकारणयोः स समवायः । ७ । २ । २९ । उक्ता गुणाः । ७ । १ ।१। उत्क्षेपणमवक्षेपणमाकुश्चनं प्रसारणं गमनमिति कर्माणि । १ । १।६। 15 उभयथा गुणः । १।१ । १२। एककालत्वात् । ७।१।१९। एकत्वपृथस्वयोरेकस्वपृथतवाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः । ७।२।४ । एकत्वस्याभावाद् भाक्तं न विद्यते । ७ । १ । ७ । 2n एकदिकालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरम् । ७।२ । २५। एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षं कारणमिति कर्मलक्षणम् । १ । १ । १६ । एकद्रव्यवत्त्वात् । ७ । १ । १४ । एकद्रव्यवत्वान्न द्रव्यम् । १ ।२।९। एकद्रव्यवत्त्वान्न द्रव्यम् । २।२।२७ । 25 एकद्रव्यवत्वेन द्रव्यत्वमुक्तम् । १ । २ । १२ । एकार्थसमवायिषु कारणान्तरेषु दर्शनादेकदेश इत्येकस्मिन् । १० । १० । एतदनित्यनित्ययोाख्यातम् । ७ । २ । ९ । Page #197 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् । एतेन कर्माणि गुणाश्च व्याख्याताः । ५ । २ । २४ । एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् | ४ | १ | १४ | एतेन दिगन्तराणि व्याख्यातानि । २ । २ । १८ । एतेन दीर्घत्वह्रस्वत्वे व्याख्याते । ७ । एतेन नित्येष्वनित्यत्वमुक्तम् । ७ । १ एतेन पाकजा व्याख्याताः । ७ । १ । एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । ४ । १ । १० । ११ । एतेन विभागो व्याख्यातः । ७ । २ । एतेन शाब्दं व्याख्यातम् । ९ । १९ । एतेन हीन समविशिष्टधार्मिकेभ्यः परादानं व्याख्यातम् | ६ | १ | एतेनाघटोऽगौरधर्मश्च व्याख्यातः । ९ । ८ । एतेनाप्सूष्णता व्याख्याता । २ । २ । २ । १ । २३ | । ७ । १३ । क कर्म कर्मसाध्यं न विद्यते । १ कर्मणि भावात् कर्मत्वमुक्तम् । १ । २ । १६ । 10 : कर्मभिः कर्माणि गुणैर्गुणा: । ७ । १ । २४ । कर्मभिः कर्माणि गुणैगुणाः । ७ । २ । ५ । कर्मभिः कर्माणि गुणैर्गुणाः | ७ | २ | १३ | कर्मभिः कर्माणि गुणैर्गुणाः | ७ । २ । २८ | कायकर्मणा आत्मकर्म व्याख्यातम् । ५ । २ । १८ । कारणगुणपूर्वः कार्यगुणो दृष्टः, कार्यान्तराप्रादुर्भावाच्च शब्द: स्पर्श तामगुणः । २ । १ । २४ । कारणगुणपूर्वाः पृथिव्यां पाकजाश्च । ७ । १ । १० । कारणतो विकारात् । २ । २ । ३४ । कारणपरत्वात् कारणापरत्वाश्च । ७ । २ । २६ । कारण बहुत्वात् कारणमहस्वात् प्रचयविशेषाच्च महत् । ७ | १ | १६ | कारणभावाद्धि कार्यभावः । ४ । १ । ३ । कारणमिति द्रव्ये कार्यसमवायात् । १० । १२ } १२७ 5 10 15 20 25 Page #198 -------------------------------------------------------------------------- ________________ ૩૮ अकारादिक्रमेण वैशेषिकसूत्रपाठः । कारणसमवायात् कर्मणि । १० । १४ । कारणसमवायात् संयोगे । १० । १६ । कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् । १ । १ । २९ । कारणं त्वसमवायिनो गुणाः । ५ । २ । २६ । 5 कारणाज्ञानात् । ३ । १ । ४ । कारणान्तरानुक्लृप्तिवैधर्म्याच | २ | १ | २२ | कारणाभावात् कार्याभावः । १ । २ । कारणे कालाख्या | २ | २ | ११ | कारणेन कालः । ५ । २ । २८ । 10 कारणेन कालः । ७ । १ । ३२ । कार्यकारणैकत्वपृथक्त्वाभावादेकत्व पृथक्त्वे न विद्येते । ७ । २ । ८ । कार्यत्वात् । २ । २ । ३२ । कार्यविरोधि कर्म । १ । १ । १३ । कार्यविशेषात् । ४ । २ । ६ । 15 कार्यविशेषेण नानात्वम् । २ । २ । ९ । कार्यविशेषेण नानात्वम् । २ । २ । १५ । कार्याज्ञानात् । ३ । १ । ५ । कार्याविरोधि द्रव्यं कारण विरोधि च । १ । १ । ११ । क्रियागुणव्यपदेशाभावादसत् । ९ । १ । २५ 20 क्रियावाद् गुणवत् त्राच्च । २ । १ । १२ । क्रियावद गुणवत् समवायिकारणमितिः द्रव्यलक्षणम् । १ । १ । १४ । । ग गुणकर्मसु गुणकर्माभावाद गुणकर्मापेक्षं न विद्यते । ८ । ८ । गुणकर्मसु च भावान कर्म न गुणः । १ । २ । १० । 25 गुणकर्मस्त्रसन्निकृष्टेषु ज्ञाननिपतेर्द्रव्यं कारणं कारणकारणं च । ८ । ४ । गुणत्वात् । ७ । २ । १५ । गुणवैधर्म्यान कर्मणाम् । १ । १ । २१ । गुणलक्षणं चोक्तम् । ७ । १ । २ । Page #199 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् । ... गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् । २ । २ । २९ । गुणाश्च गुणान्तरम् । १ । १ । ९ । गुणान्तरप्रादुर्भावात् । ७ । १ । ६ । गुणान्तराप्रादुर्भावाञ्च व्यात्मकमपि न । ४ । २ । २। गुणे च भाष्यते । ७ । २ । १६ । । गुणे भावाद् गुणत्वमुक्तम् । १ । २ । १४ । गुणैर्दिग् व्याख्याता । ५। २ । २७ । गुणैर्दिम् व्याख्याता । ७ । १ । ३१ । गुरुत्वप्रयत्न संयोगाना मुत्क्षेपणम् । १ । १ । २७ चातुराश्रम्यमुपधाश्चानुपधाश्च । ६ । २ । ३ । जाति विशेषाञ्च रागविशेषः । ६ । २ । १६ । ज्ञाननिर्देशे ज्ञाननिष्पत्तिरुक्ता । ८ । ३ । त आकाशे न विद्यन्ते । २ । १ । ५ । ततः संयोगो विभागश्च । ६ । २ । १८ ।। तत्त्वं च । ७ । २ । ३१ ।। तत्त्वं भावेन । २ । १ । २८ । तत्त्वं भावेन । २ । २।८। तत्त्वं भावेन । २ । २ । १४ । तत्रावस्फूर्जथुर्लिङ्गम् । ५। २ । १० । तत्समवायात कर्मगुणेषु । ९ । १६ । तथा कारणाकारणसमवायाञ्च । १० । १७ । तथा गुणः । १ । १ । १८ । तथा चात्मा । ७ । १। २९ । Page #200 -------------------------------------------------------------------------- ________________ अकारादिक्रमेण वैशेषिकसूत्रपाठः । तथात्मकर्म हस्तसंयोगाच्च । ५ । १।६।। तथात्मसंयोगो हस्तमुसलकर्मणि । ५ । १ । ४ । तथा दक्षिणा प्रतीची उदीची च | २ | २ । १७ । तथा दग्धस्य विस्फोटनम् । ५। १ । १२ । 5 तथा द्रव्यगुणकर्मसु कारणाविशेषात् । ८ । ११ । तथा द्रव्यान्तरेषु । ९ । १४ । तथापस्तेजो वायुश्च रसरूपस्पर्शज्ञानेषु रसरूपस्पर्शविशेषात् । ८ । १७ । तथा प्रतिग्रहः । ६ । १।५। तथा प्रत्ययाभावः । ७ । २ । २२ । 10 तथा ब्राह्मणे संज्ञाकर्मसिद्धिर्लिङ्गम् । ६ । १ । ३ । तथा भवतीति सापेक्षेभ्योऽनपेक्षेभ्यश्च । १० । ७ । तथा[s]भावे भावप्रत्यक्षत्वाच । ९।७। तथा मुसलकर्म हस्तसंयोगाच्च । ५ । १ । २ । तथा रूपे कारण कारणसमवायाच्च । १० । १५ । 15 तथा विरुद्धानां त्यागः । ६ । १ । १६ । तथा स्वप्नः स्वप्नान्तिकं च । ९ । २३ । तददुष्टे न विद्यते । ६ । १ । १२ । तद नित्ये ऽनित्यम् । ७ । १ । २५ । तदभावादणु मनः । ७।१। ३० । 20 तदभावाव्यभिचारः । ४ । १ । ११ । तदभावे संयोगाभावेऽप्रादुर्भावः स मोक्षः । ५ । २ । २० । तदलिङ्गमेकद्रव्यवत्वात् कर्मणः । २ । १ । २१ । तद् दुष्टभोजने न विद्यते । ६।१।९। तद् दुष्टं ज्ञानम् । ९ । २६ । 25 तद्वचनादाम्नायप्रामाण्यम् । १।१।३। तद्वचनादाम्नायप्रामाण्यमिति । १० । २१ । तद्विपरीतमणु । ७ । १ । १७ । तद विशेषेणादृष्टकारितम् । ५। २ । २ । Page #201 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् । तद् विशेषेणादृष्टकारितम् । ५ । २ । ४ । तन्मयत्वात् । ६ । २ । १३ । तयोः क्रमो यथाऽनितरेतराङ्गभूतानाम् । ६ । १ । ६ । तयोनित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते । ७ । २।२।। तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानाभ्यां व्याख्याता । १० । ४ । तस्मादागमिकम् । २ । १ । १७ । तस्मादागमिकम् । ३ । २।८। तस्मिन् द्रव्यं कर्म गुण इति संशयः । २ । २ । २५ । तस्य कार्य लिङ्गम् । ४ । १ । २ । तुल्यजातीयेष्वर्थान्तरमूतेषु च विशेषस्योभयथा दृष्टत्वात् । २।२। २६ । तृणकर्म वायुसंयोगात् । ५। १ । १४ । तृप्तेः । ६।२। १४ । तेजसो द्रव्यान्तरेणावरणाच । ५।२। २२ । तेजस्युष्णता । २।२।४। तेजो रूपस्पर्शवत् । २ । १ । ३ । अपुसीसलोहरजतसुवर्णानां तेज पानामनिसंयोगाद् द्रवताऽद्भिः सामान्यम् । २ । १।७। 10 दिकालावाकाशं च क्रियावद्भयो वैधानिष्क्रियाणि । ५ । २ । २३ । दुष्टं हिंसायाम् । ६ । १ । १० । दृष्टत्वादहेतुः प्रत्ययः । ७ । २ । २१ । दृष्टम दृष्टम् । २।२। २० । रष्टं च रष्टवत् । २ । २ । २१ । दृष्टं यथादृष्टमयथादृष्टमुभयथा दृष्टत्वात् । २ । २ । २२ । दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय । ६ । २।१। दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय । १० । २०। दृष्टान्ताच । ७ । १ । २० । दृष्टेषु भावाददृष्टेष्वभावात् । ८ । १३ । देवदत्तो गच्छति विष्णुमित्रो गच्छतीति चोपचाराच्छरीरप्रत्यक्षः । ३ । २ । ११ । 25 Page #202 -------------------------------------------------------------------------- ________________ १३२ अकारादिक्रमेण वैशेषिकसूत्रपाठः । दोषात् । २।२ । ३५ । द्रवत्वात् स्यन्दनम् । ५। २ । ५ । द्रव्यगुणकर्मगां द्रव्यं कारणं सामान्यम् । १ । १ । १७ । द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता । १।२।८।। 5 द्रव्यगुणकर्मवैधाद् भावाभावमात्रं तमः । ५ । २ । २१ । । द्रव्यत्वगुणत्वकर्मत्वप्रतिषेधो भावेन व्याख्यातः। ७ । २ । ३० । द्रव्यत्व नित्यत्वे वायुना व्याख्याते । २।१ । २७ । द्रव्यत्व नित्यत्वे वायुना व्याख्याते । २ । २। ७ । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २ । २ । १३ । 10 द्रव्यत्व नित्यत्वे वायुना व्याख्याते । ३ । २।२। द्रव्यत्वनि यत्वे वायुना व्याख्याते । ३ । २ । ५ । द्रव्यत्वं गुगत्वं कर्मत्वं च सामान्यानि विशेषाश्च । १ । २।५। द्रव्याणां द्रव्यं कार्य सामान्यम् । १ । १ । २२ । द्रव्याणि द्रव्यान्तरमारमन्ते । १ । १। ८ । 15 द्रव्याश्रय्यगुणवान संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । १ । १ । १५ । द्रव्ये दव्यगुणकर्मापेनम् । ८ । ७ । द्रव्येषु ज्ञानं व्याख्यातम् । ८ । १ । द्रव्येषु पश्चात्मकं प्रत्युक्तम् । ८ । १५ । द्रव्येष्वनितरेतरकारणात्का(गाः कारणायोगपद्यात् । ८ । १० । 20 द्वयोस्तु प्रवृत्त्योरभावात् । २ । २ । ३८ । द्वित्वप्रभृतयश्च संख्याः पृथक्त्वं संयोगविभागाश्च । १ । १ । २३ । । धर्मविशेषात् । ४ । २।५। ... धर्माच्च । ९ । २४ । न न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः । २ । १ । १९ । न चास्मबुद्धिभ्यो लिङ्गभूषेः । ६ । १ । २ । । Page #203 -------------------------------------------------------------------------- ________________ . . ....... तृतीय परिशिष्टम् । १३३ न तु कार्याभावात् कारणाभावः । १ । २ । २ । न तु शरीर विशेषाद् यज्ञदत्तविष्णुमित्रयोनि विशेषः । ३ । २ । १४ । न द्रव्याणां व्यतिरेकात् । १ । १ । २० । नाड्या वायुसंयोगादारोहणम् । ५ । २ । ६ । नाना व्यवस्थातः । ३ । २।१६ । नास्ति घटो गेह इति सतो घटस्य गेहसंयोगप्रतिषेधः । ९।१०। नास्त्यन्यश्चन्द्रमा इति सामान्याञ्चन्द्रमसः प्रतिषेधः । ९ । ११ । निःसञ्चयत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते । ७।२ । ६ । नित्यवैधात् । २ । २ । ३१ । नित्यं परिमण्डलम् । ७ । १ । २६ । 10 नित्येष्वभावादनित्येषु भावात् । २ । २ । १० । निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् । २ । १ । २० । निष्क्रियत्वात् । ७ । २ । १७ । निष्पत्तिश्च । ७ । २ । ३ । नोदनविशेषादुदसनविशेषः । ५ । १ । १० । नोदनविशेषाभावाद् नोर्बु न तिर्यगू गमनम् । ५। १।८।। नोदनात् पीडनात् संयुक्तसंयोगाच्च । ५ । २ । ७ । नोदनादभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म । ५ । २ । १ ।' नोदनादाद्यमिषोः कर्म कर्मकारिताञ्च संस्कारादुत्तरं तथोचरमुत्तरं च । ५ । १ । १७। निष्क्रियाणां समवायः कर्मभ्यः प्रतिषिद्धः । ५। २ । २५ । 20 पुष्पवस्त्रयोः सति सन्निकर्षे गन्धान्तराप्रादुर्भावो वस्ने गन्धाभावलिङ्गम् ।२ । २.। १ । पृथिवीकर्मणा तेजःकर्म वायुकर्म व व्याख्यातम् । ५। २ । १३ । पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । १.१.१ । १ । पृथिव्यां रूपरसगन्धस्पर्श द्रव्यानित्यत्वादनित्याः । ७ ॥ १ ॥ ४ ॥ प्रत्यक्षपूर्वकत्वात् संज्ञाकर्मणः । २ । १ । १९ । प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य पश्चात्मकं न विद्यते । ४ । २ । १ । परत्र समवायात प्रत्यक्षत्वाच नात्मगुणो न मनोगुणः ।।१।२५।। " 25 Page #204 -------------------------------------------------------------------------- ________________ : प्रयत्नाभावे गुरुत्वात् सुप्तस्य पतनम् । ५ । १ । 1 5 प्रयत्नायौगपद्याज्ज्ञानायौगपद्या चैकं मनः । ३ । २ । ३ । प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । ३ । १ । १४ । प्रसिद्ध पूर्वकत्वादपदेशस्य । ३ । १ । ९ । प्रसिद्धा इन्द्रियार्थाः । ३ । १ । १ । प्राणापान निमेषोन्मेषजीवनम वनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ 10 प्रयत्नत्यात्मलिङ्गानि । ३ । २ । ४ । L प्रथमाशब्दात् । २ । २ । ४० । परत्वापरत्वयोः परत्वापरत्वाभावो ऽणुत्व महत्त्वाभ्यां व्याख्यातः । ७ । २ । २७ । प्रयत्नविशेषान्नोदन विशेषः । ५ । १ । ९ । अकारादिमेण वैशेषिकसूत्रपाठः । 20 भ 15 भविष्यतीति कार्यान्तरे दृष्टत्वात् । १० । ६ । भावदोष उपधा । ६ । २ । ४ । भाव: सामान्यमेव । १ । २ । ४ । 25 बुद्धिपूर्वा वाक्यकृतिर्वेदे । ६ । १ । १ । बुद्धिपूर्वो ददाति । ६ । १ । ४ । भूतमिति प्रत्यक्षं व्याख्यातम् । १० । ५ । भूयस्त्वाद् गन्धवत्त्वाश्च पृथिवी गन्धज्ञाने । ८ । १६ । म मन आत्मा च । ८ । २ । मणिगमनं सूच्यभिसर्पणमित्यदृष्टकारितानि । ५ । १ । १५ । महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः । ४ । १ । ६ । मुसलाभिघातात्तु मुसलसंयोगाद्धस्ते कर्म । ५ । १ । ५ । य यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावादु दृष्टं लिङ्गं न विद्यते । ३ । २ । ६ । Page #205 -------------------------------------------------------------------------- ________________ तृतीयं परिशष्टम् । यच्चान्यत् सतस्तदप्यसत् । ९ । ५ ॥ यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । १ । १ । २ । यदि च दृष्टप्रत्यक्षोऽहं देवदत्तोऽहं यज्ञदत्त इति । ३ । २। १० । युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्यते । ७।२।१४ । रूपरसगन्धस्पर्शवती पृथिवी । २ । १ । १। रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वं तथा पृथक्त्वम् । ७ । २ । १ । रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागो परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेमी प्रयत्नश्च गुणाः । १ । १ । ५ । रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च । २ । १। २ । रूपसंस्काराभावाद् वायावनुपलन्धिः । ४ । १ । ८ । रूपाणां रूपम् । १ । १ । २६ । लिङ्गमाकाशस्य । २।१।२६ । लिङ्गाचानित्यः । २ । २ । ३७ । लैङ्गिक प्रमाणं व्याख्यातम् । १० । १९ । 20 वायुरिति सति सन्निकर्षे प्रत्यक्षाभावाद दृष्टं लिङ्ग न विद्यते । २ । १ । १५ । वायुः स्पर्शवान् । २।१।४ । वायोर्वायुसम्मूछेनं नानात्वे लिङ्गम् । २ । १ । १४ । विद्यते चानान्तरस्वायमस्य । ६ । २ । १० । विद्याविद्यातश्च संशयः । २ । २ । २३ । विभवाद् महानाकाशः । ७ । १ । २८ । विशिष्टे आत्मत्यागः । ६ । १ । १८ । विशिष्टे प्रवृत्तिः । ६।१ । १३ । विषाणी ककुद्मान प्रान्तेवालधिः सास्नावानिति गोत्वे दृष्टं लिङ्गम् । २ । १ । ८ । विषाणी तस्मादश्वो विषाणी तस्माद् गौरिति च । ३ । १ । १२ । 25 Page #206 -------------------------------------------------------------------------- ________________ अकारादिक्रमेण वैशेषिकसूत्रपाठः । वृक्षाभिसर्पणमित्यदृष्टकारितम् । ५ । २ । ८ । वैदिकं च । ५।२। ११ । .. .. व्यवस्थितः पृथिव्यां गन्धः । २ । २ । ३ ।। 5 शब्दार्थावसम्बद्धौ । ७ । २ । १९। शास्त्रसामर्थ्याच्च । ३ । २ । १७ । शिरः पृष्ठमुदरं पाणिरिति तद्विशेषेभ्यः । १० । ११ ।। श्रोत्रग्रहणों योऽर्थः स शब्दः । २ । २ । २४ । 10 सञ्चासत् । ९ । ४ । सति च कार्यासमवायात् । १० । ९ । सतो लिङ्गाभावात् । २ । २ । ३० । सदकारणवत् तन्नित्यम् । १ । १ । १ । सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः । 15 सदसतोवैधात् कार्ये सदसत्ता न । ९ । १२ । सदसत् । ९।२। सदिति यतो द्रव्यगुणकर्मसु । १ ।२ । ७ ।। सन्ययोनिजा वेदलिङ्गाचेति । ४ । २ । ९ । 20 सन्दिग्धस्तूपचारः। ३ । २ । १२ । .. सन्दिग्धाः सति बहुत्वे । २ । २ । ४१ । समभिव्याहारतो दोषः । ६ । १ । ११ । समवायिनः श्वैत्याच्चैयबुद्धेः श्वेते बुद्धिस्ते कार्यकारणभूते । ८ । ९ । समाख्याभावात् । ४ । २ । ७ । 25 समे आत्मत्यागः परत्यागो वा । ६ । १ । १७ । समे हीने चाप्रवृत्तिः । ६ । १ । १४ । में : सम्प्रतिपत्तिभावाच । २ । २ । ४०। . Page #207 -------------------------------------------------------------------------- ________________ तृतीय परिशिष्टम् । सम्बन्धसम्बन्धादिति चेत् सन्देहः । ७ । २ । २३ । सर्जितुमधूच्छिष्टानां पार्थिवानामनिसंयोगाद् द्रवताऽद्भिः सामान्यम् । २ । १ । ६। सल्लिङ्गाविशेषाद् विशेषलिकाभावाच्चैको भावः । १ । २ । १८ । संख्याः परिमाणानि पृथक्त्वं संयोगविभागो परत्वापरत्वे कर्म च रूपिद्रव्यसमवाया. चाक्षुषाणि । ४ । १ । १२ । संख्याभावः सामान्यतः । २।२। ४३ । संख्याभावात् । २।२ । ३९ । संज्ञाकर्म स्वस्मद्विशिष्टानां लिङ्गम् । २ । १ । १८ । संज्ञादिमत्त्वाम् । ४ । २।८। संयुक्तसमवायादग्नेर्वैशेषिकम् । १० । १८ । : 10 संयोगविमागयोः संयोगविभागाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः । ७ । २ । १२ । संयोगविभागाः कर्मणाम् । १ । १ । २८ । संयोगविभागानां कर्म । १ । १ । १९ । संयोगादभावः कर्मणः । २ । १ । २३ । संयोगाद्वा । १० । १३ । संयोगाद् विभागाच्छब्दाच्च शब्द निष्पत्तेः । २ । २ । ३६ । संयोगानां द्रव्यम् । १ । १ । २५ । संयोगाभावे गुरुत्वात् पतनम् । ५ । १ । ७ । संयोगिनो दण्डात् समवायिनो विषाणाच्च । ७ । २ । २० । संयोगि समवायि एकार्थसमवायि विरोधि च । कार्य कार्यान्तरस्य कारणं कारणान्तरस्य । विरोधि अभूतं भूतस्य भूतमभूतस्य अभूतमभूतस्य भूतं भूतस्य । ३ । १ । ८ । संशयनिर्णययोरर्थान्तरभावश्च ज्ञानान्तरत्वे हेतुः । १० । ३ । संस्काराभावे गुरुत्वात् पतनम् । ५ । १ । १८ । सामयिकः शब्दादर्थप्रत्ययः । ७ । २ । २४ । सामान्यतो दृष्टाचाविशेषः । २ । १ । १६ । सामान्यतो दृष्टाचाविशेषः । ३ । २ । ७ । १८ Page #208 -------------------------------------------------------------------------- ________________ चतुर्थे परिशिष्टम् । सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद विशेषस्मृतेश्च संशयः । २ । २ । १९ । सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु । ८ । ६ । सामान्यविशेषाभावाच्च । १ । २ । ११ । सामान्यविशेषाभावेन च । १ । २ । १३ । 5 सामान्यविशेषाभावेन च । १ । २ । १५ । सामान्यविशेषाभावेन च । १ । २ । १७ । सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् । ८ । ५। सामान्यं विशेष इति बुद्ध्यपेक्षम् । १ । २ । ३ । सुखदुःख ज्ञाननिष्पत्त्यविशेषादैकात्म्यम् । ३ । २ । १५ । 10 सुखाद्रागः । ६ । २ । १२ । सोऽनपदेशः । ३ । १ । ३ । स्पर्शश्च । २ । १ । ९ । हस्तकर्मणा दारककर्म व्याख्यातम् । ५। १ । ११ । __15 हस्तकर्मणा मनसः कर्म व्याख्यातम् । ५ । २ । १५ । हेतुपरदेशो लिङ्गं निमित्तं प्रमाणं कारणमित्य नर्थान्तरम् । ९ । २० । من ضمن ق اعدة بعد رفت 20 ॐ अहं सदगुरुभ्यो नमः mommissioner अथ चतुर्थं परिशिष्टम् । चैशेषिकसूत्रसंख्यातारतम्य माह्निकविभागश्च । चन्द्रानन्दादिवृत्तिकृदभिमतायां सूत्रसंख्यायां प्रत्यध्यायं प्रत्याह्निकं च यत् परस्परतस्तारतम्यं वर्तते तदत्रोपदर्यते । किञ्च, आह्निकविभागेऽपि चन्द्रानन्दादीनां नैकमत्यम् । उपस्कारकृतः शङ्करमिश्र25 स्याभिप्रायेणास्य ग्रन्थस्य दशस्वप्यध्यायेषु प्रत्यध्यायमाह्निकद्वयम् । मि.वृत्तिकृतोऽपि Page #209 -------------------------------------------------------------------------- ________________ चतुर्थ परिशिष्टम् । 1 स एवाभिप्रायः प्रतीयते । चन्द्रानन्दस्तु आद्येषु सप्तस्वेवाध्यायेषु आह्निकद्वयमभिप्रेतम्, अन्त्येषु त्रिष्वध्यायेषु न कश्चिदप्याह्निक विभागोऽभिमतः । वैक्रमे पञ्चदशे शतके विद्यमानस्य सर्वदर्शनसंग्रहकृतः सायणमाधवाचार्यस्यापि चन्द्रानन्दवदेवाभिप्रायः प्रतीयते, तथाहि — तेन सर्वदर्शनसंग्रहे वैशेषिकदर्शनप्रस्तावे प्रत्यध्यायं प्रत्याह्निकं च विषयविभाग निरूपण प्रसङ्गे सप्तमाध्यायपर्यन्तं प्रत्यध्यायमाह्निकद्वयं निर्दिष्टम्, अष्टम- 5 नवमदशमाध्यायेषु न कश्चिदप्याह्निकविभागो निर्दिष्टः । तद्यथा 66 १३९ ― अथौलूक्यदर्शनम् ॥ १० ॥ इह खलु निखिलप्रेक्षावान् निसर्गप्रतिकूलबेदनीयतया निखिलात्मसंवेदनसिद्धं दुःखं जिहासुस्तद्धानोपायं जिज्ञासुः परमेश्वरसाक्षात्कारमुपायमाकलयति, 6 यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति || ' इत्यादिवचनप्रामाण्यात् । परमेश्वरसाक्षात्कारश्च श्रवणमननं- 10 भावनाभिर्भावनीयः, यदाह - ' आगमेनानुमानेन ध्यानाभ्यासबलेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते तत्त्वमुत्तमम् ॥' तत्र मननमनुमानाधीनम् । अनुमानं च व्याप्तिज्ञानाधीनम् । व्याप्तिज्ञानं पदार्थविवेकसापेक्षम् । अतः पदार्थषट्कम् ' अथातो धर्मं व्याख्यास्यामः [ वै० [० सू० १ । १ । १ ] इत्यादिकायां दशलक्षण्यां कणभक्षेण भगवता व्यवस्थापितम् । K 9 1 I तत्राह्निकद्वयात्मके प्रथमेऽध्याये समवेताशेषपदार्थ कथनकारि । तत्रापि प्रथमाहिके 15 जातिमन्निरूपणम् । द्वितीयाह्नि के जाति विशेषयोर्निरूपणम् | आह्निकद्वययु के द्वितीयेऽध्याये द्रव्यनिरूपणम् । तत्रापि प्रथमाह्निके मूतविशेषलक्षणम् । द्वितीये दिकालप्रतिपादनम् । आह्निकद्वययुक्ते तृतीय आत्मान्तःकरणलक्षणम् । तत्राप्यात्मलक्षणं प्रथमे । द्वितीयेऽन्तःकरणलक्षणम् | आह्निकद्वययु के चतुर्थे शरीरतदुपयोगि विवेवनम् । तत्रापि प्रथमे तदुपयोगिविवेचनम् । द्वितीये शरीरविवेचनम् | आह्निकद्वयवति पञ्चमे कर्मप्रतिपादनम् | 20 तत्र प्रथमे शरीरसम्बन्धिकर्मचिन्तनम् । द्वितीये मानसकर्मचिन्तनम् | आह्निकद्वयशालिनि पठे श्रौतधर्मनिरूपणम् । तत्रापि प्रथमे दानप्रतिग्रह धर्मविवेकः । द्वितीये चातुराश्रम्योचितधर्मनिरूपणम् । तथाविधे सप्तमे गुणसमवाय प्रतिपादनम् । तत्रापि प्रथमे बुद्धिनिरपेक्षगुणप्रतिपादनम् । द्वितीये तत्सापेक्षगुणप्रतिपादनं समवायप्रतिपादनं च । अष्टमे निर्विकल्पक सविकल्पक प्रत्यक्षप्रमाणचिन्तनम् । नवमे बुद्धिविशेषप्रतिपादनम् । 25 दशमेऽनुमानमेदप्रतिपादनम् । " इति सर्वदर्शनसंग्रहे । 1 Page #210 -------------------------------------------------------------------------- ________________ वैशेषिकसूत्रसंख्यातारतम्यमाह्निकविभागश्च । ___अथ वृत्तिकृतामभिप्रायेण प्रत्यध्यायं प्रत्याहिकं च सूत्रसंख्यातारतम्यमुपदर्यते'. आ. चन्द्रानन्दरचितवृत्तौ मि. वृत्तौ उपस्कारे सूत्रसंख्या or or or or or arrrrrrr - ४ *१. ११११७ *१. १३) *२. ५) *१. ७ *२.६ १७ *१. १५). २१ ३८४ ३३३ ३७० सर्वाग्रम्___1 अ.अध्यायः । आ.आह्निकम् । * प्रथमः स्थूलाङ्क आह्निकसूचकः, द्वितीयः सूक्ष्माङ्कः सूत्रसंख्यासम्चकः । Page #211 -------------------------------------------------------------------------- ________________ عين عن نمن انه من و सद्गुरुभ्यो नमः amromanianmom अथ पञ्चमं परिशिष्टम् । सर्वसिद्धान्तप्रवेशके वैशेषिकदर्शनम् । [सर्वदर्शनसिद्धान्तेषु सम्यक् प्रवेशकस्य केनचिच्चिरन्तनेन जैनमुनिप्रवरेण रचितस्य । सर्वसिद्धान्तप्रवेशकाभिधस्य तालपत्रलिखितं प्रतिद्वयं जेसलमेरनगरे जैनज्ञानभाण्डागारे विद्यते । तत्रैको प्रतिर्विक्रमसंवत् १२०१ वर्षे लिखिता, अपरा तु ततोऽपि प्राचीना प्रतिभाति । तत्र नैयायिक-वैशेषिक-जैन-सांख्य-बौद्ध मीमांसक-चार्वाकदर्शनानीति यथासङ्ख्यं सप्त दर्शनानि निरूपितानि। तेषु वैशेषिकदर्शनं यथा प्रतिपादितं तथात्रोपदर्श्यते । सर्वसिद्धान्तप्रवेशकस्य प्रतिद्वये या विक्रमसंवत् १२०१ वर्षे लिखिता प्रतिः 10 सात्र B संज्ञया व्यवहृता, या तु ततोऽपि प्राचीना सा A संज्ञया निर्दिष्टा । एवं च A-B प्रत्योर्मध्ये यान्युपयोगीनि पाठान्तराणि तान्यत्र यथायोगम् A संकेतेन B संकेतेन वोपदर्शितानि ] ___ सर्वसिद्धान्तप्रवेशके वैशेषिकदर्शनम् । " अथ वैशेषिकतन्त्रसमासप्रतिपादनायाह-द्रव्य-गुण-कर्म-सामान्य-विशेष-समवा- 15 यानां तत्त्वज्ञानान्निःश्रेयसाधिगमः । तत्र नव द्रव्याणि-' पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि ।' [ वै० सू० १ । १ । ४ ] १. अस्याः प्रतेरन्त ईदृश उल्लेख उपलभ्यते " ॥ संवत् १२०१ वर्षे ॥ माघमासीयचरमशकले तुरीयतिथौ तिमिरासहनवासरे भृगुकच्छस्थितिमता पण्डितेन यशसा सहितेन धवलेन पुस्तिकेयमलेखि ॥” । .: 20 एवं च संवत् १२०१ वर्षे माधकृष्णचतुझं रविवासरे भृगुकच्छे यशोधवलाभिधेन पण्डितेन पुस्तिकेयं लिखितेति प्रतिभाति । Page #212 -------------------------------------------------------------------------- ________________ १४२ .. S सर्वसिद्धान्तप्रवेशके वैशेषिकदर्शनम् । तत्र पृथिवीत्वयोगात् पृथिवी । सा च द्विधा-नित्या चानित्या च । तत्र परमाणुलक्षणा नित्या, कार्यलक्षणा त्वनित्या । सा च चतुर्दशगुणोपेता, तद्यथा-रूप-रस-गन्धस्पर्श-सङ्ख्या-परिमाण-पृथक्त्व संयोग-विभाग-परत्वा-ऽपरस्व-गुरुत्व-द्रवत्व-वगैश्चतुर्दशभिर्गु गर्गुणवती ॥ 5 अप्त्वाभिसम्बन्धादापः' [प्र० भा० पृ० १४] । ताश्च रूप-रस-स्पर्श-सङ्ख्या परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-उपरत्व-गुरुत्व-स्वाभाविकद्रवत्व-स्नेह-वेगवत्यः । तासु च रूपं शुक्लमेव, रसो मधुर एव, स्पर्शः शीत एव ।। ___ 'तेजस्त्वाभिसम्बन्धात् तेजः' [प्र. भा० पृ० १५] । तच्च रूप-स्पर्श-सङ्ख्या परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्व-नैमित्तिकद्रवत्व-वेगैरेकादशभिर्गुणैर्गुणवत् । 10 तत्र रूपं शुक्लं भास्वरं च, स्पर्श उष्ण एवेति ॥ 'वायुत्वाभिसम्बन्धाद् वायुः' [प्र. भा० पृ० १६ ] इति । स च अनुष्णाशीतस्पर्श-सङ्ख्या-परिमाण-पृथक्त्व संयोग-विभाग-परत्वा-ऽपरत्व-वेगैर्नवभिगुणैर्गुणवान् धृति-कम्पादिलिङ्गः शब्दलिङ्गो गन्धादिवियुक्तोऽनुष्णाशीतस्पर्शलिङ्गश्चेति ।। ____ 'आकाशम् ' इति पारिभाषिकी संज्ञा, एकत्वात् तस्य । सङ्ख्या-परिमाण पृथक्त्व15 संयोग-विभाग-शब्दैः षड्भिर्गुणैर्गुणवत् शब्द लिङ्गं चेति ॥ १. नित्याऽनित्य च A । तुलना-" सा तु द्विविधा-निल्या चानित्या च । परमाणुलक्षगा नित्या, कार्यलक्षणा त्वनित्या ।" -प्र० भा० पृ०४॥ २. यद्यपि " पृथिवीत्वाभिसम्बन्धात् पृथिवी रूप-रस-गन्ध-स्पर्श-संख्या-पृथक्त्व-संयोग-विभागपरत्वा-ऽपरत्व-गुरुत्व-द्रवत्व-संस्कारवती” [प्र० भा० पृ० ४-५ ] इति सर्वेषु वैशेषिकग्रन्थेषु · वेग शब्दस्थाने 'संस्कार' शब्दं पठित्वा चतुर्दशत्वं पृथिवी20 गुणानां वर्णितम् , तथापि संस्कारभेदेषु वेगस्यैव पृथिव्यां सम्भवाद् वेग एवात्र उपात्तो ग्रन्थकृता इति बोध्यम् । यद्यपि 'संस्कारस्त्रिविधो वेगो भावना स्थितिस्थापकश्च ' [प्र. भा० पृ० १३६ ] इति प्रशस्तपादभाष्ये तदनुसारिषु च सर्वेष्वपि ग्रन्थेषु संस्कारभेदतया स्थितिस्थापकः परिगणितोऽस्ति, सोऽपि च पृथिव्यां वर्तते किन्तु वैशेषिकसूत्रेषु कुत्रचिदपि 'स्थितिस्थापक'सूचनानुपलब्धेरस्मिन्नपि च सर्वसिद्धान्तप्रवेशकान्थे कुत्रचिदपि तस्यानुलखात् स्थितिस्थापको नाभिमतोऽस्य ग्रन्थकृत इति 25 प्रतिभाति । वेगो भावना चेति भेदद्वयमेव स्वीकुरुतेऽयं ग्रन्थकारः इति प्रतीयते। तथा च भावनाया आत्मन्येव वृत्तेः परिशिष्टस्य वेगाख्यसंस्कारस्यैव पृथिव्यां वृत्तेः वेगवत्त्वमेवात्र पृथिव्या वर्णितमिति प्रतिभाति । ३. अधृति B | तुलना-"विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्श-शब्द-धृति-कम्पलिङ्गः तिर्यग्गमनस्वभावो मेघादिप्रेरण-धारगादिसमर्थः ।' -प्र० भा०, पृ० १८ ॥ ४. गन्धादियुक्त: A । "क्षितावेव गन्धः" प्र० भा०, पृ० ११ ॥ ५. स्पर्श्वशेति A ॥ ६. “आकाश-काल-दिशामेकैकत्वा30 दपरजात्यभावे पारिभाषिक्य स्तिस्रः संज्ञा भवन्ति-आकाशः कालो दिगिति " -प्र० भा०, पृ० २३॥ Page #213 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् । १४३ 6 कालः परापरव्यतिकर- यौगपद्या ऽयौगपद्य- चिर- क्षिप्रप्रत्ययलिङ्गः ' [ प्र० भा० पृ० २६ ] । स सङ्ख्या-परिमाण पृथक्त्व संयोग विभागैः पञ्चभिर्गुणैर्गुणवान् ॥ 6 इत इदम् ' इति यतस्तद् दिशो लिङ्गम् [बै० सू०२ । २ । १२ ] । तद्यथाइदमस्मात् पूर्वेण इदमुत्तरेणेति । सङ्ख्या- परिमाण- पृथक्त्व संयोग-विभागैः पञ्चभिर्गुणैगुणवती, संज्ञा च पारिभाषिकी चेति ॥ आत्मत्वाभिसम्बन्धादात्मा' [ प्र० भा० पृ० ३० ] | स च चतुर्दशभिर्गुणैर्गुणवान् । बुद्धि-सुख-दुःखेच्छा-द्वेष प्रयत्नलिङ्ग-धर्मा-धर्म संस्कार-सङ्ख्या- परिमाण- पृथक्त्वसंयोग विभागाश्चतुर्दश गुणाः || 6 व-संयोग मनस्त्वाभिसम्बन्धाद् मनः। तच क्रमज्ञानोतिलिङ्गं सङ्ख्या परिमाण- पृथक्त्व-स् विभाग-पैत्वा-ऽपरत्व-वेगैरष्टभिर्गुणैर्गुणवत् । इति द्रव्यपदार्थः ॥ अथ गुणाः— रूप-रस-गन्ध-स्पर्शा विशेषगुणाः, सया परिमाणानि पृथक्त्वं संयोग-विभागौ परत्वा-परत्वे इत्येते सामान्यगुणाः, बुद्धि-सुख - दुखेच्छा-द्वेष प्रयत्नधर्मा-धर्म-संस्कारा आत्मगुणाः, गुरुत्वं पृथिव्युदकयोः, द्रवत्वं पृथिव्युदकाग्निषु, स्नेहोऽम्भस्येव, वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव, आकाशगुणः शब्द इति । गुणत्वयोगाच गुणा इति । तथा चापान्तरालसामान्यानि । रूपत्वयोगाद् रूपम् रसत्वादियोगाद् रसा- 15 " 5 10 20 १. यौगपद्यचिर' A ॥ २. प्रत्ययः सङ्ख्या B तुलना - " काल: परापरव्यतिकरयौगपद्या-ऽयौगपद्य-चिर-क्षिप्रप्रत्ययलिङ्गः । " प्र० भा०, पृ० २६ || ३. परि° A ॥ ४. त्पत्ति लिङ्गं मनः संख्या A ॥ " प्रागा-पान- निमेषोन्मेष - जीवन - मनोगतिरिन्द्रियान्तरविकाराः सुख-दुःखे इच्छाद्वेषौ प्रयत्नथेत्यात्मलिङ्गानि ” – वै० सू० ३ । २ । ४ । " आत्मलिङ्गाधिकारे बुद्ध्यादयः प्रयत्नान्ताः सिद्धाः " - प्र० भा०, पृ० ३४ । " आत्मलिङ्गेति । प्रागादिसूत्रे बुद्धिः कण्ठरवेग नोक्ता इति चेत्; सूत्रेण विनाऽस्याः प्रत्येयत्वात्, देवदत्तबुद्धया विष्णुमित्रस्येच्छा द्यदर्शनेनाऽऽत्मनीच्छादिकथनेन जनकतया तत्समानाधिकरणबुद्धेः सूचितत्वात् । - प्र० भा० सेतु० पृ० ३८९ । ५. परत्वा ऽपरत्वैः सप्तभिर्गुणै - B। तुलना -- " तस्य गुणाः संख्या - परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-परत्वसंस्काराः । " - प्र० भा०, पृ० ३६ । संस्कारश्च मूतत्वादेव वेगाख्यः । - प्र० भा० व्योमवती पृ० ४२७ । संख्या - परिमाण-पृथक्त्व-संयोग-विभाग- परत्वा ऽपरत्व-संस्काराः मनः समवेताः ॥ १५४ ॥ 25 - सप्तपदार्थी [ शिवादित्यरचिता ] । ६ रूप-रस- गन्ध-स्पर्श-स्नेह-सांसिद्धिकद्रवत्व-बुद्धि-सुखदुःखेच्छा-द्वेष प्रयत्न-धर्मा-धर्म-भावना-शब्दाः वैशेषिकगुणाः " प्र० भा० पृ० ३९ । " रूप-स्पर्श " re " "" गन्ध-रस- शब्दाः सांसिद्धिको द्रवः । बुद्धयादिनवशब्दाश्च वैशेषिकगुणाः स्मृताः ॥ १ ॥ इति प्राच्यैः परिभाषितत्वात् " - प्र० भा० सूक्ति पृ० १६३ । - इत्यादयः प्रशस्तपादभाष्यानुसारिवैशेषिकग्रन्थेषु बहव उल्लेखा दृश्यन्ते । वैशेषिक दर्शन सूत्रेषु तु नैतद्विषयकः कवनापि उल्लेखः । अत ग्रन्थकृता रूप-रस-गन्ध-स्पर्शानां चतुर्णामेव यद् विशेषणगुणत्वं वर्णितं तत् प्रशस्तपादभाष्यपरम्परातो विभिन्नामन्यामेव काञ्चिदपि परम्परामाश्रित्य कृतं भवेदिति सम्भाव्यते ॥ ७ गुण B ॥ 30 Page #214 -------------------------------------------------------------------------- ________________ f 5 10 15 1 १४४ दयः । इति गुणपदार्थः । अथ कर्मपदार्थ:-' उत्क्षेपणमवक्षेपण माकुञ्चनं प्रसारणं गमनमिति कर्माणि ' [वै० सू० ३ । १ । ६ ] । कर्मत्वयोगात् कर्म । उत्क्षेपणत्वादियोगाच्चोत्क्षेपणादयः । गमनग्रहणाच्च भ्रमण-स्यन्दन- नमनोन्नमनाद्यैवरोधः । इति कर्मपदार्थः ॥ 6 सर्वसिद्धान्त प्रवेश के वैशेषिकदर्शनम् । सामान्यं द्विविधम् – परमपरं च ' [ प्र० भा०, पृ० १६४ ] । तत्र परं सत्ता द्रव्य-गुण-कर्मसु ' सत् सत्' इत्यनुवृत्तिप्रत्ययकारणत्वात् सामान्यमेव । यत् उक्तम्'सदिति यतो द्रव्य गुण-कर्मसु सा सत्ता ' [ वै० सू० १ । २ । ७ ] । तथाऽपरं द्रव्यत्व-गुणत्व- कर्मत्वादि । तत्र द्रव्यत्वं द्रव्येष्वेव । गुणत्वं गुणेष्वेव । कर्मत्वं कर्मस्वेव । इति सामान्यपदार्थः । ' नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः ' [ प्र० भा०, पृ० ४ ] । नित्यद्रव्याणि च चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि च । ते चात्यन्तव्यावृत्तिर्बुद्धिहेतुत्वाद् विशेषा एव । इति विशेषपदार्थः ॥ 'अयुत सिद्धानामाधार्याssवारभूतानां यः सम्बन्ध इहेतिप्रत्यय हेतुः स समवायः । ' [प्र० भा०, पृ० ५, १७१ ] इति समवायपदार्थः । वैशेषिकसिद्धान्ते प्रमाणं वक्तव्यमिति चेत्, तदुच्यते- लैङ्गिक प्रत्यक्षे द्वे एवं प्रमाणे, शेषप्रमाणानामत्रैवान्तर्भावात् । 66 1 $6 ८८ - "" १वरोधनम् - B। द्यविरोध: A | तुलना- अथ विशेषसंज्ञया किमर्थं गमनग्रहणं कृतम् ? इति न भ्रमगाद्यवरो धार्थत्वात् । उत्क्षेपगादिशब्दैरनवरुद्धानां भ्रमण - पतन स्यन्दनादीनामवरोधार्थ गमनग्रहणं कृतमिति । " प्र० भा० पृ० १५३ । अनवरुद्धानाम्-असंगृहीतानाम् " - व्योमवती 20 पृ० ६६१ | २. च A नास्ति ॥ ३. इत्यनुगतप्र' A । सा चानुवृत्तेर्हेतुत्वात् सामान्यमेव " प्र० भा० पृ० ४ ॥ ४. अथा B ॥ ५. चतुर्धा B ॥ ६ व 4 नास्ति ॥ ७ चत्यित्वaar A॥ ८. त्तिप्रत्यय हे' - B। " ते च खलु अत्यन्तव्यावृत्तिबुद्धिहेतुत्वाद् विशेषा एव प्र० भा० [ व्योमवतीसमेते ] पृ० ५५ ॥ ९. इहेदं प्रत्यय B " इहेति यतः कार्यकारणयोः स समवायः " वै० सू० ७ । २ । २९ । यद्यपि मुद्रिते प्रशस्तपादभाष्ये ' इहप्रत्यय हेतु: ' इत्येव 25 पाठ उपलभ्यते, किन्तु वैशेषिकसूत्रोपस्कारे 'तदुक्तं पदार्थप्रवेशाख्ये प्रकरणे - अयुत सिद्धानामाचार्या ऽऽधारभूतानां यः संबन्ध इहेतिप्रत्यय हेतुः स समवायः [ प्र० भा० ] इति ' [ पृ० १९३ ] इति प्रशस्तपादभाव्यपाठ उद्धृतोऽस्तीति ध्येयम् ॥ १०. यद्यपि " प्रत्यक्षानुमानागमाः प्रमागानि " [ प्र० मी० पृ० ७ ] इति प्रभागमीमांसायां न्यायावतारवृत्तौ [ पृ० ९ ] स्याद्वादरत्नाकरादिषु [ पृ० ३१३, १०४१ ] च प्रमाणत्रितयं वैशेषिकसम्मतत्वेनोक्तं किन्तु सा केषाञ्चिद् व्याख्यातॄणां 30 व्याख्या परम्परा [ दृश्यताम् - व्योमवती पू० ५५४, ५८४, ५८७ ], नान्येषामिति ध्येयम् ॥ - Page #215 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् । तत्र लैङ्गिक प्रमाणं दर्शयन्नाह-अस्येदं कार्यम् अस्येदं कारणं सम्बन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकम् । अस्येदं कार्यम् , यथा विशिष्टो नदीपूरो वृष्टेः। अस्येदं कारणम् , यथा मेघोन्नतिर्दृष्टेरेव । सम्बन्धि द्विविधम् - संयोगि समवायि चेति । तत्र संयोगि यथा धूमोऽग्नेः । समवायि यथा विषाणं गोः। एकार्थसमवायि द्विविधम्-कार्य कार्यान्तरस्य, कारणं कारणान्तरस्य चेति । तत्र कार्य कार्यान्तरस्य, यथा रूपं स्पर्शस्य । । कारणं कारणान्तरस्य, यथा पाणिः पादस्य । विरोधि चतुर्विधम्-अभूतं भूतस्य, भूतमभूतस्य, अभूतमभूतस्य, भूतं भूतस्येति । तत्र अभूतं वर्षकर्म भूतस्य वाय्वभ्रसंयोगस्य लिङ्गम् । तथा भूतं वर्षकर्म अभूतस्य वाय्यभ्रसंयोगस्य लिङ्गम् । अभूतमभूतस्य, यथा अभूता श्यामता अभूतस्य घंटग्निसंयोगस्य लिङ्गम् । भूतं भूतस्य, यथा स्यन्दनकर्म सेतुबन्धस्य । तथाऽपरमपि लिङ्गमुत्प्रेक्ष्यमनया दिशा -यथा जलपसादोऽगस्त्युदयस्य, । तथा चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य चेत्यादि । तच 'अस्येदम् ' इत्य दिना सूचितम् , यतो लिकोपलक्षणायेदं सूत्रं न नियमप्रतिपादनायेति ॥ आह-प्रत्यक्षलक्षणं किम् ? इति चेत्, तदाह- आत्मेन्द्रिय-मनो-ऽर्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् ' [वै० सू० ३। १ । १३ ] । अस्य व्याख्या-आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति । ततश्चतुष्टयं सन्निकर्षाद् घट-रूपादिज्ञानम् , त्रय सन्निकर्षा- 15 च्छन्दे, द्वैयसन्निकर्षात् सुखादिषु । एवं प्रत्यक्षमपि निर्दिष्टम् ।। इति "वैशेषिकमतं समाप्तम् ।।" १. “अस्येदं कार्य कारणं सम्बन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकम्।" - वै० सू०९।१८। २. “ संयोगि समवाय्येकार्थसमवायि विरोधि च । कार्य कार्यान्तरस्य कारणं कारगान्तरस्य विरोध्यभूतं भूतस्य भूतमभूतस्य अभूतममभूतस्य भूतं भूतस्य ।" - वै. सू० ३ । १।८। 20 ३ घटादि० A ॥ ४ सेतुभंगस्य A | " स्रोतोभूतानामपां स्थलान्निम्नाभिसर्पणं यत् तद् द्रवत्वात् स्यन्दनम् । कथम् ? समन्ताद् रोधःसंयोगेनाऽवयविद्रवत्वं प्रतिवद्धम् ...... । यदा तु मात्रया सेतुभेदः कृतो भवति तदा......सेतुसमीपस्थस्यावयवद्रवत्वस्य उत्तरोतरेषामवयवद्रवत्वानां प्रतिबन्धकाभावाद् वृत्तिलाभः ।......तत्र च कारणानां संयुक्तानां प्रतिबन्धेन गमने यदवयविनि कर्म उत्पद्यते तत् स्यन्दनाख्यमिति"-प्र० भा० १० १६०-१६१ ॥ ५ यथा B॥ ६ चेति- AI " शास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतं नावधारगार्थम् ।......लिङ्गं चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च, शरदि 25 जलप्रसादोऽगस्त्योदयस्येत्येवमादि । तत् सर्वम् ‘अस्येदम् ' इति सम्बन्धमात्रवचनात् सिद्धम् ।” -प्र०. भा० १० १०४।' इत्येवमादि ' इति 'आदि 'पदेन उदयादिरस्तादेलिङ्गमित्यूह्यम् । " - व्योमवती पृ० ५७३॥ ७ तत्प्रत्यक्षम् -A । ८ मर्थेन B॥ ९ आत्म-मन-इन्द्रियार्थानां चतुर्णा संयोगात् ॥ १० आत्म-मनः-श्रोत्रागां त्रयागां संयोगात् ॥ ११ आत्म-मनसोईयोः संयोगात ॥ १२ वैशेषिकतन्त्र: समाप्त: B॥ 30 १९ Page #216 -------------------------------------------------------------------------- ________________ ॥ ॐ अहं सद्गुरुभ्यो नमः ॥ अथ षष्ठं परिशिष्टम् । जैनाचार्यश्रीमल्लवादिक्षमाश्रमणप्रणीते नयचक्रे तवृत्तौ च __ विद्यमाना वैशेषिकग्रन्थ-ग्रन्थकाराणां विशिष्टोल्लेखाः । [ पूज्यपादानन्तोपकारिगुरुदेवश्रीभुवनविजयजीमुनिराजानां कृपया साहाय्येन चास्माभिराचार्यश्रीमल्लबादिक्षमाश्रमणपणीतो नयचक्रनामा महाग्रन्थः सिंहमूरिगणिवादिक्षमाश्रमणसन्हब्धया न्यायागमानुमारिण्या वृत्त्या सह संशोधितः सम्पादितश्वास्ति । अचिरादेवायं ग्रन्थो भावनगरस्थया जैनात्मानन्दसभया प्रकाशयिष्यते । ___ अनु मल्लवादिनं तार्किकाः ' [सिद्धहेम. २ । २ । ३९] इत्यभिदधानैराचार्य10 श्रीहेमचन्द्रसूरिभिर्मल्लादिनोऽप्रतिमतार्किकत्वं स्पष्टमेवावेदितम् , अन्यैरपि च बहुभि ग्रन्थकारैः संस्तुतोऽयं महातार्किकत्वेन । मल्लवादिना तत्कालीनाः प्रायः सर्वेऽपि दार्शनिकवादाः स्वकीये महाग्रन्थे विस्तरेण समालोचिताः समन्वयं नीताश्चानेकान्तबादा श्रयणेन । ग्रन्थोऽयं द्वादशसु अरेषु विभक्तत्वाद् द्वादशारनयचक्रनाम्नापि प्रसिद्धः । प्रत्यरं पृथक् पृथग् दार्शनिकवादा उपन्यस्य परीक्षिताः । तत्र षष्ठेऽरे वैशेषिकमतस्यो. 15 पन्यासः सप्तमे चारे तन्निरसनं विस्तरेण दृश्यते । मल्लादिना भृगृकच्छनगरे राजसभायां वादं विधाय बौद्धवादी पराजित इत्येतदर्थसम्बन्धीनि कथानकानि जैनग्रन्थेषु सुप्रसिद्धानि । अत एव तस्य वादिप्रभावकत्वेन प्रसिद्धिः । तत्र प्रभाचन्द्रसूरिभिः वैकमे १३३४ संवत्सरे रचिते प्रभावकचरित्रे विजय सिंहरिप्रवन्धे मल्लवादिविजयसमयद्योतिनी कारिकेयमुपन्यस्ता20 श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयु के [८८४] । जिग्ये स मल्लवादी बौद्धास्त व्यन्तरांश्चापि ॥ ८३ ॥ वीरनिर्वाणात् ४७० वर्षेषु व्यतीतेषु विक्रमसंवत्सरस्य प्रारम्भः, ६०५ वर्षेषु पञ्चसु च मासेषु व्यतीतेषु शकसंवत्सरस्य प्रारम्भ इति सुप्रसिद्धम् । अतः ४१४ विक्रमसंवत्सरे, २७९ शकसंवत्सरे च मल्लवादिनः स्थितिरासीदिति स्पष्टं फलितं भवति । 25 अतो मल्लवादिनः प्राचीनतरत्वात् तत्कृतवैशेषिकमताद्युल्लेखानामैतिह्यदृष्ट्या सुतरां महत्त्व. मितीदं परिशिष्टमस्माभिरारभ्यते । इदं पुनरवधेयम् । कलिकालवशाद् नयचक्रमिदानीं नोपलभ्यते । किन्तु तस्य Page #217 -------------------------------------------------------------------------- ________________ नयचक्रान्तर्गताश्चिरन्तनवैशेषिकोल्लेखाः । १४७ सिंहमूरिगणिवादिक्षमाश्रमणरचिता न्यायागमानुसारिणी वृत्तिरेव सम्प्रत्युपलभ्यते । द्वात्रिंशद्भिरक्षरेरेकः श्लोक इति गणनया अष्टादशसहस्र[१८०००] श्लोकपरिमितेयं वृत्तिः । अस्यां व्याख्यानार्थमुपात्ता नयचक्रमूलम्य प्रतीकाः प्राचुर्येणोपलभ्यन्ते । अत एतान् प्रतीकान् संयोज्य ग्रन्थान्तरसाहाय्येन च नयचक्रस्वरूपमस्मत्संकलितमेव ज्ञेयम् । अयं वृत्तिकारो वैक्रमे सप्तमे शतके ततः पूर्वं वासीदित्यनेकैः कारणैः सम्भाव्यतेऽतो वृत्तिस्था । उल्लेखा अपि प्राचीनवैशेषिकदर्शनग्रन्थ-ग्रन्थकृतां विषये सुतरामुपयोगिन एव । विस्तरार्थिभिनयचक्रमेव विलोकनीयम् । नय चक्रे तवृत्तौ च विद्यमानेष्वपि बहुषु वैशेषिकमतोल्लेखेषु यावानंश ऐतिह्यदृष्ट्योपयुक्तोऽत्र तावानेवाबोध्रियते ] सवृत्तिके नयचक्रे विद्यमाना उल्लेखाः । [मूलम्- ] " ततोऽनुपपन्नविकल्पत्वात् सत्तासमवायस्य सत्ताद्रव्यत्वगुण- 10 स्वकर्मत्वरूपत्वादिसम्बन्धात् सद्रव्यगुणकर्मरूपादय इत्याद्यविशेषलक्षणविरोधाविरोधारम्भानारम्भादिविशेषधर्माभिधानमयुक्तं सर्ववाक्यानृतत्ववत् । इह प्राक् सत्तासम्बन्धात् सतां वा असतां वा सदसतां वा द्रव्यादीनां सत्करी सत्ता १ न तावदसतां सत्करी सत्ता, शशविषाणादीनामपि सत्करस्त्रप्रसङ्गात् । नापि सतां भूतत्वात् सत्तावत् प्रकाशितप्रकाशनवैयर्यवत् । सतां च पुनः सता. 15 सम्बन्धात् सच्चादनवस्थाप्रसङ्गात् । प्राक् तत् सत्तासम्बन्धात् किमात्म कमिति स्वरूपावधारणं कार्यम् , अन्यथाऽसत्त्वात् । नापि सदसताम् , ऐकात्म्यानुपपत्तेः, घटखपुष्पवत् । उभयदोषप्रसङ्गाच । यदसत् तत् खरविषाणतुल्यम् , यत् सत् तत्र सत्तासम्बन्धो व्यर्थः। 'संदसतोर्वेधात् कार्ये सदसता न' [वै० सू० ९ । १ । १२ ] इति च त्वन्मतसिद्धानुपपत्तिरेवायं विकल्पः । तस्माद् विकल्पानु. 20 पपत्तेर्न सत्तासम्बन्धोऽभिधानप्रत्य यहेतुः ।-पृ० ४५८-४५९ [वृत्तिः-] इत उत्तरमस्मादेव न्यायात् कटन्यां टीकायां च यत् पूर्वपक्षितं तदेव समर्थयितुमाह-ततोऽनुपपन्न विकल्पवादित्यादि ।...............सर्वपदार्थानां वैशेषिकीयाणां सत्तासमवायमूल विशेषात्मकत्वाद् द्रव्यादिकार्योत्पत्तिविचारप्रकृतेश्च तदेव विचार्यते तत्प्राणत्वाद् वैशेषिकीयतन्त्रस्य । -पृ० ४५८-४५९. 25 [ मूलम्- ] न, साध्ये नानभिसम्बन्धात्......असाधनत्वम् ।...नामता १ सूत्रमिदं मिथिलाविद्यापीठप्रकाशितवृत्तावुपस्कारे च नोपलभ्यते । अत्र मुद्रिते वैशेषिकसूत्र एवास्तीति ध्येयम् । Page #218 -------------------------------------------------------------------------- ________________ १४८ षष्ठं परिशिष्टम् । सम्बध्यते सत्ता, विशेषणत्वात् , दण्डवत् । यथा विशेषणस्य दण्डस्य नासता. दण्डिना सम्बन्धस्तथा सताया अपि । अथ सम्बध्यते ...शशविषाणादिभिरपि सम्बध्ये तेति शशविषाणादीनामपि सत्करत्वप्रसङ्गस्तदवस्थः । न, शशविषाणादि वदत्यन्तनिरात्मकत्वानभ्युपगमात् कार्यद्रव्यगुणकर्मणाम् ।......सत्तासम्बन्धा. 5 दृतेऽपि यथा परपक्षे प्रधानादीनां सात्मकत्वं तथेहापि स्यात् । त्वत्पक्षे दृष्टान्ता भाव इति चेत् ,...सामान्यादिवद्वा । सामान्यादिवदेव सात्मकं न घटादिवत् । पृ० ४६१-४६३. [ वृत्तिः- ] यत् तावदुक्तं नासतामित्यादि पूर्वपक्षो यावत् सत्करत्वप्रसङ्गादिति अत्र प्रक्रान्तं प्रशस्तमतिना-न, साध्ये नानभिसम्बन्धादित्युत्तरं यावदसाधनत्व. 10 मित्येष प्रथमो व्युत्पत्तिविकल्पः ।......एतेषु त्रिषु व्याख्याविकरुपेषु नासता सम्बध्यते सत्ता, विशेषणत्वात् , दण्डवत् ।........ अथ सम्बध्यत इत्यादिना यावत् तदवस्थ इति पूर्वपाक्षिक एव परमतमाशङ्कयोत्तरमाह । एवं व्युत्पाद्य पूर्वपक्षं प्रशस्तमतिराहात्राप्यु. तरम्-शशविषाणादिवदत्यन्तनिराकत्वानभ्युपगमात् । केषाम् ? कार्यद्रव्यगुण कर्मणाम् ।.......' सत्तासम्बन्धात् सात्मकम् ' इत्येवमुच्यमाने प्रधानादिवत् सत्ता15 सम्बन्धादृतेऽपि सात्मकत्वदर्शनादित्यव्यापिता तथेहापि स्यादिति । त्वत्पक्षे दृष्टान्ताभाव इति चेदित्यादि पूर्वपक्षीकृत्य तदुत्तरं सामान्यादिवद्वेत्यारभ्य........ । -पृ० ४६१-४६२. [ मूलम्-] इतरेतराभावादिवर्णनैश्च सर्वत्र सदसदैकात्म्योपवर्णनमेव । अत इदं जैनेन्द्रत्वमेव प्रतिपद्य प्रज्ञाप्य च अविविक्तप्रज्ञान प्रति संत्रियते । 20 ननु मया विगृह्मैवात्र वादः सैद्धार्थीयमतावलम्बिनं त्वामेवोद्दिश्य । यदुच्यते-सैद्धार्थीयैः........।-पृ० ४८९-४९०. [वृत्तिः-] किश्चान्यत् , इतरेतरामावादिवर्णनैश्च त्वयैव सर्वत्र सदसदै. कात्म्योपवर्णनमेव कृतमिति वाक्यशेषः। 'सच्चासत् ' [वै० सू० ९।१।४] इतीतरेतराभाववर्णनं ...। तथा — क्रियागुणव्यपदेशाभावादसत् ' [वै० सू० ९ । १ । 25 १ ] इति ' असदिति भूताप्रत्यक्षत्वाद् भूतस्मृतेविरोधिप्रत्यक्षवाच । तथा भावेऽभावात् ' [वै० सू० ९ । १ । ६-७ ] इति च प्रागभावप्रध्वंसाभाववर्णनं च ।........अत इदं जैनेन्द्रत्वमेव सदसद्वादित्वं प्रतिपद्य बहुधा प्रज्ञाप्य च भाभूदृजुजनेषु अविविक्तप्रज्ञेषु १ तथा भावे भावात् ' इति प्रत्यन्तरानुसारेण पाठः ॥ Page #219 -------------------------------------------------------------------------- ________________ नयचक्रान्तर्गताश्चिरन्तनवैशेषिकोल्लेखाः। १४९ जैनानामेव गौरवं तत्त्वज्ञाः' इति मम च लाघवम् ' अतत्त्वज्ञः' इति त्वयैवं तानविविक्तप्रज्ञान प्रति संवियते गृह्यते । .... अत्राह-नाहं जैनेन्द्रत्वमभ्युपैमि न चाविविक्तप्रज्ञान प्रति संवृणोमि । ननु मया विगृह्ये वात्र वादः ' सदसतोधात् कार्य सदसत्ता न' [वै० सू० १ । १ । १२ ] इत्यनेन सूत्रेण । स पुनर्वादः सिद्धार्थ सुतमतावलम्बिनं सदसदैकात्म्यवादिनं त्वामेवो- 5 द्दिश्य । यदुच्यते इत्यादि सैद्धार्थीयमतप्रदर्शनार्थः पूर्वपक्षः ।-पृ० ४८९-४९०. [ मूलम्-] यत्तूक्तं 'पूर्वदोषपापीयस्त्वाद् न । तद्यथा-तत्र हि...हेतू. पादानक्रियानियमाभावः, अस्मिन् पुनः सदसत्कार्यपक्षे द्विदोपता पापीयसी' इति । तन्न, परिहतपर्वदोषत्वात् । -पृ० ४९५. [वृत्तिः- ] इदानी स्याद्वादे परोक्तान् दोषान् परिहतुकाम आह-यत्तुक्त- 10 मित्यादि । टीकायां प्रशस्तमतौ स्याद्वादिनं प्रति — पूर्वदोषपापीयस्त्वाद् न ' इत्युक्ती दोषो । तत्र सदसत्कार्यपक्षयोः सायवैशेषिकेष्टयोर्यथासङ्ख्यं क्रियानुपपत्त्युपादाननियमाभावदोषो । यथोक्तम् -' उपादाननियमस्यासति सति च क्रियाया अभावप्रसङ्गात् सदसत् कार्यम् ' इति दोषद्वयं ब्रुवतो जैनस्य पूर्वदोपपापीयस्वं किलेत्थमुच्यते [वै० सू० प्रशस्तमतिटीका ] । तद्यथा-तत्र हीत्यादि ........ । अस्मिन् पुनः सद- 15 सत्कार्यपक्षे द्विदोषता पापीयसी..... । अत्र आचार्य आह-तन्न, परिहतपूर्वदोपत्वात्... .. । -पृ० ४८५. [ मूलम् -- ] यत्तूच्यते-सदसतोर्वैधात् कार्ये सदसत्ता न [ वै० सू० ९ । १ । १२ ], सदसच्छब्दयोर्विरोधादे कस्मिन्नेव कार्ये सदसच्छब्दयोरेकाधिकरणभावेन प्रयोगो नास्ति, 'सदेवासत्' इत्यनुसन्धानं नास्त्येकाधिकरण भावेन इति सप्तम्यभिधानेन 20 दर्शयति [ वै० सू० कटन्दी ] । एतदपि न किश्चित्... .. । यदप्युक्तम्आपेक्षिकं सदसत्त्वम् , प्रागुत्पत्तेर्मुदात्मना सत् कार्य घटात्मना चासत् । निष्पन्नेऽपि घटे मृत्त्वदर्शनाद् मृदुपादानोपपत्तिः, घटात्मना चासत्त्वाद् घटार्थक्रियोपपत्तिरित्येवं किल आहेत आह । अत्रोत्तरम् न, असत्कार्यस्वसिद्धेः । एवं तर्हि मृदात्मनः कर्तव्यस्वाभावाद् घटात्मनः कर्तव्यत्वाइस देव कार्यम् । तस्मान्न पागुत्पत्तेः सदसत् कार्यम् 25 [ वै० पू० कटन्दी ] इति । -अत्र न पूर्वपक्षो नोतरपक्षः सत्यः। को हि नाम सोऽनेकान्तवादी एवं ब्रूयात्-प्रागुत्पतेदात्मना सत् कार्य घटात्मना चास १ एतदुल्लेखानुसारेण टीकाकृत इव टीकाया अपि प्रशस्तमतिः' इति नाम प्रतिभाति ॥.. Page #220 -------------------------------------------------------------------------- ________________ १५० षष्ठं परिशिष्टम् । दिति ।......सदसदात्मकवस्तुतच्चप्रत्यक्षीकरणार्थ जैना एकमेवात्मानं परमार्थ द्रव्यार्थपर्यायार्थो भयलक्षण मुपवर्णयन्ति ...... । -पृ० ४९८-५०१. [वृत्तिः-- ] यत्तूच्यत इत्यादि यावत् सप्तम्यभिधानेन दर्शयनीति सूत्रार्थः कटन्यां व्याख्यातः ....... । एतदपि न किश्चिदित्यायुतरम् .... । यदप्युक्तमापे5 क्षिकमित्यादि । स्याद्वादी किलेल्थं सदसत्यं समर्थय तीति पूर्वपक्षः। ........अत्र किलोत्तरं कटन्दीकार आह-न, असत्कार्यत्वसिद्धेः ।.... अत्र न पूर्वपक्ष इत्यादि आचार्यो ब्रूते । ...तस्मान्न स्याद्वादिन एवमाहुरेकान्तवादिन इवानपेक्ष्य पूर्वापरम् | कथं ताहुरिति चेत् , अत आह-सदसदात्मकेत्यादि । -पृ० ४९८-५०१. [ मूलम्-] यदपि चोक्तम् –विकल्पत्यानाश्रयाद् विकल्पान्तराश्रयणाच 10 'विकल्पानुपपत्तेः' इति न दोषः, निष्ठासम्बन्धयोरे ककालत्वात् । निष्ठा कारण सामग्र्यव्यापारकालः प्रागसतो वस्तुभावः निष्ठानं समाप्तिः......। सम्बन्धः स्वकारणसत्तासमवायः । तयोरे कालत्वम्, कारण सत्तासम्बन्ध एव निष्ठा काला । कुतः ? समवायस्यैकत्वात् । यस्मिन्नेव काले परिनिष्ठां गच्छत् कार्य कारणैः संबध्यते समवायसम्बन्धेन अयुतसिद्धि हेतु ना तस्मिन्नेव काले सत्तादिभि15 रपि । तस्मादप्रविभागात् सदादिरनास्पदो विकल्पः ।-एतदपि न, अनुप पन्नविकल्पत्वात् । -पृ० ५०८, ५०९ । असत्संबन्धपरिहारार्थ च 'निष्ठासम्बन्धयोरेक कालत्वात्' इत्येतदेव वाक्यं सभाष्यं प्रशस्तोऽन्यथा व्याचष्टे १ वाक्यं भाष्यं चेदं केन कदा च प्रणीतमिति न ज्ञायते । तथापि पूर्वापरग्रन्थपर्यालोचनयेई __ स्फुटमत्र प्रतिभाति-कणादप्रणीतवैशेषिकसूत्रागां संक्षिप्तव्याख्यानरूपो वाक्यनामा कश्चिद् ग्रन्थ 20 आसीत् , तस्यापि केनचिद् विरचितं भाष्यमासीत् , भाष्यस्य तु प्रशस्तमतिना टीका विरचिताऽ भूत् । टीकाया नामापि 'प्रशस्तमतिः' इत्यासीदिति संभाव्यते । वैशेषिकसूत्रागामनेकाष्टीका आसन्निति प्रतीयते । तत्र कटन्दीसंज्ञिकाप्यभूत् काचिट्टीका । “भो भो लक्ष्मण ? वशेषिककटन्दीपण्डितो जगद् विजयमानः पर्यटामि । क्वासौ रामः ? तेन विवदिष्ये । ” इति मुरारिकविविर चिते 'अनर्घराघव' नाटके पञ्चमेऽङ्के रावणस्य वच उपलभ्यते। मा भूदयं लकापती रावणस्तथाप्यस्मादुल्लेखात् केनचिद् 25 रावणाभिधेनेयं कटन्दी विरचितेति सूच्यते, तथापि पदार्थधर्मसङ्ग्रहस्य " प्रणम्य हेतुमीश्वरम् " इति मङ्गलश्लोकस्य व्याख्याने " सूत्रे वैशद्याभावाद् भाष्यस्य च विस्तरत्वात् ” इत्यभिहितमुदयनाचार्यण किरणावल्याम् , अत्र च पद्मनाभमित्रेण “ ग्रन्थान्तरेगान्यथासिद्धिमपाकरोति सूत्र इति, भाष्यस्य रावणप्रणीतस्य ।" इति व्याख्यातम् । किञ्चान्यत्, गोविन्दानन्देन ब्रह्मसूत्रशाङ्करभाष्य व्याख्यायां रत्नप्रभायां " यदापि द्वे इति ।......द्वाभ्यां द्वयणुकाभ्यामारब्धकार्ये महत्त्वं दृश्यते, 30 तस्य हेतुः प्रचयो नाम प्रशिथिलावयवसंयोग इति रावण प्रणीते भाष्ये दृश्यते । इति चिरन्तन Page #221 -------------------------------------------------------------------------- ________________ नयचक्रान्तर्गताश्चिरन्तनवैशेषिकोल्लेखाः। १५१ सम्बन्धश्च सम्बन्धश्च सम्बन्धौ । निष्ठायाः सम्बन्धौ निष्ठासम्बन्धौ, तयोरेककालत्वात् । निष्ठितं निष्ठा, कारकपरिस्पन्दाद् वस्तु भावमापनमव्यपदेश्याधारं कार्य निष्ठितं 'निष्ठा' इत्युच्यते, तस्य स्वकारणः सत्तया च युगपत् सम्बन्धौ भवतः । भाष्यमपि ' परिनिष्ठां गच्छद् ‘गतम्' इत्येतमर्थं दर्शयति । यथा कारकान्तरमुत्पद्यमानं वस्तुभावमापन्नमव्यपदेश्याधार निर्वृत्तं सत् स्वकारणैः सत्तया च 5 सम्बध्यते तथा पटाख्यम् ।-पृ० ५१२-५१३ । [वृत्ति:-] यदपि चोक्तमित्यादि ।......... विकल्पानुपपत्तेः' इति नासो दोषः ।.......निष्ठासम्बन्धयोरेककालत्वात् ।......त्रीनपि विकल्पाननाश्रित्य निष्ठासम्बन्धयोरेककालत्वविकल्पो निर्दोष आश्रीयतामिति । अत्रोच्यते-एतदपि न, अनु. पपन्न विकल्पत्वात् । -पृ. ५०८-५०९. 10 असत्सम्बन्धपरिहारार्थ चेत्यादि । 'निष्ठासंबन्धयोरेककालत्वात् ' इत्येतदेव वैशेषिकदृष्टयेदम् ।” [ • । २ । ११] इत्यभिहितम् । अतः पद्मनाभमिश्रगोविन्दानन्दाभ्यां रावणभाष्यत्वेन कटन्दी अभिप्रेता आहोस्विदत्र नयचके निर्दिष्टं वाक्यभाष्यं ताभ्यामभिप्रेतमिति विचारणीयम् । वाक्यपदीयस्य टीकायां द्वितीयकाण्डान्ते पुण्यराजेन यो रावणो नाम वैयाकरणो निर्दिष्टः सोऽप्ययमेवान्यो वेति चिन्यम् । इदं तु ध्येयम्-अत्र निर्दिष्टं भाष्यं सम्प्रति प्रसिद्धात् प्रशस्तपाद- 15 भाष्याद् भिन्नमेव, यतोऽत्रोद्धृतानि भाष्यवचांसि प्रशस्तपादभाष्ये नोपलभ्यते । किञ्च, जिनेन्द्रबुद्धिना विरचितायां बौद्धाचार्यदिङ्नागरचितप्रमाणसमुच्चयस्य विशालामलवत्यभिधायां टीकायां ये भाष्यपाठा उद्धृतास्तेऽपि प्रशस्तपादभाष्ये नोपलभ्यन्ते । वस्तुतस्तु प्रशस्तपादभाष्यं न वैशेषिकसूत्राणां साक्षाद् व्याख्यानभूतम् , अपि तु वैशेषिकमनसंग्राहकः पृथगेव ग्रन्थः । अत: कुत आरभ्य तस्य भाष्यत्वेन प्रसिद्धिरित्यपि गवेषणीयं विद्वद्भिः । प्रशस्तपादेन तस्य ‘पदार्थधर्मसंग्रहः' इत्येव निर्देशः 20 कृतः । तत्त्वसङ्ग्रहपञ्जिका-सन्मतितकवृत्ति-प्रमेयकमलमार्तण्ड-न्यायकुमुदचन्द्रादिप्राचीनग्रन्थेषु तु 'पदार्थप्रवेशक'नाम्ना तस्योल्लेखो दृश्यते। वादिदेवसूरिरचिते स्याद्वादरत्नाकरे [ पृ. ९२० ] प्रशस्तकरभाष्यनाम्ना अन्येषु च ग्रन्थेषु तस्य भाज्यनाम्नाप्युल्लेखो यद्यपि दृश्यते तथापि सोऽर्वाचीनः । प्रशस्तमतिरेव प्रशस्तपादस्ततोऽन्यो वेत्यस्य विचारणायां वयं तु — प्रशस्तमतिः' इति प्रशस्तपादस्य नामान्तरमेवेति सम्भावयामः। 'प्रशस्तः प्रशस्तकरः प्रशस्तदेवः प्रशस्तकरदेवः प्रशस्तपादः' इत्येवं 25 बहुविधानि प्रशस्तपादस्य नामान्युपलभ्यन्ते, एवं प्रशस्तमतिरपि तस्य नामान्तरं स्यात् । किञ्च, तत्त्वसंग्रहपञ्जिकायां सन्मतितर्कवृत्त्यादिषु च वैशेषिकमतपरीक्षायां प्रशस्तमतेर्यद् मतमुद्धृतं तत्र विशेषपरीक्षायां समवायपरीक्षायां च यावानंशस्तावान् प्रशस्तपादभाध्ये प्रायो दृश्यते, अपरस्तु न दृश्यते । अत इदमपि सम्भाव्यते---एकस्तावद् वैशेषिकसूत्राणां तद्वाक्यभाष्ययोश्च टी काग्रन्थः प्रशस्तमतिना व्यरचि, अपरस्तु वैशेषिकमतसंग्राहकः पदार्थधर्मसंग्रहः पृथगेव निबन्धस्तेन रचितो यः सम्प्रति प्रशस्तपादभाष्यनाम्ना 80 विश्रुत इति ध्येयम् । Page #222 -------------------------------------------------------------------------- ________________ १५२ 5 षष्ठं परिशिष्टम् । वाक्यं सभाष्यमसत्सम्बन्धदोषपरिजिहीर्षया विद्वस्यन् प्रशस्तोऽन्यथा व्याचष्टे । ........ भाष्यमपीति अस्य वाक्यस्य व्याख्याग्रन्थोऽप्ययं परिनिष्ठां गच्छद् गतमित्येतमर्थ दर्शयति ।......निदर्शनमाह-यथा कारकान्तरमुत्पद्यमानं दृष्टमिति .........। -पृ० ५१२-५१३. [मूलम्-] तत्त्वोपनिलय नात् सदाद्यभिधानार्थ कारणसमवेतस्य वस्तुन उत्तरकालं सत्तासम्बन्ध इति वहूनां मतम् । वस्तूत्पत्तिकाल एवेति तु वाक्यकाराभिप्रायोऽनुसृतो भाष्यकारैः । सिद्धस्य वस्तुनः स्वकारणैः सत्तया च सम्बन्ध इति प्राशस्तमतोऽभिप्रायः । तेषां त्रयाणामप्य सत्यता, परस्परविरुद्धार्थत्वात् , कुमार ब्रह्मचारिपितृत्ववत् ।...एवंवक्तरि वा शास्त्रकारे सर्वेषामनुवर्तित्वात् स एवा. 10 नाप्तोऽसत्यवादी वेत्येतदपि स्यात् । -पृ० ५१६-५१७. - [वृत्तिः- ] इदानीं सूत्रकारमतं समर्थयतां वाक्य भाष्य-टीकाकाराणां मतानि समाहृत्य प्रधानानुगामित्वाच्छेषाणां सूत्रकारमतमेवेत्थं दूषयितुमाह-तत्त्वोपनिलयनात् सदाद्यभिधानार्थ कारणसमवेतस्य वस्तुन उत्तरकालं सत्तासम्बन्ध इति बहूनां मतम् । वस्तूत्पत्तिकाल एवेति तु वाक्य काराभिपायोऽनुसृतो भाष्यकारैः । अस्मदभिपाय:-- 15 तेषां त्रयाणामप्यसत्यतेति ।....एवंवक्तरि वेत्यादि । सर्वेषां वाक्य-भाष्य टीका. काराणां शास्त्रकारमतानुवर्तित्वात् स एवानाप्तोऽसत्यवादी वेत्येतदपि स्यादिति.... । -पृ० ५१६-५१७. [मूलम् - ] यदपि चोदितम्-योकः समवायो द्रव्य गुण कर्मणां द्रव्यत्व गुणत्व कर्मत्वैः सह सम्बन्धस्यैकत्वात् सङ्करप्रसङ्गः[ ! ] इति स तदवस्थ एव । -पृ. 20 ५२३-५२४. [वृत्तिः-] यदपि चेत्यादि । निष्ठायाः सम्बन्धस्य च सत्तयैक कालवातिपादनार्थ · समवायस्यै कत्वादे कः कालः ' इत्युक्त्वा यो दोषश्वोदितः । सङ्करप्रसङ्गः' इति स तदवस्थ एव दुष्परिहारः । -पृ० ५२३-५२४. १ इत आरभ्य आचार्यश्रीमल्लवादिना समवायोऽपि निराकृतः । अस्मिन् प्रसङ्गे पृ० ५२८ 25 पं० १, पृ० ५३० पं० २, पृ० ५३४ पं० १, ३, पृ० ५३५ पं० १, ३, इत्यत्र केचन पाठा उद्धृतास्तेषु कश्चिदंशस्तत्त्व सङ्ग्रहपनिकायां समवायनिराकरणप्रसङ्गे [पृ० २६९ पं० ४ ] प्रशस्तमतेनाम्ना उद्धृतो विलोक्यते । अतोऽत्र नय चक्रवृत्तौ इत आरभ्य समवाय निराकरणे उद्धृतः पूर्वपक्षो वाक्यभाष्य-प्रशस्तमतिटीकानुसारी स्यादिति सम्भाव्यते । . Page #223 -------------------------------------------------------------------------- ________________ ॥ ॐ अहं सद्गुरुभ्यो नमः ॥ अथ सप्तमं परिशिष्टम् । दिङ्नागरचिते सवृत्तिके प्रमाणसमुच्चये जिनेन्द्रबुद्धिरचितायां विशालामलवत्यां तट्टीकायां च विद्यमानो वैशेषिकमतविचारः । कणादप्रणीतानि वैशेषिकसूत्राणि प्रशस्तपादरचितः प्रशस्तपादभाष्य संज्ञया प्रसिद्धः 5 पदार्थधर्मसंग्रहश्चेति प्राचीन ग्रन्थद्वयं सम्प्रत्युपलभ्यते । वाक्य-भाष्य-प्रशस्तमति. टीका-कटन्दीप्रभृतयो बहवः प्राचीनमन्था आसन्निति पूर्वस्मिन् परिशिष्टे निर्दिष्टमेवास्माभिः । सम्प्रति बौद्धाचार्यदिङ्नागेन सवृत्ति के प्रमाणसमुच्चये जिनेद्रबुद्धिना. च तट्टीकायां विशालामलवत्यां यथा वैशेषिकमतं परीक्षितं तदत्रोपदयते । दिङ्नागस्य वैक्रमे चतुर्थे शतके स्थितिरासीदिति सम्भाव्यते । जिनेन्द्रबुद्धेस्तु वैक्रमेऽष्टमे 10 शतकेऽवस्थानं सम्भाव्यते । प्रमाणसमुच्चय-वृत्ति-आलम्बनपरीक्षा-वृत्ति-त्रैकाल्यपरीक्षा-सामान्यलक्षणपरीक्षा. १ एषु केषां ग्रन्थानां भोटभाषानुवादो चीनभाषानुवादो वोपलभ्यत इत्येतदस्माभिर्विस्तरेण नयचक्रस्य प्रथमविभागे टिप्पणेषु भोटपरिशिष्टे पृ. ९५-९६, १३५-१३६ इत्यत्र टिप्पणे प्रदर्शितम्। Prof. Dr. E. Frauwallner महोदयेनाप्येतद् विस्तरेग Dignaga, sein Werk and seine 15 Entwiklung (Wiener Ziteschrift fur die Kunde Sud-und Ostasiens, BD. III, Wien, Austria 1959 ) pp. 83-164 इत्यत्रोपदर्शितम् । किञ्च, Prof. Dr. E. Frauwallner महोदयेन तत्र योगावतारः, प्रज्ञापारमितापिण्डार्थसंग्रहः, त्रयस्त्रिंशत्कारिकात्मिकायास्त्रैकाल्यपरीक्षाया भोटभाषानुवादः, वाक्यपदीयप्रकीर्गकाण्डगतसम्बन्धसमुद्देशानुसारेग त्रैकाल्पपरीक्षाया द्वात्रिंशत्कारिकाणां संस्कृते पुनरुद्वारः, सवृत्तिकाया आलम्बनपरीक्षायाः 20 सवृत्तिकस्य हस्तवालप्रकरणात्य हेतुचक्रडमरोश्च भोटभाषानुवाद इत्याद्यपि विस्तरेणोपन्यस्तम् । अतो विस्तरार्थिभिस्तत्रैव विलोकनीयम् ।। २ सम्प्रति अस्याश्चीनभाषानुवाद एवोपलभ्यते । Prof. Dr. E. Frauwallner ( Vienna, Austria) इत्येभिरेकस्मिन् पत्रे सामान्यलक्षगपरीक्षायाः स्वरूपमित्थमावेदितम् The Kuan-tsung-hsiang-lun-Sung ( = सामान्य लक्षणपरीक्षा, T. 1623) is a small treatise of 11 verses only. A Chinese translation of 25 a verse text of Dignāga without a commentary is difficult to understand. But as far as I can see, there recurs none of the verses of the Pramānasamuccayaḥ. The text speaks of Sabdah and arthah, S'abdajñānam and arthajñānam, but I can't find any allusion to the doctrine of apohaḥ. 30 २० Page #224 -------------------------------------------------------------------------- ________________ १५४ दिङ्नागकृतो वैशेषिकमतविचारः । सामान्य परीक्षा- न्यायपरीक्षा-वैशेषिक परीक्षा-सा परीक्षा- न्यायमुख हेतुमुख हेत्वाभासमुख-हेतुचक्र डमरु हस्तव ( लप करणवृति- द्वादश शतिका कारणोपादानप्रज्ञप्ति योगांवतारवादविधानटी का न्यायप्रवेश क- प्रज्ञापारमितापिण्डार्थसंग्रहादिप्रकरणशतं दिङ्नागेन रचितमिति श्रूयते । तत्र न्यायप्रवेशकं योगीवतारं प्रज्ञापारमिता पिण्डार्थसंग्रहं च विनान्ये 5 ग्रन्थाः सम्प्रति संस्कृतभाषायां नोपलभ्यन्ते । प्रायशश्च ते नष्टाः । तथापि केषाञ्चिदसीयसां प्रन्थानां परःशतेभ्यो वर्षेभ्यः प्राग् विहिता भोटभाषानुवादाः केषाञ्चिच प्रन्थानां चीनभाषानुवादाः सम्प्रति लभ्यन्ते । ८८ " (( " " ३ चीनभाषायां सामान्यलक्षगपरीक्षाया अनुवाद उपलभ्यते, तथापि आचार्यश्री मल्लवादिक्षमाश्रमणेन नयचक्रे सामान्यपरीक्षांत उद्धृतस्य पाठस्य तत्रादर्शनात् सामान्यलक्षणपरीक्षातो भिन्नेयं सामान्य परीक्षेत्यनुमीयते । दृश्यतां नयचक्रवृत्तिः पृ० ६२८ पं० ८ ॥ 10 ४ “ अर्धं वादन्यायमार्गः सकळलोकानिबन्धनबन्धुता वादविधानादावावसुबन्धुता महाराजपीकृतः । क्षुग्गश्च तदनु मइत्यां न्यायपरीक्षायां कुमतिमतमत्तमातङ्गशिरःपीठपाटनपटुभिराचार्यदिङ्नागपादैः । ” - वादन्यायटीका पृ० १४२ ।। ५ परोकानां साधन -दूषण तदाभासोद्भावनानां दोत्र दिमात्रं दर्शितम् । एषां विस्तरेण प्रतिषेधः प्रमेयनिषेधश्च न्याय-वैशेषिक-सांख्यपरीक्षाभ्यो ज्ञेयः । [ PSV N.ed. g. १७९ A-B ] इति प्रमाणसमुच्चयवृत्त्यन्ते दिङ्नागेनाभि15 हितत्वात् 'न्यायपरीक्षा, वैशेषिकपरीक्षा, लांख्यपरीक्षा ' इति ग्रन्थत्रयं तद्रचितमासीदिति प्रतीयते । सांख्यपरीक्षाया न्यायपरीक्षायाश्च निर्देशो यथासंख्यं पृ० २२, ७२ इत्यत्र न्यायमुखेऽपि दिङ्नागेन कृतः ॥ ६ ननु हेतुमुखे निर्दिम् - अज्ञेयं कल्पितं कृत्वा तद्व्यवच्छेदेन ज्ञेयेऽनुमानम् ' इति । -- तत्रसंग्रहपञ्जिका पृ० ३१२ । " कथं तर्हि हेतुमुखे लक्षगकारेण 'असम्भवो विधे:' इत्युक्तम् । -तत्त्वसंप्रहपत्रिका पृ० ३३९ ॥ ७ दुर्गाचरण चेटरजी इत्येभिः Indian Historical 20 Quarterly ix / 1933 ( पृ० २६६ - २७२, पृ० ५११ - ५१४ ) इत्यत्र अस्य भोटभाषानुवादः संस्कृतेऽनूय प्रकाशितः ॥ ८ अस्मत्सम्पादिताया नयचक्रवृत्तेः पृ० ५४८ इत्यत्र टिप्पणं द्रष्टव्यम् ॥ १९ चीन भाषानुवादानुसारेग केचिदस्य ' कारणोपादानप्रज्ञप्तिः' इति नाम कल्पयन्ति, अन्येतु ' उपादाय प्रज्ञप्ति: ' नाम कल्पयन्ति ॥ १० दृश्यतां न्यायवार्तिकम् १ । १ । ३३ । न्यायमुखं ११ नत्रकारिकात्मकोऽयं ग्रन्थो विधुशेखर भट्टाचायेंग Indian Historical Quartery iv / 1928 ( पृ० ७७५ - ७७८ ) इत्यत्र प्रकाशितः । दुर्गाचरण चेटरजी इत्यनेन तु स एव भोटभाषानुवादेन सह Journal and Proceedings, Asiatic Society of Bengal ( New Series ) Vol. xxir / 1927 ( पृ० २४९ - २५९ . ) इत्यत्र प्रकाशितः ।। १२ अष्टपञ्चाशत्कारिकात्मकोऽयं ग्रन्थः Prof. Giuseppe Tucci महोदयेन Journal of the Royal Asiatic Society, London, 1947 ( पृ० ५३-७५ ) 30 इत्यत्र भोटभाषानुवादेन सह प्रकाशितः ॥ १३ दृश्यतां पृ० १५३ टि० १ | CCTBC. अनुसारेण तद्वृत्तेश्च वसुधररक्षितरचितभोटभाषानुवादयोः, आलम्बन परीक्षायाः, तद्वत्तेः कालय परीक्षायाः, न्यायप्रवेशकस्य हेतुचक्रडमरोश्च भोटभाषानुवादानां यथासंख्यम् No. 4203, 4204, 4205, 4206, 4207, 4208, 4209 इति क्रमाङ्काः ॥ पृ० ७२ ॥ 25 प्रमाणसमुच्चयस्य Page #225 -------------------------------------------------------------------------- ________________ . ... सप्तमं परिशिष्टम् । ... १५५ - एषु तर्कविद्यायां प्रमाणसमुच्चयो मुख्यो ग्रन्थः, स च कारिकात्मकः । वृत्तिरपि तत्र दिङ्नागेन रचिता । अत्र च षट् परिच्छेदाः १ प्रत्यक्षपरिच्छेदः, २ स्वार्थानुमानपरिच्छेदः, ३ परार्थानुमानपरिच्छेदः, ४ दृष्टान्तपरिच्छेदः, ५ अन्यापोहपरिच्छेदः, ६ जातिपरिच्छेदश्चेति । इयं च ग्रन्थकारस्य पद्धतिः---आदौ स स्वाभिमतं लक्षणं प्रतिपाद्यानन्तरमन्येषां मतानि परीक्षते । तत्राप्यादौ वसुबन्धुरचितवादविधिमतं निराकरोति, 5 ततो नैयायिकानाम् , ततो वैशेषिकाणाम् , ततः सांख्यानाम् , ततश्च मीमांसकानाम् । आयेषु चतुर्पु परिच्छेदेषु वैशेषिकमतपरीक्षा दृश्यतेऽतस्तावानंशः सवृत्तिकात् प्रमाणसमुच्चयादुद्धत्यात्रोपन्यस्यते, विशालामलवतीटीकाया अपि यावानंशोऽत्रापेक्षितस्तावानेवोद्धृतोऽत्र परिशिष्ट इति ध्येयम् । इदं पुनरवधेयम्-प्रमाणसमुच्चयस्य तवृत्तेश्च द्वौ भोटभाषानुवादावुपलभ्येते 10 एकस्तावद् वसुधररक्षितविरचितः, अपरस्तु कनकामरचितः । सवृत्तिकस्य प्रमाणसमुच्चयस्य ईश्वरसेनादिरचिता बयष्टीका अप्यासन् । तासु जिनेन्द्रबुद्धिरचिताया विशालामलवतीदी काया एव भोटभाषानुवादः सम्प्रत्युपलभ्यते । एतेऽनुवादा अनेकेषु स्थानेषु उत्कीर्णकाष्ठफलकैर्मुद्रिता इति तेषामनेकानि संस्करणानि । तेषु चत्वारि संस्करणानि विशेषेण प्रसिद्धानि, तद्यथा-१ Choni 15 edition, २ Derge (Sde-dge) edition, ३ Narthang ( Snar-than ) ... edition, ४ Peking edition. ...तत्राद्यस्य छोनी ( Choni) संस्करणस्य परिपूर्णः संग्रहः The Library of & When a priest wishes to distinguish himself in the study of Logic he should thoroughly understand Chenna's ( Dinna's) 20 eight Sastras. These are :-1 त्रैकाल्यपरीक्षा, 2 सामान्यलक्षणपरीक्षा, 3 आलम्बनपरीक्षा, 4 हेतुमुखम् , 5 हेत्वाभासमुखम् , 6 न्यायमुखम् , 7 कारणोपादानप्रज्ञप्तिः ( उपादायप्रज्ञप्तिः ?), 8 प्रमागसमुच्चयः । "-A Record of the Buddhist Religion by I-tsing ( Chinese Tripitaka No. 2125. p. 230, edited by J. Takakusu and Watanabe, Tokyo Japan ) translated by J. 25 Takakusu. pp. 186-187.. . . . - २ प्रत्यक्ष स्वार्थानुमान परार्थानुमान-दृष्टान्त-परिच्छेदानां विशालामलवत्या टीकया सह यथायोगमधिकोऽल्पीयान् वांशो भोटभाषानुवादात् संस्कृतेऽस्माभिरनूदितो नयचक्रस्य प्रथमे विभागे भोटपरिशिष्टे मुद्रित इति जिज्ञासुभिस्तत्र विलोकनीयः । Page #226 -------------------------------------------------------------------------- ________________ १५६ दिङ्नागकृतवैशेषिकमतविचारप्रसङ्गे भोटग्रन्थानां परिचयः । Congress, Washington, U. S. A. $247 fara laga Mr. Walter H. Maurer (Reference Librarian for the South Asia Section ) इति महाशयेनै कस्मिन् पत्रे तत्स्वरूपं यदावेदितं तदत्रोपन्यस्यते The Toyo Bunko keeps the Kanjur and Tanjur of the 5 Cone edition. This edition was explained by T. Mibu...A comparative list of the Tanjur Division in the Cone, Peking, Sde-dge and Snar-than editions was accomplished by T. Mibu. ( Taisho Daigaku Kenkyo Kiyo, No. 44. March, 1959, Tokyo, Japan, pp. 1–69 ) Tibetan Studies in Japan by Hajime Nakamura 10 (Journal of Indian and Buddhist Studies. Vol. VIII No 2, March, 1960 Tokyo, Japan) p. 54. २ अनेनैव महानुभावनापरस्मिन् पत्रे विस्तरेगास्य यत् स्वरूपभावेदितं तदप्यत्रोपन्यस्यते The Choni texts were purchased in 1926 for the Library of congress by Dr. Joseph F. Rock at the Choni monastery in 15 Kansu Province, China, near the Tibetan border. They were struck off in Dr. Rock's presence from wooden blocks which he himself informed me must have been about 400-500 years old, and hence, their exact age is known. They were incised in hard wood, probably walnut; as may be ascertained from the 20 most cursory examination of the prints, these xylographs were a superb example of the art of Tibetan woodcarving. No other known version of the Tibetan canon approaches the clarity, the grace and legibility of the Choni edition. Shortly after the Choni texts were purchased for the Library of Congress the monastery was entirely gutted by fire and every wooden block was destroyed in the tragic conflagration. The Choni recension has never been as well known as the Derge, Narthang, and Peking editions and probably very few copies were struck off. In fact, apart from the xylograph in this library, only one other is definitely known to exist elsewhere. I refer to a set of Kanjur volumes deposited in the Toyo Bunko, Tokyo, Japan, But be it noted that the Tanjur is not included in that collection. A catalog is being currently prepared of the Kanjur in the possession of the Toyo Bunko and should be available before 30 Page #227 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । The Choni version was printed at the Choni lamasery in Kansu province from wooden blocks believed to have been carved 500 years ago. This recension contains both the Kanjur and Tanjur, unlike certain of the others which consist frequently of merely one or the other of the two parts. It is also 5 the most easily legible of all the differing recensions, and is particularly to be treasured because the Choni monastery has since been burned to the ground by bandits and all the thousands of wooden blocks destroyed. far fonfa Derge (Sde-dge ) #FETTFA FTEC EatETA - 10 “ The Tibetan Buddhist canons have been published at Peking, Snar-than, Sde-dge etc; and the Sde-dge edition is said to be the best with regard to the accuracy of text and beauty very long. A project has been initiated for the cataloging of this Library's copy of the Choni Tanjur in Germany from a 15 microfilm copy. The work is to be done by Dr. R. O. Meisezahl of Bonn. You may be interested to know that during their transporation across the vast reaches of Western China the entire collection was very nearly irrevocably lost, for some of the crates containing 20 the texts were opened by bandits on the supposition that they were filled with treasures or valuables of some sort. Further in the course of transit one of the boxes fell into the Yangste River and although all the crates had been carefully lined with wax at Choni, sufficient water seeped into waterlog 25 volume 202 of the Tanjur. The text, however, was not seriously damaged due doubtlessly to the tough and durable character of the paper. The whole collection arrived in this library about two years after its purchase in far-off Choni. Should you care to have additional details you might consult 30 the November, 1928 issue of the National Geographic Magazine (Vol. LIV) pp. 569-619, where Dr. Rock has given the entire story with photographs of the monastery and various stages of the procedure involved in printing the texts, packing and transporting them to Peking. Page #228 -------------------------------------------------------------------------- ________________ १५८ दिङ्नागकृत वैशेषिकमतविचारप्रसङ्गे भोटग्रन्थानां परिचयः । in printing. The printing blocks are kept at Sde-dge, a remote eastern district of Tibet, and it is not easy to get printed copy. ..The collection is a complete set of the Sde-dge edition, consisting in 4569 Volumes, and is in perfect condition without one 5 missing leaf. "-preface, A Complete Catalogue of the Tibetan Buddhist Canons (Bkah-hgyur and Bstan-hgyur) published by Tohoku Imperial University, Sendai, Japan. 1934. तृतीयस्य Snar-than संस्करणस्य स्वरूपं Dr. H. Kitagawa (Japan ) एवमावेदयति- History of Snar-than edition: Around the 13th century a Tibetan Buddhist monk, Hjam-dgaḥ, who propagated Buddhism among Mongolians made a vow that the Tripitaka should be compiled in the Tibetan language. For this sake, he collected money and materials and offered them to Dharma-senge. 15 Dharma-senge compared the Vinaya texts that had already been translated into Tibetan with those in the Chinese Tripitaka, and published an edition of the Tibetan Vinayapitaka at La-stod. This is the beginning of the publication of the Tibetan Tripitaka. 20 Around 1312...1320 A.D. Hjam-dbyan published the Sutrapitaka and the Abhidharma-pitaka together with the Vinayapitaka mentioned above. This edition is called the Old Snarthan edition, which is not available now. 0.2 10 In 1731, during the reign of Dalai Lama VII another Tri25 pitaka was published on the basis of the Old Snar-than edition. However, this edition added many texts that were not contained in the older edition. Since this edition was published at Snar-than temple in the State of Gtsan, it is called the (New) Snar-than edition. This is the edition that is most widely 30 used both inside and outside Tibet. Peking संस्करणं तु यादृशं यथा च भोटभाषानुवादानामुत्पत्तिरित्यादि Tibetan Tripitaka Research Institute इत्यनया संस्थया प्रकाशितायामेकस्यां पत्रिकाय Gekkoin, Otsuka-Saka-shitamachi, Bunkyoku, Tokyo, Japan 38 इत्यत्र विद्यमानयानया संस्थया संप्रत्येव भोटग्रन्थानां संपूर्ण Peking 'संस्करणं यथावत् प्रकाशितम् ॥ Page #229 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । १५९. Publication of Peking edition of the Tibetan Tripataka scaffan Dr. Susumu Yamaguchi, President of Otani University farsfaa निबन्धे विस्तरेण वर्णितमिति तत एवोपयुक्तोऽश इहोदध्रियते In any attempt to say a few words on the Tibetan Canon, one must first enquire how the Buddhist Canon itself came into existence. To do this, one 5 must go back to the time of King Asoka some three centuries before the Christian era. The great Emperor Asoka was the grandson of the renowned Candragupta, founder of the Mauryan dynasty, and reigned from 274 to 232 B. C. At first he was the ruler of Central India only, but eventually conquered almost 10 the whole country. During this campaign of conquest, the sight of the grievous suffering he had caused to thousands of innocent people particularly by his victory over the Kalingas, made him realize that force is not the final arbiter. He became disgusted, on reflection, with his own conduct, and this produced in its turn a revolution in his whole character. He was converted to Buddhism 15 and resolved henceforth to put "dharma” into practice in both his personal and public life, feeling moral conquest to be far more valuable and enduring than conquest by arms. The effect of his conversion was truly remarkable, and his dynamic personality was felt in every corner of the Empire. He called not only upon his subjects but upon the neighbouring countries also to accept this 20 'greatest of gifts' and sent imperial messengers and missionaries to various parts of Asia to spread the teaching of the Buddha. As a result a number of countries embraced Buddhism and in due course there developed in each district a collection of literature, known later as Tripitaka' or Buddhist Canon. Among these collections there are at least three the contents of which are 25 sufficiently comprehensive and systematized to merit being called the Sacred Canon of Buddhism. First and foremost, there is the Pāli Tripitaka. These scriptures of the Theravāda School are used principally in the Southern School in Ceylon, Burma, Siam and Cambodia. Next come the scriptures written in the Chinese Language, and used in China, Korea and Japan. The third is the 30* voluminous collection of works known as the Tibetan Tripitaka. . With regard to the Pāli Canon, it is well known how, thanks to the scholarly and indefatigable efforts of Dr. & Mrs. T. W. Rhys Davids and others, the Pāli Text Society was founded, and nearly all the books ef the Canon published in modern form, the more important ones having, further, 35 been translated into English, French and German. In Japan, under the editorship of the late Dr. Takakusu Junjiro, the Pāli Tripitaka or Nanden Daizokyo (the Tripitaka of the Southern Transmission ) was translated into Japanese Page #230 -------------------------------------------------------------------------- ________________ १६० दिङ्नागकृतवैशेषिकमतविचारप्रसङ्गे भोटग्रन्थानां परिचयः । and published in sixty volumes between the years 1937 and 1941. In this way, Japan, was able to make a modest contribution to a clearer understanding of Primitive or Theravada Buddhism. In the case of the Tripitaka in Chinese the situation is not so simple. In 5 fact, quite a number of different Canons existed in China, Korea aud Japan and all in antiquated forms, until some years ago, they were thoroughly collated, brought up-to-date and published under the title of "Taisho Sinshu Daizokyo" by the joint efforts of the late Drs. Takakusu and Watanabe Kaikyoku. The work, it seems, has since its publication been used with profit as a work ef 10 reference in many parts of the world. To turn now to the Tibetan Tripitaka, it is necessary first to say a few words on how it came to be written. 1. Compilation of the Tibetan Tripitaka. Buddhism was first introduced into the country in the first half of seventh 15 century, when Tibet was under the rule of King Sron-bstan sgam-po. Realising the pressing need for a written language if the country were to adopt Buddhism, the King decided to send Thon-mi-san-bho-ta to India to learn both the Indian language and its literature. In the course of time Thon-misan-bho-ta mastered the Indian language sufficiently well to be in a position to compile both a Tibetan grammar and a written language according to the system and construction of phrases then prevaling in India. 20 25 30 This having been accomplished the Tibetans were able to translate the Sanskrit texts into their own language. When a short while later in the second half of eighth century, King Khri-sron-lde-btsan came to the throne, Tibet became a most powerful nation, so much so that its army was able to capture Ch'ang-An, the capital of the Tang dynasty at the time. This period coincided with a great cultural activity and with it the translation of Sanskrit works came to be undertaken in real earnest and on a larger scale than before. However, it was in the reign of King Ral-pa-can in the first half of the 9th century that it reached its peak. During this period those scriptures which had been translated in a slipshod fashion were freely revised and those which had not been rendered into Tibetan were at once properly translated. More than half the books composing the present Tibetan Tripitaka were translated about this time; they were, undoubtedly, done with meticulous care, for one notices 35 uniformity both in the use of technical terms and in mode of expression. Unfortunately, however, some of the influential subjects of King Ral-pa-can entertained a dislike for the King's overzealous protection of Buddhism and decided to get rid of him. He was eventually assassinated. The next King Glan-dar-ma, was a rabid anti-Buddhist and, during his reign, Buddhist Page #231 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । 15 activity in every form came to a standstill, the nation sunk into utter spiritual darkness. However, in the second half of the 10th century, Rin-chen-bzan-po appeared and after him in the first half of the 11th century, the famous Buddhist scholar-priest Atisa, head of the Buddhist Institute Vikramasila in India. Both these events revived interest in Buddhism, and the translation work was undertaken again. It was, then, the Sung period in China which, although a great era, saw, as far as Buddhistic contact with the neighbouring state of India was concerned, a gradual diminishing of interest. The case was just the reverse in Tibet, however. From this day until the seventeenth century translation work in Tibet continued whithout interruption. According to the supple. 10 ment attached to the Sde-dge Edition the number of Indian scholars engaged in the translation work was 107 and of those from Tibet 222. However, since there are a number of works on which the names of the translators are not inscribed, one can safely guess that their number was greater than that mentioned in the Sde-dge supplement. 2. Outline of Contents of Tripitaka Thus, the whole translation of the Tripitaka was done by a number of different scholars and translators over a period of many centuries. Finally the various works were carefully co-ordinated and properly classified, thus coming to assume the appearance of the Tripitaka we know to-day. One must, how- 20 ever, bear in mind the fact that the contents of the Tibetan Tripitaka are classified in quite a different way from the method adopted in the Chinese Tripitaka. The Tibetan Canon is divided into two main parts-one is known as Bkah-hgyur (Kanjur) and the other as Bstan-hgyur (Tanjur ). The subject matter of Bkah-hgyur consists of the teachings and sermons (Sutra )25 of the Lord Budhha, as well as the discipline (Vinaya ) to be observed by Buddhists. Bstan-hgyur is no more than a collection of treatises and expositions, together with rules and regulations in connection with religious rites and hymns. The latter also contains items dealing with more secular subjects such as history, language, logic, medicine and arts and crafts. This Tripitaka 30 has seen many editions since the 13 th century, but those which are best known are the Peking, Sde-dge and Snar-than editions. These three editions differ slightly in the number of volumes they contain and in their subject matter, but otherwise they remain identical. The Peking edition belonging to Otani University is classified as follows... 35 (a) The Bkah-hgyur Division Classification Cases Number of Books. Tib. (Skt.) 1. Rgyud (Tantra) 25. .729 40 Page #232 -------------------------------------------------------------------------- ________________ para fesattamalla piala arcu utegrerai afc22:1 87 16 41 15 2. Ser-phyin (Prajnaparamita) 3. Dkon-brtsegs (Ratna-kuta) 4. Phal-chen (Avatamsaka) 5. Mdo-sna-tshogs (Sutrānta) 6. Hdul-ba (Vinaya) 7. Dkar-chag (Suci-lipi=Index) Total 107. 1055 (b) The Bstan-hgyur Division. Classification Front cases Number of books Tib. (Skt.) 1. Bstod-tshogs (Stotra-gana) 64. 2. Rgyud-hgrel (Tantra-vrtti) 2640 Mdo-hgrel (Sutra-vrtti) Rear Cases 1. Ser-phyin (Prajnāpārmitā) 2. Dbu-ma (Madhyamaka) 16 158 3. Jo-bohi chos-hbyun (Mainly Madhyamaka commentary of Atisa-Sri-Dipamkarajnana) 103 4. Mdo-sde-sna-tshogs-hgrel-pa (Sutrāntavrtti) 5. Sems-tsam (Citta-mātra) 6. Mnon-pahi bstan-bcos (Abhidharma-sastra) 7. Hdul-bahi hgrel (Vinaya Commentary) 8. Skyes-rabs (Jātaka) 9. Gtam-yig (Parikathā & Lekha) 10. Gtan-tshigs rig-pa (Hetuvidyā) 11. Sgra-rig-pa (Sabda-vidyā) 12. Gso-ba rig-pa (Cikitsā-vidyā). 13. Bzo rig-pa (Silpa-vidyā) 14. Thun-mon-ba lugs-kyi-bstan-bcos (Niti-Sāstra) 15. NO-mtshar bstan-bcos (Ascarya-sāstra) 16. ditto. (9 cases: Gsar-bcug) 17. Dkar-chag (Suci-lipi-Index) Total 3522 18. Works by Tibetan Scholar Priests Rtson-kha-pa Lcan-skya 25 30 35 20 Thus the major part of the Tibetan Canon consists of works on Buddhism, but as mentioned before, and particularly in the case of Bstan Page #233 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । lat hgyur, it also contains a number of books on secular subjects-history, logic etc. It is thus not-only an important collection of Buddhist works, but indispensable if one wishes to study the cultural conditions prevailing in ancient and medieval India and its neighbouring countries. 3. Value of the Tibetan Tripitaka, We have already seen that the Tibetans, for the purpose of adopting Buddhism, were obliged to create a classical or literary language of their own, in order to cope with the translation of Buddhist texts, enshrining as they do one of the world's most erudite system of thought. and written in a well-nigh perfect language, Sanskrit. Under the circumstances and in conside- 10 ration of time factor, there was no other alternative but to invent a purely artificial language, rather after the fashion of original Sanskrit.. Then in collaboration with Indian scholars, the Tibetan translators simply made a verbatim translation. This accounts for the fact that the translated texts are for the most part faithful copies of Sanskrit originals. It was quite otherwise 15 with the Chinese translations. China was, we must remember, already a highly civilised nation at the time Buddhism was introduced into the country, one with a long traditional culture of her own and possessed of one of the most highly developed and elaborate languages. It was, accordingly, possible to turn the Sanskrit expressions into pure Chinese without much difficulty. 20 There is a vast difference in value between the two translations. If one is justified in calling the Chinese Tripitaka a genuine translation, then the Tibetan is only a sham one. Notwithstanding these drawbacks, the Tibetan Tripitaka has a scholarly value of its own, in as much as it is so similar to the Sanskrit text that one can, with a slight exercise of the imagination arrive at 25 the original wording, which helps in deducing the latter in cases where it is no longer extant. This undertaking is all the more important from the academic point of view, in that the number of original Sanskrit texts found in Nepal, the only Buddhist state in India, and of those discovered in the deserts of the North-Western Provinces and various other out-of-the-way places in 30 India is by no means great. Even where the Sanskrit text is extant, if one wishes to publish a revised edition of it with commentary, collation with the corresponding Tibetan text becomes indispensable. All these considerations give a peculiar value to the Tibetan Tripitaka. Thanks to careful investigations made by Professor Sakai Shinten of 35 Koyasan University by contrasting the Sde-dge edition with the Chinese Tripitaka, it has been verified that the number of Sanskrit texts, rendered into Tibetan but not into Chinese is quite numerous. They are as follows.. Bkah-hgyur...Out of a total of 1,114 books, 444 are found in the Chinese Tripitaka and 670 are missing. Of the latter, 115 belong to the exoteric or 40 Page #234 -------------------------------------------------------------------------- ________________ ૬૪ revealed teaching and 555 to the esoteric or secret teaching. In the case of the Bstan-hgyur, only a 107 of a total of 3559 books have been translated into Chinese, leaving 3452 untranslated. Of the latter, 774 belong to the revealed or exoteric teaching and the remaining 2678 to the esoteric or secret teaching. It is clear from what we have seen so far that the number translated into Chinese is comparatively small, since there are over four thousand books found in the Tibetan canon which are missing from the Chinese. The same can be said of the Pali Tripitaka. One can easily infer from these facts that in 10 Buddhism there still exists a large unexplored field which needs thorough and careful investigation, and we feel that once this was accomplished, satisfactory answers could be found to many of the unsolved problems existing at present. 4. Value of the Peking Edition. The Peking edition was, as the name suggests, printed and published in 1 Peking. To speak in greater detail, the oldest edition of Bkah-hgyur belonging to the Peking Edition was printed in the eighth year of Yung-lo ( 1410 A. D.) during the Ming Period and is known as the Yung-lo edition. It is said that this edition is an exact reprint of the old Snar-than edition printed between 1312 and 1320 A. D. Next came another reprint of the same edition in the 33rd year of Wan-li (1605 A. D.) known as the Wan-li Edition. Some years afterwards, during the Ch'ing dynasty, in the reign of the Emperor K'ang-hsi Yung-Cheng in 1684 A. D. another reprint was made from the old Yung-lo edition, and this is, the one generally known as the Peking Edition. However, in the second year (1737-A. D.) of the reign of the Emperor Kanlung, the same edition was thoroughly revised and some new material added to it. t: 20 25 दिङ्नागकृत वैशेषिकमतविचारसते भोटग्रन्थानां परिचयः । According to Professor Sakai, who stayed on Wu-tai-shan for the purpose of doing research on the Peking edition of 1737-A. D., the two new Sutras added to this edition were in the Ratnakuta section. In revising the work, he thinks, the editors must have relied mainly on the Sde-dge Edition. Several new pages were also inserted here and there, and a number were newly printed from new blocks. On the whole the revision was very thorough and the edition presents an entirely new appearance. 30 35 This, we believe, is the edition in the possession of Otani University, being a revised and enlarged one, it is also the most up-to-date and complete, It is perhaps not out of place to say a few words on the Bkah-hgyur of the Sde-dge edition. The exact date of its publication is not known, but it was sometime round about 1733 A. D. in the town of Sde-dge in the present Hs: Kang Sheng province; it originates from the same, group. as the Li-Than Page #235 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । १६५ Edition and is consequently different from the Peking Edition. This Li-Than Edition is believed to have been published later than the K'ang-hsi Peking edition, but the exact date is not known. The Bkah-hgyur of the Sde-dge Edition is said to have been compiled by using the Li-Than as the basic text, with much care lavished on the revision of the language by grammarians. A 5 comparision of the Bkah-hgyur of the revised Peking Edition and that of the Sde-dge reveals quite a number of accurate points in the latter, but since the former was thoroughly revised it is on the whole more reliable. The Bkah-hgyur of the New Snar-than edition in the possession of Otani Univerşity, with a publication dated given as 1730 A. D., belongs to the Sde-dge 10 group. The Peking Edition is very important since it belongs to the old Snar-than Edition group in contradistinction to the Sde-dge and the new Snar-than Editions. Let us now glance at the Bstan-hgyur of Peking Edition. This part of the Edition has not been printed so often as the Bkah-hgyur as far as we know, 15 in fact, only once-by the command of the Emperor in the year 1724. A. D. The Bstan-hgyur of the new Snar-than Edition, published about 1742 A.D; originates from the same source as that of the Peking Edition and consiquently both of them differ in every respect from that of the Sde-dge Edition. Persual of the Bstan-hgyur of the Peking Edition and careful comparision with that of 20 the Sde-dge Edition show that the same remarks apply with regard to its value as have already been made in connection with the Bkah-hgyur in the preceeding pages. It is well known that the Peking Edition was printed by command of the Emperor during the Ch'ing period, when China was in a most prosperous 25 state and that no expense was spared. It is beautifully bound and clearly. printed. 5. Significance of the publication. We have mentioned a few salient features of the Peking Edition, it only remains for us to make one or two further observations. As far as we are 80 aware, only a few copies of the Edition were printed, nearly all of the wooden blocks used were either lost or destroyed by fire. A few of these blocks might be found at remote Buddhist historical sites in China such as Je-ho and WuTai-Shan, but it is very doubtful. As far as our knowledge goes there are only two complete editions of the Peking Tripitaka, at present, extant in the 35 world. One of them is in Paris at the Bibliotheque Nationale and the other at Otani University in Kyoto. There may be some truth in the statement that it was from consideration of the political necessity of conciliating the Mongolian tribes, that the Emperor K'anghsi of the Ch'in dynasty and other rulers who followed him lavished 40 Page #236 -------------------------------------------------------------------------- ________________ १६६ दिङ्नागकृतवैशेषिकमतविचारप्रसङ्गे भोटग्रन्थानां परिचयः । so much wealth on the Peking Edition and on building Lama temples. On the other hand, however, consideration of the considerable services rendered by the Emperor in the promotion of culture shows that this is not the whole truth. On the contrary, we believe his actions to be mainly due to his long 5 cherished ideal, to put it in modern terms, of establishing an oriental culture on a sounder footing. 10 आवेदितमेवं चतुर्णां भोटभाषानुवाद संस्करणानां स्वरूपम् । एते च भोटभाषानुवादाः समीचीना इति सामान्यतो यद्यपि प्रसिद्धिस्तथापि सम्यक् शास्त्राशयापरिज्ञानादनुवादार्थमवलम्बितस्य संस्कृतग्रन्थस्याशुद्धत्वादेव कारणात् प्रमाणसमुच्चयस्य तद्वृत्तेश्व भोटभाषानुवादावनुवादकाभ्यां न सम्यग् विहितावित्यस्माकमैनुभवः । बहुषु १ एतत्स्वरूपज्ञानार्थं विशेषार्थिभिर्निम्नलिखितान्यपि विलोकनीयानि Harvard Journal of Asiatic Studies. Vol. IX No. 2 (June 1948) pp. 53-62, Vol. XII No. 3-4 (1949) pp. 477-481. The introduction to the article of A Kunst, (C Kamalasila's 15 commentary on Santarakṣita's anumānaparikṣā" Melanges chinois et bouddhiques. Vol. VIII. २ यथास्माकमनुभवस्तथान्येऽप्याहु: - The Tibetan texts give not different readings but different translations. So the question is not, what is the better or the original reading, but what was the text 20 which was translated in this way. And to find out the original text is in many cases pure guesswork, for both translations are bad. As a rule, PSV is the better one. Psv1 in many places distorts the sentences and changes the order of the words. So one is adduced to believe that the translators often cannot have 25 grasped the meaning. But sometimes PSV1 is better than PSV and must be perferred. Psv translates according to the meaning and occasionally omits details of minor importance. Therefore, you may find in psv1 words preserved, which were omitted in Psv2. VT. is very good. But even here mistakes occur. Especially the pra30 tikas are not free from errors. Since the pratikas contain only parts of sentences, which could not be understood without the mula they could easily be corrupted. If the translator did not refer continually to the mula mistakes were nearly unavoidable. -Prof. Dr. E. Frauwallner. Page #237 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । १६७ स्थानेषु शब्दशो नानूदितम् , 'अपि त्वाशय एव वर्णित इत्यपि दृश्यते । वसुधररक्षित. विरचितानुवादापेक्षया कनकवर्मरचितानुवाद एव शोभनतरस्तथापि क्वचिद् वसुधररक्षितरचितानुवाद एवात्यन्तमुपकरोति । वसुधररक्षितरचितानुवादयोः कनकवर्मरचितानुवादयोश्च क्वचित् साम्यमपि दृश्यते कचिच्चाल्पं बहुतरं वा वैषम्यमपि दृश्यते । विशालामलवतीटीकाया अनुवादस्तु यद्यप्यतीव समीचीनस्तथापि तत्र काश्चिदशुद्धयः सन्त्येव, 5 क्वचिदनुवादोऽपि न समजसः, किञ्चान्यत्-तत्र प्रमाणसमुच्चयस्य तद्वत्तेश्च कानिचिदेव पदानि प्रतीकत्वेनोपादाय व्याख्यातानि, न तु सर्वाणि । अतस्तदनुसारेणापि प्रमाण. समुच्चयस्य तद्वृत्तेश्च कानिचिदेव पदानि संस्कृते सम्यगनुवदितुं शक्यन्ते । अतो भोटभाषान्तरेभ्यः संस्कृतेऽनुवदनमिहातिगुरुतरमपि परमकृपालुश्रीगुरुचरणानां कृपयैव लाघवेन सम्पन्नमिति प्रतीमः । - 10 इदं तु ध्येयम् - N. ed.-P. ed. मध्ये कनकवर्मविरचितः प्रमाणसमुच्चयकारिकानुवादः, वसुधररक्षितविरचितः प्रमाणसमुच्चयवृत्त्यनुवादः कनकवर्मविरचितश्च प्रमाणसमुच्चयवृत्त्यनुवाद इत्यनुवादत्रयमेवोपलभ्यते। c. ed.-D. ed. इत्यत्र तु वसुधररक्षितविरचितः प्रमाणसमुच्चयकारिकानुवादः प्रमाणसमुच्चयवृत्त्यनुवादश्चेत्यनुवादद्वयमेवोपलभ्यते' । वृत्तौ सर्वाण्यपि कारिकापदानि यद्यप्यन्तर्गतानि तथापि पृथग् मूलपाठज्ञानाय 15 कारिकानुवादोऽप्यावश्यकः । अतोऽस्माभिरादौ पिपठिषणामानुकूल्याय भोटभाषानुवादानां संस्कृतेऽनुवाद उपन्यसिष्यते, ततः परं कारिकाणां भोटभाषानुवादावुपन्यसिष्येते, ततः परं वृत्तेरनुवादद्वयमुपन्यसिष्यते, तदनन्तरं तु विशालामलवत्यां ये प्रतीकाः सन्ति तेषां संग्रहः प्रमाणसमुच्चयस्य वृत्तेश्च संस्कृतानुवादेऽत्युपयोगित्वादुपन्यसिष्यते । वसुधररक्षितेन कनकवर्मणा च प्रमाणसमुच्चयानुवादः साक्षात् प्रमाणसमुच्चयमव- 20 लम्ब्य विहितो वृत्तितो वा प्रमाणसमुच्चयः ताभ्यामुद्धृत इत्यत्रास्माभिः किमपि निश्चेतुं न पार्यते । वसुधररक्षितविरचिते प्रमाणसमुच्चयानुवादे विद्यमाना अनेकेंऽशा कनकवर्मविरचिते प्रमाणसमुच्चयानुवादे नोपलभ्यन्ते इत्यप्यवधेयम् । संस्करणेषु c. ed.-D ed. इत्यनयोः प्रायः सर्वथा साम्यं दृश्यते । N. ed.-P.ed. १ एते प्रमाणसमुच्चयस्य वृत्तेश्चानुवादाः C. ed. - D. ed. इत्यत्र Bstan-bgyur, Tshad- 25 ma, ce. (= 95 ) इत्यत्र सन्ति N. ed. - P. ed. इत्यत्र तु Bstan-hgyur, Mdo. ce. (= 95 ) इत्यत्र सन्ति । Page #238 -------------------------------------------------------------------------- ________________ १६८ दिङ्नागकृतवैशेषिकमतविचारप्रसङ्गे भोटग्रन्थानां परिचय: । इत्यनयोश्च बहुशः साम्यं दृश्यते । वसुधररक्षितरचितः कारिकानुवादो वृत्त्यनुवादश्चात्र c. ed. अनुसारेणोपन्यस्तः । कनकवर्म रचितः कारिकानुवादः N. ed. अनुसारेण वृत्यनुवादस्तु p.ed. अनुसारेणोपन्यस्तः प्राधान्येन । विशालामवत्या अनुवादस्तु प्राधान्येन D. ed. अनुसारेणैवास्माभिरादृतः । एषु सर्वत्र यथायोगमन्यान्यपि संस्करणानि 5 प्रसङ्गमाश्रित्यास्माभिरवलोकितानि । अस्मिन् परिशिष्टे सङ्केतानां विवरणम् । C. ed. = Choni edition. D. ed.=Derge edition. K. = कनकवर्मविरचितो भोटभाषानुवादः । 10_N. ed.=Narthang edition. P. ed.=Peking edition. 20 PS. =प्रमाणसमुच्चय कारिकाणां भोटभाषानुवादः । PS. '=प्रमाणसमुच्चयकारिकाणां वसुधररक्षितविरचितो भोटषानुवादः । PS. 2 = प्रमाणसमुच्चय कारिकाणां कनकवर्मविरचितो भोटभाषानुवादः । 15 PSV = प्रमाणसमुच्चयवृत्तेर्भोटभाषानुवादः । PSV = प्रमाणसमुच्चयवृतेर्वसुवररक्षितविरचितो मोटभाषानुवादः । PSV. =प्रमाणसमुच्चयवृत्तेः कनकवर्मविरचितो भोटभाषानुवादः । V. =सुधररक्षितविरचितो भोटभाषानुवादः । VT. = ' विशालामलवती ' टीकाया भोटभाषानुवादः । अथ यथानिर्दिष्टक्रमं भोटभाषानुवादानां संस्कृतेऽनुवाद उपन्यस्यते । भोटभाषानुवादास्तु ग्रन्थान्ते द्रष्टव्याः । १ विशाला मलवत्या भोटभाषानुवाद: C. - ed. - D. ed. इत्यत्र Bstan-hgyur ; Tshadmä, ve. ( 111 ) इत्यत्र विद्यते । C CT B C. No. 4268 । N. ed. P. ed. इत्यत्र :-Bstan-hgyur, Mdo, Re. ( = 112 ) इत्यत्र वर्तते ॥ २ अयं शुद्धतर इत्यस्माकमनुभवः ॥ 25 ३ · Darma-rin- Chen ' इत्यभिधेन भोटदेशीय विदुषा विरचिताया प्रमाणसमुच्चयस्य भोटभटकाया [ CCTBC. No. 5437, folios 1 - 124 ] अपि यथायोगं विहितोऽत्रोपयोगः । Page #239 -------------------------------------------------------------------------- ________________ अथ भोट[Tibetan]भाषान्तरतः संस्कृतेऽनुवादः। . दिनागविरचिते सवृत्ति के प्रमाणसमुच्चये प्रथमे प्रत्यक्षपरिच्छेदे वैशेषिकमत परीक्षा । विषयालोचनार्थत्वाद् योजना न विशेषणैः। नैकं रूपाद्य भेदो वा दृष्टं चेन्नेन्द्रियेण तत् ।। २१ ॥ 5 अक्षानेकत्ववैयात् स्वार्थे भिन्नेऽपि शक्तिमत् । सर्वेन्द्रियेण ग्राह्यं स्याद् द्रव्यादौ न तथा सति ॥ २२ ॥ [अगृहीतेर भावत्वात् कथं चेद् ] अन्यगोचरम् । तुल्यगोचरतेष्टा चेदनिष्टेऽपि प्रसज्यते । ॥ २३ ॥ अनेकान्तोऽन्यथोक्तं तत् मर्व साध्यं न कथ्यते । 10 अक्षाभेदेऽपि धीभेदादू भेदेऽ भेदोऽन्यथा कुनः ॥ २४ ॥ वैशेषिकाणां केनचित् सम्बन्धेन " आत्मेन्द्रिय मनोर्थमन्त्रिकर्षाद् यन्निपद्यते तदन्यत्" [ वै० पू० ३ । १ । १३ ] इति सौत्रं तावद् द्रव्ये प्रत्यक्षलक्षणम् । केचित् प्रमाणात् फलमर्थान्तरमिच्छन्तोऽमाधारण कारणत्वादि. न्द्रियार्थमन्निकर्ष प्रमाणं प्रतिपादयन्ति । अन्ये तु प्रधानत्वादात्ममनःसन्निकर्षः 15 प्रमाणमित्याहुः । तथा च " संशयनिर्णयज्ञानयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानाभ्यां १ संस्कृतेऽनुवादोऽयमस्माभिः पृ. १६७ पं. १-६ इत्यत्र निर्दिष्ट कारणवशाद् विशालामलवत्यन्तर्गतान प्रतीकान् कनकवर्मविरचितं च भोटभाषानुवादमवलम्ब्य प्रामुख्येन विहितः, तथापि क्वचित् सौष्ठवं दृष्ट्वा वसुधररक्षितरचितोऽनुवादोऽप्यवलम्वितः । यथायोगं चोपयोगितां विभाव्यानुवादभेदोऽपि टिप्पणे दर्शयि- 20 ध्यते । २ अत्रेदमवधेयम्-प्रमाणसमुच्चयवृत्तेमिश्रकव्याख्यानरूपत्वात्तत्र सर्वासां कारिकागामन्तर्गतत्वेऽपि तासां पृथक् कल्पनं दुष्करम् । प्रमाणसमुच्चयभोटभाषानुवादानुसारेणैव ताः सम्यक पृथग ज्ञातुं शक्यन्ते । तथापि सन्ति कानिचित् स्थलानि यत्र द्वयोः प्रमागसमुच्चयभोटभाषानुवादयोवैषम्यम् , एकत्र कारिकांशत्वेनाभिमतोऽशोऽन्यत्र वृत्तिरूपत्वेनात एव च गद्यरूपे गानूदितो दृश्यते, क्वचिचैकस्यापि पादस्य भोटभाषानुवादे पादद्वयमुपलभ्यते, क्वचित् त्रुटिरपि दृश्यते । अत एतादशेषु स्थलेषु कारिकानिर्णयो 25 दुष्करः । एतच यथास्थानं यथायोगमावेदयिष्यते ॥ ३ दृश्यतां पृ० १७० टि० १० ॥४ VT. अनुसारेग बहुवचनान्तत्वसम्भावनायां ' सर्वेन्द्रियेण ग्राह्याः स्युः' इति पाठो भवेत् ॥ ५ अभावाद् नान्यगोचरम् Ps1 1 (अभावादन्यगोचरम् PS 1 ?)। अभावात् कथमन्यगोचरम् Ps' ॥ ६ PS-Psv मध्ये पादत्रयात्मकोऽत्रानुवादः ॥ ७. " संशयनिर्णययोरर्थान्तरभावश्च ज्ञानान्तरत्वे हेतुः । १० । ३ । तयोनिष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानाभ्यां व्याख्याता । १० । ४ । "-वै० सू० ॥ 30 Page #240 -------------------------------------------------------------------------- ________________ १७० सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकप्रत्यक्षपरीक्षा । व्याख्याता" इति यदुक्तं तद् विरुध्यते । न हि चतुष्टयसन्निकर्पोत्पन्नेन ज्ञानेन 'निर्णयजं [ज्ञानं ] तुल्यम् , निर्णयस्य विकल्पपूर्वकत्वात् प्रत्यक्षस्य विषयालो वनमात्रत्वात्। विषयालोचनमात्रं हि चतुष्टयसन्निकर्षाजायते, तत्र विचारणा कुतः ? इन्द्रियार्थसन्निकर्षप्रमाणवादेऽतिदेशः कोऽपि नास्त्येव । इन्द्रियार्थमन्निकर्ष5 प्रमाणवादिदर्शने 'किमेतत् ' इति जिज्ञासायां सर्वथा ग्रहणप्रसङ्गः, सर्वात्मना सनिकृष्टत्वात् । आत्ममनःसन्निकर्षवादेऽपि विषय मेदः । न हि विषयान्तरे प्रमाणं भवत्यन्यत्र फलं भवतीति पूर्वमुक्तम् ।। ___ अपि च, 'सामान्यविशेषापेक्षं द्रव्यगुणकर्मापेक्षं च प्रत्यक्षम्' इति न युज्यते, यस्मादिन्द्रियार्थसन्निकर्षोत्पन्नस्य विषयालोचनार्थत्वाद् योजना न 10 विशेषणैः। इन्द्रियबुद्धीनां स्वार्थमात्रग्राहित्वाद् विशेषणैः सह योगो नोपपद्यते । ' इदमस्य सामान्यं द्रव्यादि वा' इत्यवश्यमर्थ द्वयं गृहीत्वा तथा सम्बन्धः कल्प्यते । ततो मतुब्लोपाद भेदोपचाराद्वा गृह्यते । तच्च विशेषणं स्मृत्योपस्थापितत्वाद् मनोबुद्धावुपपद्यते, अन्यथा सुरभि मधुगमिति ग्रहणमपि प्रत्यक्षं स्यात् , तथा च न युज्यते विशेषणविशेष्ययोर्भिन्नेन्द्रियग्राह्यत्वात् । 15 यदि चैक द्रव्यमने केन्द्रियग्राह्यं तथा सति नैकम् , रूपादिवदने कं स्यात् । रूपादौ हि अनेकेन्द्रिय ग्राह्यस्यैकत्वं कचिदपि न दृष्टम् । रूपाद्य भेदो वा। यद्यने केन्द्रियग्राह्यमप्यभिन्नमिष्यते रूपाद्यपि द्रव्यवदेकं स्यात् । दृष्टं चेत् । यद्येवं १ पूर्वापरसम्बन्धपर्यालो चनया — निर्णयस्योत्पत्तिस्तुल्या' इति पाठोऽप्यत्र सम्भवेत् । २ विषयालोचनमात्रार्थत्वात् VT. ॥ ३ विषयालोचनमात्रार्थ हि VT. । दृश्यतां पृ० १७६ पं० १६॥ ४ 20 समस्तार्थप्रहगं स्यात् PSV | तुलना-" सर्वथा ग्रहगप्रसङ्गश्च सर्वात्मना सन्निकृष्टत्वात् ।”-तत्त्वार्थ राजवार्तिक. १ । १० । पृ० ५१ पं० ८ ॥ ५ विषयभेदोऽपि VT.। एवं चात्र ‘आत्ममनःसन्निकर्षवादे च विषयभेदोऽपि ' इत्यपि पाठः स्यात् ॥ ६ न ह्यन्यविषयस्य प्रमाणस्यान्यत्र फलं भवति' इति पाठो ' न हि विषयान्तरे प्रमागभावोऽन्यत्र फलभावः' इति वा पाठोऽप्यत्र भवेत् ।। ७ एतत्परिशिष्टान्ते पूर्तिष्टव्या ॥ ८ " सामान्यविशेषापेक्ष द्रव्यगुणकर्मसु । ८ । ६ । द्रव्ये गुगकर्मा25 पेक्षम् । ८ । ७ ।”-वै० सू०॥२ यविषयत्वात् Psv. ॥ १० " नन्वेवं काय चक्षुर्गोचरो धर्मी भिद्यते ग्राहकभेदाद् रूपादिवत् । तानि वा सत्यपि ग्राहकभेदे न भिघेरन् । अने केन्द्रियग्राह्यमेकं सद् दृष्टं सत्त्वमिति चेत्, न, विकल्परूपस्येन्द्रिये गाग्रहणात् । अपि चेन्द्रियागां सङ्कीर्ण विषयत्वेऽक्षानेकत्ववैयर्थ्यमपि । एकमेव हि तदिन्द्रियं नानाविषयान् परिच्छेत्स्यतीति किमिन्द्रियभेदेन ? तदुक्तम्-नैकं रूपाद्यभेदो वा दृष्टं चेन्नेन्द्रियेण तत् । अक्षानेकत्ववैयर्थ्य स्वार्थे भिन्नेऽपि शक्तिमत् ॥ इति ।" 30 -मीमांसाश्लोवार्तिककाशिका पृ० २५६ ॥ ११ ग्राह्यमेकं K ॥ Page #241 -------------------------------------------------------------------------- ________________ १७१ सप्तमं परिशिष्टम्। भिन्नेन्द्रियविषये द्रव्येऽभिन्नं ज्ञानं दृष्टमेव सत्तागुणत्ववत् । तस्माद् रूपादावे. कत्वाने कत्व प्रसङ्गोऽसि व इति चेत् , ईदृशमभिन्नं ज्ञानं दृष्टम् , किन्तु नेन्द्रियेण तत्, न तदिन्द्रिय द्वारेणेन्द्रियान्तरविषये ज्ञानम् , यस्मात् अक्षानेकत्ववैय र्थ्यात् । यहीन्द्रियान्तरविषयेऽपीन्द्रियान्तरस्य ग्रहणशक्तिरीष्यते रूपादावने के न्द्रियकल्पना व्यर्था । अथापि स्यात्-रूपादो भेदसद्भावादे कमिन्द्रियं न ग्रहण- 5 शक्तिमदिति चेत् , तदप्य युक्तम् । कुत इति चेत् , इन्द्रियं हि स्वार्थे भिन्नेऽपि शक्तिमत् । स्वार्थो नीलादिभेदेन संख्यादिभेदेन च भवन्मतेन भिन्नोऽपी. न्द्रियेण ग्रहीतुं शक्यते, नेन्द्रियान्तरार्थः । इन्द्रियान्तरविषयत्वेन च रूपभिन्न स्पशेवद् यतश्चक्षुषा न गृह्यने । यदि स्पर्शनगृहीतमपि द्रव्यं चक्षुषा गृह्यते इन्द्रियान्तरविषयोऽपि चक्षुषः स्वार्थ इति स्पष्टमभ्युपगमाद् भित्रस्यापि नीलादिवत् 10 स्पर्शादेरपि चक्षुषा ग्रहणप्रसङ्ग इति भिन्नत्वमनेकेन्द्रियग्राह्यत्वे न कारणम् , किं तर्हि ? इन्द्रियान्तरार्थाग्रहणम् । ____ यदि चाभिन्नोऽप्यर्थोऽने केनेन्द्रियेण गृह्यते पादयः प्रत्येकमपि सर्वे: न्द्रियेण ग्राह्याः स्युः द्रव्यादिवत् , तथा च रूरादयोऽने केन्द्रियग्राह्याः स्युः । न सन्त्येते दोषाः । रूपादयस्तेषु स्वस्वविशेष नियामकाः। तदभावादि- 15 न्द्रियबुद्धीनां नीलेऽव्यभिचार इति चेत् , कथं तेषां नियामकत्वम् ? यत्र रूप. वाभावस्तच्चक्षुषा न गृह्यते, एवं स्पर्शादीनामपि स्वस्वविशेषनियामकत्वम् । ___ तथा सति चक्षुःस्पर्शनयोईत्तिद्रव्यादौ न । द्रव्यसङ्खयादिकर्मसु रूपत्व. स्पर्शत्वाभावस्येष्टत्वाद् न स्यात् तेषां चक्षुःस्पर्शनाभ्यां ग्रहणम् । यद्येवं यत्र रूपत्वमस्ति तच्चाक्षुषम् , एवं स्पर्शादावपि । एवं नियतत्वेनास्ति विशेषः । तथा 20 च रूपत्वाद्यभावाद् द्रव्यादिषु नियमा मावो भविष्य तीति चेत् , तेंथा सति " तदभावादव्यभिचारः" [वै० सू०४।१।११] इति सूत्रविरोधः । रूपत्वादेः १ " इन्द्रियाणि गन्धरसरूपस्पर्शशब्देनु त सामान्येषु च नियतानि, अन्यत्रानियतानीति । तत्र पृथिव्यते जांसि द्वीन्द्रियवाद्याणि शेषश्च गुगराशिः। सत्तागुगत्वे च सर्वेन्द्रियग्राह्ये समवायोऽभावश्च तथा।" --- न्यायवार्तिक १।१ । १४ ॥ २ रूपादिषु न। तस्मादेकानेकसिद्धिरिति चेत् ॥ ३ रूपादावे. 25 कत्वासको द्रव्ये चानेकत्व प्रसङ्गोऽसिद्व इत्याशयः ॥ ४ यद्येवं रूपा. P3V. ॥ ५ तद् यदि VT. ॥ ६ अब PIV मधेसी तान्नः प्रयोः। ततस्तदनु पारेग 'सर्वेन्द्रियेग ग्राह्यं स्यात् ' इति कारिका शोऽत्र सम्भो ॥ ७ सोमाय ना मा देव्यों भाति ॥ ८ चक्षुःसर्शयोः संपातेऽप वृत्तिव्यादौ न v?॥ ९ 'नियामक ' इत्यपि पाठः स्यात् ।। १० तथापि K | Page #242 -------------------------------------------------------------------------- ________________ १७२ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकप्रत्यक्षपरीक्षा । शब्दादावभावादव्यभिचार उच्यते, न रूपत्वादे रूपादौ सद्भावद्वारेण । युक्त्या पीयं कल्पना नोपपद्यते, यस्माद् अगृहीतेर भावत्वात्, इन्द्रियान्तरेणाग्रहणं हि ग्रहणाभावः, स कथं रूपत्वादिना क्रियते ? भैवतु कारणाभावेन ग्रहणाभावः । तस्माद् रूपत्वादीनां नियामकत्वं न युज्यते । ननु यद् द्रव्यादावभिन्न 5 ग्रहणं दृष्टं तत् कथं चेत्, अन्यगोचरम् । चक्षुःस्पर्शनाभ्यां भिन्नो विषय उपलभ्यते, तेत्सहचारिसमुदायविषयमभिन्नं ग्रहणं स्मरणज्ञानमन्यदेवोपजायते रूपाद्यग्रहे तबुद्ध्यभावात् । एवं विशेष्याणि भिन्नानि स्वेनेन्द्रियेणोपलभ्य अर्थान्तरव्यवच्छेदविषयमभेदेन सर्वत्र मानसं ज्ञानं जायते, न तु सत्तागुणत्वे प्रत्यक्षे । तदनुपलक्षणात् ' प्रत्यक्षेण ग्रहणम्' इत्यभिमानस्तयोः कृतार्किकाणाम् । 10 तुल्यगोचरतेष्टा चेत् । स्यादेतत्-विशेषणविशेष्ययोरवश्यं तुल्येन्द्रिय ग्राह्यत्वमभ्युपगन्तव्यं तदग्रहे तबुद्रयभावादिति चेत् , तथा सति अनिष्टेऽपि प्रसज्यते । याभयं तुल्येन्द्रियग्राह्यं द्रव्य गुणकर्माण्यपि द्रव्यवन्तीति सत्तावद् द्रव्यं सर्वेन्द्रियं स्यात् । एवमे केंद्रव्यत्रत्वाद् न द्रव्यं सत्ता, सत्तायाः सर्वेन्द्रिय त्वात् । ननु व्यवृत्तित्वात् सत्ता एकद्रव्या तद्वती उच्यते इति चेत् , न, अभिन्न 15 त्वात् । अभिन्ना सत्ता सर्वत्र द्रव्यादौ मति न निषिध्यते । तथा चोक्तम् " गुणकर्मसु च भावान्न कर्म न गुणः" [वै० मू० १ । २ । १८ ] इति । यदि च द्रव्ये वर्तमान कद्रव्या नान्यत्र वर्तमाना एकद्रव्येति [ उच्यते v] भेदः स्यात् । यदा च चाक्षुषप्रत्यक्षेग · अग्निरूष्णः' इति ग्रहणं तदा स्पर्शोऽपि चाक्षुषः स्यात् । तस्मात् सत्तागुणत्ववद् भिन्नेन्द्रियग्राह्यत्वेऽपि द्रव्यमभिन्नामिति 20 न युज्यते । १v मध्ये सम्यगर्थों न ज्ञायते ॥ २ युज्यते। यदि कार गाभावे ग्रहणाभावो भवतीति चेत् । तस्माद् रूआदेः स्वविशेषनियानकत्व न युज्यते । ॥ ३ न भवति K। अत्र 'न' इति निरर्थक भाति । ' कारगाभावे ननु ग्रहगाभावो भविष्यति' इत्यपि पाठोऽत्र सम्भवेत् ।। ४ यद्येवं द्रव्यादा Psv. ॥ ५ ' तत्सहचर ' इत्यपि पाठोऽत्र भवेत् ॥ ६ तत्सहकारि Psv ? || ७ ( अभेद15 ग्राहकं ? ) ॥ ८ तयोः सत्तागु गत्वयोः। तेषां कुतार्किका गाम् ' इत्यपि पाठश्चिन्यः ॥ ९ “ सदनित्यं द्रव्यवा कार्य कारण सामान्यविशेषवदिति द्रव्यगुण कर्म गामविशेषः । "-वै० सू० १। १ । । १० " द्रव्यगुगकर्मभ्योऽर्थान्तरं सत्ता । १ । २ । ७ । एकद्रव्यवत्त्वान्न द्रव्यम् । १ । २ । ८1"वै० सू०॥ ११ द्रव्ये वर्तमाना Psv || १२ द्रव्पभेद: स्यात् । । किन्त्वशुद्धमेतत् , सत्ताभेदस्याभिप्रेतत्सात् ॥ १३ इतः परं तथा च न' इति VT. मध्ये प्रतीको भाति ।। Page #243 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम्। . यद्येवं भिन्नेन्द्रियग्राह्यत्वादप्यन्यत्ववादेऽनेकान्तः । [यस्माद् K] एके. न्द्रिय ग्राह्यत्वेऽपि द्रव्यगुणकर्मणां भेदो नीलादिभेदश्च दृष्टः, विनापीन्द्रिय भेद ग्रहण भेदाद् नीलादि भेदश्च दृष्टः । यदभावेऽपि यद् भवति तस्य तदकारण वादिन्द्रिय भेदोऽन्यत्वस्य न कारणमिति चेत् , अन्यथोक्तं तत् । भिनेन्द्रियग्राह्यत्वादनेकत्वमुच्यते, नैकेन्द्रियग्राह्यत्वादेकत्वं यतोऽने कान्तः स्यात् । न हि 5 भिन्नेन्द्रियग्राह्यत्वादेवाने कत्वमुच्यते, किं तर्हि ? अनेकत्वमेव इति [ वचनाद् K ] नानै कान्तिकः। ' इन्द्रिय भेदं विनापि ' इति यदुक्तमत्र सर्व साध्यं न कथ्यते । न हि सर्वमने कमिन्द्रियभेदादित्युच्यते, किं तर्हि ? यत्रेन्द्रिय भेदस्तदने कम् [एव v] इति भेदोऽप्यन्यत्वस्य कारणं न निषिध्यते । ' 10 अपि च, अक्षाभेदेऽपि धीभेदाद् भेदेऽभेदोऽन्यथा कुतः। यत्र [च vT ] इन्द्रिय भेदं विनापि बुद्धिभेदाद् नानात्वमुच्यते तत्रेन्द्रिय भेदे बुद्धिः भेदे च ‘एकम्' इत्यस्य नावकाशः । ____ एतेन गुणादिषु प्रत्यक्षज्ञानमपि निराकृतं वेदितव्यम् । [ यस्मात् ] .. तदपि हि स्वाश्रयसम्बन्धद्वारेण चतुष्टयसन्निकर्षादेवोत्पद्यते । यथा च सर्वथा 15 सन्निकर्षान्न ज्ञानोत्पत्तिरुक्तमेवं नैयायिकप्रत्यक्षपरीक्षायाम् । एवं वैशेषिकप्रत्यक्षमपि सदोषम् । अथ जिनेन्द्रबुद्धिरचिता विशालामलवती नाम व्याख्या। केनचित् सम्बन्धेनेति, वृत्तिकृन्मतविशेषेणानेके सम्बन्धाः, तत्र कस्मिंश्चित सम्बन्धे प्रत्यक्षलक्षणसूत्रमिदं न सम्भवतीत्यतः · केनचित् सम्बन्धेन ' इत्युक्तम् । तत्र 20 केचित्-प्रसिद्धिर्लिगमात्मनः । प्रसिद्धिर्ज्ञानमित्यनन्तरम् । सा च प्रसिद्धिर्गुणत्वानित्यत्वाभ्यां शब्दवद् द्रष्टव्येत्युक्तम् । यदि बुद्धिरनित्या, अनित्यं च कारणवत् , ततोऽस्या अपि कारणं वक्तव्यमन्यत्वं चानेन ज्ञापकहेतुनेति चेत् , उच्यते- आत्मे १ सर्वेन्द्रियग्राह्यत्वादप्यनेकत्ववादे K ॥ २ नीलादिभेदग्रहणं दृष्टम् ।। ३ दिन्द्रियमेदोऽनेकत्वे न हेतुरिति चेत् K ॥ ४ ' अपि तु ' इत्यपि भवेत् पाठः ॥ ५ प्यनेकत्वस्य K ॥ ६ 'एकत्वम् ' 25 इति निरवकाशम् V ॥ ७ प्रत्यक्षज्ञानोत्पत्तिरपि निराकृता वेदितव्या v ॥ ८ तथा च सर्वथा सन्निकर्षान्न ज्ञानोत्पत्तिरिति नयायिकपरीक्षायां यथोक्तम् । तस्माद् वैशेषिकप्रत्यक्ष दुर्विहितम् । -v || ९ एतत्परिशिष्टान्ते पूर्तिर्दष्टव्या ।। १० तुलना-वै० सू० ३। १। २ ।। Page #244 -------------------------------------------------------------------------- ________________ 5 १७४ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकप्रत्यक्षपरीक्षा । न्द्रिय मनोर्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् ' [ वै० सू० ३ । १ । १३ ] । यद् यतो निष्पद्यते तत् ततोऽन्यत्, यथा मृदादेर्घटादि, आत्मादिभ्यो ज्ञानमपि तथा निष्पद्यते तस्मात् तदपि तेभ्योऽन्यत् । कारणमप्यनेनैव दर्शितमात्मादि । - इति सम्बन्धमाहुः । अस्मिन् सम्बन्धे प्रत्यक्षलक्षणसूत्रमिदं नोपपद्यते । S --- अन्ये तु – लैङ्गिकप्रमाणेऽभिहिते तत आह-किं लैङ्गिकमेकमेव प्रमाणमाहोस्विन्नेति चेत्, उच्यते - " आत्मेन्द्रिय मनोर्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् " [ वै० सू० ३ । १ । १३ ] प्रत्यक्षप्रमाणमिति वाक्यशेषः । - इति सम्बन्धमाचक्षते । अस्मिन् सम्बन्धे प्रत्यक्षलक्षणसूत्रमिदं व्याख्यायते । असौत्रमपि भाष्यकुद भिहितमस्ति “ इन्द्रियार्थसन्निकर्षः प्रत्यक्षमात्ममनः सन्निकर्षो 10 वा " इति । अतः सौत्रमित्युक्तम् । द्रव्यवचनेन गुणकर्मणोरपि सौत्रं प्रत्यक्षलक्षणमन्यदस्तीति दर्शयति । तत् पुनः " गुणकर्मस्वसन्निकृष्टेषु ज्ञाननिष्पत्तेर्द्रव्यं कारणं कारणकारणं च " [ वै० सू० ८ । ४] इत्येतत् । स्वाश्रयेणानभिव्यक्तेषु गुणकर्मसु ज्ञानं नोपजायते, अतस्तदाश्रयो द्रव्यं गुणकर्माण्यभिव्यञ्जयत् तज्ज्ञानस्य कारणं भवति । गुणकर्मज्ञानस्य कारणमिन्द्रियार्थसन्निकर्षः, तत्कारणं द्रव्यं घटादि कारणकारणमित्यु15 च्यते । अत्र च प्रधानत्वादेकार्थसमवायिकारणत्वाच्चात्ममनः संनिकर्षादुत्पत्तौ इन्द्रियमनोर्थसन्निकर्षास्तत्रोपकारकाः । केचिदिति । यस्माज्ज्ञानस्य प्रमाणत्वे फलान्तरं न भवति, तथाहि -अधिगतिः फलम्, ज्ञानाच्चाधिगतिरनर्थान्तरम् । ततः श्रायस्कादयः सन्निकर्षमभिलषन्ति अमाधारण कारणत्वादिति, इतरे सन्निकर्षाः स्मृत्यादिज्ञानसाधारणाः, इन्द्रियार्थसन्निकर्षस्तु 20 प्रत्यक्षस्यैव कारणम् । प्रधानत्वादिति आत्ममनसोः प्रधानत्वात् तत्संनिकर्षस्यापि प्रधानत्वम्, ततो रावणादयो मन्यन्ते । तत्रात्मनः प्राधान्यं ज्ञानस्य कर्तृत्वात् तल्लिङ्गत्वात् फलोपभोक्तृत्वाच्च । मनसस्तु सर्वविषयत्वाज्ज्ञानेनैकार्थसमवायाच्च । तथा चेत्यादिना शास्त्रविरोधमाह । यथा अग्न्याद्यनुस्मृतिमत आत्मनः प्रत्यक्षं 25 लिङ्गं दृष्ट्वा अप्रत्यक्षेऽर्थेऽनुमानं भवति तथा विशेषस्मृतिमतोऽस्यैव सामान्यमात्र दर्शनाद् गृहीतेषु विशेषेषु संशय इति संशयस्य निष्पत्तिलैङ्गिकेन तुल्या । यथा च भूतार्थसम्बन्ध१० १५०० १ ।। २ दृश्यतां पृ० १५० टि० १ ।। ३ तुलना पृ० ७३ पं० ३ ॥ Page #245 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । १७५ - वशेन ' अयमेवंभूतोऽर्थः ' इति प्रत्यक्षमुत्पद्यते तथा भूतार्थसम्बन्धवशेन अयमेव, नान्यः' इति निर्णयो जायते इत्यस्य निष्पत्तिः प्रत्यक्षेण तुल्या - इति यदुक्तं तद् विरुध्यते, निर्णयस्य विकल्पपूर्वकत्वादिति सम्बन्धः । सामान्यदर्शनवतः संशयो जायते । विकल्पाद् यदा विशेषरूपेणार्थोऽवधार्यते तदा ' इयं गौरेव, न महिषी ' इति निर्णयो जायते ! विषयालोचनार्थत्वादिति विषयानुभवप्रयोजनत्वादित्यर्थः । विषया- 5 लोचनमात्रार्थं हीति 'मात्र' शब्दोऽधिकव्यवच्छेदार्थः । एवमुक्तं भवति - विशेषारोपादौ न व्याप्रियत इति । तच्च निर्विकल्पकत्वात् | यस्य च विषयानुभवमात्रं प्रयोजनं तद् विकल्पनिरपेक्षं प्रवर्तते । तद् दर्शयति तत्र विचारणा कुत इति । ततश्च वैधर्म्यात् तेन निर्णयस्योत्पत्तिर्न तुझ्या यथानुमानेन । स्यादेतत्-भूतार्थसम्बन्धवशादुत्पत्तिमात्रस्यातिदेश इति । तदयुक्तम्, विशेषातिदेशस्य निरर्थकत्वप्रसङ्गात् । संशयानुमानादि- 10 भिरप्येवं तुल्योत्पत्तिः प्राप्नोति तेषामपि सामान्यः दिभूतार्थाभिसम्बन्धवशेनोत्पत्तेः । अतिदेशो नास्त्येवेति, ज्ञानत्वं समानो धर्मः, तस्य चाभावात् । सर्वथा ग्रहणप्रसङ्ग इति सर्वथा बहुमवादिभिरपि ग्रहणं स्यात् । यस्मिन्नंशे सामर्थ्यं स एव गृह्यत इति चेदुच्यते - सर्वात्मनेत्यादि । निरंशत्वादर्थस्य यथायोगं पञ्चविधेन सन्निकर्षेण य इन्द्रियासन्निकृष्टोऽशः स नास्त्येव । ततश्च तद्विशेषाणामर्थादभिन्नत्वात् तेष्वपि ग्रहणमुत्पत्तुं 15 शक्नोति । ननु य एव जिवृक्षितोंऽशः स एव गृह्यत इति चेदाह - किमेतदित्यादि । यदा परेषां द्रष्टा आलोच्यार्थदर्शनात् प्रागेव किमेतत् ' इत्यविशेषेण ग्रहीतुमिच्छायां तत्र प्रतीत्य पश्यति तदायं दोषो भवति । 1 : 6 सम्बन्ववादे चैतद्दोषाभिधानेनायमर्थतो ज्ञानवादेऽप्युक्त एव भवति । तथाहिसन्निकर्षोऽर्थग्रहणस्य कारणमित्ययं दोष उच्यते, ज्ञानपमाणवादिनापि स एव 20 ज्ञानकारणमिष्यते इति समानो दोषः । तथाहि - अयमेव दोषोऽनुमाने वक्ष्यते । यदीन्द्रियार्थसम्बन्धे सर्वात्मना ग्रहणप्रसङ्गस्तदा भवतोऽपि त्रिभिरिन्द्रियैः सम्बध्यमाने विषये कस्मान्न सर्वात्मता ग्रहणमिति चेत्, अस्माभिः सन्निकर्षस्तत्कारणं नेष्यते, तस्याद्रव्यसत्त्वात् । किञ्च, अस्माभिश्चक्षुरादिनाप्यर्थः सर्वथा गृह्यते इतीष्यते । तग्रहणेऽपि तथा व्यभिचारनिमित्तसद्भावात् कस्मिंश्चिदंशे निर्णयो न भवतीति भेदायोग्यत्वात् 25 तदप्रणतुल्यं केवलमित्येतदुक्तम् । यदि च परोऽप्येवं ब्रूयात् तत एवं वक्तुं नार्हति, " यदर्थेषु साक्षादालोचनम् ' अयं गौरव अयमश्व एव ' इति तत् प्रत्यक्षम् " [ 1 १ ( बाहुमत्त्वादिभिरपि १ ) ( बाहुल्यादिभिरपि ? ) ॥ २ तुलना पृ० ७३ पं० ३ ॥ " Page #246 -------------------------------------------------------------------------- ________________ १७६ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकप्रत्यक्षपरीक्षा । इत्युक्तत्वात् , एवं " भूतार्थसम्बन्धवशेन · अयमेवंभूतः ' इति प्रत्यक्षमुत्पद्यते " [ ] इत्युक्तत्वात् , एवं " येयमिन्द्रियाणामर्थेषु प्रसिद्धिः-अयं शब्दः, इदं रूपम् , अयं रसः, अयं गन्धः, अयं स्पर्श इति " [ ] इत्यप्युक्तत्वात् । यतः प्रत्यक्षं निश्चयात्मकं परेणेष्यते । इयमेव च निश्चयानां स्वार्थप्रतिपत्तिर्यत् तनिश्चयनम् । 5 तद् यदि प्रकारान्तरवद् न निश्चीयते तैः कथं गृहीतम् ! कथमिदानी भवतोऽपि प्रत्य क्षेणानिश्चयनं तत्र च ग्रहणमिति चेत् , यस्य प्रत्यक्षं न निश्चयात्मकं तस्य यद् ग्रहणं तद् न निश्चयेन, किं तर्हि ? तदाभासेन । ततो निश्चयानिश्चयवशाद् न प्रत्यक्षस्य ग्रहणाग्रहणे। निश्चयस्य हि नैवंविधम्-किञ्चिनिश्चितमप्यन्यदनिश्चितमिति ग्रहणाग्रहणे । तस्माद् यो निश्चयस्त देवास्य ग्रहणम् । अन्यथै कस्मिन्नपि प्रकारे तद् न स्यात् । सर्वा10 त्मना ग्रहणेऽप्येवं निश्चयः किं न भवतीति चेत् , सहकारिवैकल्यात् । अनुभवो हि यथाविकल्पाभ्यासं निश्चयान् जनयति, यथा रूपदर्शनेऽविशेषेऽपि कुणप-कामिनी भक्ष्य. विकल्पाः । तत्र बुद्धिवेशद्य-तद्वासनाभ्यास-प्रकरणादीन्यनुभवे निश्चयोत्पत्तिकारणानि । तेषामेव तारतम्यादिवशात् पौर्वापर्यम् । यथा जनकपाठकत्वाविशेषेऽपि पितरं दृष्ट्वा मम पिताऽऽगच्छतीति पूर्व निश्चयो भवति, नोपाध्याय आगच्छतीति । स च भूत निश्चयो 15 व्यभिचारनिमित्ताभावे भवति । ततोऽनुभव इत्येव न सर्वथा निश्चयः । यदि परेण प्रत्यक्षं सविकल्पकमिष्यते कथं 'विषयालोचनमात्रार्थ हि चतुष्टयसन्निकर्षाजायते' इत्येतदुक्तमिति चेत् , इन्द्रियज्ञानस्य निर्विकल्पकत्वं प्रमाणेन सिद्धमिति वस्तुसामर्थ्यांदाचार्येण तथोक्तम् । अस्माभिस्तु पराभ्युपगमवशादेवमुक्तमित्यविरोधः। यदि परेण प्रत्यक्ष निश्चयात्मकमित्यभ्युपगम्यते प्रत्यक्षेण निर्णय यस्य तुल्योत्पत्तिरित्येतत् कथं युज्यते ! 20 न हि तेनैव तस्य तुल्योत्पत्तिरित्यभ्युपगमो युक्त इति चेत् , इदं तस्य दोषान्तरं य एवमिच्छतीत्यलमतिप्रसङ्गेन । . विषय भेदोऽपीति प्रमाणस्यात्ममनोविषयत्वात् फलस्यार्थविषयत्वात् । ननु ज्ञानमप्यात्मसमवायित्वात् तद्विषयमेवेति चेत् , नैतत् , यस्माज्ज्ञानस्य ज्ञेयं विषयत्वेनाभिल. प्यते न समवायिकारणम् , अन्यथा सर्वं ज्ञानमे कविषयं स्यात् । आत्ममनःसन्निकर्ष25 स्यानुपलब्धौ तत्समवायिकारणेऽन्यः को विषयो भवेदित्यनुत्तरमेतत् । विषयभेदे को दोष इत्याह-नेत्यादि । १ दृश्यतां वै० सू० ३ । १। २॥ २ दृश्यतां पृ० १७० पं० ३ ॥ ३ कारणादन्यः (१) ॥ . Page #247 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । अपि चेत्यादिनाभ्युपगमबाधामाह। शास्त्र उक्तम्-' सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु प्रत्यक्षम , द्रव्येषु द्रव्यगुणकर्मापेक्षम् ' इति । अत्र सामान्यवचनेन महासामान्य सत्ता गृह्यते, विशेषवचनेन द्रव्यत्वादीनि शेषसामान्यानि । सामान्यं विशेष इत्येतच्चापेक्षाकृतम् । तस्मादेतानि सामान्यानि विशेषशब्दवाच्यानि । सत्ता सामान्यमेव, न विशेषः । शेषाणि सामान्यानि विशेषाश्चापेक्षया भवन्ति । तत्र सामान्यापेक्षं द्रव्ये सद् 5 द्रव्यमिति । विशेषापेक्षं द्रव्यं पृथिवी घट इत्यादि । द्रव्यगुणकर्मापेक्षं दण्डी शुक्लो गच्छतीति । कस्मान्न युज्यत इति चेदुच्यते - यस्मादित्यादि । स्वार्थमात्रग्राहित्वात्येतद् विषयालोचनार्थत्वादित्यस्य विवरणम् । सन्धानं योजनम् । तत्स्वरूपं दर्शयति-- इदमस्येत्यादि । अवश्य मिति, अन्यथा यद् विशेषणं विशेष्यं चागृहीतं तयोर्योगोऽपि न क्रियते । तच्चैवं गृहीतं भवतीत्याशयः। मतुब्लोपादभेदोपचाराद्वेति यथासम्भवं 10 द्रष्टव्यम् । तथाहि-गुणवचनेभ्यो मतुपो लुक् । अभेदोपचारश्च सर्वत्र नास्ति, यस्मात् क्रिया-द्रव्यरूपेणाश्रयप्रतीतिर्नास्ति । मतुप्पत्ययार्थो यत्र गम्यते तत्रैव मतुब्लोपेनापि लक्ष्यते । यदीन्द्रियबुद्धौ तन्नोपपद्यते क तर्हि [ उपपद्यते ] इति चेदुच्यते-तचेत्यादि । पूर्व विशेषणं विशेष्यं च गृहीत्वा लोकव्यवस्था चानुस्मृत्य अनुसन्धानं कर्तुं शक्यते, नान्यथा। तद। चेन्द्रियज्ञानं चिरनिरुद्धमिति स्मृत्यैवोपस्थाप्य विशेषणं मनसैव योज्यते । 15 तस्मात् तत्रैव तदुपपद्यते । अन्यथेति यदि विशेषणस्य स्मृत्युपस्थापितत्वं नेष्यते । तदनेन · विशेषापेक्षं ज्ञानं तदप्रत्यक्षं मानसमेत्र वा, यथा सुरभि मधुरमिति ज्ञानम् , गौर्गच्छतीत्यपि यथोक्तपकारम् ' इति व्यापकविरोधो द्वितीयसाध्यापेक्षया स्वभावश्चोक्तः। न च युज्यत इति दृष्टान्ते साध्यवैकल्याशङ्कां निराकरोति । भिन्नेन्द्रियग्राह्यत्वादिति गन्धरसयोणिरसनग्राह्यत्वाद् द्रव्यस्य च चक्षुःस्पर्शनग्राह्यत्वात् । तत एवमुक्तं भवति- 20 यद् भिन्नेन्द्रियग्रायविशेषणविशेष्यविषयं ज्ञानं तदप्रत्यक्षं तद् मानसमेव वा, यथा रूपमाम्लमिति ज्ञानम् , सुरभि मधुरमित्येतज्ज्ञानमपि तथेति पूर्ववतुभेदो योज्यः । इदानीं द्रव्यमेव न किञ्चिदप्यस्ति रूपादिसमुदाये तदुपचारात् , तत् कुतस्तत्र प्रत्यक्षं स्यादिति द्रव्यवि वारणामारभते-यदि चेत्यादि । अयमस्यार्थः-यदने केन्द्रियग्राह्य तद् नैक रूपादिवत् , द्रव्यमपि तथेति व्यापकविरोधप्रसङ्गः । द्रव्यस्याने केन्द्रिय- 25 ग्राह्यत्वं · दृश्यं स्पृश्यं च द्रव्यम् ' इत्यभ्युपगमात् । रूपाद्यभेदो वेत्येवं दर्शयति १ " सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु । द्रव्ये द्रव्यगुणकर्मापेक्षम् । "-वै० सू० ८।६, ७ ॥ २३ . Page #248 -------------------------------------------------------------------------- ________________ १७८ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकप्रत्यक्षपरीक्षा । रूपादावपि भेदव्यवस्थाकारणमनेकेन्द्रियग्राह्यत्वम् , यदि चैवमपि द्रव्ये मेदो नेष्यते रूपादिष्वपि स न स्यादिति । ग्राहकभेदाद् रूपादीनामनेकत्वं व्यवस्थाप्यत इति चेत् , भवतु, ततश्चास्माभिर्भिन्नेन्द्रियग्राह्यत्वादेव भेद इति नावधार्यते। किञ्च, भिन्नेन्द्रियमानत्वेन ग्राहकभेदोऽप्याक्षिप्त एव, भिन्नेन्द्रियग्राह्यत्वेऽवश्यं ग्राहकभेदो भवितुमर्हति । ननु द्रव्ये 5 सत्यपि भिन्नेन्द्रियग्राह्यत्वे ग्राहकभेदो न भवतीति चेत् , न, तस्यैव द्रव्यस्य विचार्यमाणत्वाद् रूपादिष्वपि पर्यनुयोगस्य तुल्यत्वाच्च । दृष्टं चेदित्यादिना द्रव्यस्यैकत्वं प्रत्यक्षसिद्धं रूपादीनां चानेकत्वम् , ततः कथं तदनुमानेनान्यथा कर्तुं शक्यते इति दर्शयति । सत्चागुणत्ववदित्यनेन सत्ता-गुणत्वाभ्यामनेकान्तमाह । सत्तागुणत्वयोराश्रयो रूपादीनि सर्वेन्द्रियाणि । तस्मात् तयोरपि सर्वेन्द्रियत्वम् । यथोक्तम्-~~" एतेन गुणत्वे 10 भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् " [वै० सू० ४ । १ । १४ ] इति । अभिन्नं ज्ञानं पुनः · यमेवाहमद्राक्षं तमेव स्पृशामि' इति । नेन्द्रियेण तदित्युत्तरम् । अक्षानेकत्ववैयादिति अक्षानेकत्वकल्पनायां निमित्ताभावादित्यर्थः । एकेनेन्द्रियेणानेकोऽर्थः समस्तः प्रतिपत्तुं न शक्यत इति इन्द्रियान्तरं परिकल्प्यते । यदि चेन्द्रियान्तरार्थेऽपि प्रवर्ततेऽनेकेन्द्रियकल्पना निर्निमित्ता स्यात् । एवमुक्तं भवति-कार्यभेदेनेन्द्रिय भेदः 15 कल्प्यते । यदीन्द्रियकार्यमप्येकेनैव क्रियत इन्द्रियान्तरे प्रमाणं नास्तीति तन्न कल्पनीयं स्यादिति । व्यथेति निर्निमित्तेत्यर्थः । अथापि स्थादित्येवं मन्यते-अनेकेनेन्द्रियेणै. कोऽर्थः परिच्छेत्तुं शक्यते, नैकेनानेकोऽर्थः । रूपादयश्चानेके । तस्मादिन्द्रियबहुस्वकल्पनावैयर्थ्याभाव इति चेत् , स्वार्थे भिन्नेऽपीत्यादि । यद्ये कमिन्द्रियमिन्द्रियान्त रार्थेऽपि प्रवर्तते ततः स सर्व एव तस्य स्वार्थः स्यात् । स्वार्थे च भिन्नेऽपि नीलादिवत् 20 तत् शक्तिमदेवेत्यनुसरम् । सङ्ख्यादिभेदेन चेति “ संख्या परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाचाक्षुषाणि" [वै० सू० ४ । १ । १२ ] इति सिद्धान्तात् । नेन्द्रियान्तरार्थ इति, एतेन 'यश्चक्षुरिन्द्रियार्थस्तत्र त्वगिन्द्रियमशक्तिमत् , रूपादिवत् , द्रव्यमपि तथा' इति व्यापक विरोधप्रसञ्जनम् । इन्द्रि यान्तरविषयत्वेन चेत्यादि रूपस्पर्शी मेदे सत्यपि यावद् भिन्नेन्द्रियेण न प्रतीयेते 25 तावज्ज्ञातुं न शक्यते। यदि चैकेनेन्द्रियेण गृह्यते तदा यथा नीलादीनां चक्षुर्गोचर२स्वेनाभेदस्तथा रूपस्पर्शयोरपि स्यात् । ततश्च स्पर्शोऽपि चक्षुषा गृह्येत । यतश्चक्षुषा न गृह्यते इति भेदकृतस्येन्द्रियान्तरेण ग्रहणस्याभावं दर्शयति । तदनेन — यत्र स्पर्शनेन्द्रियं शक्तिमत् स न चक्षुरिन्द्रियार्थः, स्पर्शवत् , द्रव्येऽपि स्पर्शनेन्द्रियं शक्तिमत्' १ ' भवेत् ' इत्यपि पाठः स्यादत्र । ऽग्युर् मोद् VT. ॥ Page #249 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । १७९ इति व्यापकविरोधप्रसङ्ग माह । अस्यैव साध्यविपर्ययेऽनिष्टप्रसङ्गमाह-तद् यदीत्यादि । यदि च चक्षुषा स्पर्शनग्राह्यमपि द्रव्यं गृह्यते इतीप्यते तदेन्द्रियान्तरार्थोऽपि चक्षुषः स्वार्थ इत्यभ्युपगतं स्याद् द्रव्यवत् । ततश्च स्वार्थत्वात् स स्पर्शरसादिभेदेन भिन्नोऽपि नीलादिवच्चक्षुषा गृह्यत इत्यतो भिन्नत्वमने केन्द्रियग्राह्यत्वे न कारणम् अनेकेन्द्रियः । कल्पनाया न कारणमित्यर्थः । यतः स्वार्थो भिन्नोऽप्येकेनैवेन्द्रियेण परिच्छिद्यते, ततो 5 रूपादयो भिन्नत्वादनेकेन्द्रियग्राह्या इति यदुक्तं तन्न युज्यते । किं तर्हि ? इन्द्रिया. न्तरार्थाग्रहणमिति अने केन्द्रियत्वे कारणमिति सम्बन्धः । यस्माद् यदीन्द्रियान्तरार्थ इन्द्रियान्तरेण प्रहीतुं न शक्यते तथा सत्यने कमिन्द्रियं कल्पयितुं शक्यते इति दर्शितं तस्मादेवमनेकेन्द्रियपाह्यं द्रव्यं नास्तीति स्थितम् । पुनरप्येतदेव द्योतयितुमनेकेन्द्रियद्रव्याभ्युपगमेऽभ्युपगम वाधा प्राप्नोतीति दर्शयितु- 10 माह-यदि चेत्यादि । यद्यभिन्नोऽर्थोऽनेकेनेन्द्रियेण गृह्यते तत इन्द्रियाणि स्वविषयनियतानि न स्युः । ततश्च रूपादयः सर्वेन्द्रियग्राह्याः प्रत्येकमपि स्युर्द्रव्यवत् । सर्वेन्द्रियग्राह्यवचनं चात्रै केन्द्रियग्राह्यत्वनियमं निराकरोति । यदाह-तथा[च ] रूपादयोऽनेकेन्द्रियग्राह्याः स्युरिति नियमेन केन्द्रियग्रा ह्या न स्युरित्यर्थः । स्वविशेषे नियामका इति स्वविशेषे नियामका इन्द्रियबुद्धी नामिति सम्बध्यते । 15 द्रव्यसङ्ख्यादिकमस्त्रिति आदिवचनाद् भाव-गुणत्व-पृथक्त्वादीनि ग्राह्याणि । न स्यादित्यादि द्रव्यस्य स्पर्शनचक्षुभ्यां ग्रहणं न स्यात् शेषाणां चक्षुषेति योज्यम् । यद्येवमित्यन्यथा नियामकत्वमाह । तथा चेत्यस्मिन् पक्षे सोऽअन्तरोक्तो दोषो न वर्तत इति दर्शयति । यस्य यत्र नियामकं कारणं नास्ति तत् तत्रानियतम् , यथा यदृच्छामात्रेण प्रवृत्ता डिस्थादिसंज्ञाः क्वचिदर्थे, इन्द्रियाणामपि द्रव्यादिषु नियामकं कारणं नास्तीति 20 कारणाभावः। सूत्रविरोध इत्यभ्युपगमविरोधमाह । युक्त्यापीत्यादिना · योऽभावः स न क्रियते, आकाशपुष्पवत् , इन्द्रियान्तरेणाग्रहणमप्यभावः' इति व्यापकविरोधः । अन्ये तु सूत्रमन्यथा वर्णयन्ति-'तद् 'वचनेन स्वविशेषरहितं विशेषान्तरमभिमतम् , तदभावात् स्वर्शवाद्यभावाद् रूपे चक्षुरिन्द्रियं प्रवर्तते, ततश्च स्पर्शवाद्यभारेन रूपत्वसद्भावो लक्ष्यते। इन्द्रियान्तरेणाग्रहणमव्यभिचार इति । तदपि युक्त्यापीत्यादिनैव 25 निराकर्तव्यम् । युक्त्यानुविहितत्वे एवमुक्तिः शोभेत । युक्तिविरोधे तु कृच्छ कल्पना १ एवं रूपादयः...' इत्यपि पाठः स्यादन ॥ २ ' स्वभेदे' इत्यपि पाठः स्यादव । रङ् गि ख्यद् पर् ल VT. ॥ ३ ' एवं तर्हि ' इति ' नन्वेवम् ' इति वा पाठोऽपि भवेत् ॥ . Page #250 -------------------------------------------------------------------------- ________________ १८० सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकप्रत्यक्षपरीक्षा । अकल्पनैव । किञ्च, स्वविशेषाणां प्रकृतत्वात् तेषामेव ग्रहणं युक्तं न विशेषान्तराणामप्रकृतत्वात् । तदभावेन च भावोपादानमयुक्तमित्यसारमेतत् । पूर्वस्मिन् व्याख्याने नायं दोषः । यत्र यत्य कारणाभावः स तत्र न भवतीति युक्तं यदुक्तं भववित्यादि । यद्येवं द्रव्याभावे यमइमद्राक्षं तमेव स्पृशामीत्यस्याभिन्नज्ञानस्य को विषयः ! इदं निर्विषयमेवेति 5 च वक्तुं न शक्यते, विषयादिनियमेनोत्पतेः, अभिमतप्रत्यक्षवदिति मत्वाह--ननु यदित्यादि । अन्यगोचरमित्यादि । द्रव्यादन्यः कल्पित एवास्य विषय इति दर्शयति । भिन्नो विषय इत्यादि रूपं स्पर्शश्च। परस्पर विपरीत विषयोपलब्धियोगात् तज्जायते ततो यद्यपि कल्पितविषयं तथापि रूपाद्युपलब्धिसद्भावे तद्भावात् मरीचिकादिजलज्ञानवत् विषयादिनियमेनैव तज्जायते इति द्योतयति । तत्सह चारिसमुदायविषयमिति, चक्षुः 10 स्पर्शनाभ्यामुपलब्धो भिन्नो विषयः स सहचार्यस्येति तद्गुण संविज्ञानो बहुव्रीहिः । पुनरपि तत्सहचारी समुदायो विषयोऽस्येति बहुव्रीहिरेव । एवं रूस्पर्शयोः सहचारस्योपलक्षणत्वे च गन्धादिमात्रविषयत्वं नोक्तं भवति । स्मरण मेवाभिन्नं ज्ञानमिति रूपादिषु येष्वनुभवपूर्वको 'घटः ' इति सङ्केतस्तत्समुदाये पुनरुत्तर कालं रूपस्पर्शोपलब्धियोजकं स्मरणं ' स एवायं घटः' इत्यभिन्नं ज्ञानमुपजायते । समुदायोऽवस्तुत्वात् केनचिदपि ज्ञानेन 15 नानुभूयते, ततः कथं तत्र स्मरणमिति यो वदति तस्येदं न चोद्यम् । यस्मात् समुदायः कल्पितः, यश्च कलिमतो भावः स विज्ञानस्य प्रायांशत्येनात्मभूत इ ते स्वसं वित्त्यैवानुभूतः । अन्यथा कथं सैवेयं महती प्रासादमालेति स्मरणं भवेत् । कुन एतत् समुदायविषयं न पुनर्वस्तुसद्घटादि विषयमिति चेत् , उच्यते-रूपायग्रहे तबुद्ध्य भावादिति । यद् यदग्रहे उपलब्धिलक्षण प्राप्तं नोपलभ्यते तत् ततो भिन्नं नास्ति, वृक्षादिभ्यः षण्णगरीवत् 20 प्रासादमालावद्वा । घटादिद्रव्यमपि रूपाद्यग्रहे उपलब्धिलक्षणपाप्तं नोपलभ्यते इति स्व. भावानुपलब्धिमाह । यत्रालोकः समन्ताद् गृह्यते तत्र रूपं द्रष्टुभयोग्यमेव, आलोकाभावेऽपि कैश्चित् प्राणिभिस्तद्ग्रहणात् तेन नानेकान्तः । एवं विशेष्याणीत्यादि, सत्ता-गुणत्वाभ्यां पूर्वमनेकान्त उक्तः, तत्परिहारायोपन्यत्यति । विशेष्याणि रूपादीनि, तानि भिन्नानि 'सन् गुणः' इत्यनेन विशेषणेनासम्बद्धान्येव उपलब्बपूर्विणस्ततोऽर्थान्तरव्यवच्छेद25 विषयम् असतोऽगुणाच्च व्यावृत्तिलक्षणं यत् सामान्यं तद्विषयमिति यावत् । अभेदेन सर्वत्रेति मानसं ज्ञानं सामान्याकारानुनद्धम् , तत् तेषां भेदं सन्तमपि संवृत्य स्वाकारमभिन्नमपि एषु अध्यवस्यति । एकत्व मिव अ.गृहत् तेष्वभेदेन तत् सर्वत्रोपजायते नैक १ भवेदित्यादि' इत्यपि पाठोऽत्र स्यात् । ऽग्युर् मोद् चेस् प० ल° सोग्स् प VT.॥ Page #251 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । स्मिन्नेव । न तु सत्तागुणत्वे प्रत्यक्षे इत्यतो नानेकान्त इत्याशयः । तदनुपलक्षणादिति पूर्वमनुभवज्ञानं भिन्नवस्तुविषयम्, ततस्तत्पूर्वकं सामान्यज्ञानमित्येतद्विशेषानुपलक्षणात् । 5 तुल्यगोचरतेष्टा चेदिति अनैकान्तिकत्वं ग्राहयितुमुपन्यासः । गोचरसाम्ये हेतु - माह - तदग्रहे तदुद्ध्यभावादिति विशेषणाग्रहणे विशेष्ये बुद्धिर्न वर्तत इत्यर्थः । ततश्च रूपादीनां विशेष्याणां सर्वेन्द्रियत्वात् तद्विशेषणयोः सत्तागुणत्वयो: सर्वेन्द्रियत्वं सिद्धं । ये विशेषणविशेष्यभूतास्ते तुल्येन्द्रियविषयाः, यथा दण्डदण्डिनौ, सत्ता-तद्वन्तः गुणत्वतद्वन्तश्च तथेति स्वभावप्रतिरूपकः । अनिष्टे प्रसज्यते इति प्रसङ्गविपर्ययेणानैकान्तिकत्वमाह । द्रव्यवन्तीत्यादि द्रव्यमाश्रयोऽस्त्येषामिति द्रव्यवन्ति । अत्र द्रव्ययोगेन गुणो विशेष्यम्, द्रव्यं विशेषणम् । ततश्च यथा गुणः पञ्चेन्द्रिय एवं द्रव्यमपि स्यात् । एवमेकद्रव्यत्वादित्यादि । द्रव्यमद्रव्यमनेकद्रव्यं चेष्यते, एकद्रव्यं द्रव्यं नास्ति | 10 तत्राद्रव्यं द्रव्यं यत्र द्रव्यान्तमाधारो नास्ति, यथा परमाण्वाकाशादि । अनेकद्रव्यं यत्रानेकद्रव्यमाधारः, यथा घटः । स ह्यनेकसमवेतः । अत्र च एकद्रव्यं सतायाः सर्वेन्द्रियायाः विशेषणमिति द्रव्यमपि सर्वेन्द्रियं स्यात् । न चेष्यते । तस्मादनैकान्तिकः । द्रव्यवृत्तित्वादित्यादि । द्रव्यवृत्तिर्या सत्ता तस्या एकद्रव्यं विशेषणम् इयं च न सर्वेन्द्रिया, किं तर्हि ? गुणवृत्तिः । ततो नायं प्रसङ्गः । कुतोऽभिन्ना सत्तेयं द्रव्यादौ सति न निषि- 15 ध्यते, न मिन्नेति चेदाह - तथोक्तमित्यादि । सत्ताया द्रव्यस्वभावे निषिद्धे ततो गुणः कर्म च स्यादित्याशङ्कां निराकर्तुमेतदुच्यते -" गुणकर्मसु च भावान्न कर्म न गुणः [ वै० सू० १ | २ | १० ] इति । अतः प्रकृत एव सत्ताधर्मः ' च 'शब्देन समुच्चीयते । अन्यथा समुच्चयाय च युज्यते द्रव्ये वृत्तेरपि गुणकर्मस्ववृतेर्गुणकर्मस्वभावः निराकृतो न स्यात् । यदि चेत्यादि, यद्ययं विरुद्धवर्माध्यास इष्यते ततो भेदः स्यात् । 20 ततश्च सोऽनन्तरोको दोषोऽत्र स्यात् । इदं च सूत्रं विरुध्यते – “ सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भावः " [ वै० सू० १ । २ । १८ ] इत्याशयः । यदा चेत्यादि, यदेदं चक्षुषा दृष्ट्वा ' उष्णोऽयमग्निः ' इति ग्रहणं ततस्तदा स्पर्शोऽप्यग्निविशेषणत्वाच्चाक्षुषः स्यात् । तथा च नेति । ततश्चानेकान्तः । " "9 १८१ 0 १ ग्ान् दु° न ं ब्स्दु ँ बsि छेद् दु° यङ् रिंग्स सो। ज़ेस् ऽजुग् प लस्° क्यङ् । 25 योन् तन् दछ् लम् नेम्स् मिजुग् प° लस् | योन्° तन् द° लस् र्नम्स् २° योद् मिन्° गूफ़्ल् ( बूसल् ? ) बर् मि° ऽग्युर् रो VT. । अत्र भोटभाषानुवादे किञ्चिदशुद्धमिव प्रतीयते ॥ • Page #252 -------------------------------------------------------------------------- ________________ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकप्रत्यक्षपरीक्षा । दृष्ट इत्यनेन अर्थापत्तिसमां जातिमुपन्यस्यति, विनापीत्यादिना नीलादिषु भिन्नेवपि इन्द्रियभेदाभावदर्शनेन वृक्ष चैतन्ये स्वापवद् द्वितीयामुपलब्धिसमां ग्रहण भेदादिति च हेत्वन्तरोपदर्शनात् । आद्याम् अन्यथोक्तमित्यादिना अर्थापत्तिसमां निरस्यति । स्यादेतत् - अनेकान्त इत्यनेन हेतुव्यभिवारो नोच्यते, किं तर्हि ? प्रतिज्ञादोषः । यस्माद् 5 भवता भिन्नेन्द्रियग्राह्यत्वादेवेत्यवधारणेन हेत्वन्तरं नास्तीति प्रतिज्ञायते तच्च न युज्यते हेत्वन्तरस्यापि सद्भावादित्यत आह-नेत्यादि । अत्र च नानैकान्तिक इति ऐकान्तिकोऽयमव्यभिचारीत्यर्थः । " १८२ सर्व साध्यमित्यादिना उपलब्धि [समां] द्वितीयां निराकरोति, बुद्धिभेदोऽप्यन्यस्वस्येत्यादिना हेत्वन्तरस्यापि साध्यवृत्तिदर्शनेन साव्यभिचारदर्शनादाद्याम् । 10 मेदोsन्यथा कुत इत्यादिना ग्रहणभेदात् केवलादन्यथा इन्द्रियभेदे ग्रहण भेदे च सति अमेदो नास्त्येवेति यावत् । यत्र चेत्यादिना यदि केवलाद् ग्रहण भेदाद् नीलादिषु भेद: तथा सति यत्रेन्द्रियमेदो मँहणभेदश्व स्तस्तत्र सुतरां भेदः सिध्यति, इन्द्रियभेदेऽभेदाशङ्काऽभावादिति दर्शयति । " १ " अर्थापत्तित: प्रतिपक्षसिद्धेरर्थापत्तिसमः । ५ । १ । २१ । अनित्यः शब्दः प्रयत्नानन्तरीय 15 कत्वाद् घटवदिति स्थापिते पक्षेऽर्थापत्त्या प्रतिपक्ष साधयतोऽर्थापत्तिसमः । यदि प्रयत्नानन्तरीयकत्वादनित्यसाधर्म्यादनित्यः शब्द इति अर्थादापद्यते नित्यसाधर्म्यान्नित्य इति । अस्ति चास्य नित्येन साधर्म्यस्पर्शत्वमिति । —- न्यायभाष्य. ५ । १ । २१ ॥ २ “ निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः । ५ । १ । २७ ॥ निर्दिष्टस्य प्रयत्नानन्तरीयकत्वस्यानित्यत्वकारणस्याभावेऽपि वायुनोदनाद् वृक्षशाखाभङ्गजस्य शब्दस्यानित्यत्वमुपलभ्यते निर्दिष्टस्य साधनस्याभावेऽपि साध्यधर्मोपलव्ध्या प्रत्यव - 20 स्थानमुपलब्धिसमः । " - न्यायभाष्य. ५ । १ । २७ ॥ ३ “ अस्य [ = अर्थापत्तिसमस्य ] उत्तरम् - अतुतस्यार्थापत्तेः पञ्चहानेरुपपत्तिरनुकः वादनैकान्तिकत्वाचार्थापत्तेः । ५ । १ । २२ । अनुपपाय सामर्थ्य - मनुक्तमर्यादापद्यत इति ब्रुवतः पक्षहानेरुपपत्तिरनुक्तत्वात् अनित्यपक्ष सिद्धावर्थादापन्नं नित्यपक्षस्य हानिरिति । अनैकान्तिकत्वाच्चार्थापत्तेः । उभयपक्षसमा चेयमर्थापत्तिः यदि नित्यसाधम्र्यादिस्पर्शत्वादाकाशवच्च नित्यः शब्दः, अर्थादापन्नमनित्यसाधर्म्यात् प्रयत्नानन्तरीयकत्वादनित्य इति । न चेयं विपर्ययमात्रादे25 कान्तेनार्थापत्तिः । न खलु वै घनस्य प्रागः पतनमित्यर्थादापद्यते द्रवाणामपां पतनाभाव इति । न्यायभाष्य. ५।१ । २२ ॥ ४ अस्य [ = उपलब्धिसमस्य ] उत्तरम् - कारणान्तरादपि तद्धर्मापत्तेरप्रतिषेधः । ५ । १ । २८ । प्रयत्नानन्तरीयकत्वादिति ब्रुवता कारणत उत्पत्तिरभिधीयते, न कार्यस्य कारणनियमः । यदि च कारणान्तरादप्युत्पद्यमानस्य शब्दस्य तदनित्यत्वमुपपद्यते किमत्र प्रतिषिध्यते इति । " - न्यायभाष्य. ५ । १ । २८ ॥ ५मि खुल्° ब" दङ्° बूचस्° प° ब्स्तन्° प° लसू” दड्° पोडो VT. ॥ ६ ' ग्राहकभेदे ' इत्यपि पाठोऽत्र भवेत् । ऽज़िन्° ब्येद्° थ° दद्° पर्° VT. ॥ ७ ' ग्राहकभेदश्व' इत्यपि पाठोऽत्र स्यात् । ऽज़िन्° ब्येद् थ° दद्° प VT.॥ ८' इन्द्रियभेदकृते [ भेदे ] अभेदाशङ्काऽभावादिति दर्शयति' इत्यपि पाठोऽत्र स्यात् ॥ "f 80 6 ܕܙ Page #253 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । ૧૮૨ एतेनेति द्रव्ये प्रत्यक्षनिराकरणयुक्तया गुणादिष्विति आदिशब्दात् कर्मसु निराकृतं प्रत्युक्तम् । कथमित्याह - तदपि हीत्यादि । स्वाश्रयं गुणकर्मणोः स्वसामान्यं गुणत्वं कर्मत्वं च, स्वमाश्रयो यस्य तत् स्वाश्रयम्, तत्सम्बन्धद्वारेण ' उत्पद्यते ' इत्यनेन सह सम्बन्धः, विशेषणसम्बन्धद्वारेणोत्पद्यत इति यावत् । ततश्च ' यद् विशेषणापेक्षं तदप्रत्यक्षम् ' इत्यादि पूर्ववत् साधनं वाच्यम् । किञ्च तदपि चतुष्टयादिसन्नि 5 कर्षादेवोत्पद्यते इत्येतद्दर्शितम् | आदिशब्देन त्र्यसन्निकर्षाद् द्वयसन्निकर्षाच्च यथासम्भवम् । ततः को दोष इत्याह-यथा सर्वथेत्यादि । तत्र चतुष्टयसन्निकर्षादात्ममनइन्द्रियद्रव्यसन्निकर्षाद् रूपादिषु कर्मसु च । त्र्यसन्निकर्षाच्छब्दे, तत्र द्रव्येण सहेन्द्रियस्य सम्बन्धो नास्ति आकाशस्य श्रोत्रत्वात् तत्रैव च शब्दस्य समवेतत्वात् । द्वयसन्निकर्षादात्ममनः सन्निकर्षात् सुखादिषु । एवं " गुणकर्मस्वसन्निकृष्टेषु ज्ञाननिष्पत्ते - 10 र्द्रव्यं कारणं [ कारण] कारणं च " [वै० सू० ८ । ४ ] इति यदुक्तं तदध्यपक्षिप्तमिति । VT. D. ed. पृ० ५३ - ६१b Ped. पृ० ५९ b-६९a । Page #254 -------------------------------------------------------------------------- ________________ अथ सवृत्तिके प्रमाणसमुच्चये द्वितीये स्वार्थानुमानपरिच्छेदे वैशेषिकमत परीक्षा | निषिद्धे कार्यकारणे ॥ ३० ॥ न संयोगोऽगतौ सिद्धेर्द्धिनिष्ठत्वादभेदतः । न च केनचिदेशेन न संयोगी हुताशनः ॥ ३१ ॥ धूमो वा सर्वथा तेन प्राप्तं धूमात् प्रकाशनम् । समवायादिषु तथा विरोधिष्वपि सम्भवात् ॥ ३२ ॥ लिङ्गस्यान्येन सामान्यं विशेषा अपि लिङ्गिनः । प्रकाशक प्रकाश्या न प्रसङ्गोऽन्यत्र सर्वथा ॥ ३३ ॥ अपेक्ष्य देशं कालं च कारणं नाप्रतीतितः । सम्बन्धस्याविशिष्टत्वाद् द्वैविध्यं नान्यसम्भवात् ॥ ३४ ॥ यद् विरोधि न तल्लिङ्गम सम्बन्धान्न लिङ्गधीः । लैङ्गिकत्वेन निर्देशाद् न सर्व लिङ्गमुच्यते ॥ ३५ ॥ सम्बन्धस्मरणं सिद्धं सूत्रे कार्यायलक्षितम् । शेषमव्यञ्जकं प्राप्तमन्यतस्तद्गतेर्वृथा || ३६ ॥ वैशेषिकाणामपि 'अस्येदं कार्य कारणं सम्बन्ध्ये कार्थसमवायि विरोधि चेति लैंङ्गिकम् ' [ वै० सू० ९ । १८ ] इति । तत्र तावत् पूर्व निषिद्धे कार्यकारणे । नैयायिकानुमाननिषेधे 'पूर्ववच्छेषवत्' इत्यत्र कारणकार्येऽनुमानस्य न हेतू इत्युक्तम् । सम्बन्धिद्विविधम्20 संयोगि समवायि च यथा धूमो विषाणं गत्रि । तत्र तावद् नैं संयोगोऽ 10 5 10 15 १ दृश्यतां पृ० १८४ टि० ४ ॥ २ अत्र सम्भवन्तः पाठभेदा वृत्तेष्टिप्पणेषु विलोकनीया: ॥ ३ पूर्ववत् कारणकार्यनिषेधात् K॥ ४ निषिद्धं कारणे कार्यम् PS 1 | निषिद्धं कारणात् कार्यम् PSV | PS मध्येऽयं कारिकांश एव नास्ति । PSV मध्ये तु ' कारणकार्यनिषेधात् ' इति गद्यात्मक एवानुवादः । अस्माभिस्तु वैशेषिकाभिमतानां कार्यकारणादिलिङ्गानां निराकरणस्यात्र विवक्षितत्वाद् 25 ' निषिद्धे कार्यकारणे ' इत्यनूदितं संस्कृते । एवं च नैयायिकानुमानपरीक्षास्थेन ' त्रिकालविषयं सर्वम् ' PS 2 इति कारिकांशेन सह योगात् ' त्रिकालविषयं सर्वं निषिद्धे कार्यकारणे ' इति कारिकार्धमप्यत्रोपपद्यते । एतत्परिशिष्टान्ते पूर्तिरप्यत्र विलोकनीया ॥ ५ 'निषेधावसरे 'पूर्ववच्छेषवत् ' इत्यत्र कारणेन कार्यमनुमानस्य न हेतुरित्युक्तम् V॥ ६ ' न संयोग्यगतौ सिद्धेः । संयोगानभिज्ञस्यापि ' इत्यपि पाठोऽत्र भवेत् ॥ Page #255 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । गतौ सिद्धेः, संयोगानभिज्ञानेऽपि अविनामावमात्रस्मरणादग्निप्रतिपत्तेदृष्टवात् , ज्ञानकारणत्वेनैव च तस्य ज्ञापकत्वादगृहीतः सम्बन्धोऽनुमेयप्रकाश नस्य निमित्तं भवितुं नाईति, संयोगस्यानुमान कारणत्वे चाग्निरपि धूमज्ञानस्य कारणं स्याद् द्विनिष्ठत्वात् , संयोगस्य द्विनिष्ठत्वादुमयत्र प्रकाशकत्वं प्राप्नोति । दृष्टोऽयोगुडाङ्गाराद्यवस्थायां धूमविनाभूतोऽग्निरपि । ___ अपवादादेकत्र न लिङ्गम् । “असन् सन्दिग्धश्वानपदेशः" [वै० सू०३।१। ११] इत्यपवादोऽस्ति, ततोऽग्निः कारणं न भवति । न हि सोऽवश्यं धूमेन संयोगी, धूमस्त्ववश्यमग्निनेति चेत् , तदपि न, यस्माद् अभेदतः। संयोगो यभिन्नः, स यथै कत्र तथा द्वितीयेऽपीत्येकनाकारणं न युज्यते । न सम्बन्धोऽ. सकग्रहणेनानुमानस्य कारणं यतोऽत्र व्यभिचारित्वमव्यभिचारित्वं च विचार्यते। 10 यस्य त्वविनाभावः सम्बन्धस्तस्य द्वयोरवश्य मे कस्य कारणभावो युज्यते। नं च केनचिदंशेन न संयोगी हुताशनः । धूमो वा सर्वथा तेन प्राप्तं धूमात् प्रकाशनम् ॥ "संयोग सम्बन्धे सति वर्दीप्तिक्ष्ण्यादयो विशेषा अपि धूमेन प्रकाश्येरन् सर्वात्मना संयोगित्वात् । एवं धूमस्य यद् द्रव्यत्वादिमात्रग्रहणं तदपि तेनैवात्मना वहर्गमकं स्यात् । न हि द्रव्यत्वादिस्वभावेन असंयोगी। यथा च संयोगे दोषः 15 समवायादिषु तथा । तत्रापि गोविषाणयोः शाबले यत्वादिविशेष-द्रव्यत्वादिसामान्यानां वा समवायाभावो नास्ति । एवमेकार्थसमवायेऽपि वक्तव्यम् । १ संयोगस्य द्वियोगित्वादुभयस्यापि प्रकाशकत्वं प्रसज्यते। अयोगुडाङ्गाराग्न्यवस्थायामग्निरपि धूमेन विना दृष्टः V ॥ २ नन्वपवादादेकत्र न हेतुः। सन्दिग्धोऽनपदेशः......V॥ ३ असन् सन्दिग्धश्चेत्यनपदेशोऽयमस्ति ततोऽग्निः कारणं न भवति । K॥ ततोऽग्नेः कारणत्वं न भवति' इत्यपि A भवेत् पाठः ॥ ५ अभेदतः [ संयोगस्य ] इति वाक्यशेषः। संयोगो ह्यभिन्नः V॥ ६ नोभयम् , [ अपि तु] अवश्यमेकमेव कारणमित्युपपद्यते V॥ ७ कारिकेयं हेतुबिन्दुटो कायामचंटेन प्रमाणवार्तिकस्ववृत्तेष्टी कायां कर्णकगोमिना चोद्धृता। PS2 मध्ये पूर्वार्धमिदं नास्ति, PSVP मध्ये चास्य भोटभाषानुवादो गद्यवद् भासते ॥ ८ संयोगसम्बन्धदर्शने हि V॥ ९ ' एवं यो धूमस्य द्रव्यत्वादिमात्रं गृह्णाति सोऽपि तेनैवात्मना वहिं प्रतीयात् ' इत्यपि पाठोऽत्र भवेत् ॥ १० स द्रव्यादिभावेन नासंयोगी V॥ ११ — यथा च संयोगिनि दोषः समवाय्यादिषु तथा' इत्यपि पाठोऽत्र भवेत् ॥ १२ तत्रापि गवा विषाणी कपिलादिविशेषाश्च द्रव्यत्वादिसामान्येन गम्येरन् । एवमेकार्थसमवायिनि समयायानुपपत्तिवक्तव्या V॥ १३ एवमेकार्थसमवायिन्यपि (?)॥ २४ Page #256 -------------------------------------------------------------------------- ________________ १८६ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकानुमानपरीक्षा । विरोधिष्वपि सम्भवात् । यत्र भूतम्भूतेषु लिङ्गलिङ्गिभावः [ तत्र ] अपि परस्परं वक्तव्यम् । एवं तद्विशेषसामान्यानामपि लिङ्गलिङ्गिभावः स्यात् , केनचिदंशेनाविरोधाभावात् । आह च लिङ्गस्यान्येन सामान्यं विशेषा अपि लिङ्गिनः । प्रकाशकप्रकाश्या न, प्रसङ्गोऽन्यत्र सर्वथा ॥ इति सङ्ग्रह श्लोकः । संयोगस्यानुमानकारणत्वेऽनुमेये संयोगिमात्रप्रतीतिप्रसङ्गः, अन्यथा लिङ्गस्य "लिङ्गिज्ञानसामर्थ्याभावात् । एवं समवायादिष्वपि वक्तव्यम् । अत्र च नाग्निसत्ता धूमेन साध्यते, तस्याः प्रतीतत्वात् । यत्र देशे धूमः 10 समीपः स देशोऽग्निमानिति साध्यते, अन्यथा 'अत्र' इति वचनं निरर्थक स्यात् । 'धूमेऽग्निः, अग्नावुष्णता' इति वचने प्रतिज्ञार्थं कदेशो हेतुः स्यात् । तस्माल्लिङ्गलिङ्गिनो वश्यं संयोगः, 'किं तर्हि ? अविनामावित्वमेव । __ अपेक्ष्य देशं कालंच, तदेवाविनाभावित्वं देशापेक्षया यावति देशे धूमोडग्न्यविनाभूतः पूर्वमुपलब्धः, कालापेक्षया यात्रता कालेनारणिनिर्मथनाद्यवस्यायां 15 धूमोऽग्न्यविनाभूतः पूर्वमुपलब्धः । तस्मादग्निधूमयोः संयोगो नानुमानस्य कारणम् । __समवायोऽपि गोविषाणयोर्नानुमानस्य कारणम् , अप्रत्यक्षत्वात् । सम्बन्धः सन्नपि कारणं नाप्रतीतितः । न ह्यनुपलब्धः सम्बन्धोऽभिव्यञ्जक इष्यते । अव्युत्पन्नस्याप्यविनामावित्वात् प्रतीतिदर्शनात् तदेव कारणम् । एकार्थसम. 40 वायि [अपि K] द्विविधम्-कार्य कार्यान्तरस्य, कारणं कारणान्तरस्य, यथा रूपं स्पर्शस्य पाणिः पादस्य । अत्रापि तदेव वक्तव्यम्-सम्बन्धः समपि न कारणम् । अप्रतीतत्वात् । एकार्थसमवायो हि कस्यचिदपि न प्रत्यक्षः । एकार्थसमवाया. १ यथासम्भवं वक्तव्यम् , यत्र (क्वचिद् ?) अभूतस्य भूतमपि लिङ्ग लिङ्गि च वक्तव्यम् , एवं भूतेऽपि सामान्यविशेषाणां परस्परं लिङ्गलिङ्गित्वं वक्तव्यम् , तस्य केनचिदंशेन विरोधाभावात् V ॥२ क्वचिद् भूता25 भूतेषु लिङ्गालिङ्गिभावेऽपि (2) K ॥ ३ 'लिङ्गस्य चान्यसामान्यम्' इत्यपि पाठोऽत्र स्यात् ।। ४ अन्यथा सम्बन्धस्य (?) लिङ्गिनि ज्ञानसामर्थ्याभावात् K ॥ ५ लिनिशानोत्पादने सामर्थ्याभावादित्याशयः ॥ ६ अपि तु (१) ॥ ७ ' अपेक्षते देशकालौ' इत्यपि भवेत् ॥ ८ समवायाज्ञानेऽपि...K । समवायसत्त्वेऽपि प्रतीतिरविनाभावित्वोपलब्धेरेवेति तदेव कारणम् V॥ ९ 'पादः पाणेः' इत्यपि भवेत् ॥ १० क्वचिदपि म प्रत्यक्षः । एकार्थसमवायद्वयसत्त्वेऽपि अविनाभावादेव प्रतीतिर्दृष्टा V॥ Page #257 -------------------------------------------------------------------------- ________________ सप्तम परिशिष्टम्। १८७ ज्ञानेऽपि अविनामावोपलब्धेः प्रतीतिदृष्टा । अत्रापि रूपेण स्पर्शस्येव स्पर्शेनापि रूपस्याभिव्यक्तिः स्यात् सम्बन्धस्याविशिष्टत्वात् , न ह्येकार्थसमवाये विशेषोऽस्ति, व्यभिचारित्वे चोक्तवत् सम्बन्धस्याकारणत्वप्रसङ्गः । यच्चैकार्थसम. वायि द्विविधम् [ एव V ] इत्युक्तं तत्र 'द्वैविध्यं नान्यसम्भवात् । कारण. कारणादप्येकार्थसमवायिनि कार्य कार्ये प्रतीति दृष्टा, यथोक्तम्-" अभूदित्य. 5 भूतात् " [वै० सू० १०१८] इति । तस्मादेकार्थसमवायि द्विविधमेवेत्यवधारणं न युक्तम् । विरोधि चतुर्विधम्-अभूतं भूतस्येत्यादि । एषु सर्वत्रापि यदू विरोधि न तल्लिङ्गम् । वायवभ्रसंयोगस्य वर्षकर्मणा विरोधः । अत्र च वर्षकर्म न लिङ्गम् , किं तर्हि ? तदभावः, वर्षकर्मामाक्वायत्रसंयोगयोश्च न विरोधः । एवमन्यत्रापि 10 वक्तव्यम् । . यच्चोक्तम्-अभूतादिप्रतीतिर्लिङ्ग प्रसिद्धिपूर्वकत्वादपदेशस्येति, तंत्र लिङ्गम् असम्बन्धान लिङ्गधीः । लिँङ्गधियो लिङ्गिना सम्बन्धो नास्ति । अतिप्रसङ्गात् सम्बन्धार्थ च ' अस्येदम् ' इत्येतत् सूत्रमित्यस्या लिङ्गत्वं न युज्यते । कुत इति चेत्, लैङ्गिकत्वेन निर्देशात् अनुमेयज्ञानस्य लैङ्गिकत्वे फलाभावः। लिङ्गा- 15 दर्शनेऽपि स्मरणमात्रे प्रतीतिप्रसङ्गः। तत 'इति' कारनिर्देशात् सम्बन्धस्मरणापेक्षं लिङ्गज्ञानमेव लैङ्गिकम् , न तु तल्लिङ्गम् । यदि कारणीकृत्य लिङ्गोक्तिः, कारणपर्यायो[ऽयं] लिङ्गशब्दस्तस्मात् तथोच्यत इति चेत् , तदपि न, यस्मादत्र ने सर्व लिङ्गमुच्यते । अत्र सर्वस्य लिङ्गस्य नाधिकारः, किं तर्हि ? अनुमेयलक्षणभूतस्य, अन्यथा आत्मादिमन्निकर्षोऽप्यत्र वाच्यः स्यात् । लिङ्गज्ञानं न साक्षादनुमानस्य 20 कारणम् , सम्बन्धस्मरणेन व्यवहितत्वाद् ने मुख्य कारणम् । 'प्रसिद्धिपूर्वकत्वाद.. १ न ह्यकार्थसमवायित्वे विशेषोऽस्ति, एकतो व्यभिचारित्वे V ॥ २ 'द्वित्वं नान्यस्य सम्भवात्' इत्यपि चिन्त्यम् ॥ ३ 'वाय्बभ्रसंयोगवर्षकर्मणोविरोधः' इत्यपि भवेत् पाठः ।। '४ यच्चोच्यते (?) ॥ ५ 'अपदेशस्य प्रसिद्धिपूर्वकत्वात् ' इत्यपि भवेत् पाठः । दृश्यतां वै० सू० ३। १ । ९॥ ६ तन्न लिङ्गम् V॥ ७ [ लिङ्ग]धिया सह लिङ्गिनः केनाप्याकारेग [ सम्बन्धो ] 23 'नास्ति K॥ ८ सम्बन्धार्थ सूत्रे — अस्येदम् ' इति वचनम् [ अतः ] अस्या लिङ्गत्वं न युज्यते V॥2 ९ लिङ्गधीरेव लैङ्गिकम् , न सा लिङ्गम् (2) ॥ १० कारणमिति वचनालिङ्गमिति चेत् K॥ ११ सर्व लिङ्गं न कथ्यते' इति पाठोऽप्यत्र भवेत् ॥ १२ ततः साक्षात् कारणत्वं नास्ति V Page #258 -------------------------------------------------------------------------- ________________ १.८८ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकानुमानपरीक्षा । पदेशस्य ' [ वै० सू० ३ | १ | ९] इति यदुक्तं तस्मात् सम्बन्धस्मरणं सिद्धम्, न तु सम्बन्धिप्रतीतिः सिद्धा येस्माद् " अप्रसिद्धोऽनपदेशः " [ वै० ० सू० ३ । १ । १० ] इत्युक्तम् | यदि सम्बन्धमात्रमेवानुमानस्य कारणं तथा सति सूत्रे कार्यायलक्षितम् । 5 यानि शास्त्रे 'कार्यस्वात् कारणतो विकारात् ' [ ० ० २ । २ । ३२, ३४ ] इति, एवं 'सैदकारणवन्नित्यम् ' [ चै० सू० ४ । १ । १ ] इत्यादीनि नित्यानित्यलिङ्गान्युक्तानि [ तानि ] सूत्रे न लक्षितानि । कार्यत्वादि एतेषामन्यतमद् न सम्भवति । कथं तदसम्भवः ? व्यङ्ग्यव्यञ्जकता या कार्यकारणस्वभावा सात्रास्तीति चेत यदि व्यञ्जकमात्रं कारणमिष्यते तथा सति शेषमव्यञ्जकं 10 प्राप्तम्, संयोग्यादि यच्छेषं कारणं तदव्यञ्जकं स्यात् कारणाद् भिन्नत्वात् । किञ्च, अन्यतस्तथा सम्बन्धान्तरेण च [ एतम् K] अर्थमधिगम्य ' अस्येदं व्यञ्जकम् ' इति मनसा कल्प्यते ततो व्यर्थमेतदनुमानकारणम् । एवं तावद् वैशेषिकानुमानं सदोषमुक्तम् । , , विशाला मलवती टीका । 15 वैशेषिकाणामपीत्यादि । अस्य सम्बन्धः - योगिपत्यक्ष ज्ञानसिद्वयभिवाने लिङ्गजत्वं तथा उक्तम् । ननु लिङ्गजमित्येतत् किमिति चेत्, उच्यते - आलोचिताध्यवसायः आलोचितानामनुगमश्च । तत्र यत् साक्षादर्थेऽव लोवनं यथायं गौरेवायमश्व एवेत्येतत् प्रत्यक्षम् । येऽन्ये आलोच्या एतदनुगमः स लैङ्गिकत्वेनातिप्रसज्यते । तस्य लिङ्गिलिङ्गनियमाय साङ्केतिकं लक्षणं निर्देश्यम् । सङ्केते सत् साङ्केतिकं सङ्केतादित्यर्थः । तद्यथाअस्येदमित्यादि । अस्येति लिङ्गमाह, इदमिति अनुमेयम् । यदाऽस्येदं प्रसिद्धमसन्दिग्धं च भवति अस्य ज्ञापने जनने वा समर्थस्य कारणस्य इदं व्यङ्गयं निष्पाद्यं वा कार्यमिति अतोऽस्य कारणदर्शनात् कार्यस्याप्राह्मस्त्रेऽपि अनुव्यवसायो भवति, यथा 20 १ तथा च यस्माद् V ॥ २ यक एवं सम्बन्धोऽनुमानस्य कारणं तथा सति शास्त्रोक्तमेव सूत्रे कार्यालक्षितम् V ॥ ३ सूत्रे कार्याद्यभाषितम् K. VT ॥ ४ यथा शास्त्रे K || ५ सदकारण2; वत्त्वान्नित्यम् K । सद्कारगवच्चात् [ नित्यम् ] V । ( सदकारणवत्तन्नित्यम् ? ) ॥ ६ अनाख्यातानि K | ७ यैषा व्यङ्गव्यञ्जकतायाः सिद्धिः सैव कार्यकारणभाव इति चेत्, यद्येवं व्यञ्जकमात्रं ...V । अत्र विशालामलवत्यां ' व्यङ्ग्यव्यञ्जकताया इति' इति प्रतीक उपलभ्यत इति ध्येयम् ॥ ८ तद् व्यङ्ग्यव्यञ्जकं न स्यात् K । ९ एवं तावद् वैशेषिकानुमानं दुर्विहितम् V । १० अथास्य VT. Palms Page #259 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । १८९ दिवाकरकिरणदर्शनाद् घटाभिव्यक्ती, तन्तून प्रस्तारितांस्तन्तुवायाधिष्ठितांश्च दृष्ट्वा भाबिपटे । एवं यदाऽस्येदं प्रसिद्धमसन्दिग्धं च भवति व्यङ्ग्यस्य निष्पाद्यस्य वा कार्यस्येदं कारणमिति ततोऽस्य कार्यदर्शनादित्यादि यथायोगं वाच्यम् । सम्बन्धि द्विविधम्-संयोगि यथा धूमोऽग्नेः, समवायि यथा विषाणं गोः। एकार्थसमवाय्यपि द्विविधम्-कार्य कार्यान्तरस्य कारणं कारणान्तरस्य । तत्र कारणस्य एकार्थसमवाय एकार्थानां समवायः, 5 कार्यस्य च एकार्थेषु समवाय इति विग्रहभेदात् । तत्र कार्यात् कार्यान्तरेऽनुमानं यथा रूपात् स्पर्शे, कारणात् कारणान्तरे यथा पादाद् हस्तयोः । विरोधि चतुर्विधम्अभूतं भूतस्य, यथाऽभूतं वर्षकर्म भूतस्य वाय्वभ्रसंयोगस्य, तस्मिन् सति वर्षकर्मणोऽभावात् । भूतमभूतस्य, तदेव विद्यमानं वर्षकर्म तस्यैव वायवभ्रसंयोगस्य । अतिवृत्त. त्वमप्रवृत्तत्वं च प्रतिपादयति । भूतं भूतस्य द्रवत्वं सेतुबन्धस्य, द्रवस्वकार्येण स्यन्दनेन 10 विरोधाद् द्रवत्वेन विरोधं दर्शयति । अमृतमभूतस्य अभिनिवृत्तायाः श्यामताया घटे पाकजरूपोत्पत्तावभिनिवृत्तो घटाग्निसंयोगः । ___ कारण कार्येऽनुमानस्य न हेतू इत्युक्त मिति पराभिमते इत्याशयः । ननु जन्य. जनकलक्षणे तत्र कार्यकारणे निषिद्धे न व्यङ्ग्यव्यञ्जकलक्षणे इति चेत् , नैष दोषः, व्यायव्यञ्जकभावो हि जन्यजनकभाव एव । तथाहि-सहकारिणोऽभिव्यञ्जकादुपादा. 15 ना(नो)पेक्षाज्ञानजननयोग्यक्षणान्तरोत्पत्तिरेव घटाद्यभिव्यक्तिः, अन्यथा तत्कृतोपकारनिरपेक्षज्ञानोत्पत्तिप्रसङ्गात् । परो हि मोहादुत्पत्तिरहितामेव नीरूपां घटाघभिव्यक्तिं मन्यते। तत्स्वरूपं च नियमेन न प्रतीयते । ज्ञानजननसामर्थ्यमभिव्यक्तिरिति चेत् , तथा सति दुग्धघटायेवाभिव्यञ्ज केन क्रियत इति प्राप्नोति, सामर्थ्यस्य तदात्मभूतत्वात् । अर्थान्त. रत्वे घटादावनुपकारप्रसङ्गात् । सामज्ज्ञिानोत्पत्तेर्घटादीनां नित्यमग्रहणप्रसङ्गः, 20 नाकारणं विषय उपपद्यत इति । तस्यापि तत्र सामर्थ्य मिति चेत्, केवलोऽपि जनयेत् । सहकार्यपेक्षया जनयति, न केवल इति चेत्, अनुपकार्यस्य केयमपेक्षा ! ज्ञानाभिव्यतिरिति चेत् , नित्यं घटाद्यग्रहणप्रसङ्ग इत्यादि सर्व पुनरावर्तते । ततः परपरिकल्तिा अभिव्यक्तितॊपपद्यते । तस्मात् स न लिङ्ग लिनिभावः । तन्त्वाद्यवयवेभ्योऽन्यदवयवि द्रव्यं पटादि न कल्पनीयम्, ततः स्वभावानुपलब्ध्या सत्त्वस्य व्यक्तीकृतस्य तस्याभाव एव । 25 ततस्तैस्तस्य तेन वा तेषामनुमानं कुतः ! तत्सत्त्वेऽपि कारणादनुमानं न युज्यते व्यभि १" एकार्थसमवाय इति हि द्वेधा-एकस्यार्थस्य समवाय एकत्रार्थे समवाय इति ।" -न्यायवार्तिकतात्पर्यटीका. १।१।५। Page #260 -------------------------------------------------------------------------- ________________ १९० सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकानुमानपरीक्षा। चारादित्युक्तम् । स्यादेतत् - कारण सामग्र्या कार्य सम्भवोऽनुमीयत इति । अयुक्तमेतत, प्रत्यक्षस्य निश्चयात्मकत्वाभ्युपगमात् कारणं जनकमेव अभाविपतिबन्धम् अहोत्विदजनकमेवावश्यंभाविप्रतिबन्धम् ? आद्यविकरुपे तत् तस्य रूपं प्रत्यक्षेण निश्चितमिति ततो विशिष्ट कार्योत्पत्त्यनुमानमेव भवेत् , न च भवति, कथं कारणात् कार्य परिच्छिद्य 5 तदर्थे प्रवर्तमानस्य विसंवादो दृश्यते ! द्वितीयपक्षे तु 'कारणमेव तन्न भवति' इति निश्चये सति ततः कार्योत्पत्त्यनुमानं कुतः ! न हि 'अग्निः शीतस्याकारणम् ' इति निश्चये सति केनचिदग्निना शैत्यसमुत्पत्तिरनुमीयत इति । एवं परमतेन कारण कार्येऽनुमानस्य न हेतू । . न संयोगोऽगतौ सिद्धेरिति यदग्रहेऽपि यत्रानुमानं तत् सदनुमानस्य न कारणम् , 10 यथाग्निर्जलस्य, अग्निधूमसंयोगाग्रहेऽप्यग्न्यनुमानं भवति इति व्यापकविरोधः । कथं पुनस्तदगतावपि सिद्धिरिति चेत् , आह-दृष्टवादित्यादि । संयोगस्य द्विष्ठत्वाद् द्वित्ववत् सर्वाश्रयदर्शनपूर्वकमेव ग्रहणं भवति, अनुमानकाले च सर्वाश्रयादर्शनात् संयोगग्रहणासम्भव एव, अथाप्यविनामावित्वस्मरणाद् धूमेनामिरनुमीयते । स्यादेतत्-अयमज्ञात एवानुमानस्य हेतुर्भविष्यतीत्याह-ज्ञानकारणत्वेनैव चेत्यादि । स्वविषयज्ञानकारण15 त्वेनेत्यर्थः । यतः सर्वं ज्ञापकं स्वविषयं ज्ञानमुत्पादयत् ज्ञेयार्थ ज्ञापयति प्रदीपवत् , अन्यथाऽगृहीतादपि धूमादग्नौ प्रतिपत्तिः स्यात् । संयोगश्वे(स्ये १ )त्यादि, यः संयोगस्याधारः स द्वितीये प्रतियोगिनि प्रति पत्तेहेतुः, यथा धूमः, अग्निरपि तथेति स्वभाव प्रसङ्गमाह । स्यादेतत्-इष्यत एवैतदित्याह-दृष्ट इत्यादि । ननु धूमोऽप्यवस्थ विशेषा. दिषु अग्निविनाभूतो दृष्ट एव, ततोऽनयोः को विशेषो येनै कत्राभिव्यञ्जकत्वप्रसङ्गश्वोद्यते 20 नेतरत्र ? अयमाशयः-यद्यपि धूमस्य संयोगित्वमिदानीन्तनं नास्ति तथापि भूतपूर्वम. स्त्येव, निमितवतां निमिताव्यभिवारात् , उत्पद्यमान एव धूमोऽग्निसंयोगी, अग्निस्तस्य निमित्तम् , अवश्यं च निमित्तानि निमित्तवति न वर्तन्ते । तस्मात् तदवस्थायां क्वचिदपि भूतपूर्वस्यापि संयोगित्वस्यासम्भव इति । एवं यस्मादग्निः कदाचिद्भूमस्यं निमित्तं कदाचिच्च न तस्माद् व्यभिचारित्वात् तस्य धूमं प्रति नाभिव्यञ्जकत्वम् । संयोगस्यानु. 25 मानकारणत्वेष्टौ तु तत् प्राप्नोतीति चोद्यते । आवादादित्यादि । सन्दिग्धश्रुत्या अनैकान्ति कत्वमाह सन्दिग्धत्वात् । कथं पुनः संयोगित्वस्य तुल्यत्वेऽग्नेरनै कान्तिकत्वं कथं च न धूमस्येति चेत् , आह-न हि सोऽवश्यमित्यादि । अभेदत इति, संयोगो हि प्राप्तिः, तस्यां च भेदो नास्ति । ततश्च यथै कस्य प्राप्तिस्तथा द्वितीयस्यापीत्येकस्मि Page #261 -------------------------------------------------------------------------- ________________ . सप्तमं परिशिष्टम् ।। १९१ नग्नावकारणं न युज्यते । स्यादेतत्-संयोगस्य कश्चिदाश्रयो व्यभिचारी यस्तत्र व्यभिचरति कश्चिदव्यभिचारी यो न व्यभिचरति । तत्र योऽस्याश्रयोऽव्यभिचारी स एव लिङ्गमिष्यते, नापरः, ततः संयोगो गृहीत इत्येव नानुमानस्य कारणम् , किं तर्हि ! यदाऽयमस्याश्रयो व्यभिचारी अयं त्वव्यभिचारीत्येवमपि व्यभिचार्यव्यभिचार्याश्रयत्वेन विचारणापूर्वकं गृह्यते तत्रैवाव्यभिचारिण्याश्रये गमकत्वं गृह्यते । ततस्तेनैवाव्यभिचारिणाs. 5 नुमीयते इति यथोक्तदोषोऽनास्पद इत्याह-नेत्यादि । संयोगस्य सकृदसकृद्वा ग्राह्यत्वे न कश्चिदात्मातिशय आधीयते येनासकृद् ग्राह्यः स संयोगोऽनुमानस्य कारणं भवेत् । यदि च स गृहीतोऽपि पुनर्व्यभिचार्यव्यभिचार्याश्रयत्वेन ग्रहणमपेक्षते तथा सत्यन्य एवाविनाभावसम्बन्धोऽभ्युपगतः, न संयोगः । ततस्तदभ्युपगमे युगपदेव ग्रहणं प्रमाणीकर्तव्यम् । ततश्चास्य व्यभिचार्यव्यभिचारित्वेन विचारणा कुत इति । यस्याविनाभावित्वं 10 सम्बन्धस्तस्याप्ययं दोषः कुतो न भवतीत्याह-यस्य वित्यादि । अवश्यववनं कृतकत्वनाशित्वादावविनाभावित्वस्याप्युभयत्र वृत्तेः । न च केनचिदंशेनेत्यादि । अग्नेय धूमसंयोगि रूपं तद्भूमगम्यम् , अग्न्यादिरूपवत् , दीप्त्यादिरूपमपि तथा; एवं धूमस्य यदग्निसंयोगि रूपं तदग्नेर्गमकम् , धूमत्वादिरूपवत् , द्रव्यादिरूपमपि तथेति स्वभावप्रसङ्गद्वयमाह। दीप्यादिश्रुत्या चात्र तद्वदग्निरूपमेवोच्ते, न गुण-सामान्ये, तयोः संयोगित्वासम्भवात् । 15 - यथा चेत्यादि यथोक्तदोषं सम्बन्धान्तरेऽप्यतिदिश्य दर्शयति। विरोधिषु सम्भवादिति सम्भववचनेन भूत एव विरोधिन्ययं प्रसङ्गो नामते तत्र सामान्यविशेषयोरनुपपत्तेरिति दर्शयति । लिङ्गस्येत्यादि, लिङ्गस्य धूमादेर्यदन्येन सामान्यं द्रव्यत्वादिरूपं ये च दीयादयो विशेषाः त उभयेऽपि प्रकाशकप्रकाश्या न भवन्ति । अत्र च व्यवहितसम्बन्धो द्रष्टव्यः-लिङ्गस्यान्येन सामान्यं लिङ्गिनश्च विशेषा प्रकाशकप्रकाशा नेति । छन्दोनुरोधात् तथा पाठः । अन्यत्र वैशेषिकादीनां दर्शने सर्वथा प्रसङ्गः प्रकाशकस्य प्रकाश्यस्य च, संयोगादिसम्बन्धस्याविशिष्टत्वादिति । संयोगिमात्रप्रतीतिप्रसङ्ग इति संयोग्याकारणानुमेयग्रहणं स्यादित्यर्थः । कुत एतदित्याह-अन्यथेत्यादि । सम्बन्धानुरूप्येण लिङ्गेन लिङ्गी गम्यते । ततः संयोगवशेन लिनेन प्रतिगदितः संयोगिरूपेण गृहीतस्तेनैव रूपेण प्रतीयते, संयोगित्वस्य संयोग्यन्तरापेक्षत्वात् । तथा चोक्तम्-" यदास्येदं संयोगि प्रसिद्धमसन्दिग्धं च भवति ततोऽस्य सम्बन्धिप्रहणादगृहीतेऽपि सम्बन्धिन्यनुव्यवसायो भवति " [ ] इति । स्यादेतत्-अग्नि १ चिम् चर्° खो° न° VT.। सकृदेव (?) ॥ Page #262 -------------------------------------------------------------------------- ________________ १९२ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकानुमानपरीक्षा । रूपेणैव संयोगि, ततस्तद्रूपेणापि प्रतीयते, यच्च 'ततोऽस्य' इत्याधुक्तं तत्र ' सम्ब. न्धिनि' इत्यनेन विशेष एवं परामृश्यते, न संयोग्यवयविरूपमात्रमिति चेत्, आहअत्र च नेत्यादि । अथवा शङ्कामकृत्वा पूर्वपक्षे दोषान्तरमेवानेनाह । यदि धूमेन संयोमिनाग्निसत्ता साध्यते, अग्निधूमसंयोगोऽनुमानाङ्गं स्यात् , न चेयं साध्यते, कुत 5 इत्याह-तस्याः प्रतीतत्वादिति । किं तर्हि साध्यमित्याह-पत्रेत्यादि । कुत इति चेत् , ' अत्रायम् ' इति वचनाद् अत्र 'शब्देनाऽत्र देश आश्रयत्वेन प्रतीयते । नन्वाश्रयः सामान्यम् ' अत्र' इति वचनेन साध्यते, ततस्तत्र विशेषप्रतीतिः कुत इत्याहअन्यथेत्यादि । एतेन 'विशेषा[दर्थान्तरस्वासम्भवं द्योतयति । यत्र 'अत्र' इत्यस्य पदस्यार्थान्तरासम्भवस्तत्र प्रवृत्त्याश्रयो विवक्ष्यते, यथायं कूप इति वाक्ये, ' अत्राग्निः' 10 इत्यत्रापि · अत्र' इति पदमसम्भवदर्थान्तरम् इति कार्यम् । ननु विशेषणासिद्धिः, धूमस्यैव ' अत्र' इत्यनेन विवक्षितत्वादिति चेत्, आह-धूमेऽग्निरित्यादि, प्रतिज्ञार्थंकदेशत्वं साध्यधर्मिण एव हेतुत्वेनाभिधानात् । ननु विशेषे प्रतिजैकदेशे सामान्यं हेतुः, ततः कुतोऽयं दोष इति चेत् , अयमाशयः-अग्निधूमयोः संयोगसम्बन्धाभिलाषिणा हेतुरपि विशेषलक्षणात्मक एवाभ्युपगन्तव्यः, न सामान्यम् , अन्यथा द्रव्ययोरेव परस्परं संयोगो 15 न सम्भवेत् । यतोऽयं शास्त्रेऽपीष्टः ततः प्रतिज्ञार्थंकदेशो हेतुः स्यात् । अत्राप्येतद् वक्तव्यमेव-' अत्र चाग्निसत्ता न साध्यते तस्याः प्रतीतत्वात् ' इत्यादि । तस्योत्तरस्य वाच्यत्वे के यथोक्तदोषान मुक्तिः । अत्र धूमविशेषेऽप्यग्नौ साध्ये स दोषस्तदवस्थ एव । तस्मादनुत्तरमेतत् । यद्येवं द्रव्ययोरेव परस्परं संयोग इति सिद्धान्तः नन्वेवम. ग्निरपि विशेष एव स्वलक्षणपर्यायः साध्यत्वेनाभ्युपगन्तव्यः, ततश्च साध्यसाधनयोः 20 स्वलक्षणात्मकत्वात् सर्वो हेतुरसाधारणः स्यात् , दृष्टान्तश्च साध्यसाधनविकल इति चेत्, सत्यमेतत् , तत आह-तस्माल्लिङ्गलिङ्गिनोनावश्यं संयोग इति अत्र 'अभ्युपगन्तव्यः' इति गम्यते । यस्मात् संयोगसम्बन्धे इदृशो दोषस्तस्मालिनलिङ्गिनी संयोगसम्बन्धिनौ नैवाभ्युपगन्तव्यौ । अअश्यवचनेनावधारणं दर्शयति । किं तहिँ ? अविनामाविस्वमेवेति तंत्र दोषाभावात् । ननु च तदपि सदोषमेव, अव्यापकत्वात् । यतस्तत् सर्वदा लिङ्गे 28 न भवति, तथाहि-अग्निशून्यदेशकालयोरपि कदाचिद्भूम उपलभ्यत इति चेत् , आह - अपेक्षते देशकालावित्यादि । यावति प्रदेशे धूमोऽग्न्यभावे न दृष्टस्तदपेक्षयाऽविना १ न चात्र साध्यते D. ed. ॥ २ विशेषणस्यार्थान्तरत्वा...(?) ॥ ३ कार्यहेतुः ॥ ४ गङ् ल° D. ed. ग” दङ् P. ed. । क्वापि (?) ॥ ५ तत्र निर्दोषत्वात् (?) ॥ Page #263 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । १९३ भावित्वं भवति यावता काले नाहरणिनिर्मथनायवस्थायाम् 'आदि'शब्देन ततोऽन्यस्यामवस्थायामग्निसन्निधानेऽपि धूमोऽग्निनाऽविनाभूत उपलब्धस्तदपेक्षयाऽविनाभावित्वम् । . समवायोऽपीत्यादि, यः सम्बन्धोऽनुपलब्ध एष नानुमानस्य कारणं यथा कारणकार्यभावोऽप्रसिद्धः कयोश्चित् , समवायोऽप्यप्रसिद्ध इति व्यापकानुपलब्धिमाह । सम्बन्ध इत्यादि दृष्टान्तप्रकाशनम् । नेत्यादि अस्यैव विवरणम् । अव्युत्पन्नस्थापी- 5 त्यादि, यस्य समवायिविषया न प्रतीतिस्तस्यापि विषाणादावविनामावित्वस्मरणाद् गवादिसम्प्रत्ययो दृष्टः, तस्मादविनामावित्वमेवानुमानस्य कारणम् , तद्भावाभावयोस्तद्वत्त्वात् , अङ्कुरस्य बीजवत् । अत्रापि तदेवेत्यादिनैकार्थसमवायिनि समवायस्य दोषवत्त्वमाह अत्रापीत्यादिना च योगस्य दोषवत्वम् । स्यादेतत्-" असन् सन्दिग्यश्वानपदेशः" [वै० सू० ३ । १ । ११ ] इत्यपवादोऽस्ति, ततः स्पर्शाद वायो रूपं नानुमीयत 10 इत्याह-व्यभिचारित्वे चेत्यादि । कारण कारणादिति, शरीरस्य कारणं शिरः, तस्यापि कारणं स्वावयवो ललाटम् , ततश्च कारण कारण त् कार्य कार्ये शरीरे सम्प्रत्ययो दृष्टः । कथं पुनः शरीरशिरोवयवयोरेकार्थ समवायः, यावता विग्रह भेदादेकार्थसमवायि द्विधा दर्शितम् ? एकार्थेन समवाय इति विग्रहान्तराश्रयात् । तथाहि-शिर एकोऽर्थः, तेन च तयोरु. भयोरपि समवायः । यथोक्तमिति तद्व वनमेव ज्ञापकमाह । यत्रे प्रसिद्ध मसन्दिग्धं च 15 भवति । इमे शिरआदयो न शरीरानारम्भकाः, एतेषां विनाशे च शरीराविनाशो न सम्भवति, शिरआद्यविनाशे तदवयवाश्च न विभक्ताः' इति तत्रेशः प्रत्ययो जायते ' अभूच्छरीरं यस्यायनवयवावयः' इति । तस्माद् द्विविधमेवेति नावधारयि. तव्यमिति । ननु दृष्टविनाशात् तत एव मस्तकात् सम्प्रत्ययः, न तदवयवात् , तत एवोक्तम्-अभूतादिति । न, अभावय कारणबायोगात् , अत्यन्ताभाववत् । 20 विरोधिनोऽनुमान कारणवनिराकरणायाह-पद् विरोधीत्यादि । वायवभ्रसंयोगस्य वर्षकर्मणा विरोध इति, तयोः सहानवस्थानात् । अत्र च वर्षकर्म न लिङ्गमिति तद्विरुद्धवर्मसाधनात् , किं तर्हि ? तदमात्र इति, वाय्वभ्रसंयोगे सति वर्ष कर्माभावात् । वर्षकर्माभाववावभ्रसंयोगयोश्च न विरोध इति सहावस्थानात् । स्यादेतत्-वर्षकर्मणो 5 योऽभावः स तस्यैवावस्थ विशेषः, ततो वर्षकर्मण एवावस्थाप्राप्तिर्लिङ्गमिति । कथं .. पुनरभावः सतो विशेषः । तद्विशेषत्वे चाभाव एव न स्यात् , विशेषस्य भावात्मभूतत्वात् , १ तद्भावभत्रयोः ' इति भोटभाषानुवादे ॥ २ ' यस्यायमवयवोऽवयवः' इति भोटभाषानुवादे ॥ Page #264 -------------------------------------------------------------------------- ________________ १९४ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकानुमानपरीक्षा | अर्थान्तरत्वे च स एव दोषः ' यद् विरोधि न तलिङ्गम्' इत्यनुत्तरमेतत् । एवमन्यत्रापि वक्तव्यमिति, यत्र भूतं लिङ्गं तत्रापि वा संयोगाभावस्य वर्ष कर्माभावेन विरोधात्, अत्र च वर्षकर्माभावो न लिङ्गम्, किं तर्हि ? वर्ष कर्म, वर्ष कर्म वा संयोगाभावयोश्च न विरोधः । एवं ' भूतं भूतस्य ' इत्यत्रापि द्रवत्वकर्मणः स्यन्दनस्य सेतुबन्धेत विरोधः, 5 स्यन्दनं च न लिङ्गम् किं तर्हि तदभावः । एवम् ' अभूतमभूनस्य' इत्यत्रापि श्यामताग्निसंयोगयोर्विरोव:, अत्र च न तयोर्लिङ्गलिङ्गिभावः, किं तर्हि ? तन्निवृत्त्योः । यच्चोक्तमिति “ सदनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः " [ वै० सू० १ । १ । ७ ] इति वचनाच्छास्त्रे द्रव्यगुणकर्मणामेव कारणभाव उक्तः, अत्र च ' अभूतं भूतस्य ' इत्यादिनाऽभाव कारणवचनात् कथमभावो 10 भावस्य लिङ्गमिति पृच्छति । अभावो भावस्य लिङ्गमस्माभिर्नोच्यते, किं तर्हि ? अभूतादिप्रतीतिः । कुत इति चेत्, प्रसिद्धिपूर्वकत्वादपदेशस्य [वै० सू० ३ । १ । ८] इति । यस्य 'धूमोऽग्नेः संयोगी ' इति पूर्वं सम्बन्धप्रहणकाले प्रसिद्धं भवति तस्यैव धूमदर्शनादग्नावनुमानं नेतरस्य । ततो धूमादिप्रतीतिरेव लिङ्गम् तद्विषये तु लिङ्गत्वमुपचर्यते यथा चन्दनस्य तुलेति । असम्बन्धान्न लिङ्गधीरिति यो येन सहासम् बद्धः 15 स तस्य न लिङ्गम्, यथा घटः पटस्य, लिङ्ग्यपि लिङ्गधियाऽसम्बद्ध इति व्यापकानुपलब्धिमाह । सम्बन्धार्थं चेत्यादि, आत्मनि प्रसिद्धमित्यु के परेणोक्तम् - आत्मनि प्रसिद्धं न लिङ्गम्, अन्यत्वात् अर्थान्तरेणार्थान्तरस्याप्रतिपादनात् अतिप्रसङ्गात् । तत इदं सूत्रमुपन्यस्तम् । एवमुकं भवति सर्वमर्यान्तरस्य न लिङ्गम्, किं तर्हि ? यदेव कारणकार्यादिसम्बन्धानामन्यतरेण सम्बद्धं तदेवापदेश इति । " " 1 " 20 लैङ्गिकत्वेन निर्देशादिति, लैङ्गिकमिति वचनादस्मिन् सूत्रे लिङ्गज्ञानं लैङ्गिकरवेन निर्दिश्यते, ततस्तस्य लिङ्गस्वपतिज्ञानेऽभ्युपगमवावा । अथानुमेयज्ञानमत्र लैङ्गिकत्वेन निर्देष्टुमभिपेतं न लिङ्गज्ञानमिति चेत्, आइ – अनुमेयज्ञानस्येत्यादि । यदि लिङ्गज्ञानं लैङ्गिकमिष्यते तनुमेयज्ञानमत्र विफलं स्यात् । अनुमेयज्ञानस्य लैङ्गिकत्वे तु तदुत्पत्तौ सोऽर्थः प्रतीत इति फलाभावः, ततः सैवाभ्युपगमवाधा । स्यादेतत्-लिङ्गज्ञानं 25 लिङ्गम्, सम्बन्धस्मरणं लैङ्गिकम्, अनुमेयाधिपतिः फलमित्यत अह - स्मरणमात्र इत्यादि । यदि सम्बन्धस्मरणं प्रमाणं तथा सति येन लिङ्गमदृष्टं तस्यापि धूमसम्बन्ध - स्मरणादग्निप्रतीतिः तः स्यात् ' मात्र 'शब्दो धूमदर्शननिरासाय । तेन सहितं सम्बन्धस्मरणं त्वनुमानमिष्यत एव । यदाह -" तदिदं च साक्षात् परम्परया चानुमिति कारण 1 Page #265 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । 9 ] इति । इतिकारनिर्देशादिति, ' त्वादुभयमप्यनुमानम् " [ • विरोधि च इति सूत्रान्ते इतिकारपाठात् अस्येदं कार्यम्' इत्यादि यज्ज्ञानं तदितिना करोति प्रकाशयति । यद्येवं लिङ्गज्ञानस्य लैङ्गिकत्वेऽनवगतविशेषस्यापि लिङ्गदर्शनमात्रादधिगतिः स्यादित्यत आह--- सम्बन्धस्मरणापेक्षयेति, सम्बन्धस्मरणापेक्षत्वं तस्य ' प्रसिद्धि • पूर्वकत्वादपदेशस्य [वै० सू० ३ । १ । ९ ] इत्यतो लभ्यते । 6 १९५ " कारणी कृत्येति, लिङ्गशब्दोऽयं कारणपर्यायः धातूनामनेकार्थत्वात् लिङ्ग्यते जन्यते कार्यमनेनेति व्युत्पत्तेः । लिङ्गप्रतीतिश्चानुमेयप्रतीतेः कारणं भवति, ततो यदुक्तम् असम्बन्धान्न लिङ्गधीर्लिङ्गम् ' इति अस्य सिद्धसाध्यत्वं कारककारणस्य कारणत्वेन विवक्षितत्वादिति चेत् तदपि नेत्यादिना निराकरोति । अनुमेयलक्षण भूतस्येति ज्ञापकभूतस्येत्यर्थः, अनुमेयं लक्ष्यते ज्ञाप्यते [ ऽनेन ] इति कृत्वा । अन्यथेति यदि जन- 10 कस्यापि लिङ्गस्याधिकार आत्मेन्द्रिय मनोर्थसन्निकर्षोऽपि वाच्यः, तेऽप्यनुमेयज्ञानस्य कारणानीति । न तूच्यते । तस्मादत्र जनकस्य नाधिकार इति । स्यादेतत्- अनुमेयज्ञानं प्रति लिङ्गज्ञानस्य साक्षात् कारणत्वं नान्यस्य । ततः साक्षात् कारणत्वाल्लिङ्गज्ञानमेवोच्यते इति चेत्, आह-न साक्षादित्यादि । कथं नेत्याह-सम्बन्धस्मरणेन व्यवहितत्वा दिति । सम्बन्धस्मरणं सिद्धमिति, अस्माद् वचनात् सम्बन्धस्मरणं सिद्धं न तु सम्ब- 15 न्धिधूमादिप्रतीतिः तथाहि मध्यात् " यस्य धूमादीनामन्यादिभिः सम्बन्धः सिद्धः " [ ] इत्यादि । इत्युक्तमित्यस्मिन्नर्थे ज्ञापकमाह । यतस्तत्रैवोक्तम् – " प्रसिद्धि - पूर्वक एवापदेश इति कथं प्रतीयत इति चेत्, उच्यते - अर्थान्तरभावे सति यस्मादप्रसिद्धोऽनपदेशः । कथम् ! यस्य धूमादीनामग्न्यादिभिः सह सम्बन्धोऽप्रसिद्धस्तं प्रति धूमादयोऽनपदेशः " [ ] इति । तस्माल्लिङ्गज्ञानस्य लैङ्गिकत्वे एतदज्ञापकम् | 20 सूत्रे कार्याद्यभाषितमिति शास्त्रे 'कार्यस्वात् कारणतो विकारात् "संयोगाद् विभागाच्छब्दाच्च शब्दनिष्पत्तेः शब्दोऽनित्यः' इति कार्यत्वादयः शब्दानित्यत्वे हेतव उक्ताः । एवं ' संदकारणवन्नित्यम् ' इति नित्यत्वसाधनाय सदकारणवत्त्वमुक्तम् । ते च कार्यत्वादयो लिङ्गत्वेन नाख्याता इति वैकल्यं लक्षणस्य । तत्र स्यादेतत् - तेषामपि कार्यत्वादीनामन्तर्भाव इति चेत्, आइ - एतेषामित्यादि एतेषामनित्यत्वादिलिङ्गानाम् 25 १ ब्शद्° ऽग्रेल्° लस् VT. | भाष्ये ( ? ) ॥ २ इत्यादिना D. ed. ॥ ३ वै० सू० २ । २ । ३२ ॥ ४ ० सू० २ । २ । ३४ । ५ वै० सू० २ । २ । ३६ ॥ ६ वै० सू० ४।१।१॥ 5 Page #266 -------------------------------------------------------------------------- ________________ १९६ सवृत्ति सटीके च प्रमाणसमुच्चये वैशेषिकानुमानपरीक्षा | अन्यतमदिति एकमपीत्यर्थः । ननु कार्यस्वं सदकारणत्वं चैकार्थसमवायित्वान्तर्भूतम् एक शब्द कार्यत्वानित्यत्वयोः आत्मादौ च नित्यत्वसदकारणत्वयोः समवाया. दिति चेत्, नैतदस्ति, एकार्थसमवायि हि कार्य कार्यान्तरस्य कारणं कारणान्तरस्येत्युक्तम्, अत्र च कार्य कारणभावासम्भवः । व्यङ्ग्यव्यञ्जकताया इति, अनित्यत्वं 5 व्यङ्ग्यत्वात् कार्यम्, कार्यत्वं तु व्यञ्जकत्वात् कारणमिति । एवमन्यत्रापि वेदितव्यम् । शेषमव्यञ्जकं प्राप्तमिति, अन्यथा भेदेन निर्देश एव न स्यात् स चास्ति । ततो व्यङ्ग्यव्यञ्जकत्वेनात्र कार्यकारणत्वमभिप्रेतमिति नावगन्तव्यम् । " अन्यतस्तद्भतेर्वृथेति, वृथा निष्प्रयोजनम्, अन्यत इत्यविनाभावात्, अविना भावित्वेन धूमादिलिङ्गादनुमेयमधिगम्य ' अस्येदं व्यञ्जकम् ' इति मनसा कल्प्यते 10 ततो व्यर्थमेतदनुमानकारणं कल्प्यत इति शेषः । अथवा प्रतिपाद्यत इति प्रकृतमत्रापि सम्बध्यते परेण निष्प्रयोजनमेवैतदनुमानकारणं प्रतिपाद्यत इत्यर्थः । अन्ये पुनरेवं वदन्ति - अविनाभाव एव सम्बन्धोऽनुमानस्य कारणं शास्त्रेऽत्र निर्दिश्यते, अनुमानभेदप्रदर्शनार्थं तु कार्यकारणभावादिसम्बन्ध उपात्तः, ततश्च सर्वदोषाभाव इति । तदयुक्तम्, कारणस्य लिङ्गत्वेन निर्देशात् तंत्र चाविनाभावाभावात् सम्भवानुमानस्य च 15 पराभिप्रायेणासम्भवादिति ! -VT.D.ed. पृ० ११०२-११७b | P.ed. पू० १२४२-१३३b॥ १ तुलना - " शास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतं नावधारणार्थम् । कस्मात् ? व्यतिरेकदर्शनात् । तद्यथा अध्वर्युरों श्रावयन् व्यवहितस्य हेतुर्लिङ्गम् ; चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च, शरदि जलप्रसादोऽगस्त्योदयस्येत्येवमादि । तत् सर्वम् ' अस्येदम्' इति सम्बन्धमात्रवचनात् सिद्धम् प्रशस्तपादभाष्य. पृ० १०४ ॥ २ दृश्यतां पृ० १९० पं० १-८ ॥ 1 "" Page #267 -------------------------------------------------------------------------- ________________ अथ सवृत्तिके प्रमाणसमुच्चये तृतीये परार्थानुमानपरिच्छेदे वैशेषिकमतपरीक्षा। *ममुदाय्येव धर्मः स्याद् न साध्यौ धर्मधर्मिणौ ।। ५४ ॥ विशेषः साध्यवद्धर्मः प्राप्तोऽन्यस्याप्यनिश्चितः। . आकाशाद्यस्तितासिद्धौ प्रयोगो नोपपद्यते ॥ ५५ ॥ .. 5 वैशेषिकाणामपि " तद्वद्धर्मस्य हेतुः [ ] अभिधानमिति वर्तते । अत्र च तच्छब्देन यदि साध्याभिधानं सम्बध्यते तेन साध्य मेव तद्वद् भवति, तच्च समुदायो धर्मो धर्मी वा स्यात् ? यदि समुदायस्तर्हि समुदाय्येवं धर्मः स्यात् , शब्दोऽनित्य इत्यत्र समुदायेऽनित्यत्वं धर्म इत्यनित्याभिधानं हेतुः स्यात् , न हि समुदाये धर्मान्तरमस्ति । " विषाणी तस्मादश्वः" [वै० सू० 10 ३ । १ । १२ ] इति साध्येऽत्रापि विषाणित्वं धर्मत्वाद्धेतुः स्यात् । अथ धर्मः, तत्र कृतकत्वादि न सम्भवति । अथ धर्मी, तन्न, तस्व सिद्धत्वात् । अनित्यत्वेन साध्य इति चेत् , न, समुदायार्थस्य माध्यत्वात् । ' अनित्यत्वस्य शब्द:, शब्दस्यानित्यत्वम् , शब्दोऽनित्यः' इत्येते. समुदायार्था व्यवच्छेदफलत्वात् । एवमत्र समुदायार्थ एव साध्यः सम्भवति, न साध्यौ धर्मधर्मिणौ तौ 15 साध्यौ न सम्भवतः सदोषत्वात् । नापि समुदायः पूर्वोक्तदोषत्वात् * । ___ अथ गुणभूतमपि साध्यं तच्छब्देन सम्बध्यते, तत्र समुदायेन धर्मिणा वान्यस्तद्वान् नास्ति यस्य तद्वतो धर्मः स्यादिति धर्मोऽनित्य[व]मेव सांध्यमवश्यमभ्युपगन्तव्यम् । ततः शब्द एव तद्वानिति तस्य यो धर्मः स.. १ 'समूहस्यैव धर्म: स्यात् ' इत्यपि भवेत् पाठः ॥ २ 'अत्रापि' इत्यपि भवेदत्र पाठः ॥ 20 ३ तदिति शब्देन साध्याभिधानमभिसम्बध्यते तेन साध्यमेव तद्वदित्युक्तं भवति V॥ ४ ' तच्च किं समुदाय उत धर्म आहोस्विद् धर्मी' इत्यपि भवेत् पाठः ॥ ५ समूहस्यैव धर्म: स्यात् ' इत्यपि पाठो भवेत् ॥ ६ समूह (2) एव धर्मः स्यात् , अत्र शब्दोऽनित्य इति समुदायेऽनित्यत्वं धर्म इति तदभिधानं हेतुः स्यात् , न हि समुदायस्य धर्मान्तरमस्ति । विषाणित्वादश्व इत्यत्रापि साध्ये [ विषाणित्वं ] समूहस्यैव धर्म इति हेतुः स्यात् । अथ धर्मः, तस्य कृतकत्वादि न सम्भवति के V॥७ 'साध्यते' इत्यपि पाठः स्यात् ॥ ८ समुदायार्थत्वात् । K॥ ९ ' इत्येतेषां समुदायोऽर्थः' इत्यपि भवेत् पाठः ॥ १० * असम्भवः सदोषत्वात् * K ॥ ११ 'साध्यत्वेनावश्यमभ्युपगन्तव्यः' इत्यपि भवेत् पाठः। Page #268 -------------------------------------------------------------------------- ________________ १९८ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकहेतुपरीक्षा । हेतुरिति चेत्, तत्रापि साधारणविशिष्टयोः 'विशेषः साध्यवद्धर्मः प्राप्तः *सध्यत एव धर्म इत्यवधारणातु * । न हि साध्यवतो धर्म एवेत्यवधारणे किमपि प्रयोजनम्, धैर्मिणि प्रसङ्गाभावात् । ततः ' साध्यवत एव धर्मः ' इति सामीप्यात् तंत्र प्राप्नोति । तथा च शब्दो [s] नित्यः श्रावणत्वादित्यपि हेतुः 5 स्यात् । साध्यधर्मेऽपि तुल्यमिति चेत्, न तस्य ' अन्यत्र द्वेषा वर्तते ' इति विशेषणात् । असाधारण स्त्वन्यत्र न वर्तते इति न तुल्यम् । अनित्यत्वमात्रसाध्यत्वे च शब्दात् अन्यस्यापि तद्वतो घटादेर्मा धनस्य हेतुभूतत्वाचाक्षुषत्वाभिधानमपि हेतुः स्यात् । किञ्च, अनिश्चितः, अनिश्चित इति संशयहेतुर्व्यभिचारी, सोऽपि हेतुः स्यात्, यथा [१] नित्योपूर्तत्वा10 दिति । तन्मात्रमपि विकल्पनीयम् । सर्वयापि न युज्यते । तस्मात् तद्वत्साधर्म्याव्यभिचारीति वक्तव्यम् । तथा सेति तद्वत्साधर्म्यस्व साध्यत्वाद्धर्मान्तरं परिहृतं भवति श्रवणत्वं च * । अव्यभिवारिवचनादवधारणाच्च व्यभिचारिधर्माभिधानं परिहृतम् । यथापूर्वोक्तदोषः 15 आकाशास्तितासिद्धौ प्रयोगो नोपपद्यते । तत्र प्रतिज्ञावतः साध्यवतो वा धर्मोऽसिद्धः, धर्मिणोऽसिद्धत्वात् । तस्मात् प्रयोगोऽपि सम्बन्धाद्धेतुर्नोपपद्यते । . १ इति चेत् V नास्ति ॥ २ ' साधारणविशिष्टयो: सद्भावे' इत्यपि K अनुसारेण भवेत् पाठः । ' साधारणो विशेष साध्यवद्धर्मः स्यात् ' V अनुसारेग पाठो भाति ॥ ३ ' विशिष्टः ' 20 इत्यपि पाठो भवेत् ॥ ४* * एतदन्तर्गतः पाठो VT. मध्य एव दृश्यते ॥ ५ ' धर्मिणोऽप्रसक्तत्वात्' इत्यपि पाठश्चिन्त्यः || ६ तद्धर्मः प्राप्नोति V॥ ७ असाधारणस्य त्वन्यत्रावृत्तेर्नतुल्यम् ' इति ' असाधारणस्त्वन्यत्रावर्तमानत्वाद् न तुल्यः' इति वा पाठोऽप्यत्र भवेत् ॥ ८ च V नास्ति ॥ ९ अनिश्चितश्च संशयहेतुर्व्यभिचारी, स हेतुः स्यात् K ।। १०** ' तथा सति तद्वत्साधर्म्यस्य साध्यत्वाद् अधर्मस्य श्रावगत्वस्य च परिहारः K । तथा सति तद्वद्वर्मसाधर्म्याद् धर्मान्तरं परिहृतं भवति । श्रावगलं V तथा सति धर्मान्तरं परिहृतं भवति VT. ॥ ११ ' एवं हि ' इत्यपि पाठोऽत्र स्यात् ।। १२ श्रावणत्वं व्यभिचारिवचनं च ' अव्यभिचारि' इत्यवधारणात् VVT. मध्ये तु 'धर्मान्तर'शब्देनैव श्रावणत्वस्य संग्रहः कृतो भाति । अतस्तदनुसारेण श्रावणत्व पदमनावश्यकमत्र भाति ।। १३ पूर्वत्र यथोक्तो दोष: V । पूर्वोक्ते यथोक्तो दोष: K | ( यथापूर्वोक्तवद् दोष: ? ) ॥ १४ ' गगनास्तितासिद्धौ ' इत्यपि भवेत् पाठः ।। १५ असम्बन्धान्न हेतुः । K || 25 Page #269 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । अभावो वा विरुध्येत विपरीतं न्यूनाभिधा ॥ ६३३ ॥ वैशेषिकाणां त्रिविधो हेत्वाभास:- "अप्रसिद्धोऽनपदेशः, असन् सन्दिग्धश्व" [ वै० सू० ३ । १ । १०, ११] इति । अप्रसिद्धस्तावद् न हेत्वाभासः, किं तर्हि ? दृष्टान्तस्य अभावो वा अप्रसिद्धार्थत्वं वा त्वर्थेन । 'वा' शब्दो विकल्पार्थः । एवं हि स दृष्टान्तेऽप्रसिद्धः । अथापि साध्य एवाप्रसिद्ध उच्यते 5 तथा सति हेत्वर्थो विरुध्येत* ' प्रसिद्धिपूर्वकत्वादपदेशस्य ' [ बै० सू० ३ । १ | ११ ] इत्यत्र सम्बन्धकाले प्रसिद्ध इत्युच्यते । असन्नपि नासन् । सन्दिग्धोऽपि न सन्दिग्धः । विषाणित्वं हि *प्रसिद्धत्वात् * प्रसिद्धं कृत्वा तत्रोदाहियते - यदि विषाणी तस्मादवो विषाणी [तस्माद् ] गौरिति च [ वै० सू० ३ । १ । १२ ] । अथापि असतो हेतुरसन् सन्देहस्य हेतुः सन्दिग्ध इति चेत् असतस्तावत्र हेतुरसन्मात्रस्याप्रतीतेः । न हि 10 तत्राश्वाभावमात्रं ज्ञायते, किं तर्हि ? विपरीतम्, अनश्वज्ञानं तत्र गौरित्यर्थे, नाभावज्ञानम् । तस्मादयं विपरीत साधनां विरुद्धः । > १९९ सन्देहहेतोश्च सन्दिग्धाभिधाने न्यूनाभिया । 'विषाणित्वाद् गौः' इत्य यमेव न सन्देहहेतुः, किं तर्हि ? अपाधारणोऽपि यथा षट्सु पदार्थेषु श्रावणत्वम् तद्धि सर्वत्राभावाद् अनेक विषय संशयहेतुः । ये आहुः - विशेष उभयत्र 15 दृष्टत्वादत्वादिवत् सामान्यमेवेति, तदयुक्तम्, न हि यतो व्यावृत्तिस्तदाभासः संशय उपपद्यते मा भूदेकद्रव्यवच्चात् पृथिव्यादिषु संशय इति । तस्मादयं सर्वतो > १ अभावो वा प्रसिद्धत्वात् PS2 || २' न्यूनं वचः' इत्यपि पाठोऽत्र स्यात् ॥ ३ तथा सति प्रसिद्धिपूर्वकत्वादपदेशस्य हेत्वर्थो विरुध्येत । अत्र सम्बन्धकाले प्रसिद्ध उच्यते K ॥ ४ * * अयं PS 1 अनुसारेण कारिकांशः ॥ ५ प्रसिद्धत्वाद् विषाणित्वमत्रोदाह्रियते K ।। ६ * * 20 अयं PS2 अनुसारेग कारिकांशः ॥ ७' अभावस्य ' इत्यपि पाठोऽत्र स्यात्र ॥ ८ तत्र विषाणित्वादनश्वज्ञानं जायते, न तज्ज्ञानम्, तस्मादयं विपर्ययसाधनाद् विरुद्ध एव V ॥ ९ तुलना - " यो ह्यनुमेयेऽविद्यमानोऽपि तत्समानजातीये सर्वस्मिन् नास्ति तद्विपरीते चास्ति स विपरीत साधनाद् विरुद्धः यथा यस्माद्विषाणी तस्मादव इति । " - प्रशस्तपादभाष्य पृ० ११७ || १० अनेकविषये संशयकारणम् K | ११ ननु चायं विशेषः संशयहेतुरभिहितः शास्त्रे - तुल्यजातीयेष्वर्थान्तर- 25 भूतेषु विशेषस्योभयथा दृष्टत्वात् [ वै० सू० २ । २ । २६ ] इति । न, अन्यार्थत्वात् । शब्दे विशेषदर्शनात् संशयानुत्पत्तिरित्युक्ते नायं द्रव्यादीनामन्यतमस्य विशेषः स्याच्छ्रावणत्वम्, किन्तु सामान्यमेव सम्पद्यते । कस्मात् ? तुल्यजातीयेष्वर्थान्तरभूतेषु द्रव्यादिभेदानामेकैकशो विशेषस्योभयथा दृष्टखादित्युक्तम्, न संशयकारणम्, अन्यथा षट्स्वपि पदार्थेषु संशयप्रसङ्गात् । तस्मात् सामान्यप्रत्ययादेव संशयः । " -- प्रशस्तपादभाष्य. पृ० १२०-१२१ । " समानानेकधर्मोपपत्तेर्विप्रतिपत्ते - 30 C: Page #270 -------------------------------------------------------------------------- ________________ · सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकहेत्वाभास परीक्षा । व्यावृत्त्यसम्भवात् सर्वाभासस्य [संशयस्य V] हेतुरसाधारणत्वादन्य एव रुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः [ न्याय० सू० १ । १ । २३ ] ।...अनेकधर्मोपपत्तेरिति । समानजातीयमसमानजातीयं चानेकम् । तस्यानेकस्य धर्मोपपत्तेः-विशेषस्योभयथा दृष्टत्वात् । समानजातीयेभ्यो ऽसमानजातीयेभ्यश्चार्था विशिष्यन्ते गन्धवत्त्वात् पृथिवी अबादिभ्यो 5 विशिष्यते गुगकर्मभ्यश्च । अस्ति च शब्दे विभागजन्यत्वं विशेषः । तस्मिन् द्रव्यं गुणः कर्म वेति सन्देहः विशेषस्योभयथा त्वात् किं द्रव्यस्य सतो विशेष आहोस्त्रिद् गुणस्य सत इति अथ कर्मणः सत इति । " - न्यायभाष्य. १ । १ । २३ । " अनेकधर्मोपपत्तेः संशय इति । अनेकस्यानेकश्च धर्म इति केचित् । अनेकस्य धर्मोऽनेकधर्मः । अनेकस्य द्रव्यगुणकर्मलक्षणस्य संयोगजत्वं धर्मः, अनेकश्च धर्मः संयोग जत्व निर्गु त्वक्षणिकत्वानि शब्दे । तदेवमनेकधर्मोपपत्तेः संशय इति केचित् । तदयुक्तम्, समान10 धर्मोपपत्तेरित्यनेनैव चरितार्थत्वात् । ... अथानेकधर्मशब्दस्य कोऽर्थः ? असाधरण धर्म इति । कथं पुनरसाधारण धर्मोऽनेकधर्म इत्यनेन समासपदेनाभिधीयते ? समानासमानजातीय विशेषकत्वात् । समानजातीयमसमानजातीयं चानेकम् तस्माद्विशेत्रो विशेषो धर्मः । अनेकस्माद्विशेषोऽनेकधर्मः, तस्य वानेकस्य धर्मों यथास्त्रं सोऽयमनेकधर्म इति । यथा शब्दस्य विभागजत्वं सामान्यविशेषसमवायेभ्य शब्दस्य सदादिना विशेषेण निर्भक्तस्य । तस्मिन् द्रव्यं कर्म गुग इति विभागजत्वात् संशयः । न हि 15 द्रव्यगुणकर्मणामन्यतमं विभागाज्जायमानं दृढम् । सर्वत्रासम्भवाद् विभागजत्वं संशयं करोति सर्वतो व्यावृतेरिति । ... तदेवं विभागजत्वं विभागजविभागासमवायिकारणत्वं वा नर्ते शब्दात् सम्भवतीति सर्वतो व्यावृतेः संशयहेतुः । तुल्यजातीयेष्वर्थान्तरभूतेषु च विशेषस्योभयथा दृष्टत्वादिति । - " न्यायवार्तिक. १ । १ । २३ । यतोऽनेकस्मात् समानासमानजातीयादेव स्वाश्रयं व्यावर्तयति अतोऽनेकापादान कव्यावृत्तिहेतुत्वालक्ष गयाऽनेक इत्युच्यते ।... समानजातीय मसमान जातीयं चानेकम् तस्य धर्मो निवर्तकतया ।...... स्यादेतत्- यद्येन सहचरितं दृधुं तत् क्वचिद्दृश्यमानं तत् स्मारयत् तद्विरुद्धेनापि सम्बन्धादनिश्चाययत् संशयहेतुर्भवति यथा समानो धर्मः । असाधारणस्तु धर्मो विभागजलं न ऋते शब्दात् क्वचित् पृथिव्यादौ वा उत्क्षेपादौ गन्धादौ वा दृष्ट इति कथं स्मारयेत्, अस्मारयन् कथं संशयं जनयेत् इत्यत आह-विभागजत्वं संशयं करोति सर्वतो व्यावृत्तेरिति । अयमर्थः यद्यपि विभागजत्वं न द्रव्यादौ कचिद् दृष्टम्, तथापि तद्व्यतिरेकः प्रत्येकं द्रव्यादौ दृष्ट इति विभागजत्वेन सदाद्यविशेषवान् शब्दो द्रव्य कर्मभ्यां व्यावर्तमानः किं गुगः, गुगकर्मभ्यां व्यावर्तमानः किं द्रव्यम्, गुणद्रव्याभ्यां व्यावर्तमानः किं कर्म ? इति व्यतिरेकमुखेग तत् तत् स्मारयन् असाधारणो धर्मो भवति संशयकारणमिति । ...... ननु सहचरितो दृटः स्मारयन् विशेषः संशयहेतुर्भवति न तु यो व्यावृत्तः तेनासाहचर्यादिति शङ्कामपनेतुं भाष्यकारीयमुत्तरमाह — तुल्यजातीयेष्विति । यद्यपि व्यतिरेकमुखेगासाधारणः शक्तः स्मारयितुं तथापि भाष्योक्तमप्युक्तम् । यत् खलु सदादिरूपसम्पन्नं विशेषवत् तत् समानजातीयेभ्योऽसमानजातीये*यश्च व्यावृतं यथा पृथिवी द्रव्यमवादिभ्यो द्रव्यान्तरेभ्यो गुगकर्तभ्यश्च विजातीयेभ्यो गन्धवत्त्वेन व्यावृत्तं द्रव्यजातीयम् एवं रूपत्वेन रूपं गुणः, उत्क्षेपगत्वेतत्क्षेपणं कर्म । तथाविधः शब्दः सदादिरूपसम्पन्नो विभागजत्वेन समानासमानजातीयेभ्यो विशिष्यते तस्माद् द्रव्यं गुणः कर्म वेति संशय इति । ... ..... ... असाधारणो हि धर्मो व्यतिरेकमुखेग संशयहेतुः । स चानेकस्माद्वयावृत्त्या सिध्यति । ... अनेकस्माद्वातोऽनेकधर्म इति विग्रहेण निर्वर्ण्यत इति । ” न्यायवार्तिकतात्पर्यटीका. 35 १ । १ । २३ ॥ १२ स्तत्संशय उपपद्यते K || १३ तस्मात् सर्वथा ( सर्वत्र ? ) संशयहेतुरन्योsसाधारण एव नोक्तः VI " 25 30 20 २०० Page #271 -------------------------------------------------------------------------- ________________ २०१ सप्तम परिशिष्टम् । नोक्तः । एवं विरुद्धानकान्तिकोऽनेको नोक्तः यथा किं पृथिव्यादिभिः संहतस्य शरीरस्यारम्भ आहोस्वित् स्वस्वजातीयारम्भ इति संशयः पञ्चानां लिङ्गोपलब्धे. विजातीयारम्भनिषेधाच्च । एतेन संशयसूत्र वैकल्य मेपि उक्तम् । अत्र च सामान्यप्रत्यक्षत्वेऽपि कुन्दशौक्लयाद् रूपत्व-गुणत्वाऽऽश्रितत्व-निर्गुणत्वादिषु निश्चयो दृष्टः, न संशयः, तस्मादव्यवच्छेदहेतुः सामान्यं तत् प्रत्यक्षत्वे संशयकारणमिति 5 नोक्तम् , तस्माद् न्यूनत्वम् । यदि च अंसतो हेतुरसन् सन्देहस्य हेतुः सन्दिग्धः [ तथापि ] यः साध्येऽसन् सन्दिग्धश्च स नोक्तः, तथा चात्यन्तं न्यूनोक्तिः-यथाऽनित्यत्वे साध्ये शब्दे चाक्षुषत्वमनपदेशः, धूमादित्वेनाग्न्यादौ साध्ये केचिदेशे सन्देहः । एवं वैशेषिकाणा हेत्वाभासो दुर्विहितः । सप्रतिरूपो हेतुरुक्तः। 10 [ इति ] प्रमाणसमुच्चये तृतीयः परार्थानुमान परिच्छेदः । विशालामलवती टीका । तद्वद्धर्मस्य हेतुरिति । तदस्मिन्नस्तीति तद्वान् , तद्वतो धर्मस्तद्वद्धर्मः । सम्बन्धित्वमात्रस्य हेतुत्रे प्रसक्ते तद्व्यच्छेदायाह-अभिधानमिति वर्तन इति । ' साध्याभिधानं प्रतिज्ञा' इति प्रकृतम् । ततोऽयं वाक्यार्थः-तद्वद्धर्माभिधानं हेतुरिति । यदि साध्या- 15 भिधानं सम्बध्यते इति तस्य प्रधानत्वात् तेन च साध्यमेव तद्वदिति सम्बन्धिशब्दवादभिधानाभिधेयमेव तेन तद्वद् भवति । तथाहि-पुत्रवानित्युक्ते पितैव तद्वान् भवति । नन्वा काशमपि तेन तद्वद् भवति तस्य तत्समवायित्वादिति चेत् , सत्यम् , तथापि १ एवं विरुद्ध कान्तिक एवाने को यथा...K॥ २ सम्भूय शरीरस्यारम्भ उच्यते आहोस्वित् स्वस्वजातीयस्येति संशयः V ॥ ३ अत्र K मध्ये 'लुस् पडि'-इति पाठः, किन्तु 'ऽदुस् पडि' 20 इति पाठोऽत्र शुद्धो भाति ॥ ४ वैकल्यम् (2) इत्युक्तम् V॥ ५ मपि पुनरुक्तम् K ॥ ६ कुन्दशौक्लयरूपत्वगुणत्वा...K । उत्पलशौक्लयाद् गुणत्वा ...V॥ ७ " अव्यवच्छेदहेतोरिति वक्तव्यम् । यदिदं समानधर्मोपपत्तेरिति पदमेतस्मिन्नव्यवच्छेदहेतोः समानस्य धर्मस्योपपत्तेरिति वक्तव्यम् । न हि केवला समानधर्मोपपत्तिः संशयकारणं भवति अन्यथा कृतकत्वादिनापि संशयः स्यात् , समानं कृतकं सर्वानित्यानामिति । व्यवच्छेदहेतुत्वान्न भवति । "-न्यायवार्तिक १।१ । २३ ॥ ८ तत्प्रत्यक्षत्वे 25 संशय इति नोच्यते V॥ ९ 'अभावस्य' इत्यपि पाठः स्यादत्र ॥ १० एवं न्यूनोक्तिः V॥ ११ 'यथानित्यत्वसाधने' इति । यथानित्यत्वसिद्धौ' इति वा पाठोऽपि स्यादन ॥ १२ धूमादित्वेनाग्नौ साध्ये K। धूमादित्वेनाग्न्यादिसाधने VI VT अनुसारेग 'धूमादित्वस्य'इति पाठः ग्रतीयते ॥ १३ क्वविद्देशेऽर्थे संशयः K॥१४ हेत्वाभासोऽपि सदोष उक्तः । परार्थानुमाननिरूपणम् । तृतीयः परिच्छेदः K॥ 30 Page #272 -------------------------------------------------------------------------- ________________ २०२ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकहेतुपरीक्षा । शास्त्रेणाकाशधर्मकार्यत्वादीनामपि पैदकारणत्वोपगमादाकाशस्यापि विधानं कृतमेवेत्याशयः । न हि समुदाये धर्मान्तरमस्तीति, समुदायो हि समुदयमानं बुद्धिपरामृष्टमेव, प्रासादमालावत् । तस्य समुदायितोऽभिन्नत्वात् कुतः कृतकत्वादिधर्मः ! समुदायी एव यो धर्मः स तदेकदेशत्वात् ' तस्य ' इति व्यपदेष्टुं शक्यते, यथा गृहस्य 5 गवाक्षः । तस्मात् समुदायी एव हेतुः प्राप्नोति, स च प्रतिज्ञार्थंकदेशत्वादसिद्धः । ननु समुदायस्य धर्मान्तरं मास्तु, तदेकदेशस्य धर्मिणः शब्दादेः कृतकत्वादिधर्मः सम्भवति, ततश्च तस्यैवाभिधानं हेतुर्भविष्यतीति चेत् , आह-विषाणी तस्मादश्व इत्यादि, यो दृश्यो विषाणी पिण्डोऽसाबश्वः विषाणित्वादित्यत्र साध्यधर्मेणाश्वत्वेन विशिष्टस्य पिण्डस्य धर्मिणो धर्मो विषाणिस्वमिति स्वशास्त्रोक्तो हेत्वाभासो हेतुः स्यात् । तत्र कृतकत्वादि 10 न सम्भवतीति धर्माणां धर्मिपरतन्त्रत्वात् । अनित्यत्वादिधर्मे कृतकस्वादिधर्मा नोप. पद्यन्ते । तस्य सिद्धत्वादिति, सिद्धस्य साध्यत्वानुपपत्तेर्लक्षणस्य निर्विषयत्वं स्यात् । धर्मेऽप्ययं समानो दोष इति तत्रापि वक्तव्यम् । अनित्यत्वेन साध्य इति चेदिति अनित्यत्वेन विशिष्टस्य साध्यत्वात् । व्यवच्छेदफलत्वादिति, शब्दशब्दः सर्वावस्थायाः शब्दं परिगृह्य वर्तते, एवमनित्यशब्दः सर्व शब्दाद्यनित्यं वस्तूपगृह्य । तयोः परस्परं 15 व्यवच्छेदः, अनित्यशब्देन शब्दस्यावस्थान्तरव्यवच्छेदात् , शब्दशब्देन च नित्यत्वस्याश्रयान्तरव्यवच्छेदात् । तस्मात् परस्परव्यवच्छेदेन संसृष्टत्वात् समुदायस्यैव साध्यत्वं भवति। गुणभृतमपीति 'अभिधान 'विशेषणत्वात् साध्यं गुणभूतम् , तथा च विवक्षावशात् सामर्थ्ये सति 'शब्दा विवक्षामनुरुन्धते' इति तच्छन्देन साध्यमेव परामृश्यते । समुदायेन धर्मिणा वान्यस्तद्वान्नास्तीति, धर्मिसमुदाययोः स्वतन्त्रत्वात् । ननु समु. 20 दायिनः तद्वान्नास्ति, ततः किमेवमिति चेत् , नैतदेवम् , अत्र धर्मः समुदायेन तद्वाना होस्विद् धर्मी ? यदि धर्मोऽनित्यत्वादिः यदभिधानं हेतुभूतं स धर्मो नास्त्येव । अथ धर्मी, तत्र धर्मिमात्रे साध्ये यो दोषः स प्राप्नोत्येव । तस्मात् 'समुदायेन धर्मिणा वान्यस्तद्वान् नास्तीत्यत्र यथोक्तदोषो न वर्तते स नास्तीत्यभिप्राय इत्यनवद्यम् । विशेषः साध्यवद्धर्मः प्राप्त इति । साध्यवत एवेत्यवधारणा दित्यभिप्रायं प्रका १ वै० सू० २ । २ । ३२-३७ ॥ २ अनित्यकारणत्वोपगमात् (?) ॥ ३ छोग्स्° पडि° नि' VT. समुदायस्य हि (?) ॥ ४ छोग्स्° प° चन्° खो° न°ि छोस्° गङ् यिन्' प° VT. =समुदायिन एव यो धर्मः (?) ॥ ५ छोग्स्° ५° चन्' लस्° VT.=समुदायितः [अन्यः ?] ॥ ६ दे°ि छोस्° VT.=[स] तद्धर्मो (?) ॥ ७ यत्रोक्त (?)॥ Page #273 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । २०३ शयति । किं कारणमेवमवधार्यत इत्याह-नेत्यादि । धर्मिणि प्रसङ्गाभावादिति, साध्यवति धर्मिणि धर्मी न सम्भवति, तस्य स्वतन्त्रत्वात् । सामीप्यात् , अन्यासनिकृष्ट स्वात् तत्सामीप्यम् । श्रावणत्वादित्यपि हेतुः स्यादिति अपिशब्दोऽवधारणार्थः गर्दाथों वा । नन्वपक्षधर्मव्यावृत्त्यर्थं तद्धर्मवचनम् , तथा च तद्वत एव' इत्यवधारणा. भावान्नासाधारणस्य हेतुत्वपसङ्ग इति चेत् , अयमाशयः-- अपक्षधर्मस्याप्रसक्तत्वात् । तद्वावर्तनाय प्रयासो निरर्थकः, यस्मादसम्बद्धार्थस्य स्वयमेव ' अस्येदं कार्य कारणम् । [ वै० सू० ९ । १८ ] इत्यादिना प्रागेव हेतुत्वं निराकृतमिति । साध्यधर्मेऽपी त्यादि, तत्रावश्यमेवमवधारयितव्यं 'साध्यस्यैव धर्मः' इत्यादि सर्व वक्तव्यम् । न, तस्येत्यादि, साध्यवर्मोऽन्यत्र द्वेधा वर्तः इति विशेष्यते, तत्र यदि साध्यस्यैव धर्म इत्यवधार्यते [तर्हि] विशेषणानुपपत्तिः । तस्मात् 'साध्यस्य धर्म एव' इत्यवधारयितव्यमिति यद्यप्य. 10 साधारणोऽपि धर्म एव तथापि तस्य हेतुत्वं न प्रसज्यते, अन्यत्र वृत्त्यभावात् । यदाहअसाधारण इत्यादि । पुनरप्ययं किमर्थमुपन्यासः, यावता अपक्षधर्मव्यावर्तनार्थमेव तत्र साध्यधर्म उक्तः, यदाह-' पक्षस्य धर्म एवेत्यवधारणात् ' [ ] इति चेत्, ननु पक्षधर्म एवेत्यधिष्ठितं कृत्वा वचनान्न दोषः । अनित्यत्वमात्रेत्यादि, यस्यानित्यत्वमात्रं साध्यं तस्य घटादयोऽपि तद्वन्त इति 15 तद्धर्मश्चाक्षुषत्वमपि हेतुः स्यात् । अथाधिकरण भेदकृतरूपमेदाश्रयणेन घटादिगतस्यानित्यत्वस्यासाध्यत्वान्नायं प्रसङ्ग इति चेत् , तथा सति श्रावणत्वमेव हेतुः स्यात् । शब्दानित्यत्वस्य साध्यत्वे च समुदायार्थः स्यात् । अनिश्चित इति, निश्चितं निश्चयः, न विद्यते निश्चितमत्रेत्यनिश्चितः । पर्यायान्तरेणास्यार्थ प्रकाशयति-संशयहेतुरिति । संशयहेतुरिति किमिति चेत् , व्यभिचारीति । तन्मात्रमपीति, 'तच्छब्देन साध्यमपि समुदायो 20 धर्मो धर्मी वा स्यात् , अवधारणमपि तद्वत एव धर्म उत तद्वतो धर्म एव' इत्येतावन्तो विकल्माः । तस्मादित्यादि, अनित्यत्वादिधर्मवता घटादिना यत् साधर्म्य साध्यं तदव्यभिचार्यभिधानं हेतुरिति । साध्यमिति तत् कुत इति चेत् , प्रत्यासतेः । तथा १ 'साध्यधर्मो यतो हेतुस्तदाभासाश्च भूयसा' [ ३ । ७ ] इति साध्यधर्मस्य हेतुत्वं दिङ्नागेन प्रमाणसमुच्चयेऽभिहितम् । अत: पूर्वपक्षी अत्राक्षिपति–साध्यधर्मेऽपील्यादिना । एतच्च 25 दिङ्नागो न तस्येत्यादिना समाधत्ते । 'सपक्षे सनसन् द्वेधा पक्षधर्मः पुनस्त्रिधा। प्रत्येकमसपक्षेऽपि सदसद्विविधत्वतः ॥ [ ३ । ८ ]......... तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये। स हेतुः......॥ [३ । ३४ ]' इति 'अन्यत्र सपक्षे द्वधा सन्नसंश्च' इति हेतुविशेषणाभिधानान्नायं दोष इति दिङ्नागस्यात्राशयः ॥ Page #274 -------------------------------------------------------------------------- ________________ २०४ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकहेत्वाभास परीक्षा । सति धर्मान्तरं परिहृतं भवतीति चाक्षुषत्वं श्रावणत्वं च परिहृतं भवति, तस्य तद्वता साध्यसाधर्म्यं नास्तीति । अवधारणादिति तद्वतैव साधर्म्यस्य इत्यवधारणात् । आकाशावस्तितासिद्धौ इति 'आदि' शब्देनात्मादयो ग्राह्याः । तत्रेत्याकाशादिसिद्धौ प्रतिज्ञावतः साध्यवतो वेति तच्छब्देन यदि अभिधानं परामृश्यते यदि वा साध्यमुभयथापि प्रयोगो नोपपद्यते । –VT. D. ed. पृ० १९०B – १९३ । P. ed. पृ० २१७ - २१९A । वैशेषिकाणामित्यादि । तत्राप्रसिद्धो लिङ्गलिङ्गिनोः सम्बन्धस्याप्रसिद्धत्वात्, यथाग्निधूपयोः सम्बन्धः सन्नपि यस्य कार्यकारणलक्षणोऽसिद्धस्तं प्रति धूमोऽनपदेशोऽहेतुरित्यर्थः । असन् संयोगादिसम्बन्धाभावादसन् यथा विषाणी तस्मादश्व इति । यदश्व10 विषाणयोरनन्यत्वे सिद्धे ' विषाणी विद्धः ' इत्युच्यते किमत्र ज्ञायते ! यदि 'विषाणी तस्मादश्वः' इति वक्ति, वक्तव्यं तदसद्वचनमिति, न हि अश्वविषाणयोः कश्चिदपि सम्बन्धोऽस्तीति । सन्दिग्धो यः सन्नप्यनिश्चितः, यथा विषाणी विद्यत इत्युक्ते किमत्र ज्ञायते यदि ' विषाणी तस्माद् गौः ' इति वक्ति, वक्तव्यं तत् सन्दिग्धवचनमिति । कस्मात् ! महिषादिष्वपि विषाणमस्तीति । अप्रसिद्धस्तावदित्यादि, लिङ्गलिङ्गिनो: 15 सम्बन्धस्याप्रसिद्धौ दृष्टान्ताश्रयो द्वौ दोषौ सम्भवतः - दृष्टान्तस्याभावो वाऽप्रसिद्धार्थत्वं व हेत्वर्थेन । तत आह- वाशब्दो विकल्पार्थ इति । तत्र यदा तावद् दृष्टान्तधर्मिण एव स्वरूपाप्रसिद्धेः सम्बन्धो न प्रतीयते तदा दृष्टान्तस्याभाव:, धर्म्यसिद्धेः । अथ धर्मसिद्धावपि तत्र पूर्वं लिङ्गस्यादृष्टत्वात् सम्बन्धस्याप्रसिद्धत्वं तदा हेत्वर्थेनाप्रसिद्धार्थत्वं साधनवैकल्यमित्यर्थः : । कस्मात् पुनर्दृष्टान्ताभासो न तु हेत्वाभास इत्याह- एवं हीत्यादि । 20 अभ्यां प्रकाराभ्यां यस्माद् दृष्टान्तेऽप्रसिद्धस्तस्मादयं दृष्टान्तदोषः, न हेत्वाभासः । 5 1 अथापीत्यादि । साध्यधर्मिणि [ असन्] सन् वा चाक्षुषत्वादितुल्योऽपसिद्धशब्देनोच्यते न दृष्टान्ते इति चेत्, तथा सति हेत्वर्थो विरुध्येत । कुतः पुनर्हेत्वर्थो विरुध्यत इत्याह- प्रसिद्धिपूर्वकत्वादपदेशस्येति । यः पूर्वं सम्बन्धकाले प्रसिद्धो विज्ञातः स एवापदेशो नान्य इत्यर्थोऽभिमतः । तथा हि- यद्यदपि वर्ष कर्म हेतुरिष्यते 25 तथा सति द्रव्यगुणकर्मणामेव कारणत्वमिति योऽभ्युपगमस्तस्य हानिरिति परिहार उक्तः । अभूतं न लिङ्गम्, किं तर्हि ? अभूतादिप्रतीतिः । हेतुः क इति चेत्, प्रसिद्धिपूर्वकस्वादपदेशस्येति उपलब्धिपूर्वकत्वादित्यर्थः । यस्य धूमादिभिरम्म्यादयः १ प्रतिज्ञावान् साध्यवान् वेति VT. ॥ २ दृश्यतां पृ० १९४ पं० ७ ॥ Page #275 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । सम्बद्धा विरोधिनोऽविरोधिनो वा प्रसिद्धास्तस्य धूमादयोऽपदेशः । प्रसिद्धिपूर्वक एवापदेश इति कथं प्रतीयत इति चेत्, पूर्वशब्दप्रयोगाच्च सम्बन्ध कालसिद्धत्वमेवानेनाभिधीयते, अन्यथा प्रसिद्धत्वादित्येवाभिधीयेत । प्रसिद्धं कृत्वेति, तत्र दृश्यमाने पिण्डे विषाणित्वमसत् सन्दिग्धं वा कृत्वा नोदाह्रियते, किं तर्हि : प्रसिद्धमेव । कुत एतदिति चेत्, 'यदि विषाणी ' इत्यनुवादात् 5 पक्षधर्माभ्युपगम एवमुच्यते, साध्यधर्मेऽश्वे गवि च तस्याप्रसिद्धत्वमनैकान्तिकत्वं च, न धर्मिणि पिण्डे । अथापि अभावस्य हेतुरिति असतो ज्ञानस्य हेतुरसन् सन्देहस्य हेतुः सन्दिग्धः कारणे कार्योपचारात्, न तु हेतोर्धर्पिण्यभावात् सन्दिग्धत्वाच्च । न्यूनाभिधेति वैकल्यमाह । ' विषाणी तस्माद् गौः' इति साधारणानैकान्तिकस्यैवोदाहरणम्, उदाहरणदर्शनाच्च ताहशस्यैव भावस्य प्रतीतिः स्यात्, न त्वशेषस्यानै- 10 कान्तिकस्य, असाधारणस्य विरुद्धाव्यभिचारिणश्च ततोऽत्यन्तं विलक्षणत्वात् कुतः प्रतीतिः ? यथेत्यादिनाऽसाधारणस्य तावदनुपादानमुदाहरणेन दर्शयति । पसु पदार्थेष्विति 'संशयकारणम्' इति वर्तते । कुतः षट्स्वपि संशयकारणमिति चेत्, सर्वत्राभावादिति सर्वत्रादर्शनादित्यर्थः । भावव्यपदेशो भवत्यस्मादिति दर्शनं भावः, तन्निषेधेनादर्शनमभाव उच्यते । ननु चानुक्तोऽपि ' सन्देहहेतुः सन्दिग्धः' इति लक्षणात् प्रतीयते इति चेत्, 15 असदेतत्, 'सन्देह हेतु:' इत्येतत् सन्दिग्धहेतुलक्षणं न कलानीयम् तस्यैवापरिज्ञानात् । आहुरिति वैशेषिक एव कश्चित् । विशेषयति व्यावर्तयतीति विशेष उभयत्र दृष्टत्वादिति साध्यापेक्षया तुल्यजातीयेषु इतरेषु च सम्बन्धित्वेन दृष्टत्वात् । ऊर्ध्वत्वादिवदिति, थोर्ध्वत्वं स्थाणौ पुरुषे च सम्बन्धिन्यनुवृत्तिद्वारेणास्त्येवं श्रावणत्वं द्रव्यादिपदार्थे सम्बन्धिनि व्यावृत्तिद्वारेण । ततश्च 'यदि विषाणी तस्माद् गौः' इत्यनेनोदाहरणे- 20 नासाधारण उपात्त इत्याशयः । तदयुक्तमिति यदि व्यावृत्तिरुभयथा भवेत् तद्द्वारेण सामान्यं स्यात्, सैव तु न संभवति । कुत इति चेत्, नेत्यादि । कस्माद् यतो व्यावृत्तिस्तदाभासः संचयो नोपपद्यत इति चेत्, आह - मा भूदित्यादि । एकद्रव्यवत्त्वं पृथिव्यादिभ्यो व्यावृत्तं न च तदाकारेण संशयं जनयति - किमेकद्रव्यवत्वात् पृथिवी आहोस्विज्जलमा होस्वित् तेज इति । तदनेन यद् यतो व्यावर्तते तत् तत्र तदाभासस्य 25 सन्देहस्य न हेतु:, यथैकद्रव्यवत्वं पृथिव्यादिषु श्रावणत्वमपि षड्भ्यः पदार्थेभ्यो भवन्मतेन व्यावृत्तमिति व्यापकविरुद्धप्रसङ्गमाह । तथा च नेति यद् यत्र संशयस्य २०५ , १ कान्तिकत्वं परिहृतम् D. ed. । अयमपपाठ इति ध्येयम् ॥ २ वैशेषिका एव केचित् ( ? ) ॥ ३ ययोर्ध्वत्वं स्थाणुपुरुषसम्बन्धि अनुवृत्तिद्वारेणैवं श्रावणत्वं द्रव्यादिपदार्थसम्बन्धि व्यावृत्तिद्वारेण ( ? ) । ४ दृश्यतां पृ० १९९ दि० ११ ॥ ५ प्रतीकोयं मूले न दृश्यते ॥ 80 Page #276 -------------------------------------------------------------------------- ________________ २०६ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकहेत्वाभास परीक्षा । कारणं तत् ततो न व्यावर्तते यथा स्थाणुपुरुषयोरूर्ध्वत्वम् श्रावणत्वमपि षट्सु पदार्थेषु संशयस्य कारणमिति विपर्ययेणापि व्यापकविरुद्धोपलब्धिरेव । तस्मादित्यादि, द्रव्यादीनामन्यतमेन शब्दे नावश्यं भाव्यम्, अन्यथा तस्य भावत्वमेव न स्यात् पदार्थान्तिरानभ्युपगमात् । तस्माद् द्रव्यादीनामेवान्यतमस्य कस्यचिदयं धर्म इति तद्धर्मसम्भवद्वारेण संशय5 कारणम्, न तद्व्यावृत्तिद्वारेणेति साधारणादन्यः, स च लक्षणादुदाहरणाच नोक्त इति न्यूनोक्तिः । विरुद्वैकान्तिक इति परस्परविरुद्धार्थसाधनाद् विरुद्वश्वासावैकान्तिकश्चेति विरुद्वैकान्तिकः, अवयवद्वारेण समुदाये वर्तमानयोः समासः लोहितसारङ्गवत् । विरुद्धानै. कान्तिक इति कचित् पाठः । तत्र विरुद्धः पूर्ववत्, अनैकान्तिकः सन्दिग्धत्वात् । 10 विरुद्धानैकान्तिक इत्यभिहिते पुनरनेकत्र वनं विरुद्धहेतुतो विशेषणार्थम् । अन्ये स्वाहुः सन्दिग्ध हेत्वधिकारात् सामर्थ्यप्राप्तस्यैवानेकत्वस्य अनेक इत्यनुवादः सुखप्रतिपक्ष्यर्थमिति । पञ्चानां लिङ्गोपलब्धेश्चेति, यस्य यत्र लिङ्गमुपलभ्यते तत् तस्यारम्भकं यथा घटस्य पृथिवी, शरीरेऽपि महाभूतानि धृति संग्रह पक्ति कम्पावकाशदानलिङ्गवन्त्युपलभ्यन्ते इति स्वभावः । विजातीयारम्भनिषेधादिति यद् यतो विजातीयं 15 तत् तस्यानारम्भकं यथा तैजसा अगवः पार्थिवस्यात्रयविनः, शरीरमपि भूतेभ्यो विजातीयमिति व्यापकविरुद्धः । अयं च संशयहेतुः शास्त्रे दृष्ट एव लक्षणादुदाहरणाच नोक्त इति वैकल्यम् । एतेनेति असाधारणविरुद्धाव्यभिचारिणोरुदाहरणा सङ्ग्रहेण 'सामान्यपत्यक्षाद् विशेष प्रत्यक्ष द् विशेषस्मृतेश्च संशयः ' [ वै० सू० २ । २ । १९ ] इति सूत्रस्याप्यनयोः 20 संशयहेत्वोर साधारण विरुद्धाव्यभिचारिणोरसङ्ग्रहादव्यापकत्वम् । अत्र चेत्यस्मिन् संशय सूत्रे संशयहेतुलक्षणस्यातिव्यापकत्वमाह । यस्मात् कुन्दशौक्कथं सामान्यम्, तस्प्रत्यक्षत्वेऽपि रूपादिषु निश्चयो दृष्टः, न संशयः । यथा लक्षणं तथा तस्यापि संशयहेतुत्वमेव प्राप्नोति । तस्माद् यद् अव्यवच्छेदहेतुः सामान्यं तत्प्रत्यक्षत्वे संशयो भवतीति विशेष्य वक्तव्यम् । न तूक्तम् । तस्माद् वैकल्यम् । अव्यवच्छेदहेतुरिति व्यभिचारीत्यर्थः । 25 कथं पुनस्तत् तेषां सामान्यं यावता शुक्लत्वं तद्विशेष एवेति चेत्, नैष दोषः । अनेकसम्बन्धित्वात् तदपि सामान्यसादृश्येन सामान्यम् । अत्र च सामान्यपदार्थ एव सामान्यश्रुत्या न विवक्षितः, यतो गुणदर्शनादपि संशय उपजायते, ततोऽनेक सम्बन्ध्येवात्र संशयकारणमुच्यते । क्वचिद् देशे इति सर्वत्र धूमादित्वस्य सन्देहासम्भवं दर्शयति । C—VT. D. ed. पृ० २१०३ - २१२ । P.ed, पृ० २३८-२४१७ । Page #277 -------------------------------------------------------------------------- ________________ 10 अथ सवृत्तिके प्रमाणसमुच्चये चतुर्थे दृष्टान्तपरिच्छेदे वैशेषिकमतपरीक्षा । खदृष्टान्तप्रसङ्गो वा न वा वाक्यैकदेशता ॥ २० ॥ अन्वयस्यानभिधानाद् दृष्टान्तप्रतिरूपकः । साधनत्वोपमार्थों च स्वतन्त्रत्वे निरर्थको ॥ २१ ॥ 5 वैशेषिकाणाम् " उभयप्रसिद्धो दृष्टान्तः" [ ] इति । अत्रापि __ खदृष्टान्तप्रसङ्गो वा न वा वाक्यैकदेशता । यत्रोभयं प्रसिद्धमिति यदि प्रतिज्ञाहेतू तावाकाशे प्रसिद्धौ तद्गुणत्वादित्याकाशं सर्वत्र दृष्टान्तः स्यात् । अथ साध्यतद्धौं यत्र प्रसिद्धाविति चेत् तथा सति वाक्यावयवत्वं न युज्यते । अन्वयस्यानभिधानाद् दृष्टान्तप्रतिरूपकः । यत्र हेतोः साध्येनान्वयो न प्रदयते स दृष्टान्ताभासः पूर्ववत् । उभयथापि दृष्टान्तो न युज्यते । साधनत्वोपमाौँ च स्वतन्त्रत्वे निरर्थको। यदि च दृष्टान्तः स्वतन्त्रो न हेत्वर्थै कदेश इत्युच्यते तथापि साधनत्वं न 15 सम्भवत्युपमार्थश्च नास्ति यथापूर्वोक्तवत् । [इति ] प्रमाणसमुच्चये चतुर्थः परिच्छेदः । विशालामलवती टीका। उभयप्रसिद्ध इति उभयं प्रसिद्धं निश्चितं यत्र स उभयप्रसिद्धः । उभयं हेतु-प्रतिज्ञे तदर्थो वा । खदृष्टान्तप्रसङ्गो वेति प्रथमे पक्षे, न च वाक्यैकदेशतेति द्वितीये। 20 एवमुभयथाप्यभ्युपगमहानिः। तद्गुणत्वादिति प्रतिज्ञाहेत्वोः शब्दात्मकत्वात् 'शब्दश्चाकाशगुणः' इति समयात् । तद्धर्माविति साध्यसाधनधर्मावनित्यकृतकत्वादी । १ म च VT. ॥ २ अन्वयानभिधानाच दृष्टान्तप्रतिरूपता' इत्यपि भवेत् पाठः ॥ ३ 'साधनं चोपमार्थश्च' इत्यपि भवेत् पाठः॥ ४ तत्रापि V। 'अत्र च ' इत्यपि पाठः स्यादत्र ॥ ५ प्रसिद्धौ स एवेति चेत् V ॥ ६ तथापि वाक्यावयवत्वं नोपपद्यते V॥ ७ दृष्टान्ताभास उभय- 25 दृष्टान्तः पूर्ववदिति योज्यम् V ॥ ८ यदि दृष्टान्तः V ॥९ हेतुत्वमुपमार्थश्च न सम्भवतः K॥ १० प्रमाणसमुच्चये दृष्टान्ततदाभासनिरूपणं चतुर्थः परिच्छेदः V॥ Page #278 -------------------------------------------------------------------------- ________________ २०८ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकदृष्टान्तपरीक्षा। यत्र प्रसिद्धवावित्यर्थे घटादौ । वाक्यावयवत्वं न युज्यत इति । यथोक्तम् - " सह विवक्षा हि भेदे सति अभेदे वृत्तानां भवति" [ ] इति । अर्थशब्दयोश्चा. भेदे वृत्तत्वं नास्ति । अन्वयानभिधानादित्यादि यथास्माकं हेतोरविनामावित्वमुदाहरणेन प्रदश्यते नैवं वैशेषिकाणाम् । ततश्च दृष्टान्ताभासः पूर्ववदिति, यथा पूर्वमुक्तं 5 " विपरीतान्वयो द्वेधा तदाभासोऽप्यनन्ययः" [प्र. समु० ४ । १२ ] इति एवमत्रापि वक्तव्यम् । उभयथापि न युज्यत इति यदि हेतुप्रतिज्ञे उभयवचनेन गृह्येते यदि च तदर्थौ । साधनत्वोपमार्थों च स्वतन्त्रत्वे निरर्थकाविति । साध्यससिद्धयर्थ. मर्थ्यत इत्यर्थः साध्यसाधनसमर्थ स्वरूपमुच्यते । नास्त्यर्थोऽनयोरित्यनर्थको साध्य साधनसमर्थस्वरूपौ न सम्भवत इत्यर्थः । इममेवाथ वृत्त्या प्रकाशयति-साधनत्वं 10 न सम्भवति उपमार्थश्व नास्तीति । युक्तिस्तु कस्यचित् साधनत्वं न सम्भवति साधन सामर्थ्यरहितत्वात् । उपमार्थः कथम् ! यादृशः परेण साध्यानुहोऽभिमतस्तादृशो न सम्भवतीत्याशयः । यथापूर्वोक्तवदिति " उदाहरण साधय केवलं तैरुदीर्यते । ___ साध्यसाधनता नोक्ता तथा चौपम्यमात्रता ।।" [प्र० समु० ४ । ८] इति । 15 एवं साधनत्वाभाव उक्तः । दृष्टान्ताभावोऽपि सहेतोः साध्यमात्रस्य तद्विशेषस्य वा मितौ । दृष्टान्तस्यानवस्था स्याद् व्यावृत्तिश्च विपक्षतः ॥ [ प्र० समु० ४ । १० ] इति चतुर्थः परिच्छेदः। -VT. D. ed. पृ० २३६b-२३७b P. ed. पृ. २६८ ॥ Page #279 -------------------------------------------------------------------------- ________________ त 10 अथ पूर्तिः । सवृत्तिके प्रमाणसमुच्चये प्रथमे प्रत्यक्षपरिच्छेदे नैयायिकप्रत्यक्षपरीक्षा । इन्द्रियार्थोद्भवे नास्ति व्यपदेश्यादिसम्भवः । सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञानेऽधिकस्य च ॥ १७॥ 5 अधिष्ठानाद् बहिर्नाक्षं न शक्तिर्विषयेक्षणे । न सुखादि प्रमेयं वा मनो वास्तीन्द्रियान्तरम् ॥ १८ ॥ अनिषेधादुपात्तं चेदन्येन्द्रियरुतं वृथा । निश्चितेऽर्थे फलाभावो विशेषणे न भेदतः ॥ १९ ॥ तत्रापि नोभयं तत् किं न विशेष्येऽपि सज्यते । अज्ञानादि न सर्वत्र निवृत्ति सती फलम् ॥ २० ॥ नैयायिकानाम् " इन्द्रियार्थ पनि कर्पोत्पन्नं ज्ञानमव्यपदेश्यमव्यभि वारि व्यवसायात्मकं प्रत्यक्षम्" [न्यायमू० १।१।४] इति । अत्र च विशेषणानि न युज्यन्ते । इन्द्रियार्थोद्भवे नास्ति व्यपदेश्यादिसम्भवः । ___15 विशेषणं व्यभिचारसम्भवविषये क्रियते । न चास्तीन्द्रियबुद्धौ व्यपदेश्य. विषयत्वे सम्भवः, अनुमानविषयत्वाद् व्यपदेश्यस्य । अव्यपदेश्यत्वेऽपि न व्यभिचारः, इन्द्रियबुद्धिय॑ पदेष्टुं न शक्यते । ततो विशेषणं न कर्तव्यम् । १ वैशेषिकप्रत्यक्षपरीक्षायां दिङ्गागेन पृ. १७०.५० ७ इत्यत्र पृ० १७३ पं० १६ इत्यय च नैयायिकप्रत्यक्षपरीक्षा निर्दिष्टा । एवं पृ० १८४ पं० १८ इत्यत्र नैयायि कानुमानपरीक्षा निर्दिष्टा। 20 अत्रोऽत्रोपयोगित्वाद् नैयायिकप्रत्यक्षपरीक्षा नैयायिकानुमानपरीक्षा चात्र क्रमेणोपन्यस्यते ॥ २ इतः प्राक्तन्यः षोडश कारिकाः स्ववृत्त्या विशालामलबत्या च सह भोटभाषान्तरतः संस्कृतेऽस्माभिरनूदिता द्वादशारस्य नयचक्रस्य प्रथमे विभागे टिप्पणेषु भोटपरिशिष्टे मुद्रिता इति जिज्ञासुभिस्तत्रैव विलोकनीयाः पृ० ९७-११८ ॥ ३ उद्धृतमेतत् प्रमागवार्तिकालङ्कारे पृ० ३३८ ॥ ४ अत्रापि (१)॥ ५ व्यभिचारसम्भवसद्भावे K॥ ६ इन्द्रियबुद्धिः स्वर्वा [ व्यपदेष्टुं ? ] न शक्यते K॥ ७ 25 विशेषणवचनं PSV ॥ Page #280 -------------------------------------------------------------------------- ________________ २१० सवृत्तिके सटीके च प्रमाणसमुच्चये नैयायिकप्रत्यक्षपरीक्षा । व्यभिचारिविषयत्वेऽपि न, मनोभ्रान्तिविषयत्वाद् व्यभिचारिणः । व्यवसायो निश्चयः । सोऽकल्पिते सामान्यादिमति गवादावदर्शनान्न सम्भवति । अथाऽ. यथार्थादिज्ञानव्यावृत्यर्थमुच्यते तथापि विशेषणं न युक्तम् , अव्यभिचारादपि । सर्वा हीन्द्रियबुद्धिः स्वार्थमात्रग्राहिणी। एतेन उक्तविकल्पोऽपि प्रत्याख्यातो 5 यदुक्तं 'व्यवसायात्मकं ज्ञानं व्यवसायफलम्' इति । न हि साक्षादयथार्थादिज्ञानफलत्वमिन्द्रियबुद्धौ सम्भवति । अथाप्यव्यपदेश्यलादिवचनं तस्य ज्ञानस्य स्वरूपप्रदर्शनायेति चेत् , [तद् v] न, प्रत्यक्षलक्षणस्याभिधेयत्वात् अस्य चेन्द्रियार्थसन्निकर्षेणैव सिद्धेः । ज्ञानस्वरूपस्य प्रदर्यत्वे च गुणत्व-द्रव्यानारम्भकत्व निषिक्रियत्वाऽऽकाशाद्य 10 विषयत्वस्यापि प्रदर्यत्वादतिप्रसङ्गः । सर्वत्रापि सन्निकर्षोत्पन्नप्रत्यक्षेष्टौ रूपशब्दयोः सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञानेऽधिकस्य च । न हीन्द्रियनिरन्तरे विषये गन्धादौ सौन्तरवद् ग्रहणं दृष्टम् । नेन्द्रियाधिकग्रहणं युक्तम् । बहिर्वर्तित्वादुपपद्यत एव । इन्द्रियद्वयस्याधिष्ठानाद् बहितिः, ततस्तद्विषये 15 उपपन्नं सान्तराधिकग्रहणमिति चेत् , तदप्ययुक्तम् , यस्माद् अधिष्ठानाद १ उद्धृतमेतत् प्रमाणवार्तिकालङ्कारे पृ. २५३, ३३८ ॥ २ * एतत्पर्यन्ताय : प्रमाणसमुच्चयवृत्तेविशालामलवती टीका जिज्ञासुभिनयचक्रस्य प्रथमे विभागे टिप्पणेषु भोटपरिशिष्टे विलोकनीया पृ० ११८-११९ ॥ ३ उक्त विकल्पेऽपि प्रत्याख्यातम् PSV । (भाष्यविकल्पोऽपि प्रत्याख्यातः ?) ।। ४ प्रदर्यत्वेऽपि (?) ॥ ५ °काशादिज्ञेयाविषयत्वस्यापि V ॥ ६ “ यथोक्तं दिङ्नागेन--सान्तर. 20 ग्रहणं न स्यात् प्राप्तौ ज्ञानेऽधिकस्य च । बहिर्वतित्वादिन्द्रियस्योपपन्नं सान्तरग्रहगमिति चेत् , अत उक्तम्-अधिष्ठानाद् बहिन क्षम् , किन्तु अधिष्ठानदेश एवेन्द्रियम् । कुतः ? तच्चिकित्सादियोगतः । सत्यपि च बहिर्भावे न शक्तिर्विषयेक्षणे । यदि च स्यात् तदा पश्येदप्युन्मील्य निमीलनात् । यदि च स्यात् , उन्मील्य निमोलितनयनोऽपि रूपं पश्येत् , उन्मीलनादस्ति बहिरिन्द्रियमिति ।" -न्यायवार्तिकतात्पर्यटीका. १।१।४॥ ७ " किञ्च, यदि प्राप्यकारि 25 चक्षुः स्यात् सान्तराधिकग्रहणं न प्राप्नोति । न हीन्द्रियनिरन्तरे विषये गन्धादो सान्तरग्रहणं दृष्टम् , नाप्यधिकग्रहणम् । अथ मतं बहिरधिष्ठानाद् वृत्तिरिन्द्रियस्य, अत उपपन्नं सान्तराधिकग्रहगमिति, तदयुक्तम् , यस्माद् न वहिरधिष्ठानादिन्द्रियम् , तत्र चिकित्सा देदर्शनात् , अन्यथाधिष्ठानपिधानेऽपि ग्रहणप्रसङ्गः।"-तत्त्वार्थराजवार्तिक. १ । १९ ॥ ८ बर दङ् ब्चस्° प° यिन् प शिन् दु ऽजिन् पं म्थोङ् मेद्' क्यि । बङ् पो ल्हग्° पर ऽजिन् प नि रिगस्' 30 प म यिन् नो PSV ॥ Page #281 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । २११ बहिर्नाक्षं सिद्धमिति वाक्य शेषः, इन्द्रियमधिष्ठानदेश एव तिष्ठति तत्र चिकित्सादिप्रयोगात् , तस्मादिन्द्रियादेव व्यवच्छिन्नेऽर्थे ग्रहणम् । ___ सत्यपि च बहिःमचारे न शक्तिविषयेक्षणे, अन्यथा पिहिताधिष्ठानस्यापि विषयग्रहणं स्यात् । ततश्चक्षुःश्रोत्रयोरधिष्ठानान्तःस्थितयोरेवासनिकृष्टविषयेक्षणात् सौन्तरग्रहणमधिकग्रहणं च युज्यते । - पञ्चानामिन्द्रियत्वे न सुखादि प्रमेयं वा । 'वा' इति वचनं 'वा'. शब्दात् प्रमाणान्तरोपादानं स्यादिति । यदिदं लिङ्गाद्यभावे स्वकीय सुख दुःखेच्छाद्वेषप्रयत्नेषु ग्रहणं तदप्रमाणमिति सुखादीनां प्रमेयत्वं न स्यात् । तस्य वा प्रमाणत्वे प्रमाणान्तरमेवोपसङ्ख्यातव्यम् । मनो वाऽस्तीन्द्रियान्तरम् । अथवा मनस एवेन्द्रियत्वमभिधातव्यं 10 तत्सन्निकर्पोत्पन्नस्य प्रत्यक्षत्वमाधनार्थम् । अनिषेधादुपात्तं चेत् । अथापि परमताप्रतिषेधेन सिद्धौ मनस इन्द्रियत्वाप्रतिषेधादुपात्त मेव [ तद् ] इति चेत् , परमते मनस इन्द्रिय भावोऽधीतस्तथा सति अन्येन्द्रियरुनं वृथा। यदि परेण पठितस्य मनसोऽप्रतिषेधादिन्द्रियत्वं ततो घ्राणादीन्द्रियमुच्यते इति निर्देशो वृथा स्यात् , अप्रतिषेधादेव तस्य सिद्धत्वात् । . 15 जॉनस्य च प्रमाणत्वेऽर्थान्तरफलबादिनो निश्चितेऽर्थे फलाभावः । निश्चया. स्मकं हि ज्ञानं प्रमाणम् , तत्प्रमाणोत्पत्तावर्थस्याधिगतत्वात् फलाभावः स्यात् । १ व्यवच्छिन्नोऽर्थो गृह्यते (?) ॥ २ इन्द्रियस्य सत्यपि PSV ॥ ३ ' ततश्चक्षुःश्रोत्राभ्यामधिष्ठानान्तःस्थिताभ्यामेव ' इत्यपि पाठोऽत्र स्यात् ॥ ४ स्थितिरेव प्राप्नोति विषयेक्षणात् V॥ ५ सान्तरमधिकग्रहणं च PSV । ( सान्तराधिकग्रहणं ? ) ॥ ६ " तदिदमुक्तं दिङ्नागेन-न 20 सुखादिप्रमेयं वा मनो वास्तीन्द्रियान्तरम् ।' न च तत् सम्भवति घ्रागादिसूत्रेण विभागपरेग निषेधांदिति भावः।"-न्यायवार्तिकतात्पर्यटीका. १।१ । ४ ॥ ७ प्रमागसङ्घयान्तरोपादानम् K॥ ८ ग° ऽद° ल्तर् PSV । (यदेवं ? यद्येवं ? ) ॥ ९ सुखादयः प्रमेया एव न स्युः (१)॥ १० तत्र वा इति वचनेन प्रमाणान्तरमेव लक्षितं भवति V ॥ ११ 'प्रमाणान्तरत्वमुपसङ्ख्यातव्यम् ' इत्यपि पाठोऽत्र स्यात् ॥ १२ “ मनसश्चेन्द्रियभावान वाच्यं लक्षगान्तरमिति । 25 तन्त्रान्तरसमाचाराच्चैतत् प्रत्येतव्यमिति । परमतमप्रतिषिद्वमनुमतमिति हि तन्त्रयुक्तिः ।"-न्यायभाष्य. १।१ । ४ । " तन्त्रान्तरे मन इन्द्रियमिति पठ्यते । तच्चेह न प्रतिषिद्धम् । अप्रतिषेधादुपात्तं तदिति । न, शेषाभिधानवैयर्थ्यदोषात् ।”-न्यायवार्तिक. १ । १ । ४ । " सन्त्रान्तरेति । तन्त्र पते व्युत्पाद्यतेऽनेन तत्त्वमिति तन्त्रं शास्त्रम् ...तद् दूषित दिङ्नागेन-अनिषेधादुपात्तं चेदन्येन्द्रियरुतं वृथा।"-न्यायवार्तिकतात्पर्यटीका. १।१॥ ४ ॥ १३ ज्ञानस्यैव K॥ 30 Page #282 -------------------------------------------------------------------------- ________________ सवृत्ति के सटीके च प्रमाणसमुच्चये नैयायिकप्रत्यक्ष परीक्षा । 1 [ नैनु PSV ] विशेषणज्ञानं प्रमाणम् । यत् सामान्यादिविशेषणज्ञानं तत् प्रमाणं यद् द्रव्यादिविशेष्यज्ञानं तत् फलमिति चेत्, तद् विशेषणे न भेदतः । भिन्नं विशेषणं विशेष्यं भिन्नम्, *अन्यविपयस्य प्रमाणस्यान्यत्र फलं च न युक्तम्*, विषयान्तरे प्रमाणभावोऽन्यत्र च फलभादो न युज्यते, न हि धवादि5 विषयमा छिदिक्रियया पलाशे छिदिर्दृष्टा । [ अथ PSV ] विशेष्यज्ञानकारणत्वात् तद्विषयत्वमप्यस्तीति चेत् न, अतिप्रसङ्गात् । तथा सति सर्वकारकसंकरः स्यात्, विशेष्यज्ञानकारणत्वेन तत्करणत्वात् । तस्माद् यस्य कर्मणि व्यापार उच्यते तस्यैव तत् फलं युज्यते । " २१२ किञ्च, तत्रापि न, तत्र विशेषणेऽधिगन्तव्ये फलं नास्ति प्रमाणं वा 10 नास्ति । उभयं तत् किम् ? अथापि तदेव विशेषणज्ञानं प्रमाणं प्रमेयं चोभयमपि भवति, यथा स्वात्मसंवित्तिमात्रं प्रमेयमपि भवति ग्राहकमपि भवतीति चेत न, विशेषयेऽपि सज्यते । तथा सति विशेष्यज्ञानमपि प्रमाणं प्रमेयं चोभयं प्राप्नोति । यद्यर्थान्तरत्वेऽपि ज्ञानज्ञेययोः प्रमाणं प्रमेयं भवति, स्वसंवित्तौ ज्ञानस्यात्मवत् तस्यैव वस्तुन उभयथा भावाद् विशेषणज्ञानमात्मना तुल्यमिति 15 उभयं न युज्यते । एवं तर्हि ज्ञेयाधिगतौ या अज्ञान संशय-विपर्ययज्ञाननिवृत्तिः सा फलं भविष्यति, तदप्ययुक्तम्, अज्ञानादि न सर्वत्र । सर्वत्र तावदज्ञानादेर्भाव नियमो नास्ति, कचिदाभोगमात्रेण ज्ञानोत्पत्तेः । अज्ञानादेः सद्भावेऽपि निवृत्तिर्नासती फलम् । निवृत्तिरित्यज्ञानाद्यभावे 20 क्रियते, सासती न फलम् सा प्रमितिर्भवितुं नार्हति । एवं तावन्नैयायिकानां प्रत्यक्षमयुक्तम् | PSV C. ed. D. ed. पृ० १७ - १९a, N. ed. पृ० १७a13a PSV N. ed. g. 9o.b-902b 11 , 25 १ गल्° ते" PSV ॥ २ ' भेदतो न विशेषणे ' इत्यपि पाठचिन्त्यः || ३ विशेष्याद् भिन्नम् K ॥ ४* * एतदन्तर्गत: पाठो विद्यालामलायामेव प्रतीकलपेग घृतो विलोक्यते ।। ५ सर्वं कारकमेकं स्यात् V ॥ ६ तस्माद् यस्मिन् कर्मगो व्यापार उच्यते तत्रैव तत्फलत्वं युज्यते PSV | ७ तत्र नास्ति PSV || ८ द्वयं ( ? ) । ९ चेत् V ॥ १० प्रमाणप्रमेयत्वं भवति PSV ११ स्वात्नसंवित्तिज्ञानवदिति तदेव वस्तूभयमपि भवति । विशेषगज्ञानमात्मना तुल्यमित्युभयं न युज्यते V । १२ तुल्यमिति (१) ॥ १३ ज्ञानेभ्यो निवृत्ति: PSV || १४ तावदज्ञानादौ भावविषय नियमो नास्ति K ॥ Page #283 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । विशालामलवती टीका । नैयायिकानामिति प्रसिद्धेरव्यवहिततन्मतोपक्षेपाच्च अक्षपादानामिति गम्यते । इन्द्रियार्थोद्भव इति, उद्भवत्यस्मादित्युद्भवः, तत्सन्निकर्षोपलक्षणार्थम् । । इन्द्रियार्थवचनं इन्द्रियार्थसन्निकर्षोत्पन्नमित्यादि इन्द्रियार्थावुद्भवोऽस्येतीन्द्रियार्थोद्भवम् । नास्ति व्यपदेश्यादिसम्भव इति । ... विशेषणमित्यादि । न चास्तीन्द्रियबुद्धा- 5 विति.....। अनुमानविषयत्वादित्यादि.... । अव्यपदेश्यत्वेऽपि न व्यभिचार इति । कुत इत्याह- इन्द्रिय बुद्धिरित्यादि । सर्वं ज्ञानमव्यपदेश्यस्वरूपमेवेति अव्यपदेश्यस्वे व्यभिचारो नास्त्येव ।.... व्यभिचारविषयत्वेऽपि न ' सम्भवोऽस्ति ' इत्यनुवर्तते । मनोभ्रान्तिविषयत्वादित्यादि....। व्यवसाय इत्यादि विशेषणासम्भवमाह । सोऽकल्पित इत्यादि । .... अथेत्यादि । अयथार्थज्ञानं विपरीतज्ञानम्, आदिशब्देन संशयज्ञानं ग्राह्यम् । अयथार्थादिज्ञानव्यावृत्तये व्यवसायात्मकमित्युच्यते । ... अव्यभिचाराद- 10 पीति । अपिशब्दादिन्द्रियबुद्धावयथार्थत्वसम्भवादपि । कुतोऽसम्भव इति चेत्, सर्वा हीत्यादि । मात्रशब्दोऽयथार्थग्रहण निराकरणार्थः । .... एतेनेत्यादि । प्रत्याख्यातः परिहृतः । व्यवसायफलमिति व्यवसायः फलमस्येति विग्रहः । कथं प्रत्याख्यात इत्याहसच्चे नेत्यादि । .... अथापीत्यादि.... । तन्नेत्यादिना एतदाह । अस्य चेत्यादि... | ज्ञानस्वरूपस्य प्रदर्श्यत्वे चेत्यादि । ..... सर्वत्रापीत्यादि लक्षणस्याव्यापकत्वमाह.. सान्तरग्रहणमित्यादि... | अधिकग्रहणम्... नेत्यादि । ... रूपवचनमत्रेन्द्रिय विषयोपलक्षणार्थम् । बहिर्वर्तित्वादित्यादिना .... । तत्र चिकित्सादिप्रयोगादित्युपपत्तिः । तस्मादिन्द्रियादेवेति निपातो भिन्नक्रमो 'व्यवच्छिन्न एव ' इत्येवं द्रष्टव्यः । कुतः ? यस्माद् अधिष्ठानादपि व्यवच्छिन्नोऽर्थ इति गृह्यते न केवलादिन्द्रियात्..... सत्यपी. त्यादि । अन्यथेत्यादिना ......! पञ्चानामिन्द्रियत्वे इति .... । न सुखादि प्रमेयं 20 वेति... । यदित्यादि । स्ववचनं परकीयेषु .... । तस्य चेति.... । अनिषेधादिति... | केषुचिदस्तीति साङ्ख्यादिषु । अन्येन्द्रियरुतं वृथेति प्राणादीनामिन्द्रियत्वस्य तत एव सिद्धेस्तद्वचनं निरर्थकं स्यात्, ततः पूर्वमपि वचनादन्येषामिन्द्रियत्वं गम्यते । नाभिमतमिति । केचिद् ' घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्य: ' [ न्यायसू० १ | १ । १२ ] इत्यत्रानेकेषामिन्द्रियत्वं न साध्यते, किं तर्हि ? इन्द्रियत्वेन प्रसिद्धानामेव 25 भौतिकत्वम्, अभौतिकं च मनः तदनुदिश्यत इत्याहुः । एतदपि न, इन्द्रिय सङ्ख्या स्वरूपान्तर निराकरणाय ' घ्राणादीनि भूतेभ्यः' इत्येतावतापि भौतिकत्वस्य सिद्धेरिन्द्रियवचनं निरर्थकं स्यात् । ज्ञानस्य चेत्यादि । इन्द्रिय-सन्निकर्षयोः प्रमाणत्वे फलाभावो न स्यात् ज्ञानस्य फलत्वात्... इत्याशयः । निश्वयात्मकं हीत्यादि । ... विशेषणज्ञान ... 15 ... २१३ Page #284 -------------------------------------------------------------------------- ________________ या 40.0 २१४ सवृत्तिके सटीके च प्रमाणसमुच्चये नैयायिकप्रत्यक्ष परीक्षा । मित्यादिना... प्रमाणात् फलं भिन्नं दर्शयति । विशेषणे न भेदत इत्यादेरयमर्थःयतोऽन्यविषया क्रिया तस्यास्तत्र फलं न भवति... अन्यविषयस्य प्रमाणस्येति हेतु:, •. अन्यत्र फलं च न युक्तमिति प्रमाणस्य फलम् । विषयान्तरे इत्यादि दृष्टान्तः । विशेष्यज्ञानकारणत्वादित्यसिद्धत्वमाह ।... न, अतिप्रसङ्गादिति । यः प्रमाता यद् 5. गवादि कर्म... एतत् सर्वमपि विशेष्यज्ञानकारणत्वाद् विशेषणज्ञानवत् करणं प्रसज्यत इत्यर्थः । तस्मादित्यादि । अत्र द्वौ तच्छन्दौ । तत्र द्वितीयस्य सम्बन्धी यच्छन्दः यस्य ' इति षष्ठ्यन्तः श्रूयते । प्रथमस्य तु यत्तदोर्नित्यसम्बन्धादश्रूयमाणोऽपि अनु. मीयते । ... ततोऽयमर्थो भवति - यस्य ज्ञानस्य यस्मिन् ज्ञेये कर्मणि व्यापार उपदर्श्यते कारकान्तरेणा व्यवहितो व्यापारः प्रतीयते तस्यैव ज्ञेयस्य कर्मणस्तद् ज्ञानं प्रमाणमिति । 10 ... ननु ... कथं 'तस्यैव कर्मणस्तत् प्रमाणम्' इत्युच्यत इति चेत्, नायं दोषः, नैवेयं सम्बन्धलक्षणा षष्ठी, किं तर्हि ? कृद्योगलक्षणा । .... तत्रापीत्यादि । ननु विशेषणेऽधि. गन्तव्ये विशेष्यज्ञानं फलमुच्यते । तत्र ' फलं नास्ति ' इति कुन उच्यते इति चेत्, नायं दोषः, अपिशब्दोऽवधारणार्थः । तत्रैव विशेषणेऽधिगन्तव्ये इत्यर्थः ।... उभयं 6 1 तत् किमिति तदुत्तरम् । अत्र चैकस्योभयरूपत्वविशेष परिहाराय यथेत्यादिना दृष्टान्तः । 15 यस्माद् योगिनां योगसमाप्तावात्मदर्शिनां तद् ग्राह्यमपि भवति ग्राहकमपि । अर्थान्तरफेलवादे एतदनिष्टं तथा सति प्रसज्यत इत्याह-यद्यर्थान्तरत्वेऽपीत्यादि । स्वसंवित्तौ हि ज्ञानस्येत्यादि । अनेनैतद् दर्शयति-आत्मौपम्येनार्थान्तरस्य प्रमेयत्वे विशेषणज्ञानमुभयाकारं न सिध्यति दृष्टान्तदाष्टन्तिकयोर्वैषम्यात् । अपि तु स्वसंवित्तावेव ज्ञानस्य वस्तु उभयं भवति । स्वसंवित्तौ च ज्ञानस्योभयथापि प्रमाणं प्रमेयं चास्माभिरिष्यत 20 एव । तच्च भवता आत्मोदाहरणेन ग्राह्यते । एवं तर्हीत्यादिना यथा दीपस्य तमो नेवृत्तिः फलमर्थान्तरमेवमज्ञानादिनिवृत्तिः फलं भविष्यतीति दर्शयति विषयभेदोऽप्यत्र नास्ती - त्युपन्यासः । न सर्वत्रेति फलव्यवस्थाया अव्यापकत्वमाह । कुत एतन्न सर्वत्रेत्याहकचिदित्यादि । आभोगमात्रेण मनसिकारमात्रेण । यत्र यस्य प्रयत्नमात्रेण ज्ञानं जायते तस्य तत्राज्ञानं नास्ति, यथा कस्यचित् प्रज्ञावतः क्वचिच्छिल्पे, लौ कि कज्ञानमपि 25 कस्मिंश्चिज्ज्ञेये प्रयत्नमात्रेण जायत इति व्यापक विरुद्धमाह । निवृत्तिर्नासती फलमिति अज्ञानाद्यभावोऽज्ञानादिनिवृत्तिः । अभावे च कोऽपि व्यापारो नास्ति, अनुपारूपेयत्वात् । अक्रियमाणा च प्रमितिर्भवितुं नार्हति प्रमाणस्य फलं भवितुं नार्हतीत्यर्थः, यदसत् तन्न प्रमाणस्य फलम्, अत्यन्ताभाववत्, निवृत्तिरप्यस्तीति विरुद्धव्याप्तः । दीपस्यापि न तमोनिवृत्तिमात्रं फलम् अपि तु घटादिप्रकाशनम्, तस्मात् तदवस्थः, प्रमाणफला३० भावदोष इति । " –VT.D. ed. पृ० ४३b-९३a। P. ed. पृ० ४९a - ५९b " - Page #285 -------------------------------------------------------------------------- ________________ अथ सवृत्तिके प्रमाणसमुच्चये द्वितीये स्वार्थानुमानपरिच्छेदे नैयायिकानुमानपरीक्षा । सम्बन्धो नेन्द्रियग्राह्यो नेवः सर्वत्र सम्भवात् । न मतुब् व्यभिचारित्वाद् ईवो वा शेषवत्यपि ॥२८॥ मतुपा चेदव्युत्पत्तौ न सम्बन्धान्तराद् गतिः। सामान्याद् दृष्टमप्येवं फलमन्यन्न लभ्यते ॥ २९ ॥ लिङ्गज्ञानं प्रमाणं चेद् व्यपदेशो न सिध्यति । सर्व त्रिकालविषयम् नैयायिकानामपि " तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतो दृष्टं च" [ न्यायमू० १।१।५] इति । 10 तत्र प्रत्यक्षपूर्वकं [ तावद् V] न युज्यते, यस्मात् सम्बन्धो नेन्द्रिय ग्राह्यः । न हि लिङ्गलिङ्गिनोः सम्बन्ध इन्द्रियज्ञानस्य विषयो यतस्तत्पूर्वक १ सम्बन्धो नेन्द्रियग्राह्यः । पूर्ववदिति । नेवः सर्वत्र सम्भवात् PS1 PSV1 इति त्रयः पादास्तथाप 'पूर्ववदिति' इत्यस्य पादत्वं कथमपि न सम्भवतीत्यनादृतमस्माभिः ॥ २ शेषवत्य- . पीवः VT.। शेषवत्यपीवक्रिया PS2 PSV', एतत्पाठाङ्गीकरणे तु 'व्यभिचाराद मतुब है नास्ति शेषवत्यपीवक्रिया।' इति कारिकाध ज्ञेयम् ॥ ३ न सम्बन्धान्तराद् गतिः। शेषवतो भावात् । न सम्बन्धान्तराद् गतिः PS' । न सम्बन्धान्तराद् गतिः। शेषवतो न भवति । न सम्बन्धान्तराद् गतिः PSV' || ४ 'न स्याद् बन्धान्तराद गतिः' इत्यपि भवेदत्र पाठः ॥ ५ 'लभ्यते न फलान्तरम्' इत्यपि पाठः स्यादत्र। 'फलान्यत्वं न लभ्यते' PS' ६ विभागश्च न सिध्यति PS1 PSV ॥ ७ PS1 PSV1 मध्येऽयं पादो नास्ति । इतः 20 पर निषिद्धे कार्यकारणे इति चतुर्थः पादः । दृश्यतां पृ० १८४ पं० ३, १८, टि० ४ ॥ ८ न च सर्वत्र लिङ्गलिङ्गिनौ प्रत्यक्षौ यतस्तत्पूर्वकमनुमानमिति स्यात् । यथो(चे)क्तं पूर्ववदिति अत्र पूर्वेण तुल्यं पूर्ववदिति इव शब्दो भवति आहो स्वत् पूर्वमत्रास्तीति तद्वदिति मतुप्छब्दो भवति । ततः किं भवति ? नेवः सर्वत्र सम्भवात् । सर्वमिति अनुमानेन सम्बन्धग्रहणेऽनुभूतवत् पश्चादपि लिङ्गना. नुमेयं गृह्यते । तदेकं पूर्ववदिति न वक्तव्यम् । सम्बन्धान्तराचेदं पूर्ववदिति गृह्यते । तदप्रदर्शनादप्रदर्शितमेवानुमानम् । इवशब्दो न युज्यते । न मतु व्यभिचारित्वात् ॥ मतुम्कारयोगे पूर्वमत्रास्तीति कार्य पूर्ववत् , तद्विषयं ज्ञानमपि पूर्ववत् । कारणात् कार्यज्ञानं तर्हि व्यभिचारान्न प्रमाणम् । कारणे सत्यपि प्रतिबन्धसम्भवा कारगान्तरासामग्रीसम्भवाच कार्यानुत्पत्तिः सम्भवति । एवं तावत् पूर्ववद् न युज्यते । इवो वा शेषवत्यपि । शेषवदित्यपि यदि इवः क्रियते शेषेण प्रत्यक्षेग तुल्य. विषयं ज्ञानं तदपि शेषवदिति तदपि व्यभिचारान्न प्रमाणम् । न ह्यवश्यं तुल्यरूपमात्रेण रसस्तुल्यो 80 भवति । एवं शेषवदितीवशब्दोऽपि न युज्यते V ॥ Page #286 -------------------------------------------------------------------------- ________________ २१६ सवृत्तिके सटीके च प्रमाणसमुच्चये नैयायिकानुमानपरीक्षा। मनुमानं स्यात् । न च सर्वत्र लिङ्गलिङ्गिनौ प्रत्यक्षौ स्तः।। पूर्ववदिति यदुक्तं तदत्र न युज्यते, यस्मात् पूर्वेग तुल्यं पूर्ववदिति इवो भवति आहोस्वित् पूर्वमस्यास्तीति मतुब् भवति ? ततः किमिति चेत् , नेवः सर्वत्र सम्भवात् । सर्वस्मिन्ननुमाने सम्बन्धकालेऽनुभूतमित्र पश्चाल्लिङ्गेन 5 गृह्यते, तस्मादेकमेव पूर्ववदिति न वक्तव्यम् । सम्बन्धान्तरेग चेदं पूर्ववद् गृह्यते, तदनिर्देशादनुमानमनिर्दिष्टम् । एवं तावद् इवो न युज्यते । न मतुब् व्यभिचारित्वात् । यदि मतुः क्रियते पूर्व कारण मस्य कार्य: स्यास्तीति पूर्ववत् , तद्विषयं ज्ञानमपि पूर्ववत् , कारणात् कार्यज्ञानमिति यत् तदपि व्यभिचाराद् न प्रमाणम् । कारणे सत्यपि प्रतिबन्धात् कारणान्तराभावाच 10 कार्य नोत्पद्यते । एवं तावत् — पूर्ववत् ' न युज्यते । ____ इयो वा शेषवत्यपि । शेषेवत्यपि यदि इवः क्रियते शेषेण प्रत्यक्षेण तुल्यो विषयो यस्यास्ति तज्ज्ञानं शेषवदिति तदपि व्यभिचारान प्रमाणम् । न ह्यवश्यं तुल्यरूपाद् रसादि तुल्यं भवति । एवं शेषवत्यपीवो न युज्यते । - मतुपा चेदव्युत्पत्तौ न सम्बन्धान्तराद् गतिः । 15 यदि मतुप् [ क्रियते ] शेष कार्यमत्रास्तीति शेषवत् कारणम् , तद्विषयं ज्ञानमपि शेषवत् । तथा सति कार्यत्वाग्रहणेऽविनामावित्वसम्बन्धग्रहणादनुमान न स्यात् । तच्च दृष्टम् । एवं यत् कृतकादिभिरनि त्याद्यनुमानं तदपि न स्यात् । पूर्वेषु यथोक्तानुमानेष्वपि 'अव्युत्पत्ती न सम्बन्धान्तराद् गतिः' इति वक्तव्यम् , अन्ते निर्देशात् । कारणत्वादीनां च सम्बन्धित्वेऽनुमेये कार्यत्वाद्याकारज्ञानोत्पत्तिः 20 प्रसज्यते, सम्बन्धमात्रद्वारेण लिँङ्गाल्लिङ्गिज्ञानोत्पत्तेः सर्वाकारं च ग्रहणं स्यात् , सर्वात्मना कारणकार्यत्वात् । १ दृश्यतां पृ. २१५ टि. २॥ २ यत् कारणं शेषयोगेन शेषवत् तज्ज्ञानमपि शेषवत् तथापि कार्याग्रहणेऽविता भावसम्बन्धं गृहीत्वा कारगानुमानं न स्यात् । तच दृष्टम् । एवं कृतकादेरनित्यायनु मानमपि [ न ] स्यात् । पूर्व यथोक्तानुमानेष्वपि सम्बन्धाव्युत्पत्तौ ‘न सम्बन्धान्तराद् गतिः' इति 25 वक्तव्यम् , उत्तरत्र निर्देशात् । कारणत्वादेः सम्बन्धित्वेन कार्याद्याकारज्ञानोत्पत्तिरनुमाने प्रसज्यते । सम्बन्धित्वमात्रद्वारेग लिङ्गेन लिङ्गिज्ञानोत्पत्तिः। सर्वाकारं च सर्वात्मना कारणकार्यग्रहणात् । एवं पूर्ववच्छेषवच्च न युज्यते V॥ ३ दृश्यतां पृ० २१५ टि. ४, ५॥ ४ PS1 PSV1 मध्ये कारिकांशत्वमस्य, दृश्यतां पृ. २१५ टि. ३, ४॥ ५ थ° मर्° K। फ्यि म" ल° =उत्तरत्र V. VT. ॥ ६ तंग्स्° दङ्' तंग्स् चन्' ग्वि-लिङ्गलिङ्गि PSV ॥ Page #287 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । २१७ यथा पूर्ववच्छेषवच्च न युक्तं तथा सामान्याद् दृष्टमप्येवम् । तदपि कारण कार्य सम्बन्धादेवातिपरोक्षभूते विषयेऽनुमापकत्वात् । सर्वत्राप्यनुमेय ज्ञानस्य प्रमाणत्वात् प्रमेये फैलमन्यन्न लभ्यते । न हि निष्फलं प्रमाणं युक्तम्, कॅरणस्य कर्मणि व्यापारेण फलवच्चात् । 5 लिङ्गज्ञानं प्रमाणं चेत् । स्यादेतत्-लिङ्गज्ञानं प्रमाणमनुमेयज्ञानं फलमिति । तदपि न [ युक्तम्, तच्च v] विषय मेदात् । न हि विषयान्तरे प्रमाण भवति, अन्यत्र फलं भवति' इति पूर्वमुक्तम् । लिङ्गज्ञानस्य प्रमाणत्वे व्यपदेशो न सिध्यति । योऽनुमाने पूर्ववच्छेषवदिति' लिङ्गिनो व्यपदेशः स न सिध्यति, अनुमानस्य लिङ्गविषयत्वात् । " यच्च पूर्ववद् [ अनुमानम् V] एव त्रिविधं त्रैकाल्यग्रहणात् ' इत्यवधारणं [ अपि ] न युक्तम्, यस्मात् सर्वं त्रिकालविषयम् । सर्वमनुमानं त्रिकालमुच्यते । तंत्र 'इ'कारेण सम्बन्धनिर्देशाभावात् त्रिविधमनुमानमिति न युज्यते | PSV C. ed. D. ed. N. ed. पृ० ३२-३३b। PSV N. ed. पृ० ११७-११८ ॥ विशाला मलवती टीका । नैयायिकानामपीत्यादि ।.... तत्पूर्वक मित्यादि...। यस्य पूर्व प्रत्यक्षेण लिनिलिङ्गिनौ प्रसिद्धों तत्सम्बन्धो वा तस्यैवोत्तरकालं लिङ्गमात्रदर्शनेन लिङ्गी अनुमेय इति तत् प्रत्यक्षपूर्वकं भवति । पूर्वेण तुल्यं पूर्ववत् । यथा सम्बन्धकाले प्रत्यक्षेण वस्तु Lo १ ' तच्च ' इत्यपि पाठोsत्र भवेत् । दे° यडू° PSV. VI. । तदपि कारणकार्य सम्बन्धादेवातिपरोक्षभूतस्य कर्मगो मानमुच्यते इति V । २ दृश्यतां पृ० २१५ टि० ५ ॥ ३ कारकस्य 20 कर्मणि व्यापारेण फलवत्वात् V ॥ ४ 'विषयान्तरे प्रमाणभावोऽन्यत्र फलभावो नास्तीति पूर्वमुक्तम् ' इत्यपि पाठः स्यात् ।। ५ दृश्यतां पृ० २१५ टि० ६ ।। ६ लिङ्गस्य व्यपदेशोऽयं न सिध्यति K लिङ्गिनो विभागः स न सिध्यति V॥ ७ सर्वमनुमानं त्रिकालविषयं वर्तते ' त्रिकालम् ' इति वचनात् V । दृश्यतां पृ० २१५ टि० ७ ॥ ८ तत्र 'इव:' इति पक्षे सम्बन्धनिर्देशाभात् त्रिविधमनुमानं न युज्यते V॥ ९ अतः परं PSV मध्ये ' दे' ल° दे° त° बुडि° जैस्° सु° दुपग्° क्यङ्° 25 ब्कंगू° प ं यिन्° नो '=' तत्र इवोऽप्यनुमाने निषिद्ध:' इति ' तत्र इवानुमानमपि निषिद्धम् ' इति वाऽधिकः पाठो दृश्यते । विशालामलवत्यां तु ' तत्रेवोऽपि नास्ति ' इति तत्र चेवो न विद्यते ' इति वा प्रतीकरूरः पाठो दृश्यते, अतः तत्र येवो न विद्यते, तत्र इवकारेण सम्बन्धनिर्देशाभावात् त्रिविधमनुमानमिति न युज्यते ' ईदृशः पाठोऽप्यत्र सम्भवेदिति भाति ॥ < २८ 30 15 Page #288 -------------------------------------------------------------------------- ________________ २१८ सवृत्तिके सटीके च प्रमाणसमुच्चये नैयायिकानुमानपरीक्षा । प्रतिपन्नं तथैवोत्तरकालं लिङ्गदर्शनादपि तत्र ज्ञानमुपजायते, तस्मात् तत् पूर्ववद् भवति । शेषेण प्रत्यक्षेण तुल्यं शेषवद् वस्तु, तद्विषयं ज्ञानमपि शेषवत् । यथा एकं फलं रसद्वारेण प्रत्यक्षीकृत्य शेषाण्यपीदृग्रसानि प्रत्यक्षरस तुल्यत्वात् तद्वदित्यनुमानम्... | अथवा पूर्वं कारणं तदस्मिन्नप्यस्तीति पूर्ववत् कार्यम्, तद्विषयं ज्ञानमपि पूर्ववद् यत् कारणात् 5 कार्यानुमानम् । शेषं कार्यं तदस्मिन्नस्तीति शेषवत् कारणम्, तद्विषयं ज्ञानमपि शेषवद् यत् कार्यात् कारणानुमानम् । सामान्यतोदृष्टं यदन्य सादृश्यादन्यस्यात्यन्तपरोक्षभूतस्य कर्मणो ज्ञानम् । यथा चैत्रस्य गतिपूर्विका देशान्तरप्राप्तिमुपलभ्य तत्तुल्यत्वेनादित्यस्यापि गतिपूर्विका अस्ताचलप्राप्तिरनुमीयते । विस्तरेण निर्देशादेव त्रिविधत्वसिद्धौ त्रिविधमिति वचनं पूर्ववदनुमानस्यैकस्य त्रिकालविषयत्वेन त्रिविधत्वज्ञापनार्थम् । तत्र नदीपूराद् 10 वृष्टिरित्यतीतेऽनुमानम् । पिपीलिकाण्डसञ्चाराद् भविष्यति वृष्टिरित्यनागते के कायितादयं मयूर इति वर्तमाने । अत्र मतुपा पूर्ववत्त्वं न सम्भवतीति योज्यम् । सम्बन्धो नेन्द्रियग्राह्य इति भूतगुणवत् सम्बन्धिभ्यो भेदेनाप्रतिभासनादित्याशयः । न च सर्वत्रेति... | नेत्रः सर्वत्र सम्भवादीति .... । सम्बन्धान्तरेण चेदमिति सम्बन्धान्तरं सम्बन्धविशेषोऽविनाभावः, तत्सामर्थ्येन पूर्ववदर्थः प्रतीयते, तन्निर्देशाभावादनुमानमनिर्दिष्टमेव । 1 " नन्वयं मतुब अस्तु, यथोक्तदोषश्च न भवति, न हि सर्वमनुमानं कारणात् कार्यविषयम् । सम्बन्धश्चात्र निर्दिष्ट एव कार्यकारणभावस्य प्रदर्शितत्वादिति चेत्, तत आह-न मतुब् व्यभिचारित्वादिति ....। 'शेषवत्यपीव इत्यादिनात्रापि तमनन्तरोक्तमेव दोषमाह । न ह्यवश्यमित्यादि । तुल्यरूपादीनां तुल्यरसोत्पत्तेर्नियोगोऽयं नास्ति । एतावत्तु स्यात्-तापाण्येतत्तुल्यकारणान्येतादृमसानीति स्यात् न तु तुल्यरूपमात्रा20 दनुमानं व्यभिचारात् । मतुपा चेदव्युत्पत्तौ 'नेत्यादि । अव्युत्पत्तिरगतिः । किमिति चेत्, यतः कार्यात् कारणानुमानमिदं कार्यत्वस्य तस्मात् कार्यरूपेणैवाप्रतीती लिङ्गस्यानुमेये कारणेऽविनाभावित्वग्रहणात् प्रतीतिर्न स्यात् सा च दृष्टा | ........ एवं कृतकादिभिरिति मतुप्पक्षे व्यापकत्वमाह । कृतकत्वादीनामनित्यत्वादिभिः कार्यकारणभावो नास्तीति । ... • पूर्ववत्यपीति पूर्ववदित्यत्र इवपक्षे विषाणादिलिङ्गेन गवा25 द्यर्थानुमाने समवायसम्बन्धः । गवाद्यर्थानुमानं न स्यात् । तच्च दृष्टम् । ......... धूमादग्न्यनुमाने संयोगसम्बन्धः । तस्य चाग्रइणे प्रतीतिर्न स्यात् । सा च दृष्टा ।........ मतुप्प्रत्यपक्षेत्रादीनां वृष्ट्या दिभिः सह कार्यकारणभावसम्बन्धः । शेषवत्य व रक्षे रूपस्य .... 15 १ ' व्यभिचाराद् मतुब् नास्ति इत्यपि भवेत् पाठः । दृश्यतां पृ० २१६ टि० २ ।। २ दृश्यतां पृ० २१५ टि० २ । ३ न स्यादित्यादि VT | दृश्यतां पृ० २१५ टि० ४ ।। 3 Page #289 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । २१९ , A रसं प्रति नैकार्थसमवाय इत्येते यथोक्तसम्बन्धाः । अन्ते निर्देशादिति शेषवति मतुपक्षी विचारणाया अन्तः, तत्रास्य निर्दिष्टत्वात् । कारणत्वादीनां च सम्बन्धित्व इति कारणादीनां कार्यत्वादिभिः सह लिङ्गलिङ्गि मावसम्बन्ध इष्यमाणे कारणत्वादेः कार्यत्वादिमात्रापेक्षत्वात् तत्र लिङ्गिनि कार्यल द्याकारमेव ज्ञानं स्यात्, न वृष्ट्याद्याकारम् | कुत इत्याह-सम्बन्धमात्रद्वारेणेत्यादि । सम्बन्धाभावे लिङ्गा(ल्लिङ्गिज्ञानं न जायते, 5 लिङ्गं च यथा येन सह सम्बद्धं तथैव तद् गमयति नान्यथा मा भूदतिप्रसङ्ग इति कारणत्वादिनाऽभ्रादयः कार्यत्वादिना वृष्ट्यादिभिः सम्बद्धा इति तन्मात्र प्रतीयेत । स्यादेतत् — सर्वात्मना तेषां कार्यकारणभावादयः सम्बन्धाः, नांशेन तस्मान्नायं प्रसङ्ग ... इत्याह- - सर्वाकारं च ग्रहणमित्यादि... | सामान्याद् दृष्टमध्येवमिति । कुन इत्याह - तदपीत्यादि । ननु पूर्वेभ्यस्तस्य को विशेष इत्याह- अतिपरोक्षभूत इति । 10 सर्वत्रापीति पूर्ववदादिष्वपि । पूर्ववच्छेषवदिति वादिना अनुमेयज्ञानं प्रमाणमुच्यते । सैव चार्थाधिगतिः । फलान्तरं च नास्ति । ततोऽभ्युपगमहानिः । ....स्यादेतत् -- फलाभ्युपगमो नास्त्येवेत्याह- नेत्यादि । यत् करणं तत् कर्मणि व्यापारफलवत्, कुठारवत्, अनुमानमपि तथेति स्वभावः । सिद्धसाधनत्वमाशङ्कयाह - लिङ्गज्ञानमित्यादि । व्यपदेशो न सिध्यति इति । यस्मादनुमेयमेव पूर्ववच्छेषवच मुख्यम्, ज्ञानं तूपचारात् 15 तद्विषयत्वात् तथा व्यपदिश्यते इति कीर्तने यत एवमयं व्यपदेशो भवति । लिङ्गज्ञानं च न तद्विषयम्, लिङ्गस्य पूर्ववच्छेषवत्वेन शास्त्रेऽसङ्कीर्तनादित्यभ्युपगमहानिः । यच्चेत्यादिनाभ्युपगमहानिमेवाह । तथाहि तत्रैवोक्तम् - " एकैकस्यापि त्रैविध्यज्ञापनार्थं त्रिविधम् " [ ] इति । को हेतुरिति चेत्, अयमेव त्रैकाल्यग्रहणादिति । एनच मतुप्पझेऽनुपपन्नमेव कारणात् कार्यस्यानागतस्यैव ग्रहणात् । शेषवत्यपि अनागतस्यानुमानासम्भवात् कारणात् पूर्वं कार्यस्य सम्मवाभावात् । पक्षिलेनोकम् - 20 1 • 1 द्रव्य दिपदार्थप्रतिषेचाच्छन्दे गुगलसंसाधनं शेववत्' इति । अत्र च सम्बन्धस्य:निर्देशात् तस्यानुमानत्वमेव दुर्लभम् का कथा त्रैविध्यस्य !.......नत्रेवोऽपि नास्तीति पूर्ववदनुमाने स्वसम्बन्ध निर्देश एव नास्ति, तस्मादनुमानत्वम निर्दिष्टमिति कुतोऽस्य त्रैविध्यम् । पूर्वेण तुल्यमिति प्रकार मात्र दर्शनान्न निर्देशः, स्मरणादिष्वपि पूर्ववद् 25 ग्रहणात् । एवं शेषेण प्रत्यक्षेग तुल्यमित्यत्रापि सम्बन्धनिर्देशो नास्त्येवेति । D. ed. पृ० १०६२- ११०२, P. ed. पृ० ११९b-१२४३ ॥ "" , १ पृ० २१६ दि० ५ ॥ २ मिस्ते= उत्तरः (१) ॥ ३ ३ ल' नि त बु° यड्' विनो क्षेत्र D.ed. । दे' ल' नि' s य म यिन् नों P.ed. --- Page #290 -------------------------------------------------------------------------- ________________ ॥ ॐ अई सद्गुरुभ्यो नमः ॥ __अष्टमं परिशिष्टम् । वैक्रमे चतुर्दशे पञ्चदशे च शतके स्थितिमद्भिाकन्दलीपञ्जिकादिग्रन्थप्रणेतृभिजैनाचार्य राजशेखरसूरिभिर्विरचिते वाराणसेयश्रीयशोविजयजैन ग्रन्थमालायां प्रकाशिते 5 षड्दर्शनसमुच्चये नैयायिकवैशेषिकयोः समानं यल्लिङ्गदेवतादिस्वरूपं वर्णितं तदत्रैतिह्यो. पयोगित्वादुद्धियते “अथ योगमतं ब्रूमः शैवमित्यपराभिधम् । ते दण्डधारिणः प्रौढकौपीन परिधायिनः ॥ ८४ ॥ १ चतुर्विंशतिप्रबन्धाभिधानो ग्रन्थो राजशेखरेग १४०५ विक्रमाब्दे रचितः ॥ २ A Third 10 Report of Operations in Search of Sanskrit Mss. in the Bombay Circle, April 1884-March 1886, Extra Number of the Journal of the Bombay Branch of the Royal Asiatic Society 1887 इत्यत्र Peter Peterson महाशयेन खंभात[Cambay]नगरे पार्श्वचन्द्रगच्छीयस्य (2) जैनमुनेः कल्यागचन्द्रस्य ग्रन्थालये संग्रहीतानां विशिष्टानां २४ ग्रन्थानां सूचिः [ List of the more important paper Mss. preserved in the Library of the late To Kalyanachandra, Cambay, pp. 243-284 ] प्रदत्ता तेषां चाद्यान्त्यभागा अपि तत्रोद्धृताः। तत्र पृ. २७२-२७६ मध्ये तेन राजशेखरकृताया न्यायकन्दलीपञ्जिकाया आद्यान्त्यभागावुद्धृतौ ताविहाप्युपयोगित्वादुद्धियेते___ "20......श्रीधरकृताया न्यायकन्दल्याः पञ्जिका। [कर्ता] राजशेखरः। Folios 1 to 70. Dated Samvat 1480=A. D. 1424.... .. ॐ नमः सर्वज्ञाय ॥ अनन्तदर्शनज्ञानसुखवीर्यमयात्मने । जिनाय तस्मै कस्मैचित् परस्मै रहसे नमः ॥1॥ श्रीमजिनप्रभविभोरधिगत्य न्यायकन्दलीं किञ्चित् । तस्यां विवृतिलवमहं करवै स्वपरोपकाराय ॥२॥ ____ इह किल पूर्वमजिह्मब्रह्माभ्यासदूरीकृतप्रमादाय मुनये कणादाय स्वयमीश्वर उलूकरूपधारी प्रत्यक्षीभूय द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षण पदार्थषट्कमुपदिदेश । तदनु स महर्षिर्लोकानुकम्पया 25 षट्पदार्थरहस्यप्रपञ्चनपराणि सूत्राणि रचयाञ्चकार । तेषु सूत्रेषु प्रशस्तकरदेवो भाष्यं सकृद्गुगनमात्रेण १. महोग्रदष्टकविषापहारदृष्टलोकोत्तरवैभवं चकार । तंत्र चतस्रो वृत्तयो निवृत्ताः । एकां व्योमवतीनाम्नी वृत्ति व्योमशिवाचार्यों जुगुम्फ । द्वितीयां तु न्यायकन्दल्यभिधानां श्रीधराचार्यः संददर्भ । तृतीयां किरणावलीनाम्नीमुदयनाचार्यस्ततान । चतुर्थी तु लीलावतीति ख्यातां श्रीवत्साचार्यो बबन्ध । चतस्रोऽपि गम्भी रार्थाः । तत्रेमां न्यायकन्दली प्रारभमाण: श्रीधरदेवः शिष्टसमयपरिपालनायेश्वरविष्णुब्रह्मलक्षणामिष्ट80 दैवतत्रयीमेकेनाद्यश्लोकेन प्रणिदधानः प्राह । स चायम् अनादिनिधनं देवं जगत्कारणमीश्वरम् । प्रपये सत्यसंकल्प नित्यविज्ञानविग्रहम् ॥ ५ ॥ 20 Begins : Page #291 -------------------------------------------------------------------------- ________________ अष्टमं परिशिष्टम् । २२१ Ends : इति समवायपदार्थः समर्थितस्तत्समर्थनायां च समर्थितेयं भट्टश्रीश्रीधरविरचितन्यायकन्दलीवृत्तिरिति ॥ . अथ भट्टश्रीधरो ग्रन्थप्रशस्ति प्रस्तौति-सुवर्गेत्यादिपद्यैः । अक्षीणनिजपक्षेष्विति । अक्षीणनिजप्रतीतेषु विद्वत्सु इति यावत् । अच्छुकेति । अंभोकेत्यपि पाठः । षट्पदार्थहितामिति । तर्कपक्षे षड्भ्यः पदार्थेभ्यो द्रव्यगुणकर्मसामान्यविशेषसमवायेभ्यो हितां । द्वितीयपक्षे षट्पदार्थ भ्रमरार्थ हिताम् । श्रीपाण्डुदासेति 5 कायस्थस्याख्या। उपायं करोतीति, अत्रत्यं जल्पं तैरेवाथैः शब्दपरावर्तेन स्वग्रन्थान्तनिक्षिपति ततश्च मयेदं रचितमिति वक्तीत्यर्थः । पञ्चानामिति ब्रह्महत्यासुरापानस्तेयगुर्वङ्गनागमनतत्संसर्गाख्यानामिति न्यायकन्दलीप्रशस्तिः । श्रीप्रश्नवाहनकुले कोटिकनामनि गणे जगद्वन्ये । श्रीमध्यमशाखायां वंशे श्रीस्थूलिभद्रमुनेः ॥ १ ॥ गच्छे हर्षपुरीये श्रीमजयसिंहसूरिवरशिष्यः । षष्ठाष्टमतीव्रतपाः षड्विकृतित्यागसाहसिकः ॥ २ ॥ देव्याश्चक्रेश्वर्याः प्रतिपन्नः सुतः श्रुताब्धिगोविन्दः । श्रीअभयसूरिरभवन्निःसंगः सिद्धबहुविद्यः ॥ ३॥ त्रिभिर्विशेषकम् ।। परःसहस्त्रान् भूदेवान् यक्षं कडमडं च यः । प्रबोध्य मेडतपुरे वीरचैत्यमचीकरत् ॥ ४ ॥ श्रीगूर्जरेश्वरो दृष्ट्वा तीनं मलपरीषदम् । श्रीकर्णो विरुदं यस्य मलधारीत्यघोषयत् ॥ ५ ॥ नाथं सुराष्ट्रराष्ट्रस्य खंगारं प्रतिबोध्य यः। उजयन्ततीर्थपथं खिलीभूतमवीवहत् ॥ ६ ॥ यस्योपदेशान्निर्मुच्य चतस्रश्चपलेक्षणाः । प्रद्युम्नो राजसचिवश्चारित्रं प्रत्यपद्यत ॥ ७ ॥ श्रीहेमचंद्र इत्यासील्लूरिभूरिगुणः स तु । ग्रन्थलक्षविनिर्माता निर्ग्रन्थानां विशेषकः ॥ ८ ॥ प्रतियोव्य सिद्धभूववमुद्दण्डैः कनकदण्डकलसैर्यः । उत्तसितवान् परीतः स्वदेशपरदेशचैत्यानि ॥९॥ प्रतिवर्ष जीवरक्षामशीत्यहमशीत्यहम् । यस्योपदेशात् सिद्धेशस्ताम्रपत्रेव्वलीलिखत् ॥ १० ॥ श्रीश्रीवन्द्र मुनीन्द्रो विबुधेन्दुमुनिश्च तस्य वंश्यौ द्वौ । यौ लाटदेशमुद्रामुज्झित्वा जगृहतुर्दीक्षाम् ॥११॥ श्रीचन्द्रसूरिशियः श्रीमुनिचन्द्रः प्रभुः शुचिचरित्रः । चौलुक्धमानलनृपं वाग्मी प्रवाजयामास ॥ १२ ॥ तत्क्रमिको देवप्रभसूरिः किल पाण्डवायनचरित्रम् । श्रीधर्मसारशास्त्रं च निर्ममे सुकविकुलतिलकः ॥१३॥ तदीयसिंहासनसार्वभौ प्रसूरीश्वरः श्रीनरचन्द्रनामा । सरस्वतीलब्धवरप्रसादस्वैविद्यमुष्टिन्धयधीर्वभूव ॥१५॥ टिपनमनराघवशा किल टिपनं च कन्दल्याम् । सारं ज्योतिषममयः प्राकृतदीपिकामपि च ॥१५॥ : तस्व गुरोः प्रियशियः प्रभुनरेन्द्रप्रभा प्रभावाढयः । योऽलङ्कारमहोदधिमकरोत् काकुत्स्थ केलिं च ॥१६॥.. ..... राजानः प्रतिबोधिताः कति कति ग्रन्थाः स्वयं निर्मिताः वादीन्द्राः कति निर्जिताः कति तपांस्युग्राणि तप्तानि च । श्रीमद्धर्षपुरीयगच्छमुकुटैः श्रीसूरिसुत्रामभि स्तच्छियैर्मुनिभिश्च वेत्ति नवरं वागीश्वरी तन्म(न्मि)तिम् ॥ १७ ॥ नरचन्द्रसूरिक्शे सूरिः श्रीपद्मदेव इत्यासीत् । सूरिः श्रीश्रीतिलकस्तस्य मृगेन्द्रासने जयति ॥ १८ ॥ 30 तवरगरेगुरुणि काभूषितभालस्थलोऽत्र कन्दल्याम् । श्रीराजशेखरोऽयं सूरिः श्रीपञ्जिकामतनोत् ॥१९॥ पूज्यश्रीतिलकाभिधानसुगुरोः सामर्थ्यमेतद् ध्रुवं मादृक्षोऽपि यदन्न सभ्यपुरतो धत्ते वचश्चापलम् । यड्डिम्भा अपि शुद्धसंस्कृतगिरः कश्मीरदेशोद्भवा वाग्देव्याः स खलु प्रभावविभवस्तत्र स्थितायाश्चिरात् ॥२०॥ यदन दोषकालुष्यं जातं मे मतिमान्धतः । तत् क्षालयन्तु सन्तः स्वबुद्धिगङ्गाम्बुधारया ॥ २१ ॥" 2... Page #292 -------------------------------------------------------------------------- ________________ 10 वैशेषिकाणां लिङ्गदेवतादिस्वरूपम् । कम्बलिकाप्रावरणा जटापटलशालिनः । भस्मोद्धृलनकर्तारो नीरसाहारसेविनः ॥ ८५ ॥ दोर्मूले तुम्बकभृतः प्रायेण वनवासिनः । आतिथ्यकर्मनिरताः कन्दमूल फलाशनाः ।। ८६ ।। सस्त्रीका अथ निस्त्री का निस्त्रीकास्तेषु चोत्तमाः। पञ्चाग्निसाधनपरा बाणलिङ्गधराः करे ।। ८७ ॥ विधाय दन्तपवनं प्रक्षाल्यांहिकराननम् । स्पृशन्ति भस्मनाङ्गं त्रिस्त्रिः शिवध्यानतत्पराः ॥ ८८ ॥ यजमानो वन्दमानो वक्ति तेषां कृताञ्जलिः । ॐ नमः शिवायेत्येवं शिवाय नम इत्यसो ।। ८९ ॥ तेषां च शङ्करो देवः सृष्टिसंहारकारकः । तस्यावताराः सारा ये तेऽष्टादश तदर्चिताः ॥ ९० ॥ तेषां नामान्यथ ब्रूमो नकुलीशोऽथ कौशिकः । गाग्र्यो मैन्यः कौरुषश्च ईशानः षष्ठ उच्यते ॥ ९१ ॥ सप्तमः पारगार्यस्तु कपिलाण्ड मनुष्यको । अपरकुशिकोऽत्रिश्च पिङ्गलाक्षोऽथ पुष्पकः । ९२ ।। बृहदाचार्योऽगस्तिश्च सन्तानः षोडशः स्मृतः । राशीकरः सप्तदशो विद्यागुरुस्थापरः । ९३ ।। एतेऽष्टादश तीर्थशास्तैः सेव्यन्ते पदे पदे। पूजनं प्रणिधानं च तेषां ज्ञेयं तदागमात् ॥ ९४ ॥ अक्षपादो गुरुस्तेषां तेन ते ह्याक्षपादकाः। उत्तमा संयमावस्था प्राप्ता नग्ना भ्रमन्ति ते ॥ ९५ ।। अयमेषां विशेषस्तु यत् प्रजल्पन्ति पर्षदि ॥ १०२ ॥ शैवीं दीक्षां द्वादशाब्दी सेवित्वा योऽपि मुश्चति । दासीदासोऽपि भवति सोऽपि निर्वाणमृच्छति ।। १०३ ।। एतेषु निर्विकारा ये मीमांसां दर्शयन्ति ते । तत्र पद्यमिदं चास्ति मोक्षमार्गप्ररूपकम् ॥ १०४ ॥ १ सप्तमोऽपरगार्गिश्च' इति पाठान्तरम् । 15 20 25 Page #293 -------------------------------------------------------------------------- ________________ अष्टमं परिशिष्टम् । न स्वर्धुनी न फणिनो न कपालदाम नेन्दोः कला न गिरिजा न जटा न भस्म । यत्रास्ति नान्यदपि किञ्चिदुपास्महे तद् रूपं पुराणमुनिशीलितमीश्वरस्य ।। १०५ ।। स एव योगिनां सेव्यो योऽर्वाचीनस्तु योगभाक् । स ध्यायमानो राज्यादिसुखलुब्धैर्निषेव्यते ॥ १०६ ॥ उक्तं च तैः स्वयोगशास्त्रे atari स्मरन् योगी वीतरागत्वमश्नुते । सरागं ध्यायतः पुंसः सरागत्वं तु निश्चितम् ।। १०७ ॥ येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥ १०८ ॥ श्रुतानुसारतः प्रोक्तं नैयायिकमतं मया । एतेषामेव शास्त्रेभ्यस्तांस्तान् भावान् विदुर्बुधाः ॥ १०९ ॥ एतेषां यजमानस्तु सुताराहृदयेश्वरः । सत्यवादी हरिश्चन्द्रो रामलक्ष्मणपूर्वजः ।। ११० ॥ भरटानां बतादाने वर्णव्यक्तिर्न काचन । यस्य पुनः शिवे भक्तिर्वती स भरटो भवेत् ॥ १११ ॥ अमीषां सर्वतीर्थेषु मरटा एव पूजकाः । लिङ्गादि योगवत् तेषां ते ते तीर्थकरा अपि ।। ११३ ॥...... यौगे वैशेषिके तन्त्रे प्रायः साधारणी क्रिया । आचार्यः शङ्कर इति नाम प्रागभिधापरम् ॥ १२३ ॥ अमीषां तर्कशास्त्राणि पद सहस्राणि कन्दली । श्रीधराचार्यरचिता, प्रशस्त कर भाष्यकम् ।। १२४ ॥ तत्र (तु) सप्तशतीमानं, सूत्रं तु त्रिशतीमितम् । व्योमशिवाचार्यकृता टीका व्योममतिर्मता ॥ १२५ ॥ २२३ शेषा नमस्कारकराः सोऽपि कार्यो न सन्मुखः ( खैः १ ) ।। ११२ ।। अथ वैशेषिकं ब्रूमः पाशुपतान्यनामकम् 20 १' पूर्वजा:' इति पाठान्तरम् ।। २" द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट् पार्थाः पारमार्थिकाः सन्तीत्याहुराक्षवादादयः । अक्षपादशिष्यत्वादाक्षपादा नैयायिकाः । कणादशिष्यास्तु वैशेषिकाः काणादा उच्यन्ते । ” -- तत्व संग्रहपञ्जिका, पृ० १८५ ।। ३ आचार्यस्य कर इति ( ? ) ॥ 10 15 25 30 Page #294 -------------------------------------------------------------------------- ________________ २२४ वैशेषिकाणां लिङ्गदेवतादिस्वरूपम् । सा स्यान्नव सहस्राणि, परा तु किरणावली । सा तूदयनसन्हब्धा उद्देशात् षट्सहस्रिका ॥ १२६ ॥ श्रीवत्साचार्यरचिता टीका लीलावती मता। सापि स्यात् षट् सहस्राणि, एकं त्वात्रेयतन्त्रकम् ॥ १२७ ॥ तत्तु सम्प्रति व्युच्छिन्नं शिष्या मन्दोद्यमा यतः । आचारव्यवहारौ च प्रायश्चितं च ते विदुः ॥ १२८ ॥ शिवेनोलूकरूपेण कणादस्य मुनेः परः। मतमेतत् प्रकथितं तत औलूक्यमुच्यते ।। १२९ ॥ अक्षपादेन ऋषिणा रचितत्वानु यौगिकम् आक्षपादमिति ख्यातं प्रायस्तुल्यं मतद्वयम् ॥ १३० ॥" -राजशेखरसूरिविरचितः षड्दर्शनसमुच्चयः पृ० ८.११. १ हरिभद्रसूरिरचितषड्दर्शनसमुच्चयस्य बृहद्वृत्तौ बाहुल्येनैतदेवोपजीव्य गुणरत्नसूरिभिनैयायिकवैशेषिकागां समानं लिङ्गदेवतादिस्वरूपं वर्णितम् । तद्यथा--- "अयादौ नैयायिकानां योगापराभिधानानां लिङ्गादिव्यक्तिरुच्यते । ते च दण्डधराः प्रौढकौपीन15 परिधानाः कम्बलिकाप्रावृता जटाधारिगो भस्मोद्धूलनपरा यज्ञोपवीतिनो जलाधारपात्रकरा नीरसाहारा: प्रायो वनवासिनो द्रोमूले तुम्ब के विभ्रामाः कन्दमूलफलाशिन आतिथ्यकर्मनिरताः सस्त्रीका निःस्त्रीकाश्च, निःस्त्रीकास्तेषूत्तमाः। ते च पञ्चाग्निसाधनपरा: करे जटादौ च बागलिङ्गधराश्चापि भवन्ति । उत्तमां संयमावस्थां प्राप्तास्तु नग्ना भ्रमन्ति । एते प्रातईन्तपादादिशौवं विधाय शिवं ध्यायन्तो भस्मनाऽङ्गं त्रिस्त्रिः स्पृशन्ति । यजमानो वन्दमानः कृताञ्जलिर्वक्ति ॐ नमः शिवाय ' इति । गुरुस्तथैव 'शिवाय 20 नमः' इति प्रतिवक्ति । ते च संसद्येवं वदन्ति-- शैवीं दीक्षा द्वादशाब्दी सेवित्वा योऽपि मुश्चति । दासीदासोऽपि भवति सोऽपि निर्वाणमृच्छति ॥ तेषामीश्वरो देवः सर्वज्ञः सृष्टिसंहारादिकृत् । तस्य चाष्टादशावतारा अमी- 'नकुलीशोध्य(शोऽथ ? ) कौशिकः- गार्योः 'मैत्र्योऽकौरुषः ईशानः पारगार्यः कपिलाण्डो मनुष्यक: 1 °कुशिकोऽत्रिः11 25 पिङ्गल:91 1 पुष्पको 'बृहदार्योऽगस्ति:15 16 सन्तानो राशीकरो 1 विद्यागुरुश्च । एते तेषां तीर्थशाः पूजनीयाः। एतेषां पूजाप्रणिधानविधिस्तु तदागमाद् वेदितव्यः। तेषां सर्वतीर्थेषु भरटा एव पूजकाः । देवानां नमस्कारो न सन्मुखैः कार्यः । तेषु ये निर्विकारास्ते स्वमीमांसागतमिदं पचं दर्शयन्तिन स्वधुनी न फणिनो न कपालदाम नेन्दोः कला न गिरिजा न जटा न भस्म । यत्रान्यदेव च न किञ्चिदुपास्महे तद् रू पुराणमुनिशीलितमीश्वरस्य ॥ 30 .. स एव योगिनां सेव्यो हर्वाचीनस्तु भोगभाक् । । .. र : स ध्यायमानो राज्यादिसुखलुब्धैर्निषेव्यते ॥ ..... Page #295 -------------------------------------------------------------------------- ________________ ॥ ॐ अह सद्गुरुभ्यो नमः॥ नवमं परिशिष्टम् । चन्द्रानन्दविरचितवृत्तौ विद्यमानानामवतरणानामकारादिक्रमेण सङ्ग्रहः । पृष्ठम् अग्निहोत्रं जुहुयात् स्वर्गकामः [ मैत्रायण्युपनिषत् ६ । ३६ ] ४५ 5 अघोऽम्बूनि नयति अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः [ छान्दोग्योपनिषत् ८ । १२ । १.] ' एवंविधप्रसिद्धसम्बन्धस्याथै क देशभ सन्दिग्धं पश्यतः शेषानुव्यवसायो यः स लिङ्गदर्शनात् सञ्जायमानो लैङ्गिकम्' इति वृत्तिकारः ६९ 10 उक्तं च तैः स्वयोगशास्त्रेवीतरागंस्मरन् योगी वीतरागत्वमश्नुते । सरागं ध्यायतस्तस्य सरागत्वं तु निश्चितम् ॥ येन येन हि भावेन युज्यते यन्त्रबाहकः । तेन तन्मयतां याति विश्वरूपो मणियथा ।। इति । एतत् सर्व लिङ्गदेवादिस्वरूपं वैशेषिकातेऽप्यवसातव्यम् , यतो नैयायिकवैशेषिकाणां हि मिथः प्रमागतत्वानां सङ्ख्याभेदे सत्यप्यन्योन्यं तत्वानामन्तर्भावेऽल्पीयानेव भेदो जायते । तेनैतेषां प्रायो 15 मततुल्यता । उभयेऽप्येते तपस्विनोऽभिधीयन्ते । ते च शैवादिभेदेन चतुर्धा भवन्ति । तदुक्तम्-- आधा(चा)रभस्मकौपीन जटायज्ञोपवीतिनः। स्वस्वाचारादिभेदेन चतुर्धा स्युस्तपस्विनः। शैवाः पाशुपताश्चैव महाव्रतधरास्तथा। तुर्याः कालमुखा मुख्या भेदा एते तपस्विनाम् ॥ तेषामन्तर्भेदा भरटभक्तरलैङ्गिकतापसादयो भवन्ति । भरटादीनां व्रतग्रहणे ब्राह्मगादिवर्णनियमो नास्ति । यस्य तु शिव भक्तिः स व्रती भरटादिभवेत् । परं शास्त्रेषु नैयायिकाः सदा शिवभक्तत्वाच्छैवा 20 इत्युच्यन्ते, वैशेषिकास्तु पाशुपता इति । तेन नैयायिकशासनं शैवमाख्यायते, वैशेषिकदर्शनं च पाशुपतमिति । इदं मया यथाश्रुतं यथादृष्टं चात्राभिदधे । तत्तद्विशेषस्तु तद्ग्रन्थेभ्यो विज्ञेयः [पृ. २०२१]। ......मुनिविशेषस्य कापोती वृत्तिमनुष्ठितवतो रथ्यानिपतितांस्तण्डुलकणानादायादाय कृताहारस्याहारनिमित्तात् कगाद इति संज्ञाऽ जनि । तस्य कगादस्य पुरः शिवेनोलू करूपेग मतमेतत् प्रकाशित तत औलूक्यं प्रोच्यते, पशुपत्तिभक्तत्वेन पाशुपनं चोच्यते । कगादस्य शिष्यत्वेन वैशेषिका काणादा र भण्यन्ते । आचार्यस्य च प्रागभिधानीपरिकर(नात् परं कर ?) इति नाम समाम्नायते [पृ. १०७ ] 1......षट्पदार्थी कग दकृता, तद्भाष्यं प्रशस्तकर कृतम् , तट्टीका कन्दली श्रीधराचार्टीया, किरणावली तूदयनसन्दृब्धा, व्योममतिव्यमिशिवाचार्यविरचिता, लीलावतीतर्कः श्रीवत्साचार्यायः, आत्रेयतन्त्रं चेत्यादयो वैशेषिकतर्काः [ पृ० ११४] ।” इति हरिभद्रसूरिप्रणीतषड्दर्शनसमुच्चयस्य [जैन आत्मानंद सभा, भावनगर, इत्यतः प्रकाशतायाम् ] गुगरत्तसूरिकृतायां बृहवृत्तौ । १४६६ विक्रमाब्दे 38 गुगरत्न मूरिभिः क्रियारत्नपमुबायो ग्रन्थो विरचित इति तदानीं तेषामस्तित्वमासीदिति ध्येयम् ॥ Page #296 -------------------------------------------------------------------------- ________________ २२६ चन्द्रानन्दविरचितवृत्तौ विद्यमानानामवतरणानामकारादिक्रमेण सङ्ग्रहः । २ ] ४८ कृतिकास्वादधीत [ तैत्तिरीयब्राह्मणम् १ । १ । २ कृष्णमालभेत ३ ग्रामकामो यजेत [ ताण्ड्य महाब्राह्मणम् १७ । १० । ३७, १८ । १ । १३, १८ । ५ । ७ ] ३१ चन्द्रमा मनसो जात: [ ऋग्वेद १० । ९०१३ ] ३६ 5 ता अग्निं गर्भं दधिरे विरूपाः [ यजुर्वेदः, मैत्रायणी संहिता' २ । १३ । ३] ४१ २३: तेभ्यस्त्रयो वेदा अजायन्त त्रिः प्रथमामन्वाह [ ऐतरेय ब्राह्मणम् ३ । ३ ] २३ देवदत्तस्य रूपरसगन्धस्पर्शप्रत्यया एकानेकनिमित्ताः, ' मया ' इति प्रत्ययेन प्रतिसन्धानात्, कृतसङ्केतानां बहूनामेकस्मिन् नर्तकी श्रृक्षेपे युगपदनेक10 प्रत्ययवत् [ न्यायवार्तिकम् १ । १ । १० ] इति उद्द्योतकरः देवस्य त्वेति निर्वपति द्विरयमाम्नातः प्राङ्मुखोऽन्नानि भुञ्जीत 20 6 यथा अभिनयादेरर्थं प्रतिपद्यन्ते लौ केका एवं शब्दोऽर्थस्य सङ्केत शेत 15 व्यञ्जकत्वात् कारणम्' इति वृत्तिकारः वसन्ते ब्राह्मणोऽग्नीनादधीत [ तैत्तिरीयब्राह्मणम् १ । १ । २ ] ि समे यजेत स्वर्गकामो यजेत [ ताण्ड्यमहाब्राह्मगम् १६ | ३ | ३, १६ । १२ । ६ ] नादादेयमादौ तु तदभावे समादपि । असम्भवे त्वाददीत विशिष्टादपि धार्मिकात् ॥ [ महाभारतम् १२ । १४१ । ४० ४० ] १ तैत्तिरीयसंहिता ५ । ६ । ११ ॥ x x x x २९ ४८ २३ ४८ ७० ४८ ३ ३ ३१ ४७ Page #297 -------------------------------------------------------------------------- ________________ अथ वृद्धिपत्रकम् । अस्मिन् ग्रन्थे 'o. P. PS. मध्ये ये सूत्रपाठभेदास्ते तत्र तत्र टिप्पनेपूपदर्शिताः । तथाप्यम्मदनवधानाद् येऽवशिष्टाः प्रमार्जनीया वा पाठभेदास्तेऽत्रोपदश्यन्ते । कतिपयानां सूत्राणां ग्रन्थान्तरेषुद्धतेन सूत्रपाठेन सह तुलना चात्रोपदर्शयिष्यते । विशिष्टा अवशिष्टा वा 0.P.PS. सूत्रपाठभेदाः 5 ......सवयाः परिमाणानि...PS. ....सङ्ख्या परिमाणानि ......0. P. १ । १ । ५।- असमवायात् सामान्य कार्य कर्म न विद्यते PS., असमवायात् सामान्यं कर्म कार्य न विद्यते O.P. १ । १ । २४ । - सामान्यविशेषाभावेन च १।२ । १५' PS. मध्ये नास्ति । -त्रपुसीसलोहरजतसुवर्णानां च तैजसानाममग्निसंयोगाद् द्रवताद्भिः सामान्यम् २ । १ । ७ PS. । अचाक्षुषत्वान्न प्रत्यक्षस्य गुणस्य 10 सतोऽपवर्गः कर्मभिः साधर्म्यम् P3., अचाक्षुषत्वाच्च न कर्म गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् P. २ । २ । २८-९ । अत्र : अचाक्षुषत्वाच्च प्रत्यक्षस्य न कर्म ' इत्येक सूत्रमपरं तु ' गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् ' इति सूत्रद्वयं चन्द्रानन्दर चित १ Oriental Instituteसत्कः शारदालिप्यां लिखितश्चन्द्रानन्दर चितवृत्तेरादर्शोऽत्र O. इति ज्ञेयः । मुनिराजश्रीपुण्यवि जयमहोदयसकाशाल्लब्ध आदर्श प्रारम्भे यः केवलो वैशेषिकसूत्र गठः स PS. 15 ज्ञेयः, यस्तु चन्द्रानन्दरचितवृत्यन्तर्गतः सूत्रपाठः सोऽत्र P. वेदितव्यः । दृश्यतां प्रस्तावना पृ० १ ॥ २ अयं पाठ आदरणीयो भाति, दृश्यतां तत्वसंग्रहपञ्जिका. पृ. २११, न्यायकुमुदचन्द्रः पृ. २७३ ।। ३ मि.वृत्तावुपस्कारे चायमे पाठः ॥ ४ अचाक्षुषत्वान्न कर्म...0. ॥ ५ मि. उ. अनुसारेगाप्ययं पाठः समर्थ्यते, दृश्यतां पृ. २१ टि. २ । तुलना-“आकाशस्य गुणः शब्द इति कगभुङ्मतम् , एकद्रव्यवत्वाद् , एकेनाश्रयद्रव्येग द्रव्यवत्त्वमेकद्रव्यवत्त्वम्, अथवा एकं च तद् द्रव्यं चेत्येकद्रव्यम् , 20 तदस्याश्रयोऽस्तीत्येकद्रव्यवान् , तद्भाव एकद्रव्यवत्वं, तस्मादेकद्रव्यवत्त्वान्न द्रव्यम्, न च कर्माचाक्षुषप्रत्यक्षत्वात्, अतः परिशेषाद् गुगः, स च क्षणिकः प्रागू चोचारणात, सत्त्वे लिङ्गा. भावात्, कारगसामग्र्याः प्रागभूतात्मलाभात् , शब्दाभिव्यञ्जकवस्त्वभावात् , सति चाभिव्यञ्जके कारणतो विकारो न स्यात् , नहि घटस्य प्रदीपादिदिव्यमणिव्यञ्जकसन्निधाने परिमाणानुविधानं दृष्टम् , तावानेव हि घटोऽभिव्यञ्ज कमेदे सत्यपि, अयं तु अल्पमध्यादिभेद उपलभ्यते, तथा भेर्यादिसंयोगान्निष्पत्तेर्वेणुपर्वविभागाच्छब्दाच्च शब्दनिष्पत्तेः वीचिपन्तानवत् , न चायं विशेषगुणः स्पर्शवतां द्रव्यामां भूजलानलानिलांनामकार गगुणपूर्वत्वात् , यथा शुचौ शङ्ख कारगगुणपूर्व धवलं रूपमालक्ष्यते, विनष्टेऽपि तस्मिन् जलजे तथालझगमेव रूपं शकलेषु गृह्यते, न त्वे मेर्या देशब्दाः प्रध्वस्तेषु मेर्यादिषु तदवयवेधूपलभ्यन्ते शरीरे वा सामश्लोकादिशब्दाः शरीरावयवे वो पलक्ष्यन्ते, तस्मान्न कारणगुणपूर्वः शब्दः, तथा यदि स्पर्शवतो। गुगः स्यात् शब्दस्ततो यावत् तानि स्पर्शद्रव्याणि तावद् भवेद् रूपादिवत् , न चैवमुपपद्यते, तस्माद. 30 Page #298 -------------------------------------------------------------------------- ________________ २२८. विशिष्टा अवशिष्टा वा 0.P.PS. सूत्रपाठभेदाः । वृत्त्यनुसारेण भवेत् । नयचक्रवृत्तावत्रैकमेव सूत्रमुद्धृतं तथापि तदनुसारेण ' अचाक्षुष. स्वान्न' इत्येकं सूत्रमपरं तु ' प्रत्यक्षस्य गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम्' इति सूत्रद्वयमप्यत्र सम्भाव्यते । -नित्यवैधर्म्यम् PS. २ । २ । ३१ । दोषात् PS. २ । २ । ३५, मि.। चन्द्रानन्दरचितवृत्तावत्र " अभिव्यक्ती 5 तु दोषात्" इति पाठः, तत्र PS. अनुसारेणास्माभिः ' अभिव्यक्ती तु' इत्यंशो वृत्तित्वेन 'दोषात् ' इत्यंशस्तु सूत्रत्वेन दर्शितः । तथापि अभिव्यक्ती तु दोषात् ' इत्यापि सूत्रपाठोऽत्र चिन्त्यः । उपस्कारे स्वत्र अभिव्यक्तौ दोषात्' इति पाठः । न्यायवार्तिकतात्पर्यटीकायां "कारणतो विकारादेः ।........आदिशब्देन 'सतः शब्दस्याभिव्यक्तौ दोषात् ' इत्येवमादयो ग्राह्याः । दोषश्च दर्भध्मादिवदुपयुक्तानामृचां 10 निरिष्टिकत्वेन पुनरनुपयोगः । कार्यत्वे त्वन्यत्वे न निरिष्टिकत्वमित्यर्थः Ms.[ १ । १ । ३३ पृ. २७८]" इति वाचस्पतिमिश्रेणोक्तम् । अत्र कियानंशः वाचस्पतिमिश्रस्य सूत्रवेनाभिमत इति स्फुटं न ज्ञायत इति ध्येयम् । -- कार्याज्ञात् ३ । १५, अज्ञानाज्ञानाञ्च ३ । १। ६ Ps. ~अन्य एव हेतुरित्यनपदेशः PS. ३ । १ । ७ । इतः परम् ' अर्थान्तरं ह्यर्थान्तरस्यानपदेशः' [ ३ । १ । ८ ] इति सूत्रं 15 PS. मि. उ. मध्ये दृश्यते । चन्द्रानन्दरचितवृत्तौ तु 'अन्य एव हेतुरित्यनपदेशः । ३ । १ । ७ । अन्यो हेतुलक्षणबाह्य इत्यर्थः, तथाहि-इन्द्रियार्थपसिद्धिरिन्द्रियार्थधर्मत्वादात्मना असम्बन्धान्न तमनुमापयेत् अतोऽनपदेशः ।' इत्येव पाठ उपलभ्यते । अत्र चन्द्रानन्दरचितवृत्तेरादर्शद्वये ' तथाहि ' इत्यतः पूर्वम् ' अर्थान्तरं ह्यान्तरस्या. नपदेशः' इति सूत्रं गलितम् आहोस्विञ्चन्द्रानन्दस्य तदभिमतमेव नेति निश्चेतुं न 20 पार्यते । वयं त्वत्र यथा चन्द्रानन्दवृत्तौ दृष्टं तथा सूत्र पाठं सूत्राङ्कांश्च निरदिशाम । PS मध्ये तु सूत्रमेतद् दृश्यत एव, अतः PS अनुपारेण · अर्थान्तरं ह्यर्थान्तरस्यायावद्र्व्यभावित्वान्न पृथिव्यादिगुणः शब्दः, इतश्च न स्पर्शवव्यगुगः शब्दः, आश्रयादन्यत्रोपलब्धेः, अन्यत्र हि शङ्खमुखसंयोगोऽन्यत्र दिगन्तरेऽवस्थितेः श्रोतृभिरुपलभ्यते शब्दः, स्पर्शवद्गुगास्तु रूपादयोऽन्यत्राश्रयान्न गृह्यन्ते, तस्मान्न शब्द: स्पर्शवतां गुगः, बायन्द्रिय प्रत्यक्ष वाच्च नात्ममनोदिक्कालानाम् , 25 पारिशेष्यादाकाशगुणः लिङ्गमा काशस्यमानुपलभ्यानस्येति ।"--तत्त्वार्थसूत्रसिद्धसेनीयवृत्तिः ५। २४ ।। १ "अचाक्षुषप्रत्यक्षगुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् "-नय चक्रवृत्तिः पृ० ५५ पं० ११ । "अचाक्षुषप्रत्यक्ष गुगस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् "--जय चक्रवृत्तिः पृ० ८७ पं० १४ । दृश्यतां न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य टिप गानि पृ० २० टि. 1॥२ तुलना-" अभिव्यक्ती चाभिभवात् "-न्यायसूत्रम ३ । १ । ४२ ॥ ३ हेतुर्लक्षणबाह्य ॥ Page #299 -------------------------------------------------------------------------- ________________ वृद्धिपत्रकम् । नपदेशः ३ । १ । ८ ' इति सूत्रमत्र ज्ञेयम् । ततः परं ' संयोगि समवायि ......' इत्यादिसूत्रेष्वेकोऽङ्कः परिवर्धनीयः । प्रथमद्वितीयपरिशिष्टयोरपि तदनुसारेण संशो. धनीयम् । चतुर्थे परिशिष्टेऽप्येवं सूत्रसंख्यायां PS अनुसारेण संशोधन विधेयम् । प्रसिद्धिपूर्वकत्वादपदेशस्य ३ । १ । ९ Ps. मि. उ. पाठ एव समीचीनो भाति । यत्तु भोटभाषानुवादानुसारेण प्रमाणसमुच्चयवृत्ति-विशालामलवत्योः 'प्रसिद्धपूर्वकत्वाद- 5 पदेशस्य ' इति पाठ इत्यस्माभिः पृ० २६ टि० ३ इत्यत्र निर्दिष्टं तद् न समीचीनम् , तत्रापि यथा PS. मध्ये तथैव पाठो भाति, दृश्यतां पृ० १८७ पं० २१, पृ० १९४ पं० ११-१४, पृ० १९५ पं० १७-२०, पृ० १९९ पं० ६, पृ० २०३ पं० २३२७१-३ । २ । ३ मूत्रे 'मनः ' PS मध्ये नास्ति । - संस्काराभावे गुरुत्वात् पतनं च PS. ५ । १ । १८ । -तदभावे संयोगाभावोऽप्रादुर्भावश्च स मोक्ष: PS. 10 ५ । २ । २० । अयं पाठः समीचीनो भाति। मि. वृत्तावयमेव पाठः । उ. मध्ये • .......ऽप्रादुर्भावश्च मोक्षः' इति पाठः। सद कारणवत्तन्नित्यम् P. ४ । १ । १ । सैदकारणवत्तन्नित्यम् PS. । संदकारणवन्नित्यम् 0 मि. उ. !--अनेकद्रव्येण द्रव्येण समवायाद् .. ............P. । अनेकद्रव्येण समवायाद् रूपविशेषाच्चोपलब्धिः । एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् PS. O. ४ । १ । ९-१० /-~*संख्याः .......रूपि- 15 द्रव्यसमवायाचाक्षुषाणि P. PS. ४ । १ । १२ । संख्या:....रूपिसमवायाच्चाक्षुषाणि O. --सन्द्रियं ज्ञानं PS. ४ । १ । १४ । मि. । उ. । १ नयचक्रवृत्तावय क्षेत्र पाठः पृ० ३९० पं० ८ ॥ २ PS. मध्ये ते इति निर्देशात् त्त अपसारणीय इति सूचितम् ॥ ३ पृ. १८८ पं० ६ पृ. १९५ पं० २१ शाङ्करभाष्ये [ २ । २ । १५], तत्त्वसंग्रह पनि कायां [पृ० १८७] नन्दीसूत्रमलयगिरीयवृत्तौ [ पृ० १६ ] हेतुबिन्दुटीका[ पृ० ७९, 20 १४० ]दिषु च बहुषु ग्रन्थेष्वयमेव पाठ आदतः ॥ ४ तुलना-" अनेकद्रव्येण द्रव्येण समवायाद्रूप. विशेषाच रूपोपलब्धिः।" -न्यायसूत्रम् [न्यायवार्तिकम् MS.] ३ । १ । ३६ । “ यथा ' अनेकद्रव्येण समवायाद् रूपविशेषाचोपलब्धिः' इति सत्युपलब्धिकारणे मध्यन्दिनोल्काप्रकाशो नोपलभ्यते आदित्यप्रकाशेनाभिभूतः एवं 'महदनेकद्रव्यत्त्वाद् रूपविशेषाञ्चोपलब्धिः' इति सत्युपलब्धिकारणे चाक्षुषो रश्मि!पलभ्यते निमित्तान्तरतः ।"-न्यायभाष्यम् ३ । १ । ३९ । “ यथान्यत्र ' अनेकद्रव्येण 25 द्रव्येण समवायाद् रूपविशेषाच रूपोपलब्धिः' इति । 'अनेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । इति । "-न्यायवार्तिकम् MS. १ । २ । २, पृ० १६१ ॥ ५ प्रकरणपश्चिकायामीदृश एव पाठः पृ. ७९ ॥ ६ संख्या......रूपिसमवायाच्चाक्षुषाणि" पृ० ३७८ पं० २१, तत्त्वसंग्रहपञ्जिका पृ० ४५, २१२, २३२ ॥ ७ अयं पाठोऽत्रादरणीयो भाति । दृश्यतां पृ० १७८ पं० १० ॥ Page #300 -------------------------------------------------------------------------- ________________ विशिष्टा अवशिष्टा वा O. P. PS. सूत्रपाठभेदाः । " " अपसर्पणमुपसर्पणमंशितपीतसंयोगः कायान्तरसंयोगाश्वेत्यदृष्टकारितानि PS. ५ | २ । १९ । अयं ' कायान्तरं ' इति पाठ: समीचीनो भाति । तुलना एवं च कृत्वोक्तम् .. ' उपसर्पणम पसर्पणम शितपीत संयोगाः कायान्तरसंयोगश्चेत्यदृष्ट कारि तानि इत्यादि तवार्थराज वार्तिकम् पृ० ४६५ । - द्रव्यगुणकर्म वैधम्र्याद् भावा5 भावस्तमः O P ५ । २ । २१ । अत्र यथा चन्द्रानन्देन व्याख्यातं तथा भाभावमात्रं तमः' इति सूत्रं चन्द्रानन्दस्याभिमतमिति सम्भाव्यते । द्रव्यगुण कर्मवैद् भावाभावस्तमः ' PS. द्रव्यगुणकर्मनिष्पत्तिवैधद् भावाभाव स्तम:' इति तत्त्वार्थसूत्रस्य सिद्धसेनगणिरचितायां वृत्तौ ५ । २४, पृ० ३६३ । द्रव्यगुणकर्मनिष्पत्तिवैर्याद् माभावस्तमः ' - मि. वृत्तिः पृ० ५६, न्याय10 कन्दली पृ० १० पं० ७, किरणावली पृ० १८ पं० ८, न्यायवार्तिकं पृ० ३४३ पं० २१, मीमांसाश्लोकवार्तिकन्यायरत्नाकरः पृ० ७४० पं० १३ । ' २३० " -- 6 तेजसो द्रव्यान्तरेणावरणाच्च ५। २ । २२, O. P. उ. । द्रव्यान्तरेणावरणाच तमः PS. । सिद्धसेनगणिभिः तथा तेजसो द्रव्यान्तरावरणाच तमो भवति ' इत्युक्तं तत्त्वार्थसूत्रवृत्तौ [ ५। २४. पृ० ३६३ ], तंत्र कियानंशः सूत्रत्वेन तेषाम15 भिमत इति निश्चेतुं न पार्यते । मि. वृताविदं सूत्रं कथमपि नास्त्येव, अतो द्वितीय परिशिष्टे पृ० ११४ पं० २ इत्यत्र + ५ । २ । २० । ' इति परिहर्तव्यं तदनन्तरं च 6 '५ । २ । २१ ' इत्यत आरभ्य पनीयः । चतुर्थ परिशिष्टेऽपि पृ० ५ । २ । २६ । ' - पर्यन्तं सर्वत्रैकोऽङ्कः परिहा१४० पं० १२ इत्यत्र 'मि. वृत्ती' इत्यस्याधस्तात् २६ स्थाने '२५ ' इति ज्ञेयम्, पं० २२ इत्यत्र च ' ३३३ ' स्थाने ३३२ इति 20 पठनीयम् । ( ――― एतेन नित्यत्वमुक्तम् PS. ७ । १ । ७ । - अणु महदिति तस्मिन् विशेषाभावाच्च PS. ७ । १ । १८ । –– तदनित्ये नित्यं परिमण्डलम् O.PS. ७ । १ । २५-२६ । अनित्ये नित्यं परिमण्डलम् P। एतदनुसारेणात्र ' तदनित्ये ७ । १ । ७ । नित्यं १ . संयोगा : O. मि. उ., सेतु पृ० ४१३, व्योमवती पृ० ४२७ । अतः ""संयोगाः ' 25 इत्यपि शोभनः पाठः ॥ २ एतदनुसारे पृ० ४३ पं० २८ इत्यत्र " वृत्त्यनुसारेण " इत्यतः परं “ भाऽभावमात्रं तमः इति पाठोऽनुमतो भाति" इति पूरणीयम् ।। ३ ' वैधम्र्म्याद् भावस्तमः ' ' इति पाठान्तरमपि केषुचिदादर्शेषु तर वियते ॥ ४ वैधम्र्यादिभावस्तमः उ. ।। ५ अनित्येऽनित्यम्, नित्ये नित्यम् उ. । एतदनित्यम्. भि. । चन्द्रानन्देन वृत्तो 'एतच्चतुर्विधम्' इति व्याख्यातमित्यपि ध्येयम् ॥ ६ 6: यथा चतुर्विधं परिमाणमुलायमुक्त्वाऽऽह - नित्य परिमण्डलम् ' इति ।" - प्रशस्तपादभाष्यं पृ० ६५ ॥ Page #301 -------------------------------------------------------------------------- ________________ वृद्धिपत्रकम् । २३१ परिमण्डलम् ७ । १ । ८ ।' इत्येवं द्वे सूत्रे भातः।-गुणैाख्याता PS. ७ / १ । ३१ । -तयोर्नित्यानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते PS. ७ । २ । २ । ... द्रव्येष्वनितरेतरकारणात्कारणायोगपद्यात् 0. P. ८ । १० । द्रव्येष्वितरेतरकारणात्कारणायोगपद्यात् PS. I 'द्रव्येष्वनितरेतरकारणाः कारणायोगपद्यात् ' इति पाठोऽत्र समीचीनो भाति ।-'आत्मसमवायादात्मगुणेषु ९। १७१ PS मध्ये 5... नास्ति ।-अस्येदमिति बुद्धयपेक्ष्यत्वात् PS. ९ । २१ । तदु(हु)टज्ञानम् ९ । २६ PS. उ.। ____*कतिपयानां सूत्राणां ग्रन्थान्तरेषुद्धतेन सूत्रपाठेन सह तुलना.* '१।१ । ६।–२१ । १ । ७।-क्रियावदै.... ..१ । १ । १४ । - संदिति यतो द्रव्यगुणकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता १ । २ । ७-८ ।-ऐकद्रव्य. 10 वत्त्वान्न द्रव्यम् १ । २।९।-गुणकर्मसु...... १ । २ । १० ।-१।२ । १८ ।-२ । १ । १-४।-स्पर्शश्च । न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः । २ । १ । ९-१० ।-अपरस्मिन् परं युगपदयुगपच्चिरं क्षिप्रमिति काललिङ्गानि २ । २ । ६। * Prof. Dr. E. Frauwallner इत्येभिः पत्रद्वारेग विहिताः प्रभूताः सूचना अस्यां 15 तुलनायां संगृहीताः, अतस्तेभ्यो महानुभावेभ्योऽने कशो धर्मलाभं धन्यवादं च वितरामि ।। १ तत्त्वार्थराजवार्तिकम् , पृ० ५०४ ॥ २ अत्र पृ० १९४ पं० ७ ॥ ३ हेतुबिन्दुटीका. पृ० १०८ पं० १५ । तुलना-प्रमाणवार्तिकालङ्कारः पृ. ९७ पं० ६, पृ० ५५५ पं. ९॥ ४ जिनभद्रगणिक्षमाश्रम गप्रणीतविशेषावश्यकभाष्यस्य कोट्टायगणिविरचितायां टीकायाम् [पृ० १०९A] ईदृश एव पाठः ॥ ५ अत्र पृ० १७२ पं० १३ ॥ ६ अत्र पृ० १७२ पं० १६, पृ० १८१ पं० १७ ॥ 20 ७ अत्र पृ० १८१ पं० २१, तत्त्वार्थराजवार्तिक. पृ. ९६ ॥ ८ तत्त्वार्थराजवार्तिकम् पृ० १३३ ॥ ९ प्रमाणसमुच्चयवृत्तिः P. ed. T पृ. २९b T? पृ० ११२a ॥ १० न्यायकुमुदचन्द्रेऽय. मेव पाठः पृ० २५१ । तुलना-" तथा च सूत्रम्-'अपरं परं युगपदयुगपचिरं क्षिप्रमिति काललिङ्गानि ' इति "-तत्वसंग्रहपत्रिका. पृ. २०६, आर्यदेवकृतशतशास्त्रस्य वसुकृता टीका T 1569, p. 180a 3f. [ in the translation by G. Tucci, p. 76.], 25 नागार्जुनकृतो महाप्रज्ञापारमितोपदेशः T. 1509,p.65b 18-20 [ in the translation by Lamotte, p. 76 ], दशपदार्थशास्त्रम् [ The Vaisesika Philosophy according to the Dasapadartha-Sastra, Chinese Text with Introduction, Translation and Notes by H. Ui, Royal Asiatic Society, Oriental Translation Fund, New Series, Vol. XXIV, 30 London, 1917 ] T. 2138, p. 1262 C 21f. [ in the translation by Page #302 -------------------------------------------------------------------------- ________________ २३२ इत......... ........२ । २ । १२ । २२ २ । २ । १६-१७ ।कार्यत्वात् २ । २ । ३२ । कारणतो विकारात् २ । २ । ३४ । निष्पत्तेः २ । २ । ३६ । — कारणाज्ञानात् । कार्याज्ञानात् । ३ । असन् सन्दिग्धश्चानपदेशः ३ । १ । ११ । ३ । १ । १० - 5 ३ । १ । १२ । --आत्मेन्द्रियमनोर्थ.... ३ । १ । १३ । २ । १६-१७ । 20 ग्रन्थान्तरेषूद्धृतेन सूत्रपाठेन सह तुलना । 3 २ । २ । २१-२२ । 10 H. Ui. p. 93 ] तुलना- 'युवस्थविरयोः सिद्धे परत्वापरत्वे देशकृते परापरदेशयोगात् । अथ दृष्टोऽपरदेशयुक्ते त्वपरस्मिन्नपि स्थविरे परप्रत्ययः पराभिधानं च, तथैव च परदेश संयोगात् परस्मिन्नपि यून्य पर प्रत्ययो ऽपराभिधानं च तावेतौ व्यतिकरस्वभावावभिधानप्रत्ययौ यन्निमित्तौ तत् कारणमस्ति कालद्रव्यम्, कालापेक्षे परत्वापरत्वे तन्निमित्ते च प्रत्ययाभिधाने प्रादुर्भवत: परमपरमिति, तथा युगपदयुगपदिति यन्निमित्ते प्रत्ययाभिधाने स कालः, निमित्तविशेषे हि प्रत्ययविशेषः सिध्यत्यभिधानविशेषश्च शुक्लकृष्णादिवत् । दृष्टश्चायं दिग्देशकारणकार्यकर्तृव्यतिरेकेण प्रत्ययो युगपदयुगपदिति, स चायं नानिमित्तो भवितुमर्हति यच्च निमित्तं स कालः । इदमुक्तं भवति - तुल्यकार्येषु कर्तृषु साधारणकर्तृकेषु च कार्येषु पृथक् पृथग् व्यवस्थितेषु कृतं क्रियते कर्तव्यमित्येतस्मिन् निरूढे कर्तृकर्तव्यभेदे च 15 सति युगपदयुगपच कृतं क्रियते कर्तव्यमित्येतमवधिं कृत्वाभिधीयते यतः सोऽर्थोऽन्यः कालसंज्ञः, कृतादीनां यौगपद्यायौगपद्येऽन्यनिमित्तासम्भवात् न चानिमित्तमेतदभिधानम्, तथा समान कार्यावस्थानलक्षणेषु कर्मसु कर्त्तरि च व्यवस्थिते यत एतद् भवति चिरं क्षिप्रमिति सोऽन्योऽर्थः कालः, न चाकस्मादयं प्रत्ययः तस्माद् ग्रत्सद्भावे भवत्येष प्रत्ययो यदभावे च न भवति स कालः । तत्त्वार्थ सूत्र सिद्धसेनीयवृत्ति: ५ । ३८ ॥ >" १ नागार्जुनकृते महाप्रज्ञापारमितोपदेशे f. 133b 25 [ in the translation by Lamotte p. 596 | तत्त्वसंग्रहपञ्जिका पृ० २०६ || २ शतशास्त्रस्य वसुकृता टीका f. 180a 29 f. 180b 1 [ in the translation by G. Tucci p. 78, Notes p. 56 ] ॥ ३ तुलना - न्यायकन्दली पृ० २४२ - २४३ ॥ ४ अत्र पृ० १८८ पं० ५ पृ० १९५ पं० २१ ।। २२ ॥ “... शब्दनिष्पत्तिः "तत्त्वार्थराजवार्तिकम् पृ० ४७०, न्यायकन्दली पृ० ६२ पं० २०, किरणावली पृ० ११२ पं० ६, न्यायरत्नाकरः पृ० ७५३ पं० १८ ।। ६ तदाह भगवान् कार्याज्ञानात् कारणाज्ञानमिति । " ऋजुविमला. पृ० २११ 25 "" पृ० ५ दृश्यतामत्र पृ० १९५ पं० व्योमवती. पृ० ३३० पं० २९, ऋजुविमला पृ० ३०१ पं० ८, काश्यपः- कारणाज्ञानात् कार्याज्ञानम् το ११ ।। ७ पृ० १८८ पं० ३ १९९ पं० २ । प्रभागसमुच्चयवृत्ति Ped T पृ० ३९a, 'T' पृ० १२० ।। ८ पृ० १९३ पं० ९ । अत्र पृ० १८५ पं० ६ इत्यत्र असन् 30 सन्दिग्धव' इति K पाठो ज्यायान् भाति, पृ० १९९ पं० २ इत्यत्रापि तथैव पाठ । ९ तुलनाअत्र पृ० १९९ पं० ८, पृ० २०४० १०, पृ० २०५ ० ५ । यस्माद् विषाणी तस्मादवः "न्यायभाष्यम् २ । २ । ३५ ।। १० पृ० १६९ पं० १२, पृ० १७४ पं० १, ६, तत्त्वार्थ राजवार्तिकम् पृ० ४६, ५०, ५३ ॥ ११ तवार्थराजवार्तिक. पृ० ४७ ॥ १२ " व्यवस्थातः शात्रसामार्थ्याच्च नाना आत्मान इति व्यवस्थितम् " तत्त्वार्थराजवार्तिक, पृ० ४६२ ॥ 4 " 66 ....... शब्द. १ । ४-५'विषाणी ..... ११ ३ । २ । ३।२३। Page #303 -------------------------------------------------------------------------- ________________ वृद्धिपत्रकम् । २३३ महस्यनेकद्रव्यवत्वापखोपलब्धिः । अद्रव्यवत्त्वात् परमाणावनुपलब्धिः । रूपसंस्काराभावाद्वायावनुपलब्धिः । ४ । १ । ६-८ ।— ४ । १ । ११ । - अहम संयोगस्त्वविप्रतिषिद्धो मिथः पञ्चानाम् ४ । २ । ३ । । १ । ७ । - तृणकर्म वायु ४५ । १ । १ । - "संयोगाभावे गुरुत्वात् पंतनम् ५ "नोदनादभिघातात्... ५ । २ । १ । – अग्ने संयोगात् ५ । १ । १४ 1 "" " " १ . वैशेषिकैः 'महस्यनेकद्रव्यवत्त्वाद् रूपाच्चोपलब्धिः । रूपसंस्काराभावाद् वायावनुपलब्धिः ' इति वचनात् " - अभिधर्मकोशस्फुटार्थी ३ । १०१, पृ० १०७ - १०८ । " महत्यनेकद्रव्यवच्चाद् रूपाच्चोपलब्धि:' तथा ' रूपसंस्काराभावाद् वायावनुपलब्धिः ' इति चोक्तम् । " - वादन्यायटीका पृ० ३८ । • महत्यनेकद्रव्यवत्त्वाद्रूपा चोपलब्धि:' इति वचनात् " - तत्त्वसंग्रहपञ्जिका पृ० ४५, १८८, तत्त्वार्थराज - वार्तिक पृ० ४६५, न्यायकुमुदचन्द्रः पृ० ३० । दृश्यतां पृ० २२९० २४ । " महत्त्वानेकद्रव्यत्वाद्रूपा- 10 चोपलब्धिरिति " - न्यायभाष्यम् ३ । १ । ६६ । 16 यथोक्तम्- ' महत्यनेकद्रव्यवत्त्वाद् रूपाञ्च्चोपलब्धिः। अद्रव्यवत्त्वात् परमागावनुपलब्धिः । रूपसंस्काराभावाद् वायावनुपलब्धिः । रूपसंस्कारो रूपसमवायः । द्वयणुकादीनां त्वनुपलब्धिर महत्त्वादिति । " - तत्त्वसंग्रहपञ्जिका MS. पृ ४१ । " अयं चार्थः सूत्रकारेण सूत्रद्वयेनोक्त:--' अद्रव्यवत्त्वात् परमाणावनुपलब्धिः । रूपसंस्काराभावाद् वायावनुपलब्धिः इति । रूपसंस्कारो रूपसमवाय इति सूत्रार्थः [ २ । १ । ३३, पृ० २३१ ] । अपरे तु महत्त्वादनेकद्रव्यवत्त्वाद् रूपाच्चोपलब्धिरिति उपलब्धौ नियमं वर्णयन्ति [ ३ । १ । ३४ पृ० ३७७ ] - न्यायवार्तिकम् MS. । “ महत्त्व दिनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः ” – हेतु बिन्दुटीका पृ० १६८ । “ अथ ' महत्त्वादनेकद्रव्यवत्त्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम् ' इति सूत्रविरोधः [ पृ० २७२ पं० २१ ] ...... तथा च सूत्रम् -' महत्त्वादनेकद्रव्यवत्त्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम् इति [ पृ० ५५७ पं० २१ ] ” – व्योमवती । " महत्त्वमनेकद्रव्यत्वं रूपविशेषश्च सन्निकर्ष इव प्रत्यक्षत्वे हेतुः । 20 अनेकद्रव्यानाश्रितत्वात् परमागावदर्शनम् । अमहत्त्वाद् द्वयणुकस्य । आकाशादीनां त्वरूपत्वादद्रव्यत्वाच्चेति वेदितव्यम् । " - प्रकरणपञ्चिका. पृ० ४५ । "There must have existed in the 6th Century A. D. a text of the Vaisesikasutras to which were added short supplementary sentences. But Candrānanda doesn't make use of this tradition. ” – E. Frauwallner || २ पृ० १७१ पं० २२ ॥ ३ " संयोगस्त्वविप्रतिषिद्धो मिथः पञ्चानाम् " - ऋजुविमला पृ० २०९ ॥ ४ तत्त्वा राजवार्तिक पृ० ४४७ ।। ५ तत्त्वार्थराजवार्तिक ईदृश एव पाठः पृ० २६२ । संयोगाभावेन गुरुत्वात् पतनम् - हेतुबिन्दुटीका. पृ० १७० ।। ६" तृगकर्मवचनात् संस्कारः " - प्रशस्तपादभाष्यम्. पृ० १७ । कर्मवचनादिति 'वायुसंयोगात् तृणे कर्म' इति सूत्रं दर्शयति । " - व्योमवती पृ० २७१ । वायोः संयोगात् " इति वचनाद् वायौ संस्कारो दर्शितः । " - न्यायकन्दली पृ० ४५ ॥ " तृणे कर्म वायुसंयोगात्' इति वचनादित्यर्थः । " - किरणावली. पृ० ८० ।। ७ न समवायः क्रिया हेतुत्वेन क्वचिदपि संकीर्तितः सूत्रकारेग, यथा संयोग: ' नोदनादभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म ' इति । " - न्यायवर्तिकम् २ । १ । ३३ पृ० २३७ MS. ।। ८ जिनभद्रगणिक्षमाश्रमणप्रणीत विशेषावश्यकभाष्यस्य कोट्टार्यगणिविरचितायां टीकायाम् [ हस्तलिखितायां पृ० १६३A ] ईदृश एवं पाठः ॥ " || 25 (6 64 तृण तृणकर्म 30 ३० 35 15 Page #304 -------------------------------------------------------------------------- ________________ 5 २३४ प्रन्धान्तरेषूद्धृतेन सूत्रपाठेन सह तुलना । रूर्ध्वज्वलनं वायोख तिर्यक् पवनमणुमनसो वाद्यं कर्मेत्यदृष्टकारितानि ५। २ । १४ । -- ५। २ । २३-२५ । ने चास्मदबुद्धिभ्यो लिङ्गमृषेः ६ । १ 19 । २ । - औत्मगुणेष्वात्मान्तरगुणानामकारणत्वात् ६ । १ । ७ - ७ । १ । १६ । ७ । १ । १७ । ७ । १ । २३° । ७।२।२९।-- ७ । २ । ९ १. ७ । २ । १० । – ७ । २ । २५-२६ / ११ --- 93 94 ८ । १४ । – ९ । ९,११ । – ९ । १३ । - *९ | ८। 16 ३१ ।—'८ । ६-७ ।– - १७ १८ ।- १०।४ । - १८ 10 15 १ ... वायोस्तिर्यक्पत्रन – प्रकरणपञ्चिका. पृ० ५३ | योगशास्त्रस्वोपज्ञवृत्ति, पृ० ३१८ । वायोस्तिर्यग्गमन – न्यायमञ्जरी पृ० २०९ । व्योमवती. पृ० ४११ । २ " कर्मेत्यदृष्टकारितान्येतानि ” - प्रकरणपञ्चिका. पृ० ५३ । कर्मेत्येतान्यदृष्टकारितानि " - तत्त्वार्थराजवार्तिकम्. पृ० ४६५ ॥ ३ " दिकालावाकाशं च क्रियावद्भयो वैधर्म्याद् निष्कियाणि । एतेन कर्माणि गुगाश्व व्याख्याता निष्क्रिया: ' इति वचनात् " तवार्थराजवार्तिक. पृ० ४३९, ४४७ ॥ ४ <" तदित्यनेन चास्मद्बुद्धिभ्यो लिङ्गरिति सूत्रे " - किरणावली. पृ० ३१९ ॥ ५ 'आत्मगुगानामात्मान्तरगुणेष्वकारणत्वात् ' इति सूत्रं दर्शयति-योमवती पृ० ४०८ । " सूत्रकृतोक्तम् - आत्मान्तरगुगानामात्मान्तरगुणेष्वकारणत्वादिति न्यायकन्दली पृ० ८६, किरणावली पृ० १४८ ॥ ६ व्योमवती पृ० ४७४ ॥ ७ ब्रह्मसूत्रशाङ्करभाष्यम् २ । २ । ११ ।। ८ तत्त्वसंग्रहपञ्जिका. पृ० २७४ । ९ “ तथा च सूत्रम्-एकदिकाभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरं च इति । " योमवती पृ० ५१७ । तुलना" परत्वापरत्वे त्रिविधे-प्रशंसाकृते क्षेत्रकृते कालकृते इति । तत्र प्रशंसाकृते परो धर्मः परं ज्ञानमपरोऽधर्मः अपरमज्ञानमिति । क्षेत्रकृते एकदिक्कालावस्थितयोर्विप्रकृष्टः परो भति, सन्निकृष्टोऽपरः । 25 कालकृते द्विर्षा वर्षशतिकः परो भवति । वर्षतिकाद् द्विष्टवर्षोऽपरो भवति । ” – तत्वार्थभाष्य. ५। २२ ॥ १० तथा च सूत्रम् -' इहेदमिति यतः कार्यकारणयोः स समवाय: ' इति । " योमवती पृ० ६९८ ॥ ११ समवायश्च समवायान्तरेण वर्तत इति ब्रुवाण: शास्त्र बाधते ' तत्त्वं भावेन व्याख्यातम्' इति । ” – न्यायवार्तिक १ । १ । ५, पृ० ५३, न्यायवार्तिकतात्पर्यटीका । ' तत्त्वं भावेन व्याख्यातम्' इति वचनात् " तत्वार्थराजवार्तिक. पृ० ६, न्यायकुमुदचन्द्र. पृ० ३.३ ॥ १२ अत्र पृ० १७७ पं० १-२ ॥ १३ तस्वार्थराजवार्तिकं पृ० २० ।। ९४ नयवकवृत्तिः पृ० ४३४ पं० २५, पृ० ४३५ ० ६, ७ ॥ १५ तवार्थराज वार्तिक पृ० ४४० || १६ अत्र पृ० १८४ पं० १६० १४५ पं० १ । १७ अत्र पृ० १६९ पं० १७ ॥ Page #305 -------------------------------------------------------------------------- ________________ titles ERRATA ( Introduction) Page line for read Page line for read 25 Jambu Jambū" 11 31 Vyomavati Vyomavatī 7 Vaisesika Vaisesika- 14 1,26 Vakyapa- Vakya- 5 2 matter. matter.! diya padiya 8 Thers There 9 Vakya Vakya 13 thc the . 16 17 tytles 19 depend depends 178 Sankar Sankara 29 duties deities 14 Sankar Sankara 10 10 in. in 19 Kaviraja Kavirāja 16 Again, Again- 36-7 Intro: Vaise- भूमिका22 °मरावपि मण्वपि sikadarsana, वैशेषिकदर्शन32 उबाच उवाच p. 10 रसायनम् p.17 2 Bhatta Bhatta- 18 11 vadindra °vadindra-15 Vādīndrar vādīndra! 17 Syādvadā”Syādvāda - 8 report retort , 22 Candra° Candra' 11 liviug living 19 13 Canra Candra 16 ardha ardha- , I7 anouymons anonymous 30 कृताहार कृताहार- 213 each each, 25 ___33 °मसच्छास्त्रं °मसच्छास्त्रं 22 1 pancanana pancanana 16 refute refer to , „ Pancānana Pañcānana 17 Jainas Jainas , 17 substanci- substan6 19 Sadūlūka Şadulūka ates tiates 19 ढिपयसिद्धाउ पढियसिद्धाउ , 27 profouud profound 30 10 20 exhaustive extensive , 23 on 16th on the 16th अथ शुद्धिपत्रकम् । पृ. पं अशुद्धम् : शुद्धम् पृ. पं. अशुद्धम् .. शुद्धम् . १ ॥ॐ अर्ह ॥ ॥ ॐ अर्ह ॥ ९ १० परिसमप्त्या ... परिसमाप्त्या , ६ कथं लक्षणः कथंलक्षणः ११ १ द्वितयिस्य द्वितीयस्य 35 ३ -१९ संयोग संयोग- ३ लक्षण लक्षण४ १७ पर्व तत्सं० पर्व-तत्सं १३ १६ परोक्षत्वत् परोक्षत्वात् ॥ २० परम ...... परमाणु २० १९ वेत ..... वेति ..... Page #306 -------------------------------------------------------------------------- ________________ 10 15 20 25 २३६ 30 29 २१ "2 " "" २२ २३ १६ स्यत् २५ १९ "बह्य ४० ४० ४१ ४३ ४४. २४५ २५ मेत از , २६ २६ २०३ २७ १४ प्रवृति २७ १५ आत्मानमनु ૨૮ १६ भवत्वात् ३२ ११ कार्य ३२ १३ सर्व ३५ ५ तद्वता ३५ १४ शरीरे ३६. १३ [ ] [ऋग्वेदः १०/९० | १३ ] ३७ १३ इती इती ४६ 3512 १ सङ्केतित्वा २२ अचाक्षुषत्वान PS. २६ कर्माभिः २३ छन्दाच्च अशुद्धम् इन्द्रियार्थपसिद्धिं ° इन्द्रियार्थप्रसिद्धि " ४ अभूम° २२ उल्लूस्वला ८ संयतेषु २० भवते ३५. वभूषा [] २८ पृ० ६ " "" वृत्त्यनुसारेण १४ दि १४ ब्रह्मणोऽयम् १५ नं शुद्धिपत्रकम् शुद्धम् पृ. नेति ४७ तत् अचाक्षुषत्वान्न प्रत्यक्षस्य PS. कर्मभिः 'छब्दाच ब्राह्मणादि २ ९परू १८ शरीर स्यात् • बाह्य अभूतम ३ प्रसिद्ध P. प्रवृत्ति आत्मानमनु ● प्रभवत्वात् कार्य सर्व तद्वर्ती शरीरे उलूखला संयुक्तेषु भवति विरूपाः [यजुर्वेदः] पृ० १० वृत्त्यनुसारेण 'भाऽभाव मात्रं तम:' इति पाठो भाति दिग् ब्राह्मणोऽयम् प्रणयनम् ब्राह्मणादि "" ४८ ५२ ५४ ,, " " ६३ ,, ७२ ७४ ७६ ७९ ८६ ८९ ९१ ९३ ९५ ९८ ९९ " १०२ ११४ " د. ". 39° " 'रूप' ११७ शारीर १३० पं. अशुद्धम् ८ सवै ० १६ ब्रह्मण ९ ८ तथ २२ संमवाय भावा' २ उपलब्ध्य ८ तदनित्येऽनित्यम् २३ तदनित्ये नित्यं २५ मानत्व | १७ [वा ] भावे . PS. । तदनित्ये O १८ कारणात् १२ स्यादि १४ अभूत १७ समाप्तानि कर्मणाम ७ ५ कार्यमावः २ व्याख्यातम १० यमामावात् २ तदनित्येऽनित्यम् २ ° कार्यकारणथोः १२ कार्यां २ Sanstrit N. २३ the ܙܝ २५।२ । २० । ४ ५। २ । २१ । ५५।२ । २२ । ७५।२ । २३ । ८५।२।२४ । ९५।२ । २५ । १०५।२ । २६ । २४ तदनित्येऽनित्यम्, १८ तदनित्येऽनित्यम् - शुद्धम् सर्वे ० ब्राह्मण "दिङ्नक्षत्र" तथा 6 समवायाभावा उपलब्ध्य तदनित्ये तदनित्ये PS. O. मानत्वा [s] भावे कारणात् (णा.) स्त्र्यादि अभूत् समा[] कर्मणाम् कार्यभाव: व्याख्यातम् यमाभावात् तदनित्ये कार्यकारणयोः कार्या Sanskrit No. X ५।२।२० । ५ । २ । २१ । ५ । २ । २२ । ५। २ । २३ । ५।२ । २४ । ५। २ । २५ / तदनित्ये तदनित्ये Page #307 -------------------------------------------------------------------------- ________________ पृ. पं. अशुद्धम् १३० २१ ° भावेऽप्रादुर्भावः १३२ १४ " मारमन्ते १३३ १६ तिर्यगू १३९ १५ " कथनकारि १४० १२ २६ २६ २३ ३३३ २४ तस्यानुलखात् ११ इत्य दिना १२ नेकान्तवादा "" १४२ १४५ १४६ १४८ २७ भा भूदृजु १४९ ९ पूर्व १५० २२ वैशेषिक १५० २७ मित्रेण १५१ १५२ ० १६ नोपलभ्यते ६ वहूनां १ पतिपाद >> १५३ ८ जिनेद्रबुद्धिना १७० १७० १७२ " १५ नैक १४ द्रव्ये गुण ५ स्पर्शनाभ्यां १६ १८ शुद्धिपत्रकम् । पं. शुद्धम् पृ. भावोऽप्रादुर्भावः १७२ २७ "" 'मारभन्ते तिर्यग् १७३ कथनमकारि २५ २६ ३३२ तस्यानुल्लेखात् इत्यादिना नेकान्तवादा मा भूदृजु ● पूर्व वैशेषिक' 'मिश्रेण नोपलभ्यन्ते बहूनां प्रतिपाद जिनेन्द्रबुद्धिना 1. नकम् द्रव्ये द्रव्यगुण स्पर्शनाभ्यां १० " "" " "" १८८ १७५ ५ जायते ! १७५ २४ नाप्यर्थः १७७ १ चेत्यो दिना १८० ५ नोत्पते: १८७ २ म ,. १९० " अशुद्धम् ८ "" ९ सर्वं १० इति भेदो १५ चतु २७ नयायिकपरीक्षायां 2 ८ यदू १५ योगिपत्यक्षज्ञान सिद्धयभिवाने १९९ ७ ११ १७ वलोवनं २ अहोद १० पानं २०२ ८ श्वः २०४ २५ 'हानि' २३७ शुद्धम् ८ ९ सर्व इति बुद्धिभेदों चतुष्टयादि नैयायिकप्रत्यक्ष परीक्षायाम् जायते । नाप्यर्थः 10 चेत्यादिना 'नोत्पत्तेः समवाये यद् योगिप्रत्यक्षज्ञान सिद्धयभिधाने 'वालोचनं आहोस्विद "मानं ९ 'वश्वः 5 हानि 15 20 Page #308 -------------------------------------------------------------------------- ________________ Page #309 -------------------------------------------------------------------------- ________________ བཡ: ॥ ॐ अहँ सद्गुरुभ्यो दिङ्गागरचिते प्रमाणसमुच्चये प्रथमे प्रत्यक्षपरिच्छेदे वैशेषिकमतपरीक्षा । *psŁ * pç4 ནཱ [N.&43g|བྱེ་བྲག་པ་རྣམས་ཀྱི་མདོ་ ལས།བདག་དང་དབང་པོ་དང་ [0¢4.2g]\་qག་པ་རྣམས་ ་བདག་ དང་ དབང་པོ་དང་ཡིད་ དང་ དོན་ དུ་ཕྲད་ཕ་ལས་གང་ ཡིད་དང།དོའི་དུ་སྐད་པ་ལས་གང་ གྲུབ་པ་དེ་གཞན་ ཡིན་ནྀ་ཞེས་ཨཽ གྲུབ་པ་དེ་གཞན་ཡིན་རྡོ་ཞེས་ཟེརའོ་ 1སྤྱི་དང་ཁྱད་པར་ལ་ ལྟོས་པ་དང་། སྤྱི་དང་ཁྱད་པར་ལ་བལྟོས་པ་དང་། ཐཎྜས་དང་ཡེ་ ཏཀྐ་དང་ ལས་ ལ་ རྫས་དང་ཨེ་ཏན་དང་ལས་ལ་ ལྟོས་པ་ཤི་མངོའི་སུལ་མེ་ཞེས་ སྦྱར་བར་མི་བྱར་སྟེ| སྦྱོར་པར་མི་བྱ་སྟེ། ཡུལ་ལ་ལྟ་བཞི་དེའི་ཅན་ཕྱིར། བལྟོས་པ་ཞི་མངོའི་སུམ་མེ་ཞེས་ ཨུལ་ལ་ལྟ་བའི་དེའི་ཅའ་ ཕྱིར། རྞ ps4 = 1]ཁྱད་པར་རྣམས་དང་སྦྱར་མི་བྱ།ཁྱད་པར་རྣམས་དང་སྦྱོར་C40མེ་བྱེད། ]གཉིག་རྨིACཟA】 གཟུགས་སོགས་ཀྱང་གཅིག་གཅིག་མིན་གཟུགས་སོགས་གཉིག་ཏུ་འགྱུར། མཐིང་ན་དབང་པོ་ལས་དེ་མེན། མཐོང་ན་དབང་པོ་ལས་དེ་མིན། དབང་གཞན་དོན་མེད་འགྱུར་ཕྱིར་རོ། །དབང་གཞའ་དོན་མེད་འགྱུར་ཕྱིར་རོ། རང་ཡུལ་ཐ་དད་ཀྱང་འཛིའི་ནུབ| |རང་ཡུལ་ཐ་དད་ཀྱང་འཛིན་ཞུས། {དབང་པོ་ཀཱུར་གྱིས་འཛིན་པར་འགྱུར། །དབང་པོ་ཀུན་གྱིས་འཛིན་པད་འགྱུར། རྫས་སེགས་ལ་ཡིན་དེ་ལྟ་ན1 #ས་སོགས་ལ་མིན་དེ་ལྟ་ཞ! 1མེད་ཕྱིར་ གཞའ་གྱི་སྤྱོད་ཡུལ་མིན) |།གཞན་གྱི་སྤྱོད་ཡུལ་ཇི་ལྟར་ཨིན། प्रमाणसमुच्चयस्य [ वसुधन (2) रक्षित रचितो भोटभाषानु वरादः । Ps 2 = प्रमाण समुच्चयस्य कनकवर्म रचितो भोटभाषानुवादः । -- Ι Page #310 -------------------------------------------------------------------------- ________________ Ps 1 Pse lཡུལ་མཚུངས་ཉིད་དུ་འདོད་ཚེ་བྷi lཡུལ་མཚུངས་ཉིད་དུ་འདོད་ཆེ་༢1 1མི་འདོད་པ་ལའང་ཐལ་བར་འགྱུར| མི་འདོད་པ་ལའང་ཐལ་བར་འགྱུར་ 1མ་དེས་དེ་སྟེ་གཞན་དུ་བརྗོད་ མ ་ངེས་རེ་སྟེ་གཞན་བརྗོད་དེiཔོ ་ཐམས་ཅད་བསླབ་བྱར་བརྗོད་པ་མིན) |ཐམས་ཅད་བསྒྲུབ་པར་བརྗོད་མ་ཡིག་ ]དབང་པོ་ཐ་དད་མེད་ཀྱང་བློ་ ད ང་པོ་ག་དང་ཡིད་ཀྱང་བློ་ 1ཐ་དད་ཕྱིར་ནི ཐ་དད་༢t j ཐ་དད་ཕྱིར་༢་ ཐ་དད་རེ་ ་གའ༢:དྭ་ཐ་དད་མེད་གང་ལས[ །གཞའ་དྭ་ཐ་དད་མེད་ གང་ལས| अथ द्वितीय स्वार्थानुमानपरिच्छेदे वैशेषिकमत परीक्षा1 c5 1 |ཕྱེ་དྭག་པ་རྣམས་ད* ༢་རོ།འདའ་འདེའི་འབྲས་བུ་དང་ རྒྱུ་དང་འགྲེལ་པ་དང་དེའི་གཅིག་ ལ་འདུ་བ་དང་འགལ་བ་ཅན་ } མིག་ ནི་ ཞེས་ བྱ་བ་དེ་དག་གི་ རྟགས་ལས་བྱུང་བའིjiཞེས་ རྒྱུ་ལགས་བུ་ཁཾཀག་ལ་མེད། ་ལྡོག་པའི་རྟོག་པ་གག་པ་མེད། 【e༡་ལྡན་མིའ མ་རྟོགས་ལ་གྲུབ ཕྱིར1 |གཉིས་དང་ལྡན་ཕྱིར་ཐ་དད་ཡིན། །གཉིས་རྟེའུ་ཐ་དད་མེད་པའི་ཕྱིར) [མི་དང་དུ་ཐའི་ལྡབ་ པ་ནི། ། iཆ་འགའ་ཞིག་ལས་མ་ཡིན་པal Iདུ་ག་ཐམས་ཅད་ག་བྱེད་དམ|་ jདེས་a་ད་བའི་ཆ་འགའ་ལས། བ * 3 %8a: ག8: Psཋཀའི fiié caཀ_j& གྲུབ ལ་རྣཛོadi་ Page #311 -------------------------------------------------------------------------- ________________ IT PS & Rs4 །མི་ཡི་གསལ་བ་གེ་ར་འགྱུར། དེ་བཞིན་དུ་བ་ལ་སོགས་པའང་། 1འགལ་བ་ལ་ཡང་སྲིད་པའི་ཕྱིར། །གསལ་བར་བྱེད་པར ཐལ་བར་འགྱུར་ །འདུསོགས་རྣམས་ལ་དེ་བཞིན་ནོ། 1འགལ་བ་རྣམས་ལའང་སྲིད་པའི་ཕྱིར་ རྒྱུ ནི ཁོང་ཏུར་པའི་ཕྱིར་གཏེསཞིང་ལ་ནས་སམ་ཨེ༣་ དབྱེ་གཱག་རྣམས་ཀྱང་རྟགས་ན་མེན་ (རྟགས་ཅན་གྱི་ཀ་ །ཁྱད་པར་དག ། །གཞན་གྱི་ལྟར་ན་ ཐམས་ཅད་ནས |གསལ་བྱེད་གསལ་བྱ་མ་ཡིན་ལ། དགེ་བྱ་གོ་བྱེད་དུ་ཐལ་འགྱུར| །གཞན་ལ་ཐམས་ཅད་ཐལ་བར་འགྱུར 1ཞེས་བྱ་བ་བསྡུ་བའི་ཚོགས་སུ་ (བསྡུ་བའི་ཚིགས་སུ་བཅད་པའོl བཅོད་པའོ) 1ཡུལ་དདུས་ལ་ལྟོས་སུ་ཆུག! uཡུལ་དང་དུས་ལ་བལྟོས་ནས་ཡིན། རྒྱུ་ནི་ཁོང་དུ་ཆུད་མི་འགྱུར། རྒྱུ་མ་ཡིན་ཏེ་མ་རྟོགས་ཕྱིར་ འགྲོལ་པ་ཁྱད་པར་མེད་པའི་ཕྱིར། ། [5]་གཞའ་ཡང་སྲིད་ཕྱིར་གཉིས་མ་ཡིན། །གཉེས་ཏེང་མ་ཡིན་གཞན་ཉིད་ཕྱིར་ ]གད་འོག་འགལ་བ་དེ་རྟགས་མི༢། |གང་འགལ་དེའི་རྟགས་མ་མིa1 |འབྲེལ་པ་མེད་ཕྱིར་རྟགས་བློ་མེ༢) iའགྲེལ་པ་མེད་ཕྱིར་རྟགས་བློ་241 1རྟགས་ལས་བྱུང་བར་བསྟནཔའི་ཕྱིར། །རྟགས་ཅན་ཉིད་དུ་བལཱ་ལའི་ཕྱིར lཐམས་ཅད་རྟགས་སུ་བརྗོད་མ་ ཡིན] ]=མས་ཅད་རྟགས་སུ་བརྗོད་མི་བྱེད། 1དཥ་པས་འབྲེལ་ཅར་དུ་སྨྱུག་འགྱུར་ [འབྲས་བུ་ལ་སོགས་མདིར་མ མཚོa! ་འབྲས་ཕུཉིད་སོགས་མདོར་& བརྗོད། lཐ་མ་གསལ་བྱེད་དུ་མི་འགྱུརll ལྷག་མ་གསལ་བྱེད་མིན་པར་འགྱུར་ རོགེ་མེད་གཞན་ལས་ཀྱང་དེ་བ| །གཞན་ལས་རྟོགས་ཕྱིར་དེ་དེའི་མེད་ Page #312 -------------------------------------------------------------------------- ________________ - PS1 ༼ལྕ༢) अथ तृतीये परार्थानुमान परिच्छेदे वैशेषिकमनपरीक्षा ps? -76zབྱེ་གཱག་པརྣམས་དེ་ } རེ་དང་ལྡན་པའི་ཚེས་གཏན་ཚིགས་སོ་ Esp?དེ་ལྟམསའི་གs༢་ཚིགས། rs:1ཞེས་བརྗོད་པར་བྱེད་དོ ། དེ་ལ་ཡང་། སྐྱེད་ཆོས་སུ་ཐལ་བར་འགྱུར། བསྡུས་པ་ཁོ་ནའི་ཆོས་སུ་འགྱུར) ཚིས་དང་ཚེས་ཅན་བསྒྲུབ་བྱ་ཡིན། །ཆོས་དང་ཚོས་ཅན་བསྒྲུབ་བྱར་མིན། | ཁྱད་པར་བསྒྲུབ་བྱ་དོང་ལྡན་པའི་ / [ཁྱད་པརབྷཱ་བ་བྱ་ལྡནཾ པའིཚེས། ཚེས་ཐོབ་གཞོབ་གྱི་མ་ངེས་ལ། །ཐོབ་སྟེ་གཞན་ལའང་ངེས་པ་མེད| ]མཁའ་སོགས་ཡི་དེ་ཉིད་བསྒྲགས་ཡི1 ]མཁའསོགསལ་ཡོང་པར།བཝ་ལ། སྦྱོར་བའང་དགེད་པར་མི་བྱེད་འགྱུར། །སྦྱོར་བ་འཐད་པ་མ་ཡིན་ E BL་ཕྱེ་གྲག་པའི་ལྟར་4. } 15:4aaaaaaa5393 883 28404aaragma iབཟློག་པ་མ་ཚང་བརྗོད་པ་ཡིན། བཟློག་ཨེབ ལྟུང་བར་བརྗོད་པ་ཡིན་ अ चतुर्थे दृष्रान्तपार छेरे वैशेविकमतपरीक्षा । [ཞུ 81 རྩེ་པཱག་པ་རྣམས་༽ གཉིས་ཀ་ཡིདརུཔཏུ གཱབ་དཔེ* ༑ ཞེས་ཟེར་རོ་དེ་ལ་ཡང་| , །མཁའ་དཔེར་བརྗོད་པའི་སྦྱོར་བའམ། c83]aམཁའ་དཔེར་ཟི་ཐལ་བའོབ་འམ། ]ཇུག་གི་ཕྱོགས་གཅིག་ཉིད་ཀྱང་མི༢] ་བག་གི་ཕྱོགས་གཅིག་ལས་མ་ཡིན་ རྗེས་འགཽ་རྗོད་པར་མི་བྱེད་པ། །རྗེས་སུ་འགོ་བ་མ་བརྗོད་ཕྱིར། Last Rangeabreal salvages us baki Page #313 -------------------------------------------------------------------------- ________________ PSE སྒྲུབ་བྱེདཏེ་བར་སྤྱིའི་དོན་ཅུ། བྷཱསྒྲུབ་བྱ་འོད་དང་ཉེར་འཇལ་དོན་ 1རང་རྒྱུད་ཡིན་ཡང་དོ་མེད་འགྱུར། (རང་དབང་ཡིན་༣་དེའི་མེད་རེ་ iཚན་མ་ཀུབ་ལས་བཏུས་པ་ལས་ ཚད་མ་ཀུ༢་ལས་བཏུས་ལ་ལས་ལེའུ་ དཔེ་དང་དཔེ་ལྟར་སྦྱང་བ་བརྟག་ བཞི་པའོit པའི་ལེའུ་སྟེ་བཞི་པའོ་། -- Nied. - (: 64. Page #314 -------------------------------------------------------------------------- ________________ C.ed I3 ྂ 37 सद्‌गुरुभ्यो नमः ॥ दिङ्गाग विरचितायां प्रमाणसमुच्चयवृत्तौ प्रत्यक्षपरिच्छेदे वैशेषिकमत परीक्षा । * Psv4. psv. [2896]]བྱེ་བྲག་པ་རྣམས་ཀྱི་མདོ་ལས་རེ་ཞིག་ [948][བྱེ་བྲག་པ་རྣམས་ཀྱེ་མརྡོ་ལས། གང༢བྲེལ་ པ་ འག༢་ཞིག་ ལས་གྲུབ་ པ་དེ་རྫས་ ལ་ མན་ སུམ་མེ་ཞེས་སོ་ 1བརྡག་ ཪང་ དབང་ ཚེ་ དེན་ རུ་ ཕྲ༢་ པ་ ལས་ གང་ གྲུབ་ པ་དེ་གཞན་ ཨི་རཱེ རེ་ཞིག་འབྲེཝ་ཕ་འགའ་ཞིག་ལས་ གྲུབ་པའི་རྫས་ འགའ་ཞིག་ལ་མདོན་ སུམ་གྱི་མཚན་ ཉིད་ ཡིན་ ཚེ་ ཞེས་བྱ་ བ་ ༢ང་།བ༢ག་༢ང་ དབང་ པོ་ དང་ Q ལས་ ་དུ་ 25 NG གཞན་དུ་ འདྀན་རེེ། ཐུན་ ཡོང་ མ་ཡིན་ གྲུབ་པ་རེ་ གཞན་ ཡིན ནེïཞེས་ ཕའི་རྒྱུ་ཡིན་པའི་ཕྱིར་ དབང་པོ་དང་ཟེར་རོ།|གཅིག་ནི་ཚད་མ་ལས་ རེན་ ོང་ ཕྲད་ པ་ ཚད་ མར་རྟོག་པར་ བྱེད་རེེ། 1གཞ༢་༢ག་ནི་གཙོ་བོ་ ཡིན་ པའི་ ཕྱིར་ བརྟག རང་ ཡིད་ དུ་ ཕཱ༢་ པ་ཚད་ མའོ་ ཞེས་ ཟེར་རོ། དེ ལྟར་ ཧཱུ་ བཻ་ གང་འདི་སྐད་ ཐེ་ཚོལཕ་ དང་ གཏཞུ་ ལ་ ༢བེབས་པའི་ཤེས་པ་ རྡག་ལས་ मुख्यীगर्दैনशुभ दूह རྟགས་ཅན་གྱི་ ཤེས་ པ་དག་གེེ་ཞེས་ བཤད་ པ་ དང་ ༢གལ་ལྀ ། |བའི་ P. ed. - 2 འབྲས་བུ་རྡོན་གཞན་རྡུ་འརྡོ་ྡ་རེ། ཐུད་ མེང་མ ཡིན་པའི་ རྒྱ་ ཡིན་པའི་ ཕྱིན་ དབང་ ༢ང་ དོཞི་ ཕྲད་ པ་ཚད་ མས་རྟོགས་པར་བྱའི་ ཞེའོ་གཥ་ དག་ནི་[d༠°A]གཙོ ཚེ་ ཡིའ་པའི་ཕྱིའུ་ བརྡག་ དང ་ཡིད་ ཕྲརྡ་པ་ཚད་ ལ་ घेरे हैं बेस बेट हैं। रे यूए के बाद འདྲེ་སྐད་དུ་ ཐེ་ཚོམ་དང་ ་གཏན་ལ་ ཕེབས་པའི་ཤེས་པ ༢ག་ལས་ * PSV1 = प्रमाणसमुच्चयवृत्ते भारतीय पण्डित व सुधर रक्षित कृतो भोटभाषानुवादः | PSv 2 = प्रमाण समुच्चय वृत्तेः कनक वर्म रचितो भोरानुवादः। Page #315 -------------------------------------------------------------------------- ________________ Psv4 པོ་ཕྲད་ པ་ལས་སྐྱེས་པའི་ ྋཞེས་པ་ Psv 2 གྲུབ་པ་ཞེ་མངོའི་སུམ་དང་རྟ་གསུ་ ཅཞོ་གྱི་ ཤེས་པ་རྡག་གིས་བཤརྡ་རྡི་ ཞེས་བྱ་བ་རེ་འགལ་ལེ། །བའི་ ཕྲད་པ་ལས་ སྐྱེས་པའི་ ཤེས་ र्चें སླད་ དེ་ལ་ དང་གཏན་ མ་༢བོབས་པ་ལས་ སྐྱེས་༢ ་པ་མཚུངས་པ་མ་ཡིན་ཏེ| གཏན་ ལ་ འཕེབས་པ་ནི་ བརྟག་ པ་སྔོན་དུ་འགྲོ་བ་ཡིན་པའི་ཕྱིར་ ལ། མཛེའི་སུམ་ཤི་ཡུལ་ལྟ་བ་ ཙམ་ ཡིན་པའི་ ཕྱིར་རེ |ཡུལ་ཝ ལྟབ་ཙམ་ཞེས་ པ་ པ་ནི་ བཞི་ཕེ་ པ་ལས་སྐྱེས་པ་སྟེ། བརྟག་རིང་ དཔྱོད་ པ་ གང་ ལ་ སྲིད | |༢བང་པོ་༢ང་རྡེན་དུ་ ཕད་ པ་ ཚད་ མར་ སྨྲ་ བས་ ཞི་ ལྷག་ པར་ བསྟའ་ལ་ ཅི ་ ཡང་ ༢་ ཕ་ ཉི༢་དོÚོ |༢བང་ པོ་དང་ རེཀྐ་ དུ་ ཕྲད་ པ་ཚད་མར་ སྨྲ་བའི་ ལྟར་ན་དྭེ་ འདི་རི་ཞིག་ཅེས་ཤེཝ་ ཕར་ འདོད་པའི་ཚེ་ དེཞི་ མཐའ་ ཪག་ ༢ཛིན་ ཕར་ འགྱུར་ཏེ། ཐམས་ཅརྡ་ཀྱི་ བདག་ཉྀརྡ་ དང་ ཕྲད་པའི་ཕྱིར་རོ||བརྡག་དང་ རྡོ། པ་ རྡུང་ ། གཏན་ ལ་ ཕབས་པ་ལ་ སྐྱེས་པའི་ ཤེས་ མཚུངས་ པ་ ཡང་ མོ་ ཡིན་ཏེ | གཏཞེ་ཝ་ ཕེབས་ པ་ ཞི་ བརྟགས་ པ་སྗེའི་རྡུ་ འགྲོ་བ་ ཅཞ་ ཡིན་ ཕའི་ ཕྱིར་ལ། མཛེ་ྡ་སྙམ་ के. जुल ཡུལ་ ལྟ་ བ་ ཙམ་ ཡིན་པའི་ཕྱིར་ |ཡུལ་ལ་ལྟ་བ་ཙམ་ཞེས་ བྱ་བ་ཞི་ བཞི་པེ་ཕྲད་པ་ལས་ སྐྱེས་ལ་ ཨ་པ་ ཡིན་ཏེ |དེ་ལ་རྟགས་ཅིང་ དཔྱད་ པ་ ག་ལ་སྲི། རྡབང་པོ་ རང་ དེའི་ ཕྲད་པ་ཚད་མར་ སྨྲ་བ་ ལ་ནི་ བསྒྲུབ་རུང་ ཟང་ཀྱང་ མེད་ པ་ཉིད་ དུ་ འགྱུར་རོ། |༢བང་པོ་ 250 2 ལྟར་འ་ནི། འདི་རེ་ཞིག་ཅེས་ཀིས་ པ་ རྡེ་ྡ་ པའི་ ཚེ། ༔དེན་མཐའ་ ཡིན་དུ་ ཕྲད་པར་སྨྲ་བ་ལ་ཡང་ཡུལ་ ༢ག་འཛིན་པར་འགྱུར་རེ་ཐམས་ འགྱུར་ཞིང་གཞན་ལ་འབྲས་བྱུང་འགྱུར་བ་ནི་ ཕྱིར་རོ། | བདག་༢ང་ཡིན་ཟད་ ཐ་༢༢་ལ་ཡུལ་གཞའ་ལ་ཚན་མར་རད་ཀྱི་བརྡག་ཉིན་དང་ཕྲད་པའི་ མེད་རྡོ་ཞེས་སྔར་སྨྲས་ཟིན་ཏོ གཞན་ ཡང་ སྤྱིའི་ ཁྱཻད་ པར་ ལ་ པར་སྨྲ་ བ་ལའང་Tཡུལ་ཐད་ ཕ་ལ་ ཡུལ་གཞན་ལ་ཚ༢་མར་ VII Page #316 -------------------------------------------------------------------------- ________________ PSV2. VII འགྱུར་ཞིངsvt སྟེ་སྦྱར་བར་ངོས་ཨུམ་ཞེས་ rsv4. ལྟོས་པ་རང་ས་རང་མིའི་ཏa༢༨་་འགྱུར་ཞིང་།གཞན་ལ་འགྲྭས་ཕུར་ ལས་ལ་ལྟོས་པ་མངོན་ཀུམ་ཞེས་ ༢གྱུར་བའི་མེ༢་རོ།།ཞེས་པའི་ ནི་སྦྱར་བར་མི་བྱ་སྟེ། གང་གི་གྲ ༢་ཟིན་ཏོ| གཞ༢་ ཨང་ སྦྱོར་ ༢བང་པོ་རང་ཡུལ་ རྭ་ སྤྱི་༢ང་ ཁྱ༢་༢་ལ་ཡང་བལྟས ཝ༢་པ་ལས་སྐྱེས་༧a | པ་ ༢ང་|རྫ༥ ༢ང་ ཡོན་ ཏན་ སྤྲུལ་ལ་ལྟ་བའི་རོ་ཙ་ ཕྱིར། ༢ང་ ལས་ མ་ཀཝོས་པ་མཚོན་ Tཁྱད་པར་རྣམས་རང་སྶར་མི་བྱ་ ཤུལ་མེ་ཞེwསྦྱར་ན་མེ་བྱ་ དྲགང་ པོའི་ བློ་རྣawནི་རང་ སྟེ། གང་གི་ཕྱིར་འབངཔོ་རང་ གི་རོའི་རྩོམ་ འཛིན་པར་བྱེ༢་ལ་རོན་ ཀྐ༢་༧་ལས་སྐྱེས་པ་ཞི་ ཡིན་ ༧འི་ ཕྱིར། | 3ར་ པར་ ཤུལ་ལ་ལྟ་བའི་རྫོa་ ཅན་ཕྱིར་ རྣམས་ རང ལྷན་ཅིག་ཏུ་ སྦྱོར་ Iཁྱ༢་པར་རྣམས་ ༢ང་སྦྱོར་མི་བྱེs! བ་ནི་ མི་ འཛོ་རོt |ཞིན༢ རིབང་པོའོ བློམསརྣམ་གི ༢༢༢:སྤྱི་ ཡིན་ ཞིང་ ཚོས་ལ་ རོའི ཚལའཛིན་པར་བྱེར་བ་ཡིན་པའི་ སོགས་པ་རྣམས་ ༢ང་༢སྤྲེ་ ཕྱིར་རོ| ། ཁྱ༢་པར་རྣམས་རང་ བའི་ ཞེས་ རང་གེ་རོབ་གཉིས་ ལྷན་ ཚིག་ཏུ་སྦྱོར་བའི་མི་༢ཐར ངེས་པར་གཟུང་ ནས་ ཇི་ བཞི་ རྡོi | གa མི ཟ་བར་རོa་གཉིས ཤུ་ བརྟག་ པར་ བྱའོ།ཇི་ཡང་ གཟུང་བས་༩༢་༢་༢༢་ཕྱེའམ་རྫས་ ༢a ལ་ ལ་སོགས་པ་ ཨིན་པའི་ ལམིགས་ ཡིན་ ནོ་ཞེ་ཇི་ལྟར་ ཕྱིར་༢དེ་ལ་ ཡིཊ་ཀྱི་གློས་ཕྱུར་ འབྲེལ་པ་བརྟགས་ པར་གྲུབ་ པར་རྭ་སྤུས་ལ་༢ཐར་པཚོ་༢་ ཡིན་ཏེ| རེས་ a་ལྡན་པ་མི་མཛའ་ སྟེ|གཞཞེ་རུ་འི་དྲི་མངར་རོ་ པར་བྱས་E1༠༠ ཐ1 པའམ་ ཐ་མི་ ཞེས་ འཛིན་ལ་ཡང་མངོན་སྙar ༢ར་ པར་ བརྟགས་ནས་འཛིན་པ་ རུ་འགྱུརོ་ ལ| རྡོ་ལྟར་འགྱུར་ ཡིན་ནོ། ། ཁྱ༢་ པར་རྗེ་ ཡང་ བཱ༢་སཾས་ བར་ ཡང་མི་རིག༤ཏེ། དྭངས་པའི་ཕྱིར་ཡིའུ་ཀྱི་བློ་ལ་ ཁྱ༢་༥ར་རུ་ཕྱེའུ་ པ་ ༢ང་ཁྱུན་ ༢ཐར་པ་ ཡིན་ ནོ། | གཞའ་རྭ་༢ Page #317 -------------------------------------------------------------------------- ________________ Psv4 པར་རྡུ བྱ་བ་ག་ ༢བང་པོ་ཐ་༢་ ཀྱི་ ཡུལ་ ཡིན་ པའི་ ཕྱིར ་རྡོ[།གལ་ཏེ་ ཡང་རྫས་ གཅིག་ལས་༢བང་པོ་ .རྭ་ མོའི་ གཟུང་གྱ་ཡིa་རྡོ་ཞེ་༢། ་ ༈༢་འི་ གཅིག་ མིན་ཏེ་གཟུགས་ སོགས་པ་བཞིཥ་E&.༠AJདུ་དུ་མར་ ༢གྱུར་རོ| |གཟུགས་ལ་ སོགོས་ ཕ་ལ་ནི་ ༢ཁང་ རྡུ་མས་ གཟུང་ཀར་བྱ་བའི་ གཅེག་ཉིད་ གང་དུ་ མཐོང་ངོ། ལ་ པེ་ |གཅིག་མིཤ་ གཟུགས་ Nགས་ ཀྱང་ གཅག་འགྱུར། ༈ གལ་ཏེ་ ༢བ་ང་ པོ་ དུ་མའི་གཟུང བྱ་ཡིན་ཀྱང་ཐ་མི་༢ད་ པར་ ༢༢ེཌྷ་༢་ཞི་ གཟུགས་ལ་སེགས་ བ་ ཡང་ རྫས་ བཞིན་ གཅིག་ ཏྲེ༢་རུ་ འགྱུར་རོ 1|མཐོང་ཞེ་༢ རྡེ་༢ག་གལ་ཏེ་འདི་ལྟར་དབང་ མེེ་ཐ་རྡརྡ་ཀྱང་ ཡུལ་ རྫས་ལ་ ཤེས་ པ་ ཐ་མི་༢༢་པ་མི་མཐོང་ བ་ཁེ་ན་སྟེ1 ཨེ༢ི་ཕ་ཉི་ ༢ང་ ཡེ༢་ཏན་ཧིར་དག་ལྟ་བུའོ། དེ་བས་གཟུགས་ལ་ཀིཾགས་ པ་ལ་གཅིག་ཉིད་དང་ དུ་མ་ ཉིར་དུ་ ཐལ་བར་མི་འགྲུབ་ Psv2 IK རི་ལའ་རེ་ཞེས་ འཛིའ་ལ་ཡང་མདོའི་ སུམ་ དུ་ འགྱུར་༢། དེ་ལྟར་འགྱུར་བར ཡང་མི་རིགས་ཏེ། [ཁྱར་པར་དུ་བྱེད་ པ་ ༢ང་ [ཁྱ༢་པར་དུ་ བྱ་བ་༢ག་ རྡབང་པོ་ ཐ་༢༢་པའི་ཡུལ་ཡིན་ པའི་ཕྱིར་རོ |གལ་ཏེ་ཡང་ རྫས་ གཅིག་༢བང་ཐེ་དུ་མའི་ གཟུང་བར་བྱ་བ་ཡིན་ཚེ་༢༢ ༢ ལྟན་ ནི་ གཟུགས་ ལ་ སོགས་ཁ་ བཞིན་ དུ་ དུ་མར་ འགྱུར་རེ | གཟུགས་ལ་སོགས་པ་ལའི་༢བང་ པེ་དུ་མས་གཟུང་བར་བྱ་བའི་ གཅིག་གང་དུ་ ཡང་ མ་མཐོང་རྡོi གཟུགསསོགས གཅིག་ཏྭ་༢གྱར། གལ་ ཏེ་ ༢བང་ པོ་ དུ་མའི་གཟུང་ བར་བྱ་བ་ཡིན་ ཡང་ཐ་མི་དད་ པར ་ འདྀ་ཞ་ཤེ་གཟུགས་ ལ་ སོགས་ པ་ ཡང་ རྫས་ བཞིཥ་ཌུ་གཅིག་ཏུ་ འགྱུར་རོ] |མཐོང་ཞེ་༢} རྡེ་༢ག་ གལ་ཏེ་འདི་ལྟར་༢བང་ཕེ་ ཐ་རྡད་པའི་ཡུལ་རྫས་ལ་ཤེས་ ལ་ཐ་མི་རྡད་པ་དེ་མཐོང་བ་ཁེ་་ ཨིཞ་ཏེ1 ཡོད་པ་ཉིད་རྡང་ཡོ་ ཏན་ཉིལྟ་ལྟག་ལྟ་བུའོ||གཟུགས་ ལ་སོགས་པ་རྣམས་ ལ་ཞི་མ་ *ནི གཅིག་མིན་ཏེ)རྒྱའི ; 0rfa1 Page #318 -------------------------------------------------------------------------- ________________ PSV1 Psv2 པོ་ཞེ་༢| ཤེས་ཕ་ཧྥ་མི་༢༢་ པ་ ཡིa རྦི་ 1རེཥི:ཕྱིར་གཅིག་རྡུ་མར་ ༢རི་ལྟ་བུ་ཞི་མཐོང་༢·Â་ཀྱང་ དེ་ ༢བང་པོ་ ལས་ མིན། དེ་ ༢བང་ པོའི་ སྒོ་ཤེས་ རྡབང་ པོ་ གཞའ་གྱི་ ཡུལ་ཤེས་པ་ནི་ལ་ཡིན་ནེ གང་གྱི་ཕྱིའུ་ ཞེ་ ༢ ། དབང་གཥད་རེའི་མེད་འགྱུར་ཕྱིན་རྡོ ]གc་ཏེ་༢བང་པོ་གཞ༢་རྒྱེ་ཡུལ་ ལ་ ཡང་ དབང་པེ་གཞེར་གྱིས་ འཛིན་ཤུས་པར་འདྀད་ན་ཞི་ གཟུགས་ལ་སོགས་པ་ལ་ ༢བང་ པོ་ རྡུ་ ལ་ བརྟགས་པ་ རྡོའི་ མེད་ པར་འགྱུར་རོ1གལ་ཏེ་ འདི་ལྟར་གཟུགས་ལ་སོགས་མ་ འགྲུབ་པོ་ཞེ་གཞེས་པ་ཐ་མི་༨ར་ I ༢༢ེ་ལྟ་འུ ཤི་མཐེང་ཞ}འོའི་ཀྱང་ དེ་དབང་པོ་ལས་མིནlདེ ༢བང་ཕོའི་ ཞེས་དབང་པོ་གཞན་གྱི་ཡུལ་ ཤེས་ པའི་ མ་ ཡིན་ཏེ|གང་གི་ཕྱིར་ དབང་ གཞཞ་དེན་མེད་འགྱུར་ཕྱིར་རོ གལ་ཏེ་རྡབང་པོ་ཀཞན་གྱི་ཡུལ་ ལ་ཡང་དབང་པོ་གཞན་གྱིས་ रहेर दुखयतरेर २ रे मनुजस ལ་སོགས་པ་ལ་རྡབང་ལོ་ཤུ་མ་ བརྟགས་པ་ རྡོཞི་མེད་པར་འགྱུར་ རེ༑ 1གལ་ཏེ་འདི་ལྟར་གཟུགས་ ལ་སོགས་ས་ བ་༣q་ཊཱ་ ཡོརྡི་པའི་ ཐ་དད་དུ་ ཡོད་པའི་ཕྱིར་༢བང་པོ་ཕྱིར་རྡིབང་པོ་གཅེག་གི་འཛིན་ གནུག་གིས་འཛིན་པར་མི་ནུས་ པཪ་མི་ཞུས་མོ་ཁེ་འདེ་ ཨང་རིགN མོ་ཞེ་༢|༢ེ་ཡང་རིགས་པ་མ་ པ་མ་ཡིན་ཏེ|ནཻའི་ཕྱིར་ཞེ་ཞེ། ཡིཞ་ཤེ།རྦིའི་ཕྱིར་ཁེ་༢{༢བང་པོས་ རབང་པོས་ནི| རང་ཡུལ་ཐ་ལྟ་ཀྱང་འཛིན་ཤུས རང་ཡུལ་ཐ་༢ད་ཀྱང་༢ཛིན་ཞུས་འགྱུར རང་ གི་ ཡུལ་ལ་ནི་ སྔོན་པོ་ལ་རང་གི་ཡུལ་ལ་སྔོན་པེ་ལ་སོགས་ སོགས་པའི་ཐ་༢༢་པ་རྡང་གྲངས་ྋ་ པ་ཐ་༢༢་པ་དང་L4༠1AJགྲངས་ པཥ་ཐ་དད་་ལ་ཡང་འཛིན་པར་ སེམས་ N ལ་སོགས་པས་ཐ་༢རྡ་པ་ནི་ (བྱེར་ཀྱི་ དུས་པ་ལ་ བྱེད་ཀྱིས་ཊི་ཐ་དད་ཕན་ འོད་(༢༢ད་ N)པས་ཐ་རར་ཀྱང་རུབང་ དབང་པོས་འཛིན་ནུས་པར་འདོ༢་ པོས་ ༢ཛེན་ པར་ ཤུས་ པ“ཡིན་གྱི། པའི་ཕྱིར་རོ] |གལ་ཏེ་གྲངས་ ༢བང་པོ་ གཞན་གྱི་རྡོན་ནི་མ་ཨིན་ Page #319 -------------------------------------------------------------------------- ________________ Psv4 ལ་ཚོགས་ པའི ཐ་༢༢ལ་འཛིན་ད|༢བང་པོ་གཞ༢་གྱི་ཡུལ་ཉིད་ནི་ པ་ À ༢བང་པོ་གཞཞི་གྱི་ གཟུགས་ལས་ཐ་ད་པའི རེག་བྱ་ལྟ་ བུ་སྟེ། གང་གི་ ཕྱིར རེ མིག གི་ པའི་ ཡུལ་ལཱུ་འཛིན་པ་མ་ཡིན་དེ། དབང་ པེ་གཞཥ་གྱི་ཡུལ་ འཛིན་པ་མ་ ཡིན་ནི། །གལ་ཏེ་རེག་ ཉིད་ནི་གཟུགས་ལས་ཐ་༢ད་ ཐའི་གཟུང་བའི་རྫས་ཀྱང་མིག་གིས་ རེག་བྱ་ལྟ་བུ་སྟེ།དེ་མིག་ ཛིན་༢་ནཻ་༢བང་པོ་གཞན་གྱིས་ གིས་ གང་ རྙོག་བཟུང་།གང་ ཡུལ་ཡང་ མིག་གིས་རང་གི་ཡུལ་ དག་ གལ་ཏེ་རེག་པའི་ངོས་ ཡིན་འོ་ཞེས་ཐསལ་བར་ཁས་གླངས་ མིག་གིས་༢ཛིན་ཞི་༢བང་ པའི་ཕྱིར་། ཐ་༢༢་ཀྱང་ སྔོན་པོ་ལ་ XI Psv2 རེ་གཞ༢་གྱི་ཡུལ་ཡང་མིག་སོགས་པ་བཞིན་རྡུ་རེག་བྱ་ལ་སོགས་ ཀཻ་རང་ཀེ་ཡུལ་ ཡིན་འོ ཕ་ ཡང་ མིག་ཀཱེས་འཛིན་ཕར་ཐལ་ |TIRIZI FANZEN པར་འགྱུར་བའི་ཕྱིར། ཐ་༢ད་པ་འིན་ ཕྱིར་ཐ་༢༢་ ཀྱང་༼སྔོâ་པོ་ལ་ ནི་༢བང་པོ་རུམས་གཟུང་གར་པྱའི་ སོགས་པ་བཞིན་དུ་རེག་པ་ རྒྱུ་མཚན་མ་ ཡིན་གྱི །ན་ཀྱང་རབང་ ལ་ སེགས་ ཀ་ ཨང་མིག་ ཀིཾ་ གཞའ་གྱི་རྡོའི་མི་འཛིནཱ་པ་ ཡིན་ གིས་ འཛིན་པར་ ཐལ་བར་ ནོ༑|གལ་ཏེ་ཡང་རྡོཞི་ཐ་མི་དད་པ་ འགྱུར་བའི་ཕྱིར་དང་}ཐ་ ཨང་དབང་བཻ་དུ་མས་ འཛིན་པ་ཡིན་ དམ་པ་ཉིད་དེ་༢བང་པོ་ཐུམས ཞ།གཟུགས་ལ་སོགས་པ་སེ་སོ་ལ་ གཟུང་ར་བྱ་བའི་རྒྱ་མཚོ་ ཨང་།རྡུབང་པོ་ཀན་གྱི་༢ཛིà་ལར་ ཡིཤ།ཅེས་འ་དབང་སྤོ་གཞད་ འགྱུར་ཏེ|ཎྜས་ལ་ལེགས་པ་བཞིན་ གྱི་ཡུལ་མི་འཛིའི]གང་ཡང་ནོ། དེ་ལྟར་༢ ཡང་གཟུགས ལ M རྡོâ་ ཐ་ལི་༢༢་པ་ལ་ཡང་༢བང་བ་ལ་ཡང་༢བང་ཚེ་རྭ་མས་གཟུང་ པ་དུ་མས་འཛིན་པའ་ འགྱུར བར་བྱ་བར་ འགྱུད་རི!ངེས་པ་རྡོ་ གཟུགས་ལ་སོགསཔ་སེ་སི་ ༢ག་ཞི་ཡརྡི་ཕ་མ་ཨིཌ་ཏེ|ག=Rr ལ་ཡང་1རྡུགུང་པེ་ཀྱད་གྱིས་ ལ་སོགས་པ་དེ་རྟག་ལ་རང་རང་གི་ ་ Page #320 -------------------------------------------------------------------------- ________________ Psve PSVI. འཛེ༣་ན་འགྱུར་རྡོ་རྫས་ལ་སོགr ཀྱེ བྲག་ ངེས་༥ ལོར་ ལ་ མིན་ ལ། ལ་བཞིན་འོདིརྫོལྟར་ཞེ་ཡང་གཟུགས་ རྗེ་མར་པའི་ཕྱིར་ ༢བང་པོའི བློ་ থেয়য অংংবা সুন ফযেমৰূর্যে’নেন। གི་ གཟུང་ཀྱུ་ལ་མ་ཞ་ར་༢ལྟ་ ཅི་ལྟར་༢་ རོ ག་ ངེལ་བྱེར་ལ་ རོiཉེསཔ་༢་ ག་ནི་ཡི༢་༥་ a• ཉ༢ ཡིན།གང་ལ་གགས་ཉེར་ ཡི༢་ཏེ་གཟུགས་ལ་སེག༔ མེ༢ ལ་རེ་མིག་གི་གཟུང་འ་བྱ་ དེ་ག་མ་རང་རང་གི་བྱ་ག བ་མ་ ཡིན་ལ། དེ་བཞིན་༢རེག་ ངེས་ལ་རོལ་ཡིན་ལ་རེ་མེད་ ར་བྱ་བ་ལ་སོགས་པ་རྣམས་ པའི་ཕྱིར་༢བང་པའི་བློ་སྦོའི་ལོ ཀྱི་ wང་ རང་རང་གི་ཡུལ་ ངེས་ ལ་ མི་༢ཁཱལ་ལོ་ཞེ་ན།ཚེསད་ པ་ 3༢་ ཡིན་ པའེ་ལྟ་༢་མིག་རྡུང་ དེ་རྟོག་གི་ བོwས་ཉིར་རེ་རེ་ལྟ་ རེག་ལ་ ༢ག་འཇུག་གོ izས་ ཀུ་ཞིག ། གང་ལ་གགམ་ཉེ༨ཡོད་པ་ སོགས་ ལ་ མིན། རྫས་རང་ ལྡེ་མིག་གེw གཟུང་ བར་ བ་ གངས་སོགས་ལུ་ རང་ ལས་ ཡིན་ལ་ རྡོ་བཞིན་༣་རེག་བྱ་མ་ རྣམས་ལ་གཟུགས་ཉིར་༢ང་ སོགས་ལ་རྣམས་ཀྱི་རང་རང་གི་ རེག་བྱ་ ཉིད་ ཆེར་ པར་འདོར་ སྐུལ་ལ་ ངེས་ པ་ཉི༢ ༧ཡིན་ ནམ། པའི་ ཕྱིར་ མིག་ ༢ང་རེག་པ་ དེ་ལྟ་ ༣ ནི མིག་གི་རེག་བྱ་ཚོགr ༢ག་གིས་ རྗེ་༢ག་ ༢ཛིན་ པར་ ལ་ལའང འཇུག |རྫས་སོགས་ མི་འགྱུར་རེ | །གལ ཏེ རེ་ ལུ་ མིa]རྫས་ ༢ངགངས་ལ་སོག* ལྟ་༢ གངd: གལྕུག་ཡོརེ་ལ་ པ་ ༢ང་ལwརྣམས་ལ་གཟུགས་ ག གི གཟུང་བྱ་ཡིན་ཏེ་དེ་ལྟ་ ཏེར་༢ང་ རེག་ཀྱཉིད་མེད་པར་ [11]གས་ ན་རོག་ལ་ལ་ག ༢༢༢་པའི་ཕྱིར་རོ། །མིག་རུང་ མ་ལ་ཡ་ སྟེ་ བཞིའ་རུ་ངེས་ རེག་པ་ ༢ག་གིས་དེ་རྟག་འཛིན་ པ་ཉི༢་ཀྱིས་ ཁྱད་པར་རྗེ་པ་ པར་ མི་ འགྱུར་རོ། ། གལ་ཏེ་ ཡི་ནེ | ༢ པའིཤ་རུ་བྷྱ། གAr རེ་ལུ་༢ འི་ གང་ལ་གཟུགས་ཉིད་ ཉི ༢་འt: བོདོགེsi་ལ་མེ༢ པ Page #321 -------------------------------------------------------------------------- ________________ XTI Psv4 བsvz ཡེའུ་ པ་ དེ་མིག་གི གཟུང་བྱ་n: ཕྱིར རྫས་ལ་སོགས་པ་ངེས་པ་ alཛེ་ལྟ་བས་ན་རེག་བྱ་ལ་ མེ ར་པར་འགྱུར་རོ་ཞེ ༢jདེ་ལྟ་ སེགས་པ་ ཡང་དེ་བཞིན་རྡ་ངེས་པ་ ༢་ ཡང་[མེར་ ཕྱིརjམི་ ་ ཉེར་ཀྱིས་ ཁྱ༢་༢ ཡེར་པ་ཡིa་ འཁྲུལ་ལོ་ཞེས་བྱ་བའི མཛེ་འདུ་ འོjiརེ་བཞིན་བུ་གཟུགས་ འ གལ་མེj |གཟུགས་ཉེ་ལ སོགས་པ་མེཊ་པའི་ཕྱིར་རོ།རྫུས་ སོག་ པའི་ སྐུ་ལ་ སོགས་ས་མ་ ལ་སེགས་ལ་ལ་ངེས་པ་མེར་འ མེའུ་ལས་ ཆེ་འཁྲུལ་པར་བརྗོད་ འགྱུརའོ་ཞེ༣jརེ་ལྟ་ཟ་ཞེ་མཛོ ཀྱི་ གཤུགwཉིཊཱལ་སོགས་ས་ ༣ང་ཡང་འགལ་ཏེ་དེ་མེར་བའོ གཟུགས་ལ་སེགས་པ་ལ ཡོ་ ཕྱིར་མེ་འཁཱལ་ལོ་ཞེས་གཟུགས་ པའི་སྒོ་ནས་ནི་མ་ཡིའ་༣ ] { 3༢་ ལ་སོགས་ལ་ཉེ་སྐྲ་ལ་ལ་ རིགས་ སམ་ཀྱང་རྟོག་ལ་འདི་ ལ་ལ མེར་པས་མི་༢ཊཱལ་ པར་ འཐལྟ་ས་མ་ ཡིaཏེ །གང་གེ་ བ་ཀྱི་གཟུགས་ལ་སོགས་ཕྱིར་མི་འཛིན་ལ3:མེར་ལའི་ པ་ཡེར་པའི་ སྒོ་ནས་ཉི་མ་ ཕྱི ར་ཏེ་ རབ་ང པོ་གཞན་གྱིས་མི་ ཡིག་ནོjརྗེ་ཤུགཞི་ རིགས་ པ་༢ འཛིa་ལ་ཉི་འཛིན་ལ་མེར་པ་ - DNG Kia Risusĩ VA 1 LỀg kia གཞའ་གྱི་མེ༢་ལ་ལ་སོགས་ སོགས་ལས་ཁྱོད་ལ་ཡིན་ཚུ པར་ བརྟགས་ཞེས་གཟུང་བར་ མེར་ལས འཛིན་པ་མེར་རིམ་ གཟུང་བ མ་ ཡིན་ ༢ །གཟུང་བས་ འགྱུར་རོ། །རེའི་ཕྱིར་གཟུགས སྟོང་པ་དེ་ ཇི་ལྟར་གཟུགས་ཉིན ཉིན་ལ་སོགས་རྣབ་ས་དེ་ ལ་སོགས་ལས་སྐྱེར་ར་བྱ་སྟེ་ པར་བྱེད་མཉི༢་ རྭ་ཆེརw: གལཏེ་རྒྱུ མེར ༢ ༢ཛིན་པ་ས] |གuཏེ་འདི་ལྟར་ཟློས་ མོར་༢ ཞེ་༢ |རེའི་ཕྱིར་ ལ ་སོགས་པ་ལ་ཐ་༢༢་ར་ གཟུགས་ལ་ སོགས་པའི་རང་གི་ ༢ཛིན་པ་མཐོང་ཀ་སྟེ་ཚེ་ལྟ་འོa! Page #322 -------------------------------------------------------------------------- ________________ Psy1 apsve - XIV ཡུལ་ལ་ ངེས་པ་ཉེ འི སྦྱོརེར་མི་ གཞན་གྱི སྤྱི སྤྲུལ་ཡིན| . བྱ་བ་ཉི༢་༢ j། གལ་ཏེ་འདི་ལྟར་Eས་ མིག་༢ རིགས་ ཕ་ཤུག་གི་བླ་ ལ་སེགས་ ལ་ལ་ ཐ་མི ༢༢་པར ད ་པའི ཡུལ་ལ་༢མིགས་པ་སྟེ་ འཛིa ས་ མི མཐོང་པ་རེ ཇི ལྟ་ཞེ་ རྡོ་ ༢ང་ལྡན་རིག་རྒྱུབའི་སྤྱིའི ༢] གཞ ༢་གྱི ཡུལ་མིག་རག་ ཡུལ་ལ་ཐ་མེ་ར{ ཕརའཛིན་ པར་བྱ བ ཐུག་ལས་ ཐ་༢་པའི་ ལའི་ རཱa་ལའི་ ཤེས་ ལ་གཞཞེ་ ཡུལ་ལ་དམིགས་པ་སྟེ|གཞན་༢ འབུ་སྐྱེས་པ་ཡིན་གྱི།གགས་ རང་ ལྷན་ཅིག་རྒྱུ་བའི་སྤྱིའི་ སྤྲུལ་ ལ་ སོགས་ ལ་མ་གཟུང་དུ་ ཐ་མི་༢དུ་འཛིན་པའི་རྟ༢་ལའི་ ནི་བུའི་བློ མེ༢་༧འི ཕྱིར་རོ། | ཤེས་ལ་སྐྱེས་པ་ཡིན་གྱི་དགཟུག༤ རྗེ་བཞིན 3 ཁྱ༢་པར་ཅན་ལས་ ལ་སོགས་པ་གང་ཀ་ཟེ་མ་ ཡིན་ ་ཐ་༢༣་ལ་སྣོམས་རང་གེ་༢བང་ ཏེ།རྡོའིབླ་མེར་པའི་ཕྱིར་| པས་ དམིགས་ ནས་རྗེ་གའཤ་ རེ་བཞིa: EE4A15 ཁྱར་པར་ རྣམ་པར་ གཅ༢་པའི་ ཡུལ་ཐམ་ མེ་པའི་ཕྱིར་༢བང་ལ་རང་རང ཅ༢་ལ་ཧྥ མི་༢༢་པའི་ཡི༢ གིས་ ཡུལ་ སྤོ་༢༢་ལ་༢ཆེགས་ ཀྱིས་ གཙེས་པ་ སྐྱེས་༥་ ཡེགྱི་ ཤིང་རོའི གཞན་ རྣམ་པར་གཅ༢་ རེ་མའི༢་ ༢ད་°འི་ཏa འི་ པའི་ ཡུམ་ལ ཐ་མི་༢༢་ཀྱི་བློ་ ༢ག་ལ་ཞེ མདྲོའི་ སུམ་ཉི༢ ཡོདྲི་ སྐྱེས་ལ་ནི་ ཐམས་ཅ༢་དུ་ཡིད་ཀྱི་ ལམ་ ཨིན་ཏེ །ཇ་ཏེ་ར མ་མཚོན་ ༤༥ ལ་ཡེན་གྱི་ ཡེར་ལ་ཉི༢ ༧ འི གྱེར མངའ་ མ་ གྱེས གཟུང་ རང་ཡA ཏའཉི༢་༨ག་ལས་སྐྱེས་པའི་ ངོསྨམ་པའི་མངོན 23རྒྱལ་ མངོའི་ཡུལ་ནི་མ་ཡིན་ཏེ།དེ་ཉེ་བརོལ དེ ༢གa རྟོག་གེ་ངན་པ་ མཚོན་པའི་ཕྱིར་རོད་མཛའི་སུམ་ རྣམས་ཀྱི་ན་ ༢ ། གྱིས་གཟུང་ངོ་སྙམ་པའི་ང་རྒྱལ་ དwལ་མཚུངས་ཉིད་རྫུ་འཛ༢ེ - རེ་༢ག ནི་རྟོག་གེ་ངན་པ་རྣམས་ འཛེ་ལྟར་༢ར་ཏི༑g༢་པར་རང་ Page #323 -------------------------------------------------------------------------- ________________ ཀྱི་ཡི་ Psy4 XV PSVE ཁྱར་ན་ཅ༢་རག་ག༢༣་རྨ་ཟླ་ན་ [ཡུལ་དེ་མཚུངས་ས་འའོ་ཙེ་༢! དབང་E4•ཐA1པེaཚུངས་པའི འདི་ལྟར་འགྱུར་ཏེ་ ཁྱ༢་པར་རྡུ་ར་ ཡུལ་ཉི༢་རུ་ཁས་བླང་བར་བྱ་སྟེ་ ཕ་༢ང་ཁྱར་པའི་ཤུ་བྱ་བ་༢ག་ནི་༢བང་ རྡེ་ལ་གཟུང་འ་རེའི་བློ་མེར་པའི་ པེA:ཡུལ་རུ་མཚུངས་ར ཁས་ ཕྱིར་རོ་ཞེ་ན། འདི་ལྟ་ཡིན་འཟོ་ བླང་བར བྱ་སྟེ་དེ་མི་འཛིན་པ་ཞེ་ ཆེ་ཉེར་ལ་ཡང་ ཐལ་བར་འགྱུར་ ༢༽ བློ་མེ༢ ལའོ་ཕྱིར་རེ་ ཞེ་འ་རེ་ལྟ་ དེ་ ནཱགདབབ ང ས་ ཨིའ་ ༢31མི་འ༢འུ་ལ་ལའང་ཐུལ་ པའི་གཟུང་བར་བྱ་བ་༣༢་ཡིན་ ཀུར་ འགྱུར། | གལ་ཏེ་ གཉིས་ཀ་ ི ་ས་རུང་ ཡེ ་ཏཥ་ང་ལས་ ༢བང་པོའི་གཟུང་བྱ་ཉིར་༣་ ༢ ག་ཀྱང་ས་༢༤་༣༣་པ་ཡིན་ མཚུངས་ པ་ ཡིན a 3 j ས་༢༨་ པའི་ ཕྱིར།ཡོར་པ་ཉིར་གཞིའ་ཤུ་ ཏེ་ཏa་ ༢ང་ལས་༢ག་ས་༢༨་ རྫས་༢བང་པོ་ཐམས་མར་པར་འགྱུར་ ལྷའི་ལ་ཡིན་ པའི་ སྤྱིར་ཡེར་པ་ཉིར་ རོ། །དེ་བཞེ༢༢་རྫས་གཅིག་༢༩་ བཞིན་ཁ་ ༢བང་ལེ་ཤཱམས་ཙ༨་ ལྷའ་༧༣:ཕྱིར་ཛས་མེཛ་ལ་ཉེར་མ་ པར་འགྱུར་རོ། | རེ་བཞིན་རུ་རྫ* མེན་ན་འགྱར་ཏེ | ཡེར་པ་ནི་ གཉེག་༢ང་ལྡན་༧འི་ཕྱིར་རྫོལ་ཡོརཾ་ ༢ཐང་ལ་ཤམས་ཅར་ལ་མི༢་པའི་ ལ་ཉིར་མ་པའི་ནལ་ བཞིན་དབང་ ཕྱིར་རོ) | གལ་ཏེ་རྫས་ལ་ཞུགས་ ཐམས་ཅ༢་པ་ ཡིa:༧འི་ཕྱིར་ ལ་ཡང་ཡོ༣༧ཟེ་རྫས་གཅིག་ ཡོར་པ་ཉིད་སྟུ་འགྱུར་རོj།གལ་ཏི་ པོརེ་༢ང་ལྕཤ་ པར་པཎྜིར་རོ་ཞིal རྫས་ལ་ ཞུགས་པའི་ཡེར་པ་ནི་ མ་ ཡིན་ཏེ་ཐེ་༢༢་ལ་མེར་པའི་ཕྱིར་ རྫས་གཅིག་པ་སྟེ་ ༢༤་ལྕན་ན ཏེད རི་པའི་ ཐ་མི་༢༢ལ ཡིa༣) བན རོ་ཞེ་ན།མ་ཡིན་ཏི་ཤྲཱི་རེར་ མ ་ལ་སོགས་ལ་ཞྭས་ཅ༢་ཚ་ པ་མེ༢་པའི་སྤྱིར་ཡེར་པ་༢ད་ཐ་མི་ མོ་ལ་གག་ལརུ་བྱབ་ནི་མ་ ༢༢་པ་མིན་ནོijཐམས་ཅར་ངུ་ཡེ༨་ ཡིན་ ཏེ།རེ་སྐར་ ཡང་ ཕེའི་ཏ་ WWW.jainelibrary.org Page #324 -------------------------------------------------------------------------- ________________ VT Psy1 PSVe ལ་ལ་རྫས་ལ་ གས་ལ་༢གག་ ༢ད་ལས་རྣམས་ལ་མེ༢་པའི ཕྱིར་ པར་བྱ་བཞི་མ་ཡིན་ཏེ།རྡོ་སྐ༢༣་ . ལས་ལསེའི་ ཏན་མོར་པ་མ་ཡིན་ ཡང་། ལས་༢ད་ཡོན་ཏན་ལ་ཡོར་ ཞེ ས་ ༢ཚོར་རོ| གལ་ཏ•ཡང་ ཕྱིར11ཡོར་ལ་ལས་མིག་ཡོཟེ་ཏན་མིa] རྫས་ལ་འཇུག་པ་ ༸ བ་རྫས་གཅིག་ (ཞེས་ བརྗོར་༢il གལ་ཏོ ཡངརྫས་ མིའི གྱི་གཞཤ་ལ་༢ཇུག་པ་རྫུས ལ་ཞུགས་པ་རྫས་འི༢་གཅིག་ཡིན་ ཅག་མ་ཡིa་སྟེ་ཞེས་བྱ་བ་ཡིན་ གྱི་གཞན་ལ་ཉེགས་ལ་ངོས་གཅིག་ aན་ཧྥ་༢༢་ ལར་༢བྱར་རོjjགང་ མ་ཡིན་ནོ་ཞེས་ཟེར་བའི་རྫས་ཐ་ གི་ཚེ་ཡང་ མིག་གི་ལོངawaཆེ་ ༢་༢་༢རོ |གང་གི་ཚེ་མིག་ རྫོའོ་ ཞེས་ བྱ་ ཀར་འཛུa:ལ་ལྡ༢ཚོ གིས་མངོནོ་སུམ་གྱིས་མེ་༢རྔུའོ་རེག་བྱ: ཡང་མིག་གི་གཟུང་ན་ ཞིས་འཛིན་ལ་དེའི་ཚེ་རེག་བྱ་ འ གྱུར་རོ་ཞེ་ ཕྱིར་ ཡོརེ་༧ ༢༨་ ཡང་མིག་གི་གཟུང་བྱར་འགྱུར་རོ་ of ཏན་ ཉི༢་ བཞིa་ ༢་༢བང་པོ རེའི་ཕྱིར་ ཡེཊི་ལ་ཞེ༢་ ༢་ཡེཏ༢ ཐ་༢༢་ཀྱི་གཟུང་བྱ་ཡིན་ ཡང་ ཉ༢་བཞེa་ དབང་པ་ཐ་༢༢་ཀྱི་ ས ་ཐ་མི་༢༢་རྡོ་ཞེས་བྱ་བ་ཞེཨེ་ གཞུང་བྱ་ཉི༢་ ཡིན་ ཡང་ཎས་ཧྥ་ རིགས་སོ །གལ་ཏེ་དེ་ལྟར་ཞི་འབང་ མི་༢ར་རོ་ཞེས་པ་སྟེ་ མ་པིའ་འོ] མི ཐམས་ཅར་ ཀྱི་ གཟུང་ཀྱ ཡིན་ གལ་ཏེ་དེ་ལྟར་༢བང་པོ་ཐ༢༢་ པའི་ཕྱིར་ཡང་ཤུ་མ་ཉིs{་སྨྲ་ ཀྱི་གཟུང་བྱ་ཡིན་པའི་ཕྱིར་ཡང་ ཐ་ན་ཞེ ། མ་ཡེ། གང་གི་ཕྱིར་ གཞa་ཉི༢་རུ་སྨྲ་བ་ཡིན་ན་at ཁོང་ལ་གཅིག་གི་གར་ལ་ མཚེལླ་༢བང་པོ་གཅིག་གི་གཟུང་ སྤྱབ་ཉི༢ལ་ཡང་རྫས་རང་ མྱ་ལ་ཡང་རྫས་ རད་ཡི*ཏན་རང་ ཨེaཏན་རང་ལས་ ཐ་༢༢་ལ་༢ད་ ་ ལས་ཀྱི་གྲྭ་༢༢་༢ད་སྔོན་པོ་ལ་ སྔའི་ལོ་ལ་སོགས་པ་བླ་༢༣་ལ་ སོགས་པའི་ཐ་༢༨་མཐོང་སྟེ་འབད་ མང་བ་ཡིན་ནོ !༢གང་ པོ་ཐ་ cs43]ལོ་ཐ་དད་མེད་ཀྱང་སྔོན་ལ་་༨༨་པ་མེར་ཀྱང་འཛིན་པ་ཐ་དད་ Page #325 -------------------------------------------------------------------------- ________________ YVII PSVE PSVL ལ་སོགས་པའི་ཐ་དད་དུ་འཛིa་༢༩ པས་སྟོའི་ལོ་ལ་སོགས་ལ་བླ་དད་པར་ མཚད་རོi |གང་ཞིག་གང་མོར་ མཐོང་བ་ཡང་ཡི༢༣i jགང་མེད་པར་ ཀྱང་༢བྱང་ལ་རོའི་རེའི་རྒྱ་མ་ཡིན་ གང་འབྱུང་བ་རོ་༢c༣༠zp1དིའིརྒྱུ་མ་ཡིན་ པའི ི ར་ དབང་པོ་ཐ་དད་༣་ མའི་ཕྱིར་དུ་མ་ཉིད་ལ་དབང་པོ་ཧྥ་དད་པ་ ག༢༣ ཏིར་ཀྱི རྒྱ་མ་ ཡི༢ེ་ཞི༢. ནི་གཏན་ཚིགས་མ་ཡི༣༣་༣༣་དེ3གཞཚོ་ རྗེ་ཉི་གཞ༢༣ བརྗོ11༨བང་ལི་ དུ་གཎྜིང་གང་ལས་མ་ངེས་པར་འགྱུར་ ཐོ་༢༢་ཀྱི་གཟུང་བྱ་ཡིན་པའི་ པ་དགང་ལོ་ཐ་དད་པའི་གཟུང་རྒྱ་ཡིག་ ཕྱིར་ཞེས་པས3:ཤུ་མ་ཉིར་སྡུ་ པའི་ཕྱིར་དུ་མ་ཉིད་དུ་སྨྲས་པ་ཡིན་གྱི་ བ@s ༥་ཡི་སྐྱེད༢བང་པོ་གམ་ དབང་པོ་གཅིག་གི་གཟུང་བྱ་ཡིན་པའི་ གི་གཟུང་རྒྱུ་ཡིན་པའི་ཕྱིར་གཉིས་ ཕྱིར་གཅིག་ཉིད་དུ་དེ་a:མི༢:༣i\ ཏུ་མ་ཡིཐ་ བ་ གང་ལས་མ་ངེས་ དཔང་པོ་ཐ་དད་པའི་གཟུང་རྒྱུ་ཁོ་ན་ ཡིན་པའི་སྐྱེད་དུ་མ་ཉིད་དུ་བརྗོད་ལ་ པར་འགྱུར་རངང་པོ་ཐ་དད་ཀྱི་ ནི་མ་ཡིན་གྱི་《་ཀྱང་དུ་མ་ཁོ་ནའི་ གཟུང་ ཡིན་པ ཁེ་ལྟས་དུ་མ་ ཞེས་གརྗོད་པའི་ཕྱིར་མ་ངེས་པ་མ་ ཞེད་ཚེལ་མ་ཡིན་རྒྱུ་ ཨེ ན་ཞི ]དབང་༸་ཐ་དད་མེད་ཀྱང་ཞེས་ འོབ་ཀྱང་རྭ་ལ་འི༢་ཁེ་ན་ཡིད་༧ བརྗོད་པ་འདིར། ་་ ཕྱི་རུ་ མ་ངེས་པ་མ་ཡིa༣]sཁང་ ཐམས་ཅད་བསྒྲུབ་ཕྱིར་བརྗོད་མ་ཡིན་ ༧:སྤ་དུ་མེད་ཀྱང་ཞེས་གང་ར ]དུ་མ་ཐམས་ཅད་དབང་པོ་ཐ་དད་པ་ aw@aa ཞེས་སྨN ༧ ནི་ མ་ཡིན་ པ་འདིས། ཐམས་ཅར་བསྐག་གྱུར་ གྱི་ འོའི་ཀྱང་གདུ་དབང་པོ་ རྗེའི་མ་ཡིན། །༢བང་ཐམས་ ཐ་དད་པ་ དེ་དུ་མའོ་ཞེས་སུས པར་ ཀྱི་ གླ་༨ད་ལས་རུ་མར་བརྗོད་ པ་ཡིན་ནོ དེ ། བློ་ཐ་དད་པ་ ཨིང་ པ་ཅི་ལ་མི༢་ཏེ།གང་༢བང་པོ་ཟླ་ དུ་མ་ཉིད་ཀྱི་རྒྱུ་ཡིན་ པ་བཀག་ ༢ད་པ་དེ་དུ་མ་ཁོ་ནའོཞེས་ཡིན་ པའི་མེད་རོ་ཙ 1ཧྥེ་ཧྥ་༢༢་ཀྱང་གཞན་ [གཞན་ཡང་| གྱི་རྒྱུ་ཡིན་པས་དེ་མ་༢གེགས་སོi དབང་པེ་ཐ་དད་མེད་ཀྱང་བློ} Page #326 -------------------------------------------------------------------------- ________________ Psv4 Psv2 ་༢ཁང་ཐ་༢༨་ལས་ཐ་༢༨] །གང་ལ་གཅིག་ ཡིའུ གཞ༢༢ནེ! དབང་ མེ་ཡང་ཐ་༢ད་བླ་ཡང་ཐ་ དད་ པ་ལས་གཞན་ཉིད་དུ་མི་བརྗོད་ པར་འགྱུར་རོ།།དབང་པོ་ཡང་ཝ་ དད་བློ་ཡང་ ཐ་དད་པ་རེ་ལ་ནི་གཅིག་ པ་ ལ་འི་ གཅིག་ཉེས་བྱ་ བའི་གོ་ |ཐུ་༢༢་ཕྱིར་འི་ཐ་༨༨་༢1 Flaa རུ་ ཐ་༢༨་ ལེ༢་ གང་ལས། |གང་ལ་ དབང་རེེ་ ཐ་དད་ མེད་ཀྱང་ བླློ་ཐ་༢༢་པ་ལམ་སྨྲ་ཚོགས་ཉེར་ དུ་བརྗིད་པར་བྱ་བ་ཡིན་པ་དེན དབང་ པོ་ ཐ་དད་པ་ དང་ སྤྱི་ཐ་ར་ ཉིད་ ཡིན་ནོ་ཞེས་པའི་གོ་སྐབས་ མེད་རྡོ།དེ་དག་གི་ཡེâ་ཏན་ལ་ པ་སྐྱེ་བ་ སྐབས་ཡོད་ཕ་མ་ཡིན་ནི རེས་ ཉི་ ཡེའི་ཏཞ་ལསོགས་ཕ་ལ་ཤེས སོགས་པ་ལ་ མཛེའི་སུམ་གྱིས་ཤེས་པ་མངོན་སུམ་ཡིན་པ་ཡང་སལ་ ཐ་ལ་ཨང་གNལ་པར་ བར་རེག་ པར་བྱ་སྟེ|གང་གི་ཕྱིར་ རིག་ཕར་བྱའོ11རྡེ་༢ག་གིས་རེ་རང་གི་ རྡེ་རག་ཀྱང་རང་གི་རྟེན་ལ་འབྲེལ་ ་ རྟེན་དང་འབྲེལ་པའི་སྒོ་ནས་གཞི་ པའི་སྒོ་ ཤེས་ པའི་ལ་སོགས་མ་ (བཞི)ལ་སོགས་རང་ཕྲད་པ་ཉིད་ བརྗེད་པ་ཡིཥ་ཏེ1རེ་ལྟ་ན་ཡང་ ཐམས་ཅད་རྡུ་ཕྲད་པ་ ལས་འེས་ ཕྲ༢་ པ་ ཁེ་ཞི་ ལས་ གཞའ་ ཨང་ སྐྱེས་པ་ཡིལ་ ནེ། | ཇི་ལྟར་ཡང་ ོཐམས་ ཅད་དུ་ཕྲད་པ་ལས་ ས་ ཤེས་པ་ པ་སྐྱེ་བ་རི་མ་ཡིའ་དོ་ཞེས་རིགས་ སྐྱེས་པ་ ་ པ་མ་ ཡིན་པར་ བའ༢་པ་ ་ པ་ དེ་ པ་ ཙམ་གྱིས་མཛེན་སུམ་རྟགས་ པར་ཇི་ལྟ་བ་བཞིན་དུ་བརྗོན་ ཟིq་ཏེ1| རྡོའི་ ཕྱིར་ བྱེ་བྲག་ པའི་མངོན་སུམ་ཪེ་ སྒྲུབ་པར་ ལྷོར་ རིགས་པ་ཅམ་ གྱི་མངོན་སུལ་ རྟག་པ་རེ་བཞིན་དུ་བྱེ་བྲག་ པའི་མཛེན་ སུམ་ ཡང་ཉེས་ཕ་ དང་ བཅས་ པ་ ཡིན་ ནོ །། ༢ཀའོ \ ཆ * c. ed. g• ?€A– a?B© # - P. ed. JeeB-80RB. *D·e4. ?cA-R{B. N.&4་ྱོ•&&A-༢༢ A. ཚེN.ed g॰ཊྛཾ༢B— {༠༥B. XVIII - Page #327 -------------------------------------------------------------------------- ________________ XIX दिनगविरचितायां प्रमाणसमुच्चयवृत्तौ दिनीये स्वार्थानुमानपरिच्छेदे वैशेषिकमतपरीक्षा। Psy4 Psve. [38]བྱེ་བྲག་པ་རྣམས་ [3a] །བྱེ་བྲག་པ་རྣམས་ ༢་རེ་འ༨ ཞེ་འདིའི་འབྲས་བུ་ ༢ང་རྒྱུ་ ཀྱང་འདི་ནི་ འདེའི་རྒྱ་དང་།འགྲྭw ༢ང་འབྲེལ་པ་༢ང་ དོའི གཅིག་ལ་འོའུ་ ཤུ་དང་།འབྲེལ་བ་ངང་།དོའི་ ག༢ང་འགལ་བ་ ཅའ་བོ་ཞེས་བྱ་བ་ གཅིག་ལ་འདྲ་བ་དང་།འགལ་བ་ རྡེ་རོག ནི རྟགས་ལས་བྱུང་བའི་ཞེས རྣམwནི་རྟགས་ཅན་གྱིའོ་ཞིས་ ཟེར་རོ། རོ་ལ་རེ་ཞིག་ར རྒྱུ་ལསr R༢8] ཟེར་རོ། །དེ་ལ་རེཞིག་སྔ་མ་ འཀྲས་བུ་གབ་ལམེད་རིགས་ལ་ བཞིན་རུ་རྒྱུ ངའབྲས་བུ་བཀགེ་ ཅན་གྱི་རྗེས་རྟགག་༢གག་པའི་སྐབས་ པའི་ཕྱིར་ངུང་།རིགས་ཅན་གྱི་ཚེས་ སུ་སྨྲ་མ་༢ང་ལྡན་པ་དང་ཕྱི་མ་དང་ སུ་དཔག་པ་འགག་ པར་སྔ་མ་དད་ ལྕཀཱ་ལའི་ཞེས་བྱ་བ་འདི་ལ་རྒྱས་ སྨན་པ་དང་ལྷག་མ་དང་ལྡན་ལ་ འqས་ཤུ་རྗེས་སུ་རུལོག་བའོ་ ཞེ ས་བྱ་བ་ ༢རེར་རྒྱ་དང་འབྲས་ གཏ༢་ཚིགས་མེར་རོ་ཞེས་བརྗོད་ ཤུ་རྗེས་སུ་དལེག་པའི་རྒྱ་མ0a3 {1 ་འཕེལ་པ་༣ རྣམ་པ་ གཉིས་ ཞེས་བཤད་པ་ ai $ 4455354 MS agarallaxy NỒI མེ་དང་དུ་བ་དང་བལང་ དང་རྭ་ ལྡན་པ་དང་།འདུ་བ སྟེ་དཔེར་བ་དུ་མ་ ལྟ་བུའི་ཤེས་སོ། །དེ་ལ་རེ་ཞིག། མེ་ལརཱི་པལང་མའོ།།རེ་ལ་རེ་ཞིག། །ལྡན་པའི་རྟོགས་པ་གྲུབ་པ་མེར། ལྡ༢་ མིའམ་རྟོགས་ལ་གཱབ་ཕྱིར། ལྡབ་པ་མངོན་པར་མ་ཞེས་ཀྱང་ ལྔ་པའི་རྣལན་ཆི ཨེམ་ཕམ་ མེའོ་ ༢་ མི་འབྱུང་བ་འབའ་ཞིག་ ཡང་ མེད་༢་ མི་འབྱུང་བ་ཙམཛཱ8 ཙམ་གྱི་༢ཀ་ལོམས་ཀྱང་མཐོང བའི་ ལམེམ་མེ་རྟོགས་པ་ཡིན་ནོ) Page #328 -------------------------------------------------------------------------- ________________ PSV. Ps/ asĩ N 4x34 344aar 135 13x ལ་འབཱིལ་པ་མ་བཟུང་བའི་གཞལ་ སུ་དཔག་པར་བྱ་ག་གསལ་བའི་ རྒྱ་གསལ་བར་བྱེད་པའི་རྒྱུ་མཚན་ རྒྱུ་མཚན་དུ་འགྱུར་བར་འོས་པ་ རྭ་རིག་གས་ ལ་མ་ཡིན་༢1 | གས་ aན་ཏེ།ཤེས་ལ་རྒྱ་ཡིན་པ་ཉིད་ པའི་རྒྱུ་ཉེར་ལས་ དེའི་ ཞེས་པར་ ཀྱིས་དེ་ལ་ཤེས་པར་བྱེད་པ་ཡིན་ཟའི བྱེར་ པོ་ཡིན་པའི་ཕྱིར་རོ། །དེ་ལ་ ཕྱིར་རོ) དལྡན པ་རྗེས་སུ་དཔག་པའི AMG 474 45 445 34 , 535 Gaal us a us 5T + Đa NA R R2 4530 SG và sinh ngồi. ཤེས་ པའི་ ར་ ཐལ བར་ གཉིས་སྟེ༢༩རྟོནོ)1 འགྱུར་ཏེ། ལྡན་ པ 3i་ ལྕ གཉིས་ལ་ བརྟེན་པའི་ གཉིས་༢༨ ལྡའ་ཕྱིར་ བྱེད གའི་ག་ལ་ནི་བསམ་ན་ གཉིས་ཀ་ཡང་གསལ་བར་བྱེད་ ཀྱེད ལ་ཉིད་འཚ་བོ) ད ལྕགས་ མ་ཉིད་དུ་ཐལ་བར་འགྱུར་རོ| གོང་ དང་ སོལ་བ་ལ་སོགས་པའི ་ལྕགས་གོང་ ༢ང་མོལ་ འི་ ་གནས་ སྐབས་ན་དུ་བ་མེད་པའི གཞིས་སྐབས་སུ་ དུད་ ལ་མེད་ མི ་མེད་པའང་མཚོRབ་ཡིa ] པའི་མེ་ཡང་ མཐོང་བ་ཡིན་ |བཀག་ལས་གཅིག་ལ་རྟགས་ ༢1 །གལ་ཏིདམིགས་ཀྱིས་ མ་ཡིན་རྣi །མེད་ལ་ དང་ཐེ་ 4N4 48 84 75%E344 34àng 4k caract ཚིགལ་ སུ་མི་འགྱུར་ཏི །ཐེ་ཚོས་ པ་འདི་ཡོད་པ་དེས་རྒྱ་མ་ཡི་ 443 4T58ỀN arbaa aa55a 5b1aaa ཞེས་༢ལེགས་ཀྱིས་གསལ་བ་དེ་ ཟ་བར དུ་བ་ ལྡཞེ་ པའི་མ་ པ་ a་དེ་ལས་མེའི་རྒྱུ་ཉིད་དུ་ མི a་ལ་དུག༢་ མི་ལ་ངེས་པ་ đa hita 435 ta đã a s a da གརཟླ་བར་ ལྡན་ལ་ནི་མ་ཡིན་ ཏེ་གང་གེ ཕྱིར་ Page #329 -------------------------------------------------------------------------- ________________ Psv4. འིང་།རུ་བ་ཞི་ གདེན་མི་ཟ་བར་མེ་ དང་ ངོ་ ཞེ་ ཞ | དེ་ ཡང་མ་ཡིན་ཏེ། གང་གི་ཕྱིར་ ཧྥུ་དུད་མིན/ཕྱིར་ ིས་ པ་ཞི་ཆོག་གི युग गरी ལྡཞ་ཝ་ཞི ཆ་དད་པ་མ་ཡིན་ཏེ! དེ་ཞི་གཅྀག་ལ་ཇི་ལ་བ བཞིན་དུ སེ།|གང་ལས་འདི་ལ་འབཱོལ་ ཕ་ལ་ ཡང་ ་ཡིན་པའི་ཕྱིན་ ་ པ་དང་མ་འཁྲུལ་པ་ཉིད་དུ་ གཅིག་ རྒྱ་མ་ ཡིན་ པར་ནི་རེགས་ ལ་མ་ ोर है।।यर सेवा Psve. ཐད་མེད་པའི་ཕྱིར། ལྡན་པའི་ ཐ་དད་པ་ མེད་པ་ཡིན་ ་ མ་ XXI ཏེ་ གཅྀག་ལ་ ཇི་ལྟ་བ་བཞིར་དུ་ གཉིས་ པ་ལ་འགྱུར་བའི་ཕྱིར་ གཅིག་ལ་རྒྱུ མ་ཡིན་པ་མི་རིགས་ གི་འབྲེལ་ཕ མ་ ཟིན་མ་ འྀ་རྒྱ་ འཇལ་ པར་བྱེད་པ་ མི་འཐདྀ་འ་ ཡང་ འདིའི་ འཁྲུལ་པ་ཉིད་གང་ན་ དཔྱད་པར་བྱ་ བ་ལ་༢བྲེལ་ པ་འི་ལྷཤ་ཅག་མ་ཡིན་པར་ གཟུང་ཞེས་རྗེས་སུ་དཔེག་པའི་ མ་ཡིན་ནོ། |གངལ་མེད་ རྒྱ་མ་ ན་ མི་ འབྱུང་བའི་འབྲེལ་པ་ ཡེད་པ་དེའི་དེ་གཉིས་ལས་གདེནི་ མི་ [༢༠A] ཟ་ པར་གཅིག་ནི་ རྒྱུར་འགྱུར་བར་རིགས་པ་ཡིནནོ། ་ ལས་རྣམ་པར་ དབྱེད།གང་མེད་ འ་ མི་འབྱུང་ བའི་ འབྲེལ་པའི་ ལྟར་༢ oེ་ འདིར་གཉིས་ཀ་་ྡ་ མ་ ཡིན་ གྱི་ གདིན་མི་ ཟྭ་ཐར་ གཅིག་ ཁོ་ན་རྒྱུ་ ཡིན་མེ་ ཞེས་ ༢ཐོད་པ་ཡིན་ཚེ་ 21 མེ་དང་ ལྡན མའི་ རུ་ ཀ་ མི ། ཆ་ འག༢་ ཞིག་ ལས་མ་ཡིན་ལས། དུ་བའི་ ཐམས་ ཅད་ གེ་ བྱེད་དམ། མི་ཡི་བསལ(གསལ)བའམ་རྒུ་བྱར་འགྱུར ལྡན་པའི་༢དྲེལ་ ཕ་ ལྟར་ཤ་ À ། །མིའི རྣོ་བ་དང་ གསལ་བ་ ལ་སེགས་ ཀ་ མི་ འམ་གྲྭ་བ་ ཆ་འགའ་ཡིས་ ལྡན་པ་མེད་པ་མ་ཡིན ས། ང་ ་ུ དེས་ ཞ་ ད་ བའི་ཆ་ འག༢་ལས། གསལ་བར་ བྱེད་པར་ཐལ་ར་འགྱུད | |ལ མའི་ འབྲེལ་པ་ཡོད་ཤ་ མིའི་འབར་དང་ཚེ་བ་ c་སེགས་པའི་ ཁྱད་པར་ རྣམས་ཀྱང་དུ་བས་རབ་ཏུ་གསམ་ ལ སྣ་༡ Page #330 -------------------------------------------------------------------------- ________________ XXII PSV 1. Psveཔའི་བྱེ་བྲག་རྣམས་ཀྱང་ ཐེག་ ར་འགྱུར་ཏེ )ཀ་དགཉིད་གླགས་ པར་ འགྱུར་ཏེ | ཐཡས་རུད་ཀྱི་ ཅད་ཀྱིས་ལྡན་པའི་ཕྱིར་རོ། ། པཇུག་ཉིད་ཀྱིས་ལྡན་པ་ཡིན་པའི དེ་ལྟར་ན་ གང༥ང་དུབའིzས་ཉིད་ ཕྱིར་རོ དེ་ཇི་ བཞིན་ དཱཡང་ རུ་པའི་ ལ་སོག«ར་རྩོམ་༢Zན་པར་བྱེད རྫ༥་ལ་སོགས་པ་ཚུལཾ་ བཟུང་བའི པ་ དེ་ཡང་དེའིད་བདག་ཉིད་ཀྱིས་ བདག་ཉིད་དེ་ནས་ཀྱང མེ་རྟོགས་ མེ་རྟོགས་ ༧ར་འགྱུར་ཏེfམས་ པར་བྱེད་པར་འགྱུར་ཏེ།དེ་རྗེས་ ཉེད་ལ་སོགས་པའི་རང་གཞིན་ ལ་སོགས་པའི་ནང་པེ་རང་ ཀྱིས་མི་༢༢་པ་ ན་ མཡིa་བོ། ལྡན་པ་མ་ཡིན་པ་ཞེ་མt)ཤ་༢i iཇི་ལྟར ཡང་ལྡན་པ་མ་ཉེས་ལ་ རྗེ་ལྟར་ལྡན ལ་ལ་སྐྱོའི་ ཡེའི་ལ དཔ། ། རེ་ བཞིའ དུ་བ་ལ་སོགས ལའང་| འ༣་ཨིགས་རྣམ་ལ་དེ་བཞིན་ནོ། རི་ལ་ ཡང་ བལང་ རྭ་ཙའ་ཡང་མ་ དེ་ལ་ཡང་མ་ལང་དང་རྭརིམ་ཁྲ་ ཡིན་ལ་ ཡང་ན་སེ་ར་ཟླ་ལ་ལེགས་ བཅད་ལ་སོགས་པའི་ [ཁྱད་པར་ པའི ཀྱེ་ ག་ཀྱང་རྫས་ཉིད་ལ་ . རམ་རྫས་ཉིད་ལ་གས་ སེགས ༢༦འི སྤྱིས་ག་བར་འགྱུར་རོ ལའི་ལ་༢ད་ལ་མེད་པ་མ་ དེ་ལྟར་ངོའི་ གཅིག་ལ་འདུ་བ་ལ་ ཡིན་ནོ ༽ དེ་བཞིན་དུ་དོའི་གཅིག་ འདུ་བ་མི་འཐད་ པར་ བརྗོད་དོ༑ ལ་འདུ་ཀུ་ལའང་བརྗོད་པར་བྱའོ། lའགལ་ལ་ཡང འི སི༢་ པའི་ཕྱིར | འགལ་འ་རྣམས་ལའང་སྲིད་པའི་ཕྱིར ཇི་ལྟར་སྲིར༔ ལྟར་བརྗོད་པར་ རོ། ། གང་ལ གྱུར་ པ་ དང མ་གྱུར་ མྱ་སྟེ |གང་དུ་ མཛོདཾ་དུ་མ་གྱུར་ པ་རྣམས་ལ་རྟགས་ཅ་དང་། པའི འབྱུང་བ་ཡང་རྟགས་དང་ གྱུར་པ་ལ་ཡང་ཕaཚན་བརྗོད་ རྟོགས་ ཅན་ དུ་ བརྗོད་ པར་བྱའོ) པར་བྱའོ།དེ་བཞིa ༢ ་ལས་ དེ་བཞིབ་ དུ་མངེའི་དུ་གྱུར་ལ་ ཁྱད་པར་དང་སྤྱི་ལས་ཀྱང་ཁས་ ལ་ཡང་བྱེ་བྲག་རང་སྤོས་ཕན་ཚུn: དང་ རྟགས་ ཅན གྱི རང་བཞིན་དུ་ Page #331 -------------------------------------------------------------------------- ________________ XXIII Psy4. PSV2. རྟགས་དང་ རྟགས་ ཅན་དུ བརྗོདི་ འགྱུར་ཏེཡའི་ལག་འགས་ཀྱང་ པར་བྱ སྟེ།དེ་ ཆ་འགའ་ཞིག་གི་ འགལ་བ་མ་ཡིa་༧:མེད་པའི སྒོ་ནས་འགལ་བ་ ཞི་ མ་ ཡིན་ པའི་ ཕྱིར་རོ།། ཕྱིར་རོ། །ཡང་ཀུཊྚེད་པ། རྟགས་ཀྱངགཞན་གྱི་སྤྱི་དང་ནི། རྟོགས་ཀྱི་སྤྱི་གཞིཤ་རྟགས་ཀིའ་ཞིང་། །རྟགས་ཅན་གྱི་ལྟ །ཁྱད་པར་དག་ །བྱེ ཤཱགརྣམས ཀྱང རྟགས རན་མིན། གསལ་བྱེད་གསལ་བྱ་མ་ཡིན་ལ་ Iཀཞིན་གྱི ལྟར ༢ E3༥s]ཐམས་ཅར་ནས། གཞན་མ་ཐམས་ཅད་ཐལ་བར་འགྱུར 1གེ ཀེ ཁྱེད་དུ་ཡE འགྱུར་ [ 1ཞེས་ཀཤད་ དེ ཀཱལཱ་ཤའི ་ཞེས་བྱ་བ་བསྡུ་བའི་ཚིགས་སུ་ ཚི གས་སུ་བཅད་པའོi གཅ༢་ལའོ། ། ལྡན་པ་རྗེས་སུ་དཔོག་པར་ ཞི ༥་རྗེས་སུ་དཔོག་པར་བྱེད་ སྤྱོད་པའི་རྒྱུ་ཡིན་ན་རྗེས་སུ་ པའི་རྒྱུ་ཡིན་ ༢ ནི་༢བག་པར བྱ་ལ དཔག་པར་བྱ་བ་ལ་ལྡ༢་པ་ ལྡན་ ཙམ་ རྟོགས་པར་ཐལ་ར་ ཙམ་རྟོགས་པར་ཐལ་པར་ན་ འགྱུར་ཏེ། གཞན་དུ་ན་རྟགས་ལ་ ་ཏེ|གཞཞ་ཏུ འགྲེལ་པའི་རྟགས་ རྟགས་ཅན་ ཨེམ་ པའི་ ཆ་ས་༧མེར་ ནན་ མ་ཤེས aས་ཀ་མེད་ པའི་ ཕྱིར་ རོ།།ཛེ་ བཞིན་དུ་ འདུ་ལ་ པའི ཕྱིར་རོ། །དེ བཞིན་དུ་དུ་བ་ ལ་སེགསལ་ལ་ཡང་བརྗེད་པར་ ལ་ལེགས་པ་རྣམས་ལ་ཡང་ gái qua phố 5524 dự 41 44 4558 ཆེའི་ཡིད ༥་ ཙམ་ གཱབ་ས འི་ མ་ མེ་ མེད་ པ་ [1A7B]༧སྐལ་ ཡིན་ཏེ། །དེ་སྒྲུབ་པའི་ཕྱིར་རོ) པaa'ཡིན་ ཏེ་དེa རྟོགོས་ གང་ལ་རུ་ཡོད་པའི་ས་༧༣ ཤིར་རོད་ཕྱོགས་གང་དུ་ ཕྱོགས་དེར་མེ་ དང་ ལྡན་ཏེ་ཞེས་ དུ་ལ་ཏེ་བའི ཕྱོགས་དེ་ཆེ་༨ང་ བསྒྲུབ་པར་བྱ་སྟེ༡༢ ལྟ མ་ཡི༢༢ ལྡོའི་ནོ་ཞེས་བསླབ་པ་ཡིན་ འདིར་ཞེས་པ་ དེའི་མེང པར་འགྱུར །གa༢་དུ་༣་འདོན ཞེས་པ་ Page #332 -------------------------------------------------------------------------- ________________ Psv4. PSV2. བའི་ཕྱིར་རོ། །དེ་ལྟར4མེས་ཀྱང་ དུད་པའམ་མེའི་རྣོ་བ་ལ་སོགས་ དུ་བས་མེ་དང་མེ་ལ་རྫོབ་ སྨོས་པ་དོན་མེད་པར་འགྱུར་རོ། པ་ལ་ ཨང་ཞེས་བྱ་བ་ཡང་མི་ འབྱུང་ངོ་ཞེ་བ) དེ་ལྟར་བ་རེ་ དམ་ བཅའ་བའི་ ཕྱོགས་གཅིག་ यार के पास सुखार है ।। देवे ཕྱིན་གདེའ་མི་ཟ་ ཀཉྀ་རྟགས་དང རྟགས་ཅཤེ ཁྐྲཞ་ ཕ་ལས་ ི་ མ་ཡིན ཀྱི | འོའུ་ཀྱང་མེད་ཞ་མི་འབྱུང་ ཐ་ཁེ་༢་ལས་སོ// ཞེས་རྗིད་པ་འ་དམ་བཅའ་ đời tôi CÔNG གཏན་ཚིགས་སུ་འགྱུར་རོ། དེའི་ཕྱིར་རྟགས་དང་རྟོགས་ ཅཞ་ དག་གིས་ ངེས་པ་དེ་ལྗ༢་ པ་ མ་ ཡིན་གྱི་༢â་ཀྱང་མེད་ ཞ་མི་འབྱུང་ཐ་ཉིད་ཀྱིས་ཡིཧཱཧེ༎ ཡུལ་དང་དུམ་ལས་བལྟོས་ནས་ཡིཤ་ |ཡུལ་ དང་ དུས་ལ་ལྟོས་སུ་རྨུག ། [མེད་༢་ མི་འགྱང་ བ་དེ་ ཉིད་ དེ་ནི་ཡུལ་ལ་ལྟོས་ཀྱང་མིད་ན་ཨུལ་ཇི་ ྃསྲིད་དུ་དུ་བ་ མི་འབྱུང་བ་ཉིད་ཡིན་ཏེ།སྔན་ མེད་ དང་ མེད་འ་ མི་འབྱུང་ ས་ཕྱོགས་སུ་མེ་མེད་འ་དུད་པ་མི་ བར་སྔུར་དམིགས་པའི་ཡུལ་ལ་ འབྱུང་བར་དམིགས་པའི་ཕྱིན་རེ། བལྟོས་ཤེས་འགྱུར་རོ།།གཙུགས་ དུས་ལ་ལྟོས་པའི་ཕྱོགས་ལ ཡང ། ཁེང་གཙུངས་ལ་སོགས་པའི་ གཙུབ ཞིང་གཙུབས་པའི གནས་ གཞས་སྐབས་ར་དུ་བས་ཇི་ སྐབས་ན། ། ཇི་སྲིད་དུ་མི་མེད་ཀྱི་སྲིད་དུ་བས་མེ་དང་ མེད་༢་མི་ དུས་དེ་སྲིད་དུ་ དུད་པ་མི་འབྱུང འབྱུང་བ་སྔར་ དམིགས་ཕའི་ བཞི་ཕྱིར་རོ། །དེའི་ཕྱིར་དུད་པས་མེ་ དུས་ལ་བལྟོས་པ་ ཡིན་ནོ། དཔེག་པའི་རྒྱུར་ལྡན་པ་ཡོད་པ་ རེའི་ཕྱིར་མི་དང་ དུ་བའི་ལྡན་པ་ཞི མ་ཡིན་ནོ།། འདུ་བ་ ཡང་ བ་ལང་ བ་ཡང་བ་་ལད་ རྗེས་སུ་དཔག་པའི་རྒྱུ་མ་ཡིན་ གི་རྭ་ ཡོད་པར་དཔེག་པའི་རྒྱུ་མ་ ࿐།པ་ལང་ དང་རྭ་ཛིཾག་གི་འདུ་ ཡིཏྣ་ཏེlམངོན་སུམ་པ་མ་ཡིིན སྦ་་ཡང་རྗེས་སུ་དཔག་པའི་རྒྱུ་ XXIV ستید Page #333 -------------------------------------------------------------------------- ________________ psve XXV PS V1 པའི་ཕྱིའར| ༽འཛུལ་པ་ མ ་ཡིན་ཏེ།མངོན་སུམ་མ་ཡིན་པའི་ ཡེདི་ ད་ཟིaཀྱང་། ཕྱིར་རོ། རྒྱུའི ཁོང་དུ་ཆུད མི་འགྱུར། །རྒྱུ་ལ་ཆིaཏེ་མ་རྟོགས་ཕྱིར། ཞིརྗེལ་ལམ་དག་ར་ མ་ འཁྲིལ་ ལ་ མ་ ༢མིགས་པར་ པར་གསལ་ ར་བྱེད་པ་ནི་མི་ མའི་ མར་ གསལ་བར་བྱེད་ཟེར་ འདོད་དོ། །༢དུ་ཀ ཡིད་དུ་ཟིན་ཀྱང་ འདིད་ ལ་ མ་ ཡིན་ ནོ། །༢༨་ཤ་ རྟོགས་ལའི་མེད་ན་མི་འབྱུང་ལ་ མི་ཤེས་༥་ལ་ཡང་མེད་ན་མི་ ར་ དམིགས་པ་ཁོ་ན་མསཾ་ཡིན་ འབྱུང་བ་ཉིད་ལས་རྟོགས་པ་ པའི་ཕྱིར །དེ་ཁེ ༢ རྒྱུ ཡིན ༣i མ#ང་བའི ཕྱིར་དེ་ཉིད་རྒྱ་ཡི་ འཛཞེ་གཅིག་ལ་འདུ་བ་ནི་རྣམ་༧་ Ri |དེའི་གཅིག་ལ་འདུ་ཡང་ གཉིས་ཏེ། ༢༡ས་བུ་དང་འབྲས་སྡུ་རྣམ་ ལ་གཅེས་ཏེ|འབྲས་ཀླུ་ 551 55584 33 34 34A 55Aaat དེར་ཡང་ དམིར་༢ གཟུགས་ རྒྱ་རྒྱུ་གཞན་དང་ ཡིན་ཏེ།དཔེར་ རེག་བྱ་ལྟ་བུ་དང་ལག་པ་དང་ ཀླུ ་ལ་གཟུགས་དུང་ལག་ རྐང་པ་ལ་སོགས་ ལ་ལྟ་བུའོ། པ་མ་རྐང་ས་ལྟ་ཨཱQ) དེ་ལ་ཡ་ འདི་ལ་ཡང་དེ་ཉིད་བརྗོད་པར་ ༢སྤྱིལ་ས་ཡོད་ཀྱང་ རྒྱ་ཡིན་ཏེ་ བྱའོ། | འདྲེལ་ ལ་ཡོད་དུ་ཟིན་ཀྱང་ མརྟོགས་ཕྱིར། །ད་གཅིག་ལ་ རྒྱར་ནི་ ཁོང་དུཆུད་མི་འགྱུར་ འ དུ་ཀཞི་འགའ་ཞིག་གི་མཛའ་ ༢ཞི་གཅིག་ལ་འདུ་བའི་གང a u: ཨིa་ན། །དེའི་གཅེན་ རུ་ཡང་མངོན་སུམ་དུ་མ་གྱུར་ཏོi ལ་འདབ་མ་ཤེས་ ༥ཡང་ དོའི་གཅིག་ལ་འདུ་བ་གཉིས་ མེད་ན་མི་འབྱུང་ལ་དམིགས ཡོད་དུ་ཟིན་ཀྱང་རྟོགས་པ་ནི་མེད་ པ་ལསརྫོགས་༧་མཐོང་བ་ ནམ་[356]འབྱུང་ བ་ཁོ་ན་ལས་ ཡིན་ནོ |ཞེས་བྱ་བ་དེ་ཉིད་ མཐོང་བ་ཡིན་ནོ། །འདིར་ ཡང་ བརྗོད་པར་བྱའོi །འདིར་ང་ Page #334 -------------------------------------------------------------------------- ________________ Psv? दिन བྱས ཀྱང་ གཟུགས་གNལ་ གཟུགས་ཀྱི་རེག་བྱ་དང་རེག་བྱས་ གཟུགN C 148A1aučaམར བར་བྱེད པར འགྱུར ཏེ།འབྲེལ་བ་ གསལ བར་བྱེད པར་འརྒྱར་ཏེ ཁྱད་པར་མེད་པའི་ཕྱིར།དེའི་གཅིག་ འབྲེལ་པ ཁྱད་པར་མེད་པའི་ཕྱིར་ ལ་འདུ་བ་ཉིད་ལ་འི་ཁྱད་པར་ཡོད་ རྔོའི་གཅིག་ལ་འདུབ་ཁྱད་ཕར་ པ་མ་ ཡིན་ པས་ གཅིག་ལས་འཁྲུལ་ མེད་པ་ཉིད་དང་།འབྲེལ་པ་ པན་བརྗོད་པ་བཞིན་དུ་འབྲེལ་པ་ རྒྱ་མ་ཡིན་ཕ་ཉིད་དུ་ཐལ་བར་ ལས་ཀྱང་རྒྱུ་མ་ཡིན་པ་ཉིད་དུ་ འགྱུར བའི ཕྱིར་ འཁྲུལ་པཏིད་ ཐལ་བར་འགྱད་བ་ཡིན་ནི། ད་བཤད་པ་ཡིན་ནི། །གང་ གང་དེའི་གཅིག་ལ་འདུ་བ་ནི་ ཡང་དེའི་གཅིག་ལ་འདུ་བ་ནི་རྣམ་ གཉིས་ ཁེ་འི་ ཞེས་བརྗོད་པ་ གཉིས་མེ་ཞེས་སྨྲས་པདལ། གཉིས་ཉིད་མ་ཡིཥ་གཞན་སྲིད་ཕྱི༢ ཡང་སྲིད་ཕྱིར་གཉིས་མཡིན་ གཉིས་མ་ཡིན་ རྒྱུ ནི རྒྱུ ལས་ཀྱང་དོན་གཅིག དེ་ལ། གཞབ་ 『རྒྱུ་ཡང་རྒྱ་དང་འབས་སུ་ལས་ འབྲས འི དེའི་ གཅིག་ལ་འདུ་ བའི་རྟོགས་པ་ནི མཐོང་པ་ཉིད་ དེ།དཔེར་་ྡ་མ་གྱུར་པ་ཞེས་བྱ་བ དང་།མ་གྱུད པ་ལས་ཞེས་བརྗོད་ཅེས་བརྗོད་པ་ལྟ་བུ་ ༣།དེའི་ ཕ་ལྟ་བུའོ། །དེའི་ཕྱིར་དོན་གཅིག ཕྱིར་དོའི་གཅིག་ལ་འདུ་བ་ནི་ ལ་འདུཟའི་རྣམ་པ་གཉིས་ཉིད་་ རྣམ་པ་གཉིས་ཁོ་ནས་ངེས་ཕན་ ལ་ འདུ་བ་དངའབྲས་སྤུ འབྲས་གྲུ་ལ་རྟོགས་པ་མཐོང་ ཡིན་ཏོ15་ལྟར བྱུང་བ་ག་ རོ ཞེས ངེས པར བཟུང་བཞི་ རིགས་པ་མ་ ཡིཞི་ཊི།།འགལ་བ་ ཞི་རྣམ་པ བཞི་སྟེ༔མངོའི་སྲུལ་ རུ གྱུན་པ་ལས་ མ་གྱུར་པའྀ་ ཞེས་བྱ་བ་རེེལྟ་བུ ལ་སེགས གཟུང་ བ་ཤི་མི་རིགས་ས||འགལ་ ཟ་ཞི་རྣམ་ཕ་བཞི་སྟེ1མ་གྱུར་ཟ་ པའོ༑ འདི་དག ཐམས་ཅད་ལ་ དང་གྱུར་པ་ཞེས བྱ་བ་ལ་སོགས ཨང I PSV1 གཟུགས་ཀྱིས་རེག་བྱ་བཞིའོ། ܝ ܫ ཐ་ Page #335 -------------------------------------------------------------------------- ________________ PSV2. XXVII PSVI པའོ་ཞེས་པ་འདི་ཡད་ཐམས་ གང་འགལ་དེ་ནི་རྟོགས་མ་ཡིན། ཅད་དུ། ། རླུང་ངང སྤྱི་གྱི་ ལྡཤ43ཚར གདཞིག་འགལ་བ་དེ་རྟག༤at ལྷ་ན ས་ གྱིམ་དང་འགལདུ་ཚུགt འ་དང་རླུང་གི་སྦྱོར་བ་དང་ཚོར རིར་ ཆར གྱི་ལས་ནི་རྟག་ འཀུ་ལནི་འགལ་ལ་རག་༣་ ་མ་ཡིa གྱི འོན་ཀྱང་དེ་མི་ འདིར་ཆོར འབལཱ ༥༽ གཏན་ ལ་ ཡིa་ བོདj རྟར་གྱི་ལས་མྨེན ཚིགས་མ་ཡིན་གྱི་འོན་ཀྱང་ པ་དང་རླུང་གི་དང་སྨིན་གྱི་ དེ་མེད་པ་ཡིན་ནོ ][ཆར་མི་ ལྡན་དག་ལ་འགལ་ འབབ་པ་དང་སྤྲིན་དངྒཱ་ད་ མོད་དེ1 དེ གཞིའ དུ་ གཞའི ༥༥ གི སྤྱིར་ལ་དེ་འཚལ་བ་ ཡོད་ས་ ཡང་བརྗོད པར་བྱའོ | [མགྱུར་ °ཡིན་ ཞོ1 | དེ་བཞིན་དུ་ སྤ་ལ་སོགས་པརྟོགས ལྡནི་ གཞའ་ མ་ ཡང་བརྗོད་པར ཀྱRརྟགས ཡིa ཏི | བརྗོད་པའི་གྲུབ་ (གལ་ཏེ་རྟགས་ཞེ་ རྟོགས་པ་ པ་༢ ད་འགala ན ཕྱིར་རོ། ཞེས་ གང་ བཤད་པ་ རྒྱུར་3jཛའི་དུ མ་གྱུར་ལ་ལ་དེ་ལ་རྟགw3 ཀློག༤ པའིརྟེགས་པ་གཏབ་ཚོགས« །འབྲེལ་པ་མེད་ཕྱིར་རྟགས་བློ་ཡིན་ མ་ཡིa་ནི་ཞེས་བད་དོ་ཞེ་ དེ ནི རྟོགས་མ་ ཡིན་ ཏོ| ་ 3 1 རྟོགས་པ་དང་ལྷན་ཅིག་ ་ འབྲེལ་པ་མེད་ཕྱིར་རྟག༤་བློ་མི4) ཀྱང་ མེད་པ་མ་ཡི༢ ཏེ། རྟགས་ལ་ རྣམ་ ལཱར་༢གས་ ཤུགས་ཀྱི་་ལའི་ རྟགས་ཚན་ ཧ་ཅང་ཐལ་བར་འགྱུར་བའི་ དང་འགྲེལ་པ་མ་མེད་པ་མ་ ཕྱིར། འདེའི་འ aa3 ཡིa ནོ] ༡ ཆང་ཐལ་བར་འགྱུར་ ཞེས་བྱ བདེ་མེད་འདེ་ཉེ་འབྲེལ་ ཨ་ལྷ་འབྲེལ་པའི་དྲོའི་དོ པའི དེའི་ དྭ ཡིa ༢འི་ ཕྱིར་ མད་ལས་འདི་ཞེ་འདིའི་ཞེས་ ༢༨ 3: རྟགwཉིད་དུ་མི་རིགས་ * མིa |- ཙུའ རྩྭ gH_1a n Ps•nཀའི | པ་སྔོན་དུ་འགྲོ་བ་ཅན་ཡིན་པའི་ ༈ དུ་ འགྲོ བཅa aཔའི་ Page #336 -------------------------------------------------------------------------- ________________ PSV1 Psv2. སྨོས་སེ[1འདེ་འི་རྟགས་ཉིད་དུ་ སོ[གང་ལས་ཁེ་༢ རིགས་ པ་ མ་ཡིན་ ནི་ཅིའིཕྱིར་ཞེབ། རྟགས་ལས་བྱུང་བའི་བསྟད་པའི་ཕྱིར། རྗེས་སུ་ དཔག་པར་བྱ་བའི་ དཔག་པར་བྱ་བའི་ ཤེས་པ་ཡང་ ཤེས་ པ་ རྟགས་ཅན་ ཡིཤ་ ༢་ འབྲས་ཐུར་ མི་འགྱུར་ཞིང་རྟགས་ བརྗིད་པའི་དན་པ་ ཙམ་ལས་ ཁོང་དུ་ཆུད་པར་ཐལ་ བར་འགྱར་རོ།དེའི་ཕྱིར་ཞེས་ ཀྱང་ [འདིར་ བྱེད་པ་པོ་དང་ ཐམས་ ཅད་ ནི་རྟགས་མ་ཡིན་ཏེ།འདི་ལྟར་ ཆོས་སུ་ དཔག་པ་འི་ དེ་ བརྗོད་པ་ ལས་ཀྱང་འབྱུང་ངོ།དེ་ལྟ་མ་ཡིན་ ན་འདིར་བདོག་ དང་ ཕྲད་པ་ལ་ XXVIII རྟགས་ཅན་ཉིད་དུ་བསྟར་པའི་ཕྱིར་ شية འབྲས་བུ་མེད་དོ། །རྟགས མ་ མཐོང་ ཐར་ N ཙམ་ ཡོད་ ཞ་ རྟོགས་པར་ཐལ་ བར་ [ 148B1 འགྱུར་ཏེ། དེ་ལས་ཞེས་རྒྱུ་བསྟན་པའི་ ཕྱིར་རོ། འབྲེལ་པ་དཱན་པ་ལ་ བལྡེས་པའི་རྟགས་ཀྱིཤེས་ ཉིད་རྟགས་ཅན་ ཨིན་གྱི་དེ་ རྟགས་ནི་མ་ཡིན་འོ། |རྒྱ་ སྨྲོས་པའི་ཕྱིར་རྟགས་ ནི་ ཞེ་༢། རྒྱའི་རྣམ་གྲངས་ནི་ རྟགས་ཀྱི་སྒོ་ ཡིན་པ་དེའི་ཕྱིད་ དེ་ལྟར་བཀོད་པར་བྱ་བ་དེ་ཡང་ ཞེས་ ཡིན་ झु ་ བ་ ལས་ བསྟན་ པས་ན་དྲའ་ པ་མ་ལྟོས་པའི་རྟགས་ཀྱི་ཤེས་ ཟ་ཉིད་ཀྱི་ རྟགས ལས པྱང ཕྱུང་ E.350Jཀའོ་ ཞེས་ཡིན་གྱི་དེ་ རྟགས་ནི མ་ཡིན་མི་གལ་ཏེ་རྒྱུར་ བྱས་ཤེས་རྟགས་སུ་ གརྗོད་”པ་ སྟེ།འདི་ལྟར་དོའི་རྒྱའི་ སྐྱེ་ བྲག་ ལ་རྟགས་ཀྱི་ སྐྲ་མོང་དུ་བྱས་ ཞེས་དེ་ལྟར བརྗོད་པར་བས་སེ འེ་མ}དྲེ་ཡང་མ་ཡིན་ཏེ1གང་གི་ མ་་ཡིན་ཏེ། གང་གི་ཕྱིར་འདིར ཐམས་ཅད་རྟགས་སུ་ བརྗོད་མ་ཡིན། ཐམས་ཅད་རྟགས་སུ་བརྗེད་མི་བྱེད། ཕུར་འདིར། ད་ཝ་ འདི་ཐམས་ཅད་རྟགས་ཀྱི་ དབང་དུ་བྱས་པ་ནི་མ་ཡིན་གྱི འེâ་ཀྱང་རྗེས་སུ་དཔག་པའི་ མཚོན་བྱེད་དུ་ གྱུར པ་ལའོ། གཞན་དུ་ན་བདག་ལ་སོགས་ Page #337 -------------------------------------------------------------------------- ________________ PSV 2 XXIX PSV1 སོགས་པ་ཡང་ བརྗོད་པར་བྱ་བར་ པ་དང་ ཕྲད་ལ་ཡང་འདིར་བརྗོད་ འགྱུར་རོ།་རྟགས་ཀྱི ཤེས་པ་རྨ༨༢ཀྱར་རོ། །རྟགས་ཀྱི ཤེས རྗེས་དཔག་གི་དངོས་ཀྱི་རྒྱུ་ནི མ་ པ་ཞེ ར སུ རྗེས་སུ་ལག་པའི་ ཨིའ་ཏེ་རཱན་ས་ པར་དུ་ཚད་པའི རྒྱུ་མ་ཡིaཏེ།༢བྲེལ་ ལ་དྭཞི་ལས་ ཕྱིར་རོ། །དེས་ན་ དངོས་ཀྱི་རྒྱཉིད་ རུ་དྭ་ཆེད་པའི ཕྱིན་གཙོ་བོ་ དུ་ནི་ ཡོད་པ་མ་ཡིན་ཐོ | །གང་ ད་མ་ ཡིན་ ཞེ ] |བརྗོད་ལ་མ་ ཡང་རྟག་ པའི རྟོགས་པ་སྔོན་ ནི སྒབ་༧སྣོ༉་དུ་འགྲོ་བ་ཅན་ཡིན་ དྭ་འགློབ་ཅཞཡི༢ པའཕྱིར་ པའི ཐུར་ཞེས་གང་བཤད་པ་དེའི་ ཞེས་ གང་ བརྗོད་པ་དེ་ལ་གད་ ཕྱིར་འབྦེལ་པ་ དན་པར་གྲུབ་ གི་ཕྱིར། དཱན་པ་འཔེuཔ་རུ ས་ འགྱུར་ཏེ |འབྲེལ་པ་ཅན་ དུ་འགྲུབ། | འབྲེལ་ ལ ཅན་གྱི་ རྫོགས་ལ་ཞི་མི་འགྲུབ་སྟེ་གང་ ང་ཚོ་ རྟོགས་པས་ཞེ་ གྲུབ་པ་མ་ཡིག་ གི སྤྱིར་༧་ གཱལ་ བ རྗོད་པར་ ནོ།།དེསྙད་དེ་ ཡང་ གད་གི ཕྱིར/ དབྱའ ཞིས་ འཆད་པར་ མ་གཱབ་པའི་རྟགསལ་ཡིa: (༢ཀྱར བ ལྟ་བུའོ།ེ །གལ་ཏེ ཆེ་ཞེས་ བཤད་པར་བྱའོliཔ;༥ W༥ ༨ལག པའི རྒྱ་འགྲེལ ཏེ་འགྲོལ་༧་གཅིག ཏེད་ལས་ པ་དེ་རོམ་ཉིད་ཡིན་ནི དེ་ལྟ་ན་ རྗེས་དཔག་གི་རྒྱུར་འགྱུར་རོ་ ༢:ས་སྐུ་ཉིད་སོགས་མདོར་མ་བརྗོད་ ཞེ་ ༢། དེ་ལྟར་ ནི བསྟན་བཅོས་ འཟླ་ཉིད་སོགས་མདོར་མ བརྗོད་ ཤམ་བརྗོད་ལ་ཉིད་དོiའབྲས་བུ་ ཇེ་སྐད་དུ་ ཀ་སྟa་ཀཙེསེམས་ ལ་སོགས་མདོར་ མང་ཚོa |གང་ འགྲྭས་ སྐུ་ཉིད་ ཡིa་ལའི ཁྱེའུ་ ངག་བསྟབ་བཅོས་སུ་རྒྱུ་ཉིད་༨༨། རྒྱུ ལཝ་རྣལ པར འགྱུར་བའི་ འབྲས་བུ ཉིད ངང་།རྣ པར་འགྱུར། སྦྱོར་ ཞེས་བྱ་བའི་རུང་།དེ་ བ ཉིད་ཀྱི་ཕྱིར ཞེས་པ་དང་།དེ བཞིa་ དུ་ ཡོད་པ རྒྱུ་དད་མི་ བཞིན་དུ་ཡོད་པ་ལ་རྒྱ་ཡཾ ཡིན་ ༣༥ པའི་ ཕྱིར རྟགསཾཚེས བྱ་བ སa་ འརིས་ Page #338 -------------------------------------------------------------------------- ________________ Psv4 PsvŁ གང་ ཡང་ པའི་ ཕྱིར་ཞེས་པ་མི་རྟག་པ་ཉེད་ དེ་ལྟ་བུ་ལ་སོགས་པ་མི་རྟག་ དང་རྟག་པ་ཉིད་ཀྱི་རྟགས་སུ་ པ་ དང་ རྟག་ པའི་རྟགས་བཤད་ བརྗེད་ ཀྱི}མདོར་ མཚོད་པ་རི་ པ་མ་ བརྗེད་པར་འགྱརརོ། མ་ཡིན་ནོ། དེ་ དག་རྣམས་ལས་ |འབྲས་ཀྲུ་ཉིད་ལ་སོགས་པ་ ཡང་རུང་བ་ཅིག་འབྲས་བུ་ རྣམས་ལ་འདི་དག་ལས་གང་ ལ་སོགས་པ་སྲིད་པ་ཤི་མ་ཡིན་ནོ། ། རུང་བ་ནི་སྲིད་པ་མ་ཡིན་༢༽ 1ཇི་ལྟར་མི་སྲིད་དེ་འདིགང་གསལ་ ཇི་ལྟར་དེ་མི་སྲིད་དེ་གསལ་ ཐར་བྱ་བ་དང་གསལ་ཐར་བྱེད་ བྱེད་ཀྱི་རྒྱ་དང་འབྲས་པའི་རང་ པ་གྲུབ་པ་དེ་ཉིད་རྒྱ་དང་འབྲས་བཞིན་གང་ཡིན་པ་ དེ་འདི་ལ་ བུའི་དངོས་པོའི་ ཞེ་ཞེ|གང་ ཨེད་པ་ ཡིན་ ནི་ ཞི་ ༢|གལ་ཏེ་ འདི་ལྟར་གNལ་ཤྲུར་བྱེད་པ་ གསལ་ བར་ བྱེད པ ཙམ གྱུར་ རྩོམ་རྒྱུར་འདོད་པ་དེའི་ལྟར་བའི། འདོད་ས་དེ་ལྟ་ནཱ ཐེ་མ་གསལ་བྱེད་དུ་མི་འགྱུར། ལྷག་མ་གསལ་བྱེད་མིན་པར་འགྱུར༔ ལྗ༢་ པ་[A14ཤA]ལ་སེགས་ हु རྣམས་ ཀྱི་ ཐ་མ་ལྡ༢་པ་ལ ༦སོགས་པ་ གང་ ཡིན་པ་དེ་ གསལབྱེད་དུ་ མི་འགྱུར་ཏེ་རྒྱུ་ ལས་ཐ་དད་པའི་ རོ པ༵་རྒྱུ་ལྷག་མ་གང་ཡིནཔ་དེ་ གསོལ་ བྱ་གསལ་བྱེད་མ་ཡིཞ་ པར་ འགྱུར་ཏེ་བྱེད་པ་ལས་ཐ་ དད་ཕྱིར་རོ།གཞཞ་ཡང་| གཞཞི་ལས་རྟོགས་ཕྱིར་དེ་དོན་མེད། འབྲེལ་ པ་གཞན་གྱིས་ཀྱང་དོའི་ འདི་རྟགས་ པ་ཞ་ འདི་ནི་འདིའི་ གསལ་ བར བྱེད་པ་ཡིན་ནྀ་ ཞེས་ ཡིད་ཀྱིས་རྟོགས་པར་བྱེད་པ་ . ཤེས་པས་རྟོགས་པར་བྱེད་པ་དེའི་ དེའི་ ཕྱིར་རྗེས་ སུ་དཔག་པའི་ གཞ་ཡང་། ་མེད་གཞན་ ལམ་ཀྱང་དེ་གྲུབ། འབྲེལ་ པ་ གཞའ་ གྱིས་ཀྱང་ དེའི་ ཁོང་དུ་ཆུང པར་ བྱེད་དོ།། གང་ གི་ཕྱིར་འདི ཞི་གསལ་བན་ བྱེད་པའོ་ཞེས་ ཡིད་ཀྱི་རྣམ་པན་ XXX Page #339 -------------------------------------------------------------------------- ________________ Psv4 Psv2 རྗེས་སུ་དཔོག་པའི་རྒྱུ་འདི་དོན་ ྋརྒྱུ་ཡིན་ཞེ། 1ཞེས་བྱ་བ་འདི་འི་ མེད་པ་ཉིད་དེ། །དེ་ལྟ་བས་ན་ དོ་ནྀ་མེད་ཟཡིའ་ཞེïདེ་ལྟར་རེ་ཞིག་ རེ་ཞིག་བྱེ་བྲག་པའི་ རྗེས་སུ་བྱེ་བྲག་ཐའི་རྗེས་སུ་དཔག་པ་ ༢པག་ པ་ཞེ་སྒྲུབ་པར་[3%A2 ཉེས་པ་ དང་ བཅས་པ་བཤད་པ་ ཡི༢་ ༢ ། དཀî P ed. ?£A- $$eA, N. ed. ge?< B- རཱཾནཙྪཾ ཀཾ, c ed. D.¢k 5༠༣༣3-༣༦A, N. ed. g॰ ༣ B– 3eA. ༣{ B XXXI दिङ्गागविरचितायां प्रमाणसमुच्चय वृत्तौ तृतीये परार्थानुमानपरिकेदे वैशेषिकमत परीक्षा । Psy2. PsV 4. [14•B]སྱེ བྲག་པརྣམས་ [53A 1བྱེ་བྲག་པརྣམས་ཀྱི་ དེ་དང་ལྡན པའི་ ཚེས་གཏaཚིགས་ ཀྱང་།དེ་ལྡའ་ཚོས་ནྀ་གཏན་ཚིག༴ སོ་ཞེས་རྗོད་པར་བྱེད་དེ།1འདིན་ ཨེi|བརྗོད་པ་ཞེས་བྱ་བ་འཇུག་ ཡང་ གལ་ཏེ་དེ་ཞེས་པའི་སྒྲས་ གེ1འདིར་ཡང་ གལ་ ཏེ་དེའི་ བསྒྲུབ་བྱ་བརྗོད་པ་དང་མཚོའི་ སྐུ་ཕསྒྲུབ་བྱ་ བརྗོད་པ་དང་འཕེལ་ ཕར་、བྱེངན་བསྒཟརྱ་རེ་ཁེ་ དེས་ བསྒྲུབ་བྱ་ཉིད་ལ་དེ་དང་ནས་དེ་དང་ལྡན་པར་འགྱུར་ལ། ལྡན་པའོ་ ཞེས་བརྗོད་པར་འགྱུར་ དེ་ཡང་བསྡུས་པ་དང།ཆོས་དོང་ ང་། །དེ་ལ ལ་ ཡང་གལ་ཏེ་སྤྱི་འམ་ ཚེས་ཅན་ དུ་ འགྱུར་བ་ཡའ་འྀ ཡང་ན་ཚོས་སམ།དེ་སྟེ་རྨིས་ཨ་ གལ་ ཏེ་ བསྡས་པ་ཡིན་ བསྡུས་པ་ཡིན་པ་ན་དེ་ལྟ༢། པར་འབྲེལ་པར་འགྱུར་ཏེ། Page #340 -------------------------------------------------------------------------- ________________ ༡ ,3dzsz?) གླུ་ཉིད་ཚེས་སུ་ཐལ་བར་འགྱུར། XXXII. PSV1. PSV. ཉིད་ལས་འགྱུར་གང་]གལ་ཏེ་ གསྣས་ཐ་ཁེ་ཉེ་ཆོ༤ སུ་འགྱུར| སྤྱི་ཡིaa་དོ ལྟal སྒྲ་མི་རྟག་རིས་ཀྱུ་ལ་འདིར་ ས་སྒྲ་མི་རྟག་གེ་ ཞེས་བྱ་བའི་ བསྡུས་པ་ལ་མི་རྟག་པ་ཉིད་ dན པའི ཕྱིར་མི་རྟག་པ་ སྤྱི་ལ་མིག་༧འི་ཚེས་ཉིང་ངོ་བཊོད་ལ་གཏན་ ཚིགས་སུ་ ༄༅ཞེས་འ༣༢གཏaཚོགས་སུ་ བརྗོད་པར་འགྱུར་རོii3 འགྱུར ཏ|སྔོམ་པ་ལ་ཚེས་ གཞན་ནི་ མེད་མ ། གཞནན་ཡོད་པ་མ་ ཡིa རྭ་ཅaཡིa་ ༧འི་ཕྱིར་རྟ་ཡིན་ རཱུ་ཙམ་ཡིན་ལ་དེའི་ཕྱིར་རྟ་ཡིན་ ༣་ཞེས་བྱ་བ་འདེ་ལ་ཡང་བསྒྲུབ་ ནི་ ཞེས་ཀསྐབ པར་བྱ་བ་འདི་ པར་བྱ་བ་ལ་སྤྱིའིད་ཀྱཚེw ལ་ ཡང་ ར་ཅན་ཉིད་ཚེས་ ས་ཞེས་ཀྱིས་ཞེ་གཏ༢་ཚིགས་སུ་ ཡིན་ པའི་ ཕྱིར་གཏན་ཚིགས་སྐུ་ འགྱུར་རོ། །ཅི་སྟེ་ཚེས་ཡིན་ནའི་ འགྱུར་རོ།|་སྟེ་ཚེwཡིན་ན་ དེའི བྱས་པ་ཉིད་ལ་སོགས་པ་ དྲི་ལ་ ཀྱས་པ་ཉིད་ལ་གསལ་ མི་སྲིད་དོi།དེ་སྟེ་ཆོས་ཅན་ཡིན་ སྲིད་པ་མ་ཡིན་ བོ ད་རུ་སྟེ་ཚེས་ a2 དེ་ཡང་མི་འཐད་དེ་གལ་ རྩaཡི་རོ་ཞེ་ན། དེ་ནི་མ་ཡིན་ པའི་ཕྱིར་རོ། །མི་རྟག་པ་ཉིད་ ཏེ་ དེ་ནི་ གཱཀ་ཕའི་ ཕྱིར་རོ། །མི་ བསྐལ་བྱ ཡིa ༉ ཞེ་༢་ མ ཨིན་ཏེ། རྟག་པ་ཉིད་དུ་བསྐལ་ པར་བྱ་ དོའི་བསྒྲུབ་རྒྱུ་ཡིན་པའི་ཕྱིར་ ཞེ་༢| ལ་ཡི་ ཏ་ ཀསྩལ་བ་རོa་ མ་ངs]རྟག་པ་ཉིད་ཀྱི་ ཨིན་པའི་ ཕྱིར་རོ། མི་རྟག་པ་ སྒྲ་ཞེས་སམ། སྒྲ་མི་རྟག་པ་ཉིད་ ཉིད་ཀྱི་སྒྲ། སྒྲའི་མི་རྟག་པ་ལྟ་ རོ་ ཞེས་སམ། སྒྲ་མི་རྟག་སྒོ་ཞེས་ མི་རྟག་ཙེས་བྱ་ ག་འདེ་དག་ པའིཉྩའི་དོའི་རི་དག་རེ་ རྣམ་ སྟེ་བསྡུས་པའི་ངོ་ཏེ་རྣམ་ པར་ བཅད་པའི་འགྲྭས་ཀུ་ཡིན་ པར་ གནོད་ པའི་འབྲས་ཤཱ་ : Page #341 -------------------------------------------------------------------------- ________________ PSV 1. PSV2. XXXII རྒྱུས:ད སངས་ ཅའ བསྒྲུབ་བྱ་མིན་ གྱུར་སྲིད་པ་ཡིན གྱི་ གྱི་ དེ་དག་བམ པའི་ ཕྱིར་རོ། །དེ་ལྟ་ན་སྤྱིའི་ རྟ a་ ཨིན་པའི་ཕྱིར་རོ། །དེ་ལྟར་ན་ དཞེ་ ཉིད་ཀསྒྲུབ་རྒྱུ་ཡིན་པར་འགྱུར་རོ་ འདར བསྡུས་པའི་རྭན་ཉིད་བསྐལ་ ཉིད ཨ ཚེས དང་ཚོས་ཅན་བསྐུལ་གྱུར་མིན་ སྐྱོན་དང་གནས་པའི་ ཕྱིར་རོ། མི ཉིད་དེ ཞེས་པ་དང་ལསཟའི་ ཡང་ མ་མིབ་ཏེ་སྔར་བརྗོད་པའི་ ཕྱིར་རོ། ཅི་སྟེ་ཐལ་བར་གྱུར་ ༄༅ སྒོའི ཉིད་དོ། །དེས་ན་སྨའི པ་ ཡིན་ ཡང་དེའི སྐག་བྱ་དང་ 3: དྭ་གྱུརུ་པ་ཉིད་ས༣་ འབྲེལ་ པར་བྱ་སྟེ། དེ་ལ་ པསླབ་བྱར་ འགྲེལ་པར་འགྱུར་ ཉྫས་ལ་དང་ ཆམ་ཅ༢་ དག་ ཏདེ་ལ་སྤྱི་ཞམ་ཆོས་ཅན་ཞིr མ གང་གེ་ཚིས་ལ་འགྱུར་ལ་ གཞའ་ ལ་ ཨ《 གང་དེ་དང་ལྡན་ ལྡན་ཟླ 1.༥1A]ལ་ཞེས་གླུ་བ་ པའི་ཚིས་འགྱུར་བ་མེད་༢༢ གཞན་ནི་ཡོད་པ་མ་ཡིན་པའི་ཕྱིར་ མི་རྟག*ལའོཞེས་ཀྑསྒྲུབ་ ཚེ་མི་རྟག་པ་ཁོ་ན་ལསྐྲུབ་བྱ་ g ra sai gái Kaw as aལ་སྒྲ་ཉིད་དེ་ དང་ལྡན་པའི་ བ ར་བྱའོi།དེས་ན་སྒྲ་ཁོ་ནི་དེ་དང་ ཞེས་གང་དེའི་ཆོས་སྡེ་གཏན་ ལྡ ན་ལ་ཞེས་བྱག་ ཡིའ་ལ་དེའི་ ཚེགས་འགྱུར་རོདངོའི ཡང་ཐུན་ ཚེས་གང་ཡིན་པ་དེ་གཏན་ཚིགས་ མེང་བའི་ དང་ ཁྱད་པར་གྱི་ ཆེ ནི་ཞེ་ན ༡རྗེ་ལ་ ཡང་ ཐུན་མོང་ ཀསྐག་ཀྱ་དང་ལྡན་ལ་འཆོས་སུ་ - རྨ་དང་ཁྱད་པར་ཅན་ཡོད་པ་ཡི༢༣་ འགྱུར་ཏེ། ། ཁྱད་པར་བསྐུལ་རྒྱུ་ ཁྱད་པར་བསྒྲག་རྒྱུ་ལྡན་པའི་ དང་ལྡན་པའི1 1ཚེས་ འབོལ་ ཚོས་ཐོ ༽ ལ ལ་ཨལ་ཏི་ བསྐལ་པར་བྱ་བ་དང་ལྡན་པའི་བསྐལ་བྱ དང་ལྕབ་པ༣ཚེས་ཚབ་ ཚེས་ཉིད་དེ་ཞེས་ངེས་པར་ཞེས་ངེས་པར བཟུང་བ་ལ་དོགས་ བཟུང་བར་བྱེད་པའི་གང་ཡང་འ གའ་ཞིག་ ཡོད་མ་མ་ཡིན་ཏེ་ Page #342 -------------------------------------------------------------------------- ________________ Psy4. XXXTY Psvt. མེད་དེ དེ |འི་གྱི་ཚོས་ཅa་དུ་ཐལ་ ཚེས་ཅA ལ་ཐ༧ཀར་མི འགྱུར་ བར་འགྱུར་འགྱུར་བའི་ཕྱིར་རོ་ གའི་ཕྱིར་རོ།།དེས་༣ བསྐྲུལ་བར་ དེ་ནི་བསྒྲིག་བྱ་དང་ལྡན་ལ་ཉིད་ བྱ་བ་དང་ལྡན་པ་ ལྔ འི་ ཀྱི ས ཞེས་༢བྲེལ་ལའི་ ཚི་ཞེས་བྱ་བ ཉེ་བའི་ཕྱིར་དེ་ལ ཐེར རེའུས་འཐོལ་པར་འགྱུར རོ་ བློའི་བ|དེ་ལྟ་ན་ ཡང་སྒྲ་ }དེ་ལྟ་ན་ཡང་སྐུ་རྟག་སྟེ།མཉ༢ རྟག་སྟེ་མཉན་པར་བྱ་བ་ཉིན་ ཀྱ་ཡིན་མའི་ཕྱིར་ཞེས་u་ ཡང་ འི ཕྱིན་ ཞེས་བྱ་བ་ཡང་ གཏན་ཚོགས་སུ་འགྱུར་རོདི་བསྒྲུབ་ གཏན་ ཚོགས་སུ་འགྱུར་རོ་ པར་བྱ་ བའི་ཚེས་མཚུངས་ཀྱི་བསླབ་པར་བྱ་བའི ཙྪཱརྨིས་ ཉིད་དི་ ཞེ་ ༢་ མ་ཡིན ཏེ༑དེའི་ ཤུ ལ་ཡང་མཚུངས་ཉེ་ཞེ་ ཁྱད་པར་བྱེད་པ་ལས་གཞན་ལ་ a།མ་ཡིན་ཏེ་གཞན་ལ་རྣམ་པ་ གཉིས་སུ་འཇུག་གོ་ཞེས ༧ འདིས་ གའུས་སུ་འཇུག་ཅེས་བྱ་བ་ ཐུན་མོང་དུ་གཞན་ལ་འཇུག་པ་ འད་ དེ་ ཁྱད་པོར་བྱེད་པའི་ མ་ཡིན་པའི་ ཕྱིར་མཚུངས་པ་ ཕྱི ར་རོ1 ] ཐུན་མོང་མ་ཡིན་༧ཞི་ མ་ ཡིa་འོi jམི་རྟག་པ་མ་རེད་ གཞིའ་ལ མི་འཇུག་ན་ཕྱིར་ Tax4 235 A4 A5 Azara LắET སྒྲ་གཞན་གྱི་ འ ང་དེ་དང་ ༥་ཉིད་ ཙམ་གཱལ་ལར་བྱ་བ་ཉིད་ ga ལ་ལ་བུམ པ་ལེགrཔའི་ཚེས་ ་ ཡིན་ ཞི་ མང་སྒྲ་ལས། གཞa་མི་་ གཏན་ཚིགས་སུ་བརྗོད་པར་གྱུར་ ཡང་དེ་དང་ལྡན་པ་ཤཱམ་ལ་ལ་ ལ༣ ཕྱིར མིག་གིས་གཟུང་བར་མྱ་ སོགས་པའི་ཆོ་ ཀརྗོད་ལ་གཏཥ་ གཉིད་ཀྱང་གཏན་ཚིགས་སུ་བཛྫིད་ ཚིག་ལུ་འགྱུར་བའི་ཕྱིར་མིག་གིས་ པར འགྱུར་རོ། །གཞན་ཡང་༧་ གཟུང་བར་བྱ་བ་ཉིད་པཎྜིད་ཀྱི་ ངེས་ པ ༧ ངེས་ཞེས་སྤུ་ཀྲ༢. ཡང་གཏན་ཚིགས་སུ་འགྱུར་རོ། aཚོtགྱི བཏོ ག༠ཅི་|༢|ལྟལ་ གླཞུའི ཡང་།ངེས་པ་མེད། Page #343 -------------------------------------------------------------------------- ________________ Psv4. PsvŁ. པའི་གཏའིཚིགས་དེ་ཡང་གཏན་ མ ངེས་ པ་ཡང་ ཐེ་ཚོམ་གྱི་གཏན་ ཚིགས་འགྱུར་རོ།།དཔེར་ཧ་རྟག་ ཚིགས་ཏེ་འའཁྲུལ་པའོ།།དེའི་ སྟེ[ལུས་ཅན་མ་ཡིན་པའི་ཕྱིར་ཞེས་ གཏའ་ཚིགས་སུ་འགྱུར་ཏེ།དཔེར་༣་ བྱ་བ་ ཡང་ དེ་དང་ ལྡན་ཕར་རྟོགས་ རྟག་པ་ཡིཤ་ཏེ་ལུས་ཅཤ་མ་་ཡིན་ པར་འགྱུར་ཏེ།རྣམ་པ་ཐམས་ཅད་ པའི་ཕྱིར་ཞེས་བྱ་བ་ལྟ་བུའོ། དུ་མ་འཕེལ་པ་ཉིད་དོ། །དེའི་ཕྱིར་དེ་ཙམ་ཞིག་བརྟག་ཕར་བྱ་བར་ ཚོམ་མཐུན་པའི་དེ་དང་ལྡན་པ་ནི་ འགྱུར་ན་ཐམས་ཅད་དྭ་ ༢༼ལ་བའྀ་ ཤིས་བརྗིད པར་ པ་ཞེས་བརྗོད་པར བྱ སྟེ།དེ་ལྟ་འ་ རིགས་པ་དེའི་ཕྱིར་དེ་དང་ལྡན་པའི་ བྱའོ༔དེ་ལྟ་ན་ནི་དེ དང་ལྡན་པའི་ ཚེས་མཐུན་པ་ལ་འཁྲུལ་པ་མེད་ ཆོས་དང་མཐུན་ པ་ ཚིས་མཐུན་ 2 ཡིཊ་པNཚེས E54A1 གའ་ དེ་དང་ལྡན་པའི་ཆོས་མཐུན་པ་ལྟེ་ སྤུངས་ཕར་འགྱུར ཏེ1མཉན་པར་ བྱ་བ་ཉིད་དང་། འཁུལ་བ་རུའ་ 21 བསྒྲུབ་བྱ་ཡིན་པའི་ཕྱིར་ཆོས་མ་ ཡིན་ཕ་དང་མཉན་པར་བྱ་བ་ཉིད་ ཆོས་ཀྱི་ངག་མ་འཛཱུལ་པར་ ཡོངས་ སུ་ གྲངས་པ་ཡིན་ལ་༢ཁུལ་ འགྱུར་རོ་ཞེས་ ངེས་ པར་ བཟུང་བ་ པ་མེད་པ་ བཔྱོད་པ་དང་ངེས་ སྨྲས་པའི་ཕྱིར་རོ།།སྔ་མ་ལ་ནི་ ཕར་གཟུང་བས་༢ཁྲུལ་པའི་ཆོས་ ཇི་སྐད་བརྗོད་པའི་སྐྱོན་ཡོད་པ་བརྗོད་སྤངས་པ་[144.8]ཡིཏྟ་ ཡི་ནྀ།|མཁའ་སོགས་ཡེད་ རྡོ།སྔར་བརྗོད་པ་ལ་ཞི་ཇི་སྐད་ སྦྱོར་བའང་ མཁའ་སོགས་ཡིད་ཟད་བསླབ་པ་ལ་ བཤད་བའི་ཉེས་པ་དང ། ཉིད་བསྒྲུབ་ ༢གེད་པར་མི་བྱེད་ འགྱོར ལ་ ࿄ ར་ བ་འཐད་པ་མ་ ཡིན་ االله ལ་Â་དམ་ བཅས་ པ་ དང་ལྡན་ པའམ།བསྒྲུབ་པར་བྱ་བ་དང་ ལྡན་པའི་རིས་སུ་གྲུབ་པ་ ཨེདཻ་པ་མ་ཡིན་ཏེ། ཆོས་ཅན་མ་ཡིན་ཏེ་ཚོས་རུན་ XXXV ང་ལ་དམ་བཅའ་ཝ་དང་ ལྡན་ པའམ་སྒྲུབ་་བྱ་དང་ ལྡན་ཐ གྲུབ་པ་དགྱྀ་ལ་ཆོས་ ཡོད་པ་ ལ་གྲུབ་ Page #344 -------------------------------------------------------------------------- ________________ PSV1. གྲུབ་པའི་ཕྱིར་རོ། །དེའིཕྱིར་ སྦྱོར་བ་ཡང་ མ འགྲེལ་པར འགྱུར་ ཀས་༢གཏའ་ཚེགས་སུ་མི་འཐད་ ཐ་ ཉིད་དེ ། ~C. ed. D. ed. JOYZA-Y8A Nek ų༥<3-༥¢B. 21. XXXVI Psv2 . པའི་ ཕྱིར་རོ།"དེའི་ ཕྱིར་སྦྱོན་ བ་ ཨང་མ་༢བྲེལ་པའི་ཕྱིར་ གཏའ་ཚིགས་མ་ཡིན་རི། = P cd. go?s°B-f%B. N.ed.go2898-987B. གཏ་ C54A][བྱི་ལྦག་པ་རྣམས་ཀྱི་ ༢ཚིགས་ལྟར་སྲུང་བ་ཞི་ གསུམ་སྟེ། མ་གྲུབ་པ་ད།མ་ བསྟན་ པ་དང་། ཡོད་པ་མ་ཡིཤ་ པར ཐེ་ཚོམ་ཟའོ་ཞེས་ཀྱ་བར་ [447A]1བྱེ་བྲགཔ་རྣམས རབ་ཏུ་མ་གྲུབ་པ་མི་བསྟའ་བ་ དང་[མེད་པ་དང་།སྦེ་£མ་ཟ་ བར་ཞེས་བཤད་པའི་ཕྱིར གཏན་ཚིགས་ལྟར་སྦྲང་བ་གསུམ་ ༡༢ ཚིགས་ལས་ སེ་ཞེས་ཟེར་རོ། ། དུ་འདོད་ ཕ་ ཡིན་ནོ། ། རེ་ཞིག་ མ་གྲུབ་པ་ཞི་རེ་ཞིག་གཏན་ཚིགས་ རབ་ཏུ་མ་གྲུབ་པ་ཉིད་ནི་གཏན་ ལྟར་སྣང་བ་མ་ ཡིན་ནོ། འདི་ ཚིགས་ལྟར་སྙུང་བ་མ་ཡིན་གྱི་ ལྟར་དཔེ་ལ་མེད་པ་ཞམམ་ གྲུབ་པའི་དེâ་ ཉིད་ ཡིན་ཡང་ རུང་སྟེ།གཏན་ཚིགས་ཀྱི་དེའི་ དུ་འོ་ ཞེསབྱ་བ་ནི་འམ་ ཞེས་ རྣམ་པར་རྟག་པའི་ སྒྲ་ཡི་འོ། དེ་ལྟ་ན་འི་དཔེ་ལ་རབ་ཏུ་གྲུབ་ མ་ ཡིན་ཤོ །། རྩི་ སྟེ་ཡང་ བྷཱསྒྲུབ་ ཕར་ བྱ་བ་ཉིད་མ་གྲུབ་ པར་ बहेदर्दी बेरा देवर से â་ཀྱང་དཔེ་བཾ1མེད པ་འམ། གཏན་ཚིགས་ཀྱི་ དེའི་མ་གྲུབ་ པའི་དོན་ཡིན་ནོ་ཞེས་རྣམ་པར་ བརྟགས་ པའི་ དེའི་ལ་འམ་གྱི་ སྒྲ་ ཡིན་ནྀ[1དེ་ ལྟ་ ན་ དེ་དཔེ་ པ རབ་ཏ་མ ་མ་གྲུབ་པ་ཡིན་ནྀ། 1ཅི་སྟེ་ཡང་ བསྒྲུབ་བྱ །ཁེ་ནར་བ་ ཏུ་ མ་ གྲུབ་ མ་ གྲུབ་ པ་བརྗོད་པར་བྱའོ་ ཞེ་༢1 ༢། དེ ལྟ་ ཡིན་ ན་ བ སྟའ་པ་ Page #345 -------------------------------------------------------------------------- ________________ PSV1. XXX VII PSV2. གཏན་ཚིགས་ཀྱི་དེའི་དུ་འགལ་ aརག ཏུ་གཱབ་པ་སྔོའི་དུ་འགི་ བར་འགྱུར་གྲུབ་ལ་སྟོན་དུ་འགྲྭ་ བ་ཅན་ཡིན་པའི་ཕྱིར་གཏན་ རྦ་ཆན་ལས་བསྟན་པར་ ཀྱའི ཚོགས་ཀྱི་དེའི་འགལ་བར་ ཞེས་ཀྱ བ འདི་ལ་ཞེ་འཤེལ་ལའི འགྱུར་རོ། །འདིར་འཁཱིལ་ལའི དུས་༢ རབ་ཏུ་གཱཁ་བའི་ ཞེས་ དེ་ ལས་རཀ་ཏུ་གྲུབ་པར་བརྗོད་ ཡིན་ པ དེ་མེད་ལ་བློ་ཚིས་ཡང་ ཡིན་ལ། བ་ཚོ་ཟླ་བ་ཡང་། Ar 63 64353g đềuaTuầa bia ལ་ཡིན་ པའི་ ཕྱིར་གབ་པར་བྱས་ ཏུ་གྷཀ པའི་ཕྱིར་རྭ་ཅཞ་ཉིད་ནི་ ཞལ་དེ་ལ་དཔེར་བརྗོད་པ་དྲུག འདིར་དཔེར བྱེད་པ་མིན་ཏེ༎ ཏེ་རྭ་ཅཤ་ཡིa་༣་ནི་རྟའམ་ ག ལ་ཏེ་རྭ་ཅནཉིད་ཡིན་ཤ་དོན་ བ་ལང་གཅིག་ མིན་ནོ་ཞེས་བྱ་ ཕྱིར་རྟ་ཞལ་རྭཅ༢༡ ལང་ལ་ ་ བ་ལྟ་བུའོད།ཙི སྟེ ཡང་ ཡོད་པ་ ཆེན*ཞེས་བྱ་བ་ལྟ་བུའོ། །ཅི་ མ་”ཡིན་པའི་གཏན་ཚིགས ༣: སྟེ་ཡང་མེད་པའིr-1478] ཡིདི་༧ མ་ ཡིན་ པ་ སྟེཡིད་ ག ཏན་ཚིགས་ནི་མེད་པ་དང་ཐེ་ཚོམ་ གཉིས་ཅན་གྱི གཏན་ཚིག: ཟླ་བའི་གཏན་ཚིགས་ནི་ཐེ་ཚོ ནི་ཐེ་ཚོམ་དུ་འགྱུར་རོ་ཞི་3] ཟ་ར་འགྱུར་རོ་ཞེ་ན་རེ་ཞིག་ རེཞིག་ཡིདི་མ་ལོE5 481 མེད་པའི་ གཏན་ཚིགས་མ་ཡིན་ ཡི་ལའི་གཏ༢་ཚིགས་མ་ཡིན་ ཏེ་མེད་པ་ཙམ་མི་རྟོག་པའི་ ཨེདི་ལ་མ་ཡིན་པ་ རྩོམ་ ཕྱིར་རོ། །དེ་ལ་རྟ་ མེད་པ་རྩོམ་ བརྩོགལར་གྱུར་མེད་ ཤེས་ པཟེ་མ་ཡིན་གྱི་འaཀྱང་། ༢༣་ ཀྱང བཀློག་z་ཡིན་ཞེ།དེ་ལ་ བསྒྲུག་ ཨིaj རྟ་མ་ ཡིན་པའི་ རྭ་ཅན་ཞེས་ནི་རྟ་མ་ཡིན་གྱི་ཞེས་ ཞེས་ལ་ནི་དེ་ལ་ བ་ལང་ཞེས་ པ་སྐྱེའོ་དེའི་ ཞེས་པ་ནི་མ་ཡིན་ནོi བྱ་ བའི་ རོa་ ལ་ ཡིན་གྱི་མེད་ د فرو رہر Page #346 -------------------------------------------------------------------------- ________________ XXXVIII PSVI Psvg. དདེའི་ཕྱིར་ བཟློག་པ བཤེ ལ་ལོས་ལ་ཞེ་མ་ཡིན་ནོ། །ཞེ graqaqasma bai ga3aqualab རྟོགས་ལ་ཅན་གྱི་གཏན་ཚིགས་ བཟློག་པ་སྐལ་ལར་བྱེད་པའི་ ༣་ཐཚོམ་དུ་བརྗོད་པར་བྱའོ་སྦྱར་རོ། ཚོམ་གྱི་གཏན་ མ་ཚང་བརྗོད་ པ་ཡིཤ་རྭ་ཙའ་ཨིa་ ཚོགwལ་ ཡང་ཐེ་ཚོམ་དུ ནི་ཁྱེར ལང་ངོ་ཞེས་ཀྱ་ཀ་ བརྗེད་པ་ནི། འོ་ཏུ་ཉུང་དུ་ དེ་དག་ཉིད་ཐེ་ཚོམ་གྱི་གཏན་ཚིག" བརྗོད་པ་ཡིན། ཡིན་ ཞེ་མ་ཡིན་ གྱི་འདི་ལྟར་ཐུན་མོང་ པའི་ ཕྱིར་བ་མང་ཞེས་བྱ་བ་འདི་ མ་ཡིན་པ་ཡང་ སྟེ། དཔེར་ན་ཚོས་ ཁོ་ར་ ཐེ་ཚོམ་ཟ་བའི་གཏན་ དྭག་ལ་ རྣ་བས་གཟུང་ར་བྱ་ས ཚིགས་ མ་ ཡིན་གྱི་འོའི་ཀྱང་ ང་ནི་ཐམས་ཅད་ལ་མེད ལ་ ཐུན་མོང་མ་ཡིཤ་ས་ཡང་ཡིན་ཏེ་ ༈ ལ་དུ་མ་ཐེ་ཚོམ་གྱི་གཏན་ དཔེར་ན་ཆོག་གི་དེའི་ དྲུག་༸རྣམ* རྫོགས་སོ།། གལ་ཏེ་བྱེ་བྲག་གཉིས་ ལ རྣམ་འཟུང་བར་བྱ་བ་ཉིད་ལྟ་ ཀ་ལ་མཐོང་བའི ཕྱིར་དེ་སྤྱི་ཉིན་སྤ༢ བུ་དེ་ཐམས་ཅད་ལ་མེད་ལྷའི་ ཏེད ཀཋེང་པ་ བཞིའ་ནི་ཞེ་ ༢་དེ་མི་ ཕྱིར་ ཡུལ་དུ་མ་ལ་ཤཱཚིལ་གྱི་རྒྱུ་ ༢wཏེ།གང་གབྷོག་པ་མེད་ ཡིའའོདི་ ཁྱད་པར་དེ་གཉི་ག་ གཅིག་དང་ ལྡ༣་པ་ཡིaཔའཕྱིར་ སྤྱི་ཚེ་ཡི་འོ་ཞེས་གང་སྨྲ་བ་དེ་ ༢ཚམ་དུ་མི་འགྱུར་ཚུགནས་ ི ་རིགས་ཏེ། རྫས་གཅིག་དང་ མ་སོགས་ལ་ལ ༢་ཚེ% ཡིན་ ལྡཞེ པའི་ཕྱིར་ས་ལ་སོགས་པ་ལ་ aljའདེཤཱམས་ ཅད་ལས ལག་ ཐེཚོམ་ཟ་བར་མ་གྱུར་ཅིག་སྙམ་ ལ་མི་སྲིད་པའི་ཕྱིར་རོj།དེའི་ aས།གང་ལམ ལྡོག་པ་དེ་ཐེ་ཚོ ཕྱིར་རྣམ་པ་ཀཱན་ལ་ཐེ་ཚོ གྱི་ ཟ་བར་༢ད་ལ་ ཡིན ༢]]དེའི་ཕྱིར་ གཏན་ཚིགས་གཞའ་ ཐུན་མོང་འདི་ཐམས་ཅད་ལས་ལྡོག་པ་མི་ Page #347 -------------------------------------------------------------------------- ________________ PSV2. XXX IX PSV1 ༧ ཡིན་པ་ཉིད་ནི མི་ཨཎྜིར དེ། སྲིད་པའི་ཕྱིར ཐམས་ཅད་ལྕང་ལ་ 1དེ་བཞིa དྭ་ཉགལ་ཟ་དང་མ་ངེས་ ཅན་གྱི་གཏན་ཚིགས་ཤུན་ལོང་མ་ པའི་ མཐའ་ ཙ༢ དུ་ མ་བཙྪེད་དོ) ཡིན་ ཕྱིར་གཞན་ཉིད་ཡིན་པ་མ་ iÉ སྐད་དུ་ས་ལ་སོགས་པ་འདུས་ བརྗོད་དོ།།དེ་བཞིན་དུ་འགལ་བར་ ཤས་ལུས་པ་བཙུམས་པར་བརྗོད་ ངེས་ལ་རྩའ་ཉིད་དུ་མ་ནི་དཔེར་ན་ཉི་ ལ་ལ ཅི ང་རང གེ་རགས་སུ་འམ་ ས་ལསོགས་སརྣམས་ཀྱིས་ལུས་ ཞེས ཤཱཚོལ་དུ་འགྱུར་ ཏོ་ལྔའི་པའི་ལྕམ་རྩོམ་པར་བྱེད་དམ།ཅི་ རྟགམ་དམིགས་པའི་ཕྱིར་དང་། སྟེ་རང རང ག རིགས་ཚོམ་པར་ རིགས མི་ མཐུན་གྱི་ fམ་པ་ བྱེ ད་ཅེས་ཐེ་ཚོམ་ཟ་བ་ཡིན་ཏེ། བཀག་པའི སྐྱེ་རོ་ཞེས་] ལྔ་བོ་རྣམས་ཀྱི རྟོགས་དམིགས་ ཐཚོa གྱིམའོ དེ་ཚུམ་གྱིས་མི་ པའི་ཕྱིར་དང་། རིགས་མི་མཐུན་པ་ ཚིག གེ ཞེས་ བརྗོད་དོ དེ་འདིར་ མ་པ་ བཀག་པའི སྤྱིར རོ༑ དའདིས་ ཡང་ སྤྱིར་ མཛེབྦེ་ སྙམ་པ་ལས་ཡང་ གླ་ཚོམ་ཟ་བའི་མོད་མཚང ཅ ཉིད ཨུ་ཏུ་མའི་དཀར་པོ་ལས་ཡོa: ལ ཡང སླར་ཝརྗོད་པ ཡིa ]དེ་ལ་ ཏ༣ ཉིད་ དང་ བརྟེན་པ་ཉིད་དང་ སྤྱི་མངོན་སུམ་ཞེང་ཡིན་ ཡང མ ཏོག་ ཡིa་ཏན་མེད་ལ ཉིད རྣམས་ལ་ ཀུའ་ཏའི དཀར་བཉིད དང་།གཟུགས་ ངེས་པར་མ@ང་གི་ཐཚོམ་ ཉིད་དང །ཡེའི་ཏན་འད དང །བརྟེན་པ་ བྷམ་ཡིན་ཞེj དེའཕྱིརགང་ ཉིད་དང་།ཡོན་ ཏན་མེད་པ་ཉིད་རྣམས རྣམ་པར་གཙིད་པ་ཡིན་པའི་ ལ ངེསལ་མངགaཚཉེ་་་ གཏཚགས་ཀྱི་རི་མངའོ་སྙམ་ ཡིན་ཏེ དེའཕྱིར རྣམ ལར བནད[24] ༢ ཉེང དུ ཐེ་ཚོའོ་ཞེསཊེད་ པ་མ ཡིན པའི གཏན་ཚོགསསྦེ་ པར མི ཀྱལྟར ༢ ༣ར བཉིད་དེ། དེང་མངེA སུམ འད ལ་ཐེ ཚེམ གྱི་ |གལཏེ་ཨང ཡོད པའི གཏན་ རྒྱའོ ཞེས ཀྱ ལ མ ཀླས པོའི ཕྱིར་ ཚིགw ཆེད་པ དང་། ཚོམ་གྱི ངས་པ་ཉིད་ཡིན་ འོ། | གལ་ཏེ * མདོ་མ་་ ga ཤུjd alཀའི་ Page #348 -------------------------------------------------------------------------- ________________ PSVe.. rཡིག་གིས་གཟུང་ XL PSV1. གཏན་ཚིགས་ནི་ཐཚོམ་ཟ་བ་ཡིན་ ་ ཡང་མེད་པའི་གཏན་ཚིགས་མེད་ ལ། གང་ བསྒྲུབ་བྱ་ལ་ཐེ་ཚོམ་ཟ་ཀ ལ་དང་།ཐེ་ཚོམ་ཟ་བའི་གཏaཚོག དྲང་བརྗོད་པར་མ་བྱས་པས་ཀ་ བློ་བ ཡི༢༢་བསྒྲུབ་བྱ་ལ་མེད་པ་ དེ་ལྟར་ལྟུང་བར་བརྗོད་པ་ཡིན་ནོ། དང་ ཐེ་ཚོམ་ཟབ་གང་ཡིན་པ་དེ་ དཔེར་ན་འགའ་ཞིག་སྐུ་ལ་མི་རྟག་ མ་ བརྗོད་པའི་ ཕྱིར་རོ། །དེ་ལྟ་ན་ པ་བསྐྲུལ་བ་ ལ་ མིག་གིས་གཟུང་ཡང་ཡིན་ཏུ་༣ཏཱ་བ་བརྗོད་པ བྱ་ ལ་ བསྟ༢་༢ ཡུལ་བ་ ཡིན་ཏེ།དཔེརོ མི་རྟག་པ་ཉིད་ ཞེ་ [6༠A1ཚཚདུ་འགྱུར་བ་སྟེ་ བསྒྲུབས་ལས་ལམ་བ དུ་བ་ལ་སོགས་པ་ཉིད་ ཀྱིས་ བར་བྱ་བ་ཉིད་ བསྟན་པར་ཕྱག་ མོ་ལ་སོགས་པ་བསྐལ་པ་བཞིན་མ་ཡིན་པ་དFད་བ་༧སོག་ འོ1 ། དེ་ལྟར་ན་ 3་གག་ པ་ཉིད་ཀྱིས་མེ་ཤསྒྲལ་ཀྱ་ཀ་ལ་ པའི་གཏན་ཚིགས་ལྟར་སྣང་ཚུལ་འགའ་ཞིག རོའི་ལ་ཐེ་ བའི་སྐབ་ པར དཀའོjjགཏན་ ཚས་ཟླ་བ་ལྟ་བུའོ། །དེ་ལྟར་ ཚོག《གཟུགས་བརཱ༢་ དང་ བྱེ་བྲག༥ རྣམས་ཀྱི་གཏ༣ ཚོགས་ བཅས ལ རྗོད་ ཟན་ཏོj ལྟ ར སྣང་ལ་ཡང་ཉེས་པར་བརྗོད་ ཚད་མ་ཀུa་ལས་བཏྟས་༥་ ལམིའ་འོ།།གཞ༢་ གྱི་དོན་གྱི་རྗེས་ ལས གཞན གྱི་དོན་གྱི་ རྗེས་སུ་ སུ་ད༧ག་ལ་ བརྟག་པ་སྟེ་ལེའུ་ དཔག་པའི ལེའུ་སྟེ་གསུམ་པའོi གqམ་ལའོ ji - C.ed. D.ed. goye A-LOA. P. ed. 50983A-98CA. N. ea gt9 g- g8. N. 4 asPage #349 -------------------------------------------------------------------------- ________________ दिङ्गागरचितायां प्रमाणसमुच्चयवृत्तौ चतुर्थे दृष्टान्तपरिच्छेदे वैशेषिकमतपरीक्षा । Psv4 Psv2. L1558J ||དྱེ་qག ཕ་ འ L༦༦AJ〕་པཱག་པ་རྣམས་ རི་ གཉིས་ཀ་རབ་ཏུ་གྲུཕ པ་དཔེའི་ རྣམས་ཀྱི་གཞི་ག་རབ་ཏུ་གྲུབ་པ་བཻ་ ཞེས་ ཟེར་རོ། |དེ་ལ་ཡང་ དཔེའི་ཞེས་བྱ་བ་འདི་ལ་ཡང་། མཁའ་དཔེར་བརྗོད་པའི་སྦྱོར་བའས། ༢མ་མཁའ་དཔེར་ནི་ཐལ་བ་འམ། ངག་གི་ཕྱོགས་གཅིག་ཉིད་ཀྱང་མིན! གཉིས་དབ་གྲུབ་པ་ པ་ཞེས་བྱ་བ་ལ་ གལ་ ཏེ་ དམ་ བཅ༢་ དང་ གཏན་ ཚོགས་དག་ཤམ་མཁའ་ལ་བཱུབ་ཕ་ དེའི་ཡེན་ཏན་ ཨིན་པའི་ཕྱིར་ཞེ་ཤ་ ནི་ ཐམས་ནད་ནམ་མཁའ་དཔེན་ འགྱུར་རོ། །ཅི་ལྟེ་བསྒྲུབ་པར་ བྱ་བའི་ཆོས་དེ་གང་ལ་ གྲུབ་པ་དེ་ཉིད་ དེ་ ཞེ་ དེ་ ནི ངག་གི་ཕྱོགས་གཅིག་ལས་མ་ཡིq། གང་ལ་ གའི་ག‘རབ་ཏུ་གཱབ་པ་ཞེས་ བྱ་བ་ཡིན་ཉ། གལ་ཏེ་དམ་བཅའ་ ཐ་དང་གཏན་ཚིགས་དེ་དག་ནམ མཁའ་ལ་རབ་ཏུ་གྲུབ་ན།དེའི་ ཨེའི་ཏན་ ཡིན་པའི་ ཕྱིར་ཐམས་ ནུད་ལ་ཞམ་མཁའ་དཔེར་འགྱུར་ རོ། ཅི་སྟེ་གང་ལ་ བསྒྲུབ་ཙ་ དང་དེའི་ཚེས་རབ་ཏུ་ྋགཱུབ་ L156AJཔ་ཡིཤ་རྀ་ ཞེ་ན།དེ་ལྟ་ ཡིན་ཞ}ངག་ཨཞ་ལག ཉིད་མི་ རིགས་ཏེ། ངག་གི་ཆ་ྋཁས དེ་ལྟ་ཞ་ཡང ཉིད་མི་འཐད་དེ། རྗེས་འགྲོ་རྗོད་པར་མི་བྱེད་པ། དཔེ་ཡི་གཟུགས་བརྙཤ་ཡིན། རྗེས་སུ་འགྲོ་བ་མ་བརྗོད་ཕྱིར| དཔེའི་གཟུགས་བརྙན་ཡང་ཡིན'་རྡོ། དྭགངདུ་གཏན་ཚིགས་སྐབ་ཀྱའི་ རྗེས་སུ་འགྀ་བ་རབ ཏ་བསྟཞ པ བཞིན དུ་དཔེ་ལྟར་སྣང་བ་ཨིན མ གང་དུ་ གཏན་ཚིགས་དང་བསྒྲུབ བྱའི་ རྗེས་སུ་འགྲོ་བ་མི་སྟོན་ པ་ དེ་འི་ དཔེ་ ལྟར་ སྦྱང་ བའོ ་ | གཉིས་ཀའི་ དཔེ་ནི་སྦམ་ XLI Page #350 -------------------------------------------------------------------------- ________________ rsvg. XLII PSV2 བཞིན་ ཞེས་ སྦྱར་ འབྱའོ | པའི་ཕྱིར་གཉི་ག་ལྟར་ཡང་དཔེ་ སྐུལ་བྱེད་ཉེ་བར་སྦྱར་རོགེའི རིགས་པ་མ་ཡིན་ནོ།། 1རང་རྒྱུད་ ཡི༣་ཡང་ དོན་མེད་འགྱུར་ གྱུར་ ་ ་ ་ གལ་ཏེ་དཔེ་རང་གི་རྒྱད་ཀྱི་ རང་དབང་ཡིན་ཞུ་ དོན་མེད་དོ། ! གལ་ཏེ་ཡང་དཔེར་ན་རང་ aa aa གཏ༢་ ཚོགས་ཀྱི་དོན་ ད བང་ ག་ གྱི་གཏན་ཚིགས་ཀྱི་ གྱི་ཕྱོགས་གཅིག་མ་ཡིན་ པ འི་གྱི་ ཕྱོགས་གཅིག་མ་ཡིའ་རྡོ་ ཞེས་ བརྗོད་དེ 11དེ་ལྟ་བས་ཞེ་ ཞེས་ཟེར་བ་དེ་ལྟ་ན |པརབཤད་ སྒྲུབ་པར་བྱེད་པ་ཉིད་མི་སྲིད་ པ་བཞིན་ དུ་གཏaཚོགས་ཉིད་ - ལ་ཉེ་བར་སྦྱར་བའི་དོན་ ད ང་ཉེ་བར་འཇལ་བའི་དེའི་ ཡང་མ་ ཡིན་ཏེ་སྔར་ སྲིད་པ་མ་ཡིན་ ནོ༑་ སྐད་བཤད་པ་བཞེཤ་ནོt །ཚོད་མ་ཀུན་ལས་བཏུས་ལ་ ཚད་མ་ཀཱa་ལས་བརྟས་༧་ལས་ ལས་ ལེ༩ བཞེ་ ལའི ]་ ཡེ་དང་དཔེ་ལྟར་ལང་བ་བརྟགས་ -e.a ནུ•དཔུ98-19,A. པའི་ལེའུ་སྟེ་བཞི་པའོil༠.c4: g• ༢ ༥བུ -Ced. D. ed. Logga N. ༠d. g° ༠༣ 2. Page #351 -------------------------------------------------------------------------- ________________ 1.3 ྂ 3vË ནྟུ་ུཊཊགི་ erwI जिनेन्द्र बुद्धिरचितायां सवृत्तेः प्रमाणसमुच्चयस्य टीकायां विशालामलवत्यां विद्यमानानां * प्रतीकानां सङ्ग्रहः । तत्र प्रत्यक्षपरिच्छेदः । [ó.453A 1 ད ༢བཱིལ་ པ་༢ག༢་ཞིག་གིས་ཞེས་པ་ལ།་ らい བདང དང་ དབང་ པོ་དང་ ཡིད་ དང་དེའི་ ཕྲད་པ་ལས་གང་གྲུབ་པ་ དེ་གཞན་ L5381་་་མདོ་ལས་བྱུང་བའོ་ཞེས་སྨྲས་སེ་རྫས་སྨོས་པཉྩ དེས་ན་ ལ་ཡས་ཀ་ ལ་སོགས་པ་རྣམས་ ཕྲད་པ་འདོདེ་ |ཁ་རྩེག་ཞི་འེས་པ་སྟེ། པར་བྱེད་དོ།་་་་་་་ ཐུཥྐ་མེད་མ་ཡིན པའི་སྒྲ་ཉིང་ཀྱི་ ཕྱིར(་་་ གཙོ་བོ་ ཉིད་ཀྱི་ ཕྱིར་ ཞེས་པ་་་་། དེས་༢་ དབྱངས་ཅན་པ་ ལ་སོགས་པ་རྣམས་ཏེ་ འདོད་ པར་བྱེད་དོ། ་་་་དེ་ ལྟ་ཞ་ཡང་ཞེས་པ་ལ་སེགས་པས་・།C54A] ཞེས་གང་བཤད་པ་དེ་འགལ་ལྀ།གཏ༢ ལ་ཕེབས་པ་ནི་རྣམ་པར་ བརྟགས་ ཕ་ སྟོན་མ་ཅའ་ཉིད་ཀྱི་ ཕྱིར་རོ་ཞེས་འབྲེལ་ལེÂ་ྒུཡུལ་ལ་ལྟ་དེའི་༢་ཏེད་ ཕྱིར\ཞེས་པ་་། ཡུལ་ལ་ལྟ་བ་རུམ་གྱི་དེདེ་དེ་ཞེས་ལ་ལ\ཙམ་གྱི་སྒ དེ་ལ་རྣམ་པར་ གཙོད་པ་ག་ལས་ཤེས་པ་སྟེ། ལས་ཞེས་པ་སྟེ། “བསྒྲིབམ་ཡེན་པ་ཁོ་ ནའྀ་ཞེས་ པས་“རྣམ་པ་ ཐམས་ཅད་འཛིན་པར་ཐལ་ལེ་ཞེས་པ། ཐམས་ ཅད་ ཀྱི་ བདག་ཉིད་ དང་ ཞེས་ པ་ལ་སོགས་པ་སྟེ། ” ་ འདི་རི་ཞིག་ཅེས་ཕ་ ལ་ སོགས་པ་སྟེ། [559]ཡུལ་ཐ་དད་པ་ཡང་ཞེས་པ།་ མེད་ཅེས་པ་ལ་ སོགས་པའྀ། གཞ༢་ཡང་ཞེས་པ་ལ་སེགས་པས་་་།བསྟན་ བརྩིས་སུ་བརྗོད་ཕ་༣་ སྤྱི་དང་ཁྱད་པར་ལ་ 《ལྟོས་པ་འི་རྗེས་ དང་ ཡེའི་ཏཱའ དང་ ལས་རྣམས་ལ་མཛོའི་སུམ་སྟེརྫས་དང་ ཡིའི་ཏན་དང་ལས་ལ་ལྟོས་ བ་ ཡང་་ྗངས་རྣམས་ལའྀ་ ཞེས་པ་སྟེ་ ་་ང56འ1གང་གི་ཕྱིར་ འོས་ * प्राधान्येनायं प्रतीकानामेव सङ्ग्रहस्तथापि क्वचिदन्येऽपि विशिष्टपाठा ཨ་ུགd: ❖ ཡུལ་ལ་ལྟ་བ་ཙམ་གྱི་དེའི་ཅབ་ནི་བཞི་པོ་ཕྲད་པ་ལས་སྐྱེས་ ་ པའེ་ཞེས་པ་L5581 XLII Page #352 -------------------------------------------------------------------------- ________________ XLV པ་ལ་སོགས་ ༧་ སྟེ་ རང་གི་རིའི་ཙམ་འཛིན་པ་ཉིད་ཀྱི་ཕྱིར་ཞེས་པ་ འདི་ [ཡུལ་ལ་ ལྟ་དེའི་རྩaཉིད་ཕྱིར། ། ཞེས ་འདི་ན་རྣམ་པར་འགྲེལ་ ལ་མཚམས་སྦྱོར་བ་ནི་སྦྱའི ཀུར་བྱེད་པའིj- ་འདིའི་འདིའི་ཞེས་པ་ལ་ སོགས་ལ་ངེས་ པར་ཞེས་པ་་་་ ལྡན་ ཕྱིས་པ་ལས་༥ar ཐ་མི་དད་བར་ཉེ་བར་ བཏེ་གས་པ་ལས་ཞེས་དེ་ཡར་ཞེས་པ་ལ་ སོགས་ས་སྟེ། ་་རྣམ་ པ་གཞ༢:དྭ་ན་ཞེས་ z་་་་ IE5681རིགས་ ལ་ཡང་ མ་ ཡིན་ཏེ་ཞེa༡....དབང་པོ་ཐ་དད་ཀྱིས་གཟུང་ར་རྒྱུ་ ལ་ཉིད་ཀྱི་ཕྱིར་རོ་ཞེས་པ་་་་་[གལ་ཏེ་ ཡང་ཞེས་པ་ལ་སོགས་པ་ སྡེ་་|གཟུགས་སོགས་དབྱེར་མེད་པའa•ཞིo ualE57A1 aཐོང་ཞེ་ན་འོས་ ལ་ ལ་སོགས་ མས་ ་་]ཡོད་པ་ དང་ ཡོན་ཏན་ ཉེད་དག་ལྟ་བུ་ཞེས༧. |ཐ་མི་དད་པའི་ ཞེས་པ་ཞེ...་།དེ་དབང་ པོས་མིན་ཞེསས་ལན་ 3iiདབང་ པོy་མ་དོའ་མེད་ཕྱིར། །ཞེས་པ་་་། དོན་མེད་པ་ཞེས་པ་དེ་. ་ཚེསྡེ་ཡང་འགྱུར་རོ་ཞེས་༧. ་\E5?B] རང་ཡུལ་གྲྭ དད་ཞིའང་ཞེས་ པ་ ལ་སོགས་པ་སྟེ།་་་ གངས་ལ་སོགs: པ་ཐ་དད་ལས་ཀྱང ཞེས་ ལ་ ་་]དབང་ལ་གཞན་གྱི་དོན་ནི་མ་ཡིའ་བྷེ་ ཞེས་པ་སྟེ།་་་་ དབང་ མོ་ གཞན་གྱི་ ཡུམ་ཉིད་ཀྱིས་ཀྱང་ཞེས་ལྔ་ལ་ སོགས་པ |གང་འN: མིག་གིས་མི་འཛིན་པ་ཞེས་པ་་ ་དེ་གལ་ཏེ་ ཞེས་པ་ལ་སོགས་ ལ་སྟེ་ E58A1ཐ་དད་པ་ཉིད་ཉེ་དབང་ཕོ་དུ་མས་ གཟུང་བར་བྱ་བ་ཉིད་ལ་རྒྱ་མ་ ཡིན་ན| ་ ་ ་༢a་རྩི་ཞེ་ན་དགུང་ གཞན་གྱི་དོན་མི་འཛaཔའོ་ཞེས། དཔང པེ་གཅིག་མིན་ཉིད་ལ་ ་ རྒྱུའི་ཞེས་སྦྲེལ་མེད་་་་ གལ་ཏེ་ ཨང ཞེས པ ལ སེགས་པའིj..... ངོབང་པོ་ཐམས་ཅད་ཀྱིས་གཟུང་བྱ་མྨེསf wང་། ་་་དེ་ལྟ་༢་གཟུགས་ལ་ སོགས་ལ་རྣམས་དབང་པོ་དུ་མས་གཟུང བར བྱ་བར་རྣམས་སུ་འགྱུར་ རེ་ཞེསལ་སྟེ་རང་གི་བྱེ་བྲག་ལ་ངེས་པར སྤྱོད་པ་རྣམས་སོ་ཞེས་ པ་་ ་་]དབབ་པའི་ བློ་རྣམས་ཀྱིས་ཞིས་སྦྲེལ་མར་གྱུའོirས་ང་ Page #353 -------------------------------------------------------------------------- ________________ XLV ་གངས་ལ་མིགམ་ཝ་དང་ ལས་རྣམས་ལ་ཊེའ(ཞེས)་།སེགས་ པ་སྨྲོས་ . པ་ལས་་་་་ 5ཋ། མི་འགྱུར་རོ་ཞེས་ ཕ་ ལ་ སོགས་པ་སྟེ།་ ་ ་ ་ དེ་ལྟ་འ་ འ་ འེ་ཤ་ཞེས་པ་་་དེ་ལྟ་ཤ་ཡང་ ཞེས་ ཕ་ སྟེ་་་ ་ མདོ་དང་ འགལ་ལེ་ཞེས་པས་ "རིགས་པས་ཀྱང་ ཞེས་ ཕ་ ལ་ སོགས་ པས་ཏེ། ་་དེ་ མེད་པའི་ ཕྱིར་་་་1དབང་པོ་གཞན་ གྱིས་འཛིན་པ་མ་ཡིན་པ་ནི་ མི་འཁྲུལ་པའོ་ཞེས་ ཏེ|:་་་............ འགྱུར་ཡོད་ ཅེས་ པ་ ལ་ སེགས་ཀྭ་ 1 E592】 ཊེ་ཞ་གང་ཞེས་ ལྤ་ལ་སོགས་པའོ།།| གཞམ་པའི སྤྱོད་ཡུལ་འ ཞེས་པ་ལ་ སོགས་པ་སྟེ། ཡུལ་ཐ་དད་པ་ཞེས་ པ་ལ་སོགས་པ་སྟེ། དེ་ཡང་ལྷན་ཅིག་སྤྲོད་པའི་ཚོགས་པའི་ ཡུལ་ནན་ཞེས་པ་སྟེ།་་་་སླར་ ཡང་དེ་དང་ལྷན་ཅིག་སྤྱོད་པའི་ཚོགས་ པ་འདིའི་ ཡུལ་ ཡིའུ་ པ་ཞེས་ འགུ་མང་པོཁཁེ་༢འོ།་་་དྲན་པ་ཉིད་ ཐ་མི་དད་པའི ཞེས་ པ་ཞེས་པ། *[54B1གཟུམ་ལ་སོགས་ལ་ འཛིན་པ་མེད ན་དེའི་བློ་མེད་པའི་ཕྱིར་རོ ཞེས ་པ།............ དེ་ བཞིན་དུ་ ཁྱད་པར་ཅའ་རྣམས་ཞེས་པ་ལ་སོགས་པ་སྟེ།"ཐ་མི་དད་པ་ཐམས་ ཅད་དུ ཞེས་པ།་་་་ ཡིད་པ་དང་ ཡེའི་ཏན་ ཉིད་དག་ནི་ མཛནཾ་ སུམ་མ་ཡིན་ནི་ཞེས་པ་་་་དེ་ཉེ་བར་མཚོན་ པའི་ ཕྱིར་ཞེས་ཟ། . སྤྱོད་ཡུལ་མཚུངས་ཉིད་འདོད་ C60A]རེ་སྣ་\ཞེས་པ། དེ་ མི་འཛིན་༢ དེའི་བློ་མེད་པའི་ཕྱིར་རོ་ཞེས་པ་ ་ ་མི་འདོད་པ་ལ་ ཐལ་བར་འགྱུར།།ཞེས་པ་་་། རྫས་དང་ལྡད་པ་རྣམས་ཞེས་པ་ལ་སོགས་ཟ་ དེ བཞིན་དུ་རྫས་གཅིག་པ་ཉིད་ཀྱི ཕྱིར་ཞེས་པ་ལ་སོགས་པ་ བསྟེ་ རྫས་ འཇུག པའི་ ཕྱིར་ཞེས་པ་ ལ་སོགས་པ་སྟེ།་་་་ང6༠ཋ1དེ་སྐད་ དུ་བཤད་ པ་ནི་ ཤེས་པ་ལ་སོགས་པ་སྟེ།་་ གལ་ཏེ་ཡང་ཞེས་པ་ལ་ སོགས་པ་སྟེ!་་ གང་གི་ཚོ་ཡང་ ཞེས་པ་ ལ་སོགས་པ་ ཡང་ མ་ཡིའི་རྡོ་ཞེས་པ་སྟེ་ྲ་མཐོང་བ་ཞེས་པ...་མེད་ཀྱང་ཞེས་པ་ ..... དེ་ལྟར་ VT Page #354 -------------------------------------------------------------------------- ________________ ་ vr. འདིས་ཞེས་པ། XLVI ལ་སོགས་པས་་་འཛིན་ས་ཐ་དད་པའི་ཕྱིར་ཞེས་ ཟླ་་་་|རྣམ་ གཞན་ དུ་བརྗོད་ཅེས་ ༧ ལ་སོགས་པས་་་|E64A] མཡིན་ཞེས་པ་ལ་ ཚོགས་པ་སྟེr་་་་ ཐམས་ཅད་བསྒྲུབ་ཕྱིར། ཞེས་པ་ལ་སོགས་པས། བློ་ཤ་དད་པའང་གཞའ་ཞིང་སྐྱེ་ཕྱིར”ཞེས་པ་ལ་སོགས་ལམ་་་ འབྱེད་ན་ རྣམ་ གཞན་དབྱེརྙམེད་ཅིང་། །ཅེས་༧་་་་། གང་ལ་ ཡང་ ཞེས་ ལ་ ལ་སོགས་ པའང་དོན་ལ་སོགས་པ་རྣམས་ལ་ཞེས་ལྔ་ ལ།སེགས་པའི: མས་ ལས་རྣམས་ལའt:.. བསལ་ཞིང་སྦྱངས་པར་ བརྗོད་དོ། དེ་ཡང་ འaས་ལ ལ སོགས་ལ སྟེ|་དེ་དང་འབྲེལ་ པའི་སྒོ་ནས་སྐྱེའོ་ཞེས་ལ་༢་་ དདེ་ཨང་ བཞི་ལ་ སོགས་ པ་ ཕྲད་པ ཁོ་ན་ལས་སྐྱེ* ཞེས་པ་ནི།ཇི་ལྟར་ཐམས་ཅད་དུ་ཞེས་པ་ལ་སོn: པ་སྟེ། 34a (Rཀིག གthཤུག་ཀག་ཊི•R:། [44༠# བ|ེ་བག་པ་རྣམས་ཀྱི་ ཡང་ཞེས་༥dm༥ པQ ... ༢༨འི་འདུ་ནི་ཞིwལ་ ལ་སོགས་ - ་འབྲེལ་པ་ ཅན་ རྣམ་ ཀ་ གཉིས་ཏེ་ཡང་དང་ལྕབ་ པ་ཅa་ ཡང་ དཔེར་ན་ དྭ་བ་ མེ་ལས ལྟ་བྦསྟེ /wང་དག པར འད་བ་ཅན་ཡང་ དཔེར ཉེ་ལ་ལང་གི་རྭ་ལྟ་ ཤྭའོད་་E4༠ 31 རྒྱས་འབྦས་བུ་རྗེས་དཔག་པའི་གཏ4: ཚོགས་དག་གོ་ཞེས་ ཊཱི ད་དོ་ཞེས་ལ་ |་་[1B] ཇི་ལྟར་ ཕརོལ་ པོའི་ འདོད་པས་ རྒྱས་ ༢ཤྭས་ ཤུ་ རག་ རྗེས་སུ་དཔོག་པའི གཏན་ཚིགས་དག་མ་ ཡིན་ཙོ་ལྔཞུ་མིན་རྟོགས་མེད་ལ་འགཱལ་ཕྱིར་ 1ཞེས་པ་་ །ཀས པའི་རྒྱ་ཉིད་ཁོ་ནས་ཀྱང་ | །ཞེས་པ་ལ་སེགས་ པ་སྟེF་ན་ཨ% ས པ་ ལ་སོགས་པ་སྟེ་..་མཐོང་ཞེས་ཨ་ མ་སོགས་པོད་【442 A1 དམིགས་ཀྱིས་ཀ༤མ་ བའི་ཕྱིར་ཞེས་ }ཉི་སྨིལླ ༧༽ ཕྱིར ཞེས་པ་ལ་སོགས་པ་སྟེ།-dཞ- qའoRack ལར Page #355 -------------------------------------------------------------------------- ________________ XLVI yr. ་་དེསཔ་ཉིད་སཏེ་ པ་ལ་སོགས་པ་སྟེ། ཐེ་ཚོམ་ཟ་བཀཾ་མཉའ་ པས་མི་༢ གདན་ ཐབར མ་ཡིན་ཞེས་ ༡་ལ་སེག་པའ11ག་༨༨ མaཕྱིར་ཞེས་ལས་ ་་[44) 8】མ་ ཡིན་ ཆོས་ ལ་ ལ སོགས་པ་སྟེ།་་ གང་གི་བུ་ཞེས་ ལ་ལ་སོགས་ པ་སྟེtགདེའི་མི་ ཟ་བར་ སྨོས་པའ7---་ ཆ་འགའ་ཡིས་ མིན་ཞིས་ལ་ལ་སོགས་པ་ནི |: 2:ལར་ wད་ཞེས་པ་ལ་ སོགས་ ལག་༢༧ བརྣམས་ལ་སྲིད་པའ ར| ]ཞེསལ ) རྟགས་ ཀྱི་ཞེས་ ༧༧ སོགས་ པ་སྐྱེ །རྟགས་ཀྱི་སྟེ་དྭ་བ་ལ་སོགས་ E 443 A]པའི་ གཞན་དང་སྤྱི་གང་ཡིན་པརྫས་ཉིད་ལ་སོགས་པའི་ ང་པོ་དང་| གང་ ཡང་ ཞགྱུར་བ་ལ་སོགས་ པ་ [བྱད་ པར་ རྣམས་ཏེ་དེ་གཉིས་ཀ་ལ་ ཡང་ ག@་པར་བྱེད་པ་དང་གསལ་ ར་བྱ་ གར་མི་ འགྱུར་དོད ་ ་ གཞན་ ལ་སྟེ་ སྐྱེ་ བཱག་ལ་ལ་ སོགས་༧ རྣམས་ཀྱི་ ལྟར་ལྟའོ ] རྣམ་ མ་ ཀྱུའཐལ་བར་འགྱུར་ཏེ། ལྡན་པ་ཅའི་རྣམ་རྟོགས་པར་ཐལ་ ཞི་འགྱུར་རོ་ཞེས་ །་་་་་་གཞན་དུ་ ༢་ཞེས་ ༧་ ༧ཉེགས་༧༢) འདིར་ ཡང་ མ་ ཡིན་ ཞེས་ ལ་ ལ་སོགས་ པའོ་་ ་་[113 8]དེ་རྟོགས་ཟིན་པ་ཉིད་ཀྱཕྱིར་ཞེས་པའོ| ་ ་ གང་ དུ་ནི་ཞེས་པ་ལ་སོགས་པ་སྟེ|་་་ རྣམ་པ་གཞན་ དུ་ན་ཞེས་པ་༩! སོགས་པ་སྟེ་་་་དུ་ག་ལ་མེ་ ཞེས་པ་ལ་སོགས་ལསྐྱེ་་་་་་འདིར་ མ་ ཡོད་ ༡་ལསྐག་པར་བྱ་བ་ཡང་མ་ པསིན་ཏེ།དེ་ནི རྟགw ཟེའ་པ་ཉིད་ ཀྱི་ཕྱིར་ཞེས་པ་ལ་སོགེས་༢༢)---1AAA]དེའི་ཕྱིར་རྟག་ས་དང་ རྟགས་རུན་དགུ་གདེའི མི ཟ་བར་ལྟར་ ཕ་མ་ ཡིན་ གྱི་ ཞེས་པ་སྐྱེ་ ༩ན་རྩེ་ ཞེ བ་ མེད་ བ་ མི་འབྱུང་བ་ཉིད་ཁོ་ན་ཞེས་པ།་་་ཡུལ་དང་ ལས་མ་ལྟོས་པ་ནི་ཞེས་པ་ལ་སོགས་པ་སྟེ།་་་་་འདུ་བ་ཡང་ཞེau ཀ་ལ་སོགས་པ་སྟེ། འབྲེལ་པ་ཞེ་ཞེས་པ་ལ་ལ་ལ་་་ |མ་ཡིན་ * དུས་ལ་ལྟོས་ལ་ཤི\-/e4. ཝཁ་ཆེའ 336: ག8:| Page #356 -------------------------------------------------------------------------- ________________ XLVII VT. .གང་ནུག་འགལ་ཞེ་ལསོག ༠n111554 * ་ ཞེས་པ་ལ་སོགས་པ་E4481རྟོགས་ ལ་མེད་པའི་ཡང་ཞེས་ པ་སྟེ..་འདི་ལ་ཡང་དེ་ཁོ་ན་ཞེས་ལ་ ལ་སོགས་པ་ ་་་1འདིར་ uང ཞེས་ པ་ལསོགས་ལས་་ ་་]འཁྲུལ་པ་ཉིད་ནི་ཡང་ཞེས་ལ་ ལ་སོགས་པའི)རྒྱའི་རྒྱ་མས་ཞེས་པ་ དེ་སྐད་དུ་སྨྲས་ལ་ཞེས་ གའི་ཚེ་འོ ཞེས་|.tse1: མ་གྱུར་པ་ལས་ཞེས་ལ་སྟེ་རླུང་དང་སྤྲིན་ ཡང་དག་པར་སྦྱོར་གའི་ ཆབའི་ ལས་དང་འགལ་བ་ཞེས་པ་ནི་འདིརཚརབཞིས་རྟོགས་ ཀྱང་མ་ཡིན་གྱི་ཞེས་པ།་་་འོ་ན་ཅི་ཞེ་ཟ་དེ་མེད་པ་ཡིa ནོ་ ཞེས་ལ་་་། ཆར་ཀའི་ལས་མེད་ལ་ དང་རླུང་སྤྲིན་སྦྱོར་པ་དག་འགལ་ ཡང་མ་ཡིན་ རྣོ་ཞེས་པ་དེ་བཞི་དྭ་གཞི་ ཡང་ བརྗོད་ ༧ར་ཀུའོ ཞི་་་ [6 གང་བཤད་པ་ ཡང་ ཞེས་ལད་་་་མ་བྱུང་ བ་ལ་སོགww པའོ་་་དམིགས་ཀྱིས་བསྟན་པ་ནི་རབ་ཏུ་གཱགས་ལསྔོའི་མ་ཅaཉིད་ཀྱི་ ཕྱིར་རོ་ཞེས་པའོ|--འགྲེལ་ལ་མེད་ ཕྱིར་རྟགས་ཀླུ་ཡིན།ཞེས་ལ སྟེ| ..་འབྲེལ་པའི་དྲན་ཡང་ཞེས་ས་ ལ་ སོགས་པ་སྟེ།་་་རྟགས་ ལས་རྒྱང་ར་བསྟན་པའི་ཕྱིར་ཞེས་ པ།-“་་n16A]རྗེས་སུ དམག་ ན་ ཤུལ་ལ་མོས་པ་ཞེས་པ་ལ་སོགས་པ་སྟེ། དn:ཀ་ཙམ་ ཞེལ་ལ་སོགས་པ་སྟེ།་་ ཞེས་པའི་ བྱེད་ པ་བསྟན་zrལས་ཞེས་༥ འབྷེལ་ལ་ད་ ལ་ལ་ལྟོས་པས་ཞེས་ལ་སྟེ །---- ་ རྒྱུར་བྱས་ནས་ཞེས་ད་ དེ་ཡང་ མཡིན ཏེ་ཞེས་ ལ་མ་སོགས་ལས་ ་ ། རྗེས་སུ་དཔག་པར་བྱ་བའི་ མཚན་མར་གྱུར་པའི་ ཞེས་པས་། རྣམ་པ་གཞན་དུ་བདེ་ཞེས་༧་་་1དངོས་སུ་ ཆཡིན་ཞེསལ་ལ་སོགས་པའོi་་་འབྲེལ་ ལ་ནཱན་ལས་ ཀར་དུ་ཆོད་པ་ཉིད་ ཀྱི་ཕྱིར་རོ་ཞེས་པའོ། །འབྲེལ་པ་དཥ་ལ་གཱབ་པར་འགྱུར་ ་ཞེས་ལ་། ་རོ་ལྟར་འི་ཤཤད་འགྲེལ་ལས། གང གི་ ས་ ས་ ལ་སོགས་པས་ ༈ ཞེsi ta ཙཱ་ཛཾ ral ལའོ་-P. 24 Page #357 -------------------------------------------------------------------------- ________________ . XLIX VT. འདི་སྐདན་འཆད་པར་འགྱུར་ བ་ཞེས་༧ས་དེའི་འདེ་ལ་ཞེས་པར་བྱེད་ པ་ གསུངས8i--..་ ་གང་གི་ཕྱིར་རབ་ཏུ་མ་གྲུབ་པའི་དམིགས་ཀྱིས་ ཀསྟན་ལ་མ་ཡིན་༢i-c4d7e1 jའགuཤུ་ལགས་ལ་ལདིར་ལྷ་ ཀརྗོད་རེ་|་་་1འདི་རྣམས་ཞེས་༧ ལ་སོགས་པའོད་གང་ཡང་ རུང་བ་ཞིས་ལ་་་་| tགསལ་བར་བྱ་བ་དང་གསལབར་བྱེད་ ཉིད་ཀྱི་ཞེས་ལག་དལྷག་མ་གསལ་བྱེད་མིན་༧་འཐེབ་རྩེ་1-I E44781ཛིན་ཆེད་གཞa་ ལ་དེ་རྟོགས་ཕྱིར། །ཞེས་ལ•ལ། ..་ གཞན་ལས་ཞེས་ ༥•་། ཁ ་ ་དེ༣ ཕྱིར་དོན་མེད་ལ་སྟེ་འདི་ རྗེས་སུ་དག་པའི་རྒྱུ་རྟོགས་ པ་ཞེས་པ་ལྷག་མའོ]i༥ a རྟོག་པར་ བྱེད་དོ་ཞེས་བའི་དཀྱུས་ འདིར་ ཡང་སྦྲེལ་ བར་ བྱའོ]-0:༠d. སྐྱ༢༢༠Aབཤe 81 Pe4. ༠ ༢༢s A -4 ༣༣B] अर्थ तृतीयः परार्थानुमानपरिच्छेदः। [1q60] །དེ ལྡན་ པའི་ ཆོས་ཀྱི་གཏན་ཚིགས་སོ་ཞེསལ་་་་ ། བརྗོད་པ་ཞེས་འཇུག་ག་ཞེས་11་་་ ་ གལ་ཏེ་ བསྒྲུག་བྱt 141A]བརྗོད་ ལ་འདྭེལ་པར་བྱེད་ན་ཞེས་་་་་ངེས་ཀྱང བསྒྲུབ བྱ་ཁོ་༢་༨་དང་ལྡན་པས་ ཞེས་པ། ཚིགས་ལ་ལ་ཚེ་གཞན་ཉེ་བའི་ས་མ་ ཡིན་ ནི་ཞེས་=རྭ་ཙའ་ ༢:ལ་དེའི རྩེར་རྟའོ་ཞེས་པ་ལ་སོགས་ ༥: ད ་རེད་ལ་སྤྱས་ལ་ཉེད་ལ་ སོགས་ལ་སྲིད་ལ་ མ་ ཡིན་ཉེ་ཞིས་༧ད་་་དེ་ནི གྲུབ་པ་ཉིད་ཀྱི་ཕྱིརL1448] རོ་ ཞེས་ པ།་་་་མི་རྟག་པ་ཉིད་དུ་བསྒྲུབ་པར་བྱའི་འོ་བ་ཞེས་ལམ་ iརྣམ་པར་གཙོད པའི་འབྲས་བུ་ཅaི ད་ཀྱི་བྱིའུ་རི་ཞེས་༥་་་ ཡོའི་དགེ་ དུ་གྱུར་པ་མང་ཞེས་༧།ཚོགས་པའམ་ཆོས་ ཅ གྱིས་ གཞa་དེ་དང་ལྡན་ ༥མེད་རི་ཞེས་པ། ཁྱད་པར་བྷཱཝལ་རྒྱུ་དང་ལྡན་ཚོs/F༢ཐོབ་སྐྱེ་ས་ལ་ གཟུ་མ་ལda242&ཡིན་ཞེས་ལོ་ལ་ ཨེགསལའོ is ཅན་པ་མི བསམ་རྒྱུ་དང་མཐཱ་པ་ཝན་ཞེས་ངེས་པ , Page #358 -------------------------------------------------------------------------- ________________ VT བར་མི་འགྱུར་བའི་ཕྱིར་རོ་ཞེས་ པ།་་དཉེ་བ་ཉིད་ཀྱི་ཕྱིར ཏེད་ལསྐ་ པར་བྱ་བ་ཉིད་ཀྱི་ ཕྱིར་རོ་ཞེས་པ་ ཡང་ གཏན་ཚིགས་སུ་འགྱར་དེ་ཞེས་པའི་ ཡང་གི་སྒྲ་ནི ་་ ་ ། བ་སྒུག་བྱའི་ཚེས་ལ་ཡང་ཞེས་པ་ལ་སོགས་པ་ནི།་་་མ་ཡིན ཏེ་དེའི་ཞེས་པ་ལ་སོགས་པ།་ ་ ་ཐུན་མེང་མ་ཡིན་པ་ནི་ཞེས་ པ་ལ་སོགས་ པའོ།་་་ [ 1528] མི་རྟག་པ་ཉིད་ཙམ་ཞེས་ཕ་ལ་སོགས་པ་སྟེ།མ་ངེས་ ༨་ཞེས་པ་ལ་་།་་་ཐེ་ཚོམ་གྱི་གཏན་ཚིགས་ཞེས་པའེ་་་་༢ཁྲུལ་ རྦ་ཅཨ་ཞེ་ ཞེས་པའེ། །དེ་རུམ་ཞིག་ཀྱང་ཞེས་པའི་དེའི་སྒྲས་་་།དེའི་ཕྱིར་ ཞེས mལ སོགས་ལ་སྟེ།་་་་ ངེ་ལྟར་གྱུར་འ་ཚོས་ གཞའ་སྤངས་ པར་འགྱུར་ རེ་ཞེས་པས་ ་་། ངེས་པར་གཟུང་བ་ལས་ཞེས་པ།་་ ་མཁའ་སོགས་ཡེ་ པར་སྒྲུབ་ པ་ལ། །ཞེས་ཕ་ལ་་སོགས་པའི་ སྐྲུས་་་།དེ་ལ་ཞེས་པ་་་་ ་ ། · D» ed·g•q?°8-1çaB} Ped g•a1SA-ཤ€A{ [210A 2 |བྱེ་བྲག པ་རྣམས་ཀྱི་ཞེས་པ་ལ་སོགས་པ་སྟེ།“རེ་ཞིག་ རབ་ཏུ་མ་གྲུབ་པ་ཞེས་པ་ལ་སོགས་པ་་་་(༢མ་གྱི་སྐུའི་རྣམ་པད་བརྟག་ པའི་དོན་ཅཞི་ནོ ཞེས་པའོ། དེ་ལྟར་ཌ་ཞི་ ཞེས་པ་ལ་L22༠B]Nགས་ ཀྲ་སྟེ།་་རི་སྟེ་ཡང་ཞེས་པ་ལ་སོགས་པ་སྟེ། ་ དེ་ལྟར་གྱུར་འ ན་ཚིགས་ཀྱི་ དེན་འགལ་ ར་འགྱུར་རོ། ་ ་ ་ བསྟན་པ་ནི་ རབ་ དྷུ་གྲུབ་པ་སྟེཞི་ལ་ཅན་ཉིད་ཀྱི་ཕྱིར ·ཞེས་པ། ་་རབ་ཏུ་གྲུབ་པར་བྱས་ ཞས་ཞེས་པ།......ཅི་སྟེ་ ཡང་མེད་པའི་གཏའ་ E411.A] ཚིགས་ཞེས་ཐ ......|དཔེར་ནཞེས པ ལ་སོགས་པས་ ་་ ་ །ཚིག་གི་དེâ་ དག་པོ་རྣམས་ལ་ཞེས་ ཟ།ཐེ་ཚོམ་གྱི་རྒྱུ་ཡིན་ཤེ་ཞེས་ ་འཇུག་ཚེ།་་་ཐམས་ཅད་ལ་མེད་པའི་ཕྱིར་ ཞེས་པ་སྟེ། ་ གང་རྣམས་སླ་བ་ཞེས་པ་བྱེ་བྲག་ཁོ་ཞ་འགའ་ཞིག་ཚེ།།” མཐེང བའི་ཕྱིར་རོ ཞེས ་པ ་།བསྒྲེང་བ་ལ་ སོགས་ཕ་བཞིན་དུ་ཞེས་པ།་་་L211B]དེ་མི་རིགས་ཏེ་ཞེས་པ་ གཉིས་ཀ་ལ་ P. ed. ★ ཞེས་པ། སོགས་པའི་ L ་སྒྲས་ Page #359 -------------------------------------------------------------------------- ________________ LI VT. མ་ཡིན་ཞེས་ལ་སོགས ༢ དེ ་ མ གྱུར ་ག ཙེས 1:r སོགས་པ་སྟེ། - དེ་ལྟར་ཡང་ མ་ ཡིན་ནོ་ཞེས་ ༧སྐྱེ|- ་དེའི་ཕྱིར ཞེw ས་ལ་ སོགས་སཱ།---་[༢12 #1རིགས བི་མཐུབ་༡ཚེa་ ༥ བཀག་པའི་ ཕྱིར་ཞེས། འདིས་ཞེས་་་་་་འདིར་ཡང་ཞེས་ ལ་་་][2128] སུལ་འགའ་ཞིག་ཏཱ་ཞེས་པ་་ | -5-4. ནུ༠༢༢༠h-41a8། Ped • ༢ ཚe – ཞེsi | अथ चतुर्थो दृष्टान्तपरिच्छेदः।। C436B] [གཉིས་ཀ རག ཏཱ་གཱག་༧ དཔེའོ ཞིས་༧་་[འམ་མཁའ་ G454gwae law 4: 15R ཞེས ས ་ IE a37A1དེ་ཡི་ ཡོx Aཉིད་ཀྱི་ཕྱིར་ཞེས་་་་་རེའི་ ཚེས་དག་ཞེསལ་ ་ ་]གང་དུ་རབ་ཏུ་གྲུབ་པ་དག་གོ་ཞེས་༧་ ་་། ངག་གི ཡན་ལག་ཉིད་མརེགས་སོ་ཞེས་ ༥ད་རྗེས་སུ་འགཾ་བ་ ཀ གད་ ཕྱིར་ ཞེས་ པ་ལསོགས་ལ་སྐྱེ1: སྔ་མ་བཞིན་ཞེས་པ། མ ལ གཉིས་ཀ་ལྟར་ན་ཡང་ མི་རིགས་ཧཞེས་ལ།་་་་སྐལ བྱེད་ ཉིད་དང་དཔེའི་ཛ་ཀྱང་།རང་ དབང་ཡིན་ན་དེའི་ཆེདཙོ་ཞེས་ ལ་་སྒྲུབ་པར་བྱེད ས་ཉིད སྲིད་ལུ་ མ ཡིན་ཞིང་། དཔེའི་དོན་ཡང་མ་ ་ ཡིafi Yཞེས་པའོ| ་་ E༡37B]སྔར ཛི་སྐད ༡ཀད་པ་བཞིན་ ཞེས་པ།-5, e4. བྱ་ ༢༣B- ༢༣•B| P. ed. g• ༢༦-s Page #360 -------------------------------------------------------------------------- ________________