Page #1
--------------------------------------------------------------------------
________________ / / श्री प्रेम-भुवनभानु परा हेमचन्द्र सद्गुरुभ्यो नमः । / श्रीजैन कथासंग्रहः श्रीजैन कथासंग्रहः श्रीजैनकथा संग्रह (षष्ठो भागः) :प्रकाशक: श्री जिनशासन आराधना ट्रस्ट दुकान नं. 5, बद्रिकेश्वर सोसायटी, 82, नेताजीसुभाष रोड, मरीन ड्राइव, 'इ' रोड, मुंबई - 400 002.
Page #2
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्रीजैन कथासंग्रहः ॥ श्री प्रेम-भुवनभानु-पद्य-हेमचन्द्र-सद्गुरुभ्यो न्म्ः॥ श्री जैन कथा संग्रह (भाग-6) (1) श्री चन्द्रपवलभूपत्रेष्ठि धर्मदत्तकथा (4) श्री अघटकुमार चरित्रम् (2) श्री मण्डलकलश कथानकम् . (6) श्री मलयसुन्दरी कथा (3) पीयवराजर्षि कथा श्री मूलदेवनृपचरित्रम् (4) श्रीअपराजित कथानकम् (8) श्री ब्राह्मी सुन्दरी चरित्रम् श्री कुमार पुत्र चरित्रम् प्रेरणा - आशीर्वाद :- प.पू. वैराग्यदेशनादक्ष आचार्यदेव श्रीमद् विजय हेमचंद्रसूरीश्वरजी महाराजा.... - संपादक : प.पू. मुनिराज श्री कल्याणबोधि विजयजी महाराज. प्रकाशक:- श्री जिनशासन आरायना ट्रस्ट वीर सं. 2524 ... वि.सं. 2054 मुल्य रू.100/
Page #3
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्रीजैन कथासंग्रहः ल, कव्य सहायक : ) "श्री जैन कथासंग्रह" भाग - 6 नां प्रकाशननो संपूर्ण लाभ 15,/- श्री रतननगरनी आराधक बेनो हा. पाटण जैन मंडळ, दहींसर. 15,0/- श्री विलेपार्ला श्वेताम्बर मूर्तिपूजक जैन संधनी आराधक बनो. 5,9/- श्री कस्तुरभाई लालभाई चेरीटी ट्रस्ट, हा. श्रेणीकभाई - अमदावाद. लीधेल छे..... ट्रस्ट तेमणे करेली श्रुतभक्तिनी भूरि भूरि अनुमोदना करे छे...... वी. श्री जिनशासन आराधना ट्रस्ट ( प्राप्ति स्थान) (श्री जिनशासन आराधना ट्रस्टी श्री जिनशासन आराधना ट्रस्टी श्री जिनशासन आराधना ट्रस्ट दुकान नं. 5 बद्रिकेस्वर सोसायटी कनासानो पाडो, मूळीबेन अंबालाल जैन धर्मशाळा मरीन ड्राईव I रोड- मुंबई 2. पाटण. (u.gu.) स्टेशन रोड, वीरमगाम.
Page #4
--------------------------------------------------------------------------
________________ ळी दम, श्रीजैन श्रीजैन कथासंग्रहः कथासंग्रहः प्रकाशकीय श्री जिनशासन आराधना ट्रस्ट सात क्षेत्र पैकी आगमोना पुनरुद्धारनुं भगीरथ कार्य करी रह्युं छे....लगभग 175 थी । 7 उपर आगमादि प्राचिन प्रतिओनी 40/40 नकल करी भारतभरना संधोमां भेट रूपे मोकली आपी छे. ने हजी आ कृतोद्धारनुं ! जे कार्य देव गुरुनी असीम कृपाथी चील झडपे ने सुंदर रीते आगळ वधी रह्युं छे. आजे श्री जैन कथा संरह भाग-6.. ने प्रकाशीत करता ट्रस्ट अत्यंत आनंद अनुभवे छे.... पूर्वना महओइए जे आदर्श । महापुरुषोना जीवन चरित्रनुं आलेखन कर्युं छे ते नानी नानी छुटी छवायी ने अभुत आदर्शरूप कथाओ पुनः संपादित थता एक विशिष्ट कथा संग्रह ग्रंथ जैन संधमां प्रकाशीत थै रह्यो छे... कथाना पुर्व प्रकाशक प्रत्ये आ प्रसंगे खूबज कृतज्ञता व्यक्त करीए छीए. मुनिश्री कल्याणबोधि विजयजी महाराजे आ कथा संग्रहने संपादित करवानो सुंदर प्रयत्न कर्यो छे. अंते आ महापुरुषोना कथाचरित्रना वधु ने वधु वांचनथी तेना आदर्शोने सामे राखी अध्यात्मिक विकासनी केडीए सौ कोई । * आंगळ वधता रहे एज एक अभ्यर्थना ली. श्री जिनशासन आराधना ट्रस्ट ट्रस्टीओ चंद्रकुमार बी. जरीवाला ललितभाई आर कोठारी नवीनभाई बी. शाह पंडरीकभाई e. शाह
Page #5
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः बे शब्द..... * प्रस्तुत 'जैन कथा संग्रह' भाग-6 ना पुन संपादननो मुख्य श्रोत पूज्यपाद वैराग्यदेशनादक्ष गुरुदेवजी A.zrI. विजय हेमचंद्रसूरीश्वरजी महाराजानुं प्रेरणाबळ तथा आशीर्वाद. चार अनुयोग पैकी कथानुयोग ए बधा ज प्रकारना जीवो माटे तरवानुं एक सरळ ने अमोध साधन छे...... पूर्व महापुरुषोना अद्भुत जीवन चरित्रना श्रवणथी पण प्रमादनी भेखडो तुटी पडता अध्यात्मिक मार्गे उत्क्रांति करवानुं अनुपम कौवत प्रगट थाय छे. ते महापुरूषोनुं आलंबन ध्रुवतारानी गरज सारे छे. 2 म ने ऽहु पण क्यारे ए मार्गे प्रयाण कर्यु ? तेमना जेवुं आदर्श जीवन हु पण केम जीवी न शकुं ? परिषहो ने उपसर्गोनी. वणझार वच्चे तेमना जेवुं वीर्य ने पराक्रम हु पण केम फोरवी न शकुं ?'' वि.वि. विचारधारा आदर्श जीवन जीववानी अंतःप्रेरणा अर्पे छे. माटे ज कथानुयोगनी महत्ता जैन दर्शनमां विशेष छे. ने तेथी ज दीक्षित बनीने कठोर जीवन जीवनारा ने छठ्ठा गुणस्थानकवाळा महात्माओए सदाचारमय जीवन जीवनारा सुश्रावको ने संकटोना वमळमां पण शीलव्रतने अखंडीत राखनार पतिव्रता महासतीओना चरित्रो लख्या छे. एक्बाजु कहेवाय छे के ''गीहीणो वेयावडीयुं न कुन्न' ग्रहस्थोनी वैयावच्च न करवी अर्थात् तेना संसर्गमां न आववुं - तेनी साथे संबंध न वधारवो - तेनी वैयावच्चादि न करवा - ने बीजी बाजु तेमना ज चरित्रो लखवा ? आ ज जैनशासननो अनेकांतवाद छे. प्रस्तुत कथासंग्रहमां में तो कशु ज कर्युं नथी. आ बधा कथा ग्रंथो जुदा जुदा भंडारोमां छुटाछवाया हता. केटलाक कथानकोनी एकाद be pratio मांड मळे तेवी दुर्लभ हती. बधी ज प्रतिओ लगभग अप्राप्य जेवी ने जीर्णप्रायः हती, तेथी तेने पुनःर्मुद्रित श्रीजैन कथासंग्रहः
Page #6
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्रीजैन कथासंग्रहः करवानुं नक्की कर्युं. यथामति आ ग्रंथनुं संपादन कर्युं छे. संदर्भोना अनुसंधानादि द्वारा कवचित् अशुद्धिओ दूर करवानो यथामति प्रयास कर्यो छे. जे क्यांक अधरा शब्दोना सरळ पर्यायवाची शब्दो के अर्थ नीचे टीप्पनकमां मुकाया छे. बधाज ग्रंथो सरळ संस्कृत भाषामां होई संस्कृतना प्राथमिक अभ्यासुओने आ कथाग्रंथ खूब ज उपयोगी थई पडशे. महापुरूषोना आदर्शजीवन चरित्रो- शैलीनी रोचकता-भाषानी सरळता वि.वि. द्वारा आ ग्रंथ अनेक आत्माओने अनेक रीते उपयोगी थै पडशे. बधीज कथाओ नानी पण रोचक छे. 5.पू. गुरुदेवश्री आचार्यश्री विजय हेमचंद्रसूरि म.सा.ना आशीर्वादथी श्रीनकथा संग्रहना स्वरूपमां अन्य पण अनेक छुटीछवाई कथाओने संग्रहित करी संपादन करवानी भावना छे... प्रस्तुत संपादन कार्यमां मारा सहवर्ती सेवाभावी लघुबंधु मुनिश्री अपराजीत विजयजी म. तथा मुनिश्री रत्नबोधि विजयजी म. नो सुंदर सहकार मळेल छे, अंते प्रस्तुत कथाग्रंथना वांचन मनन थी अनेक आत्माओ महापुरुषोना अदभुत आदर्शो अने आलंबनोने नजर समक्ष राखी तेमना मार्गे आगळ वधवानो प्रयत्न करवा द्वारा आत्महित साथे एज अभ्यर्थना.... मुनि कल्याणबोधि विजय
Page #7
--------------------------------------------------------------------------
________________ त्रणथी वणीकर । नमो नमः श्रीगुरुप्रेमसूरये । दिव्य कृपा :- सिद्धांतमहोदधि स्व. आचार्य देवश्रीमद् विजय प्रेमसूरीश्वरजी महाराजा. शुभाशीष :- वर्धमान तपोनिधि गच्छाधिपति स्व. आचार्य देव श्रीमद् विजय भुवनभानुसूरीश्वरजीमहाराजा. पुण्यप्रभाव :- परम पूज्य समतासागर स्व. पंन्यासजीश्री पद्मविजयजीगणिवर्यश्री. प्रेरणा - मार्गदर्शन :- प. पू. आचार्य देव श्रीमद् विजय हेमचंद्रसूरिमहाराज. -: प्रकाशक: श्रीजिनशासन आराधनाट्रस्ट दुकान नं. 5, बद्रिकेश्वर सोसायटी, 82, नेताजी सुभाष रोड, मरीन ड्राइव, 'इ' रोड, मुंबइ - 400 002. मात्र त्रण त्र
Page #8
--------------------------------------------------------------------------
________________ मृतसेवाना कार्यमां सदाना साथीओ ( युएसमुद्वारक - भाणबाई नानजी गडा, मुंबई. ( प.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय भुवनभानुसूरि म.सा. ना उपदेशथी). के? शेठ आणंदजी कल्याणजी, अमदावाद, - श्री शांतिनगर श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (प.पू. तपसम्राट आचार्यदेव श्रीमद्विजय हिमांशुसूरि म.सा.नी प्रेरणाथी) 5 श्री श्रीपाळनगर जैन उपाश्रय ट्रस्ट, वालकेश्वर, मुंबई. ( प.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय रामचंद्रसूरि म.सा.नी दिव्यकुपा तथा पू. आचार्यदेव श्रीमद्विजय मित्रानंदसू. म.सा.नी प्रेरणाथी) 4 श्री लावथ सोसायटी श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (प. पू. पंन्यासजी श्री कुलचंद्रविजयजी गणिवर्षनी प्रेरणाथी), - नयनबाळा बाबुभाई सी. जरीवाळा हा. चंद्रकुमार, मनीष, कल्पनेश (प.पू. मुनिराजश्री कल्याणबोधि वि.म.सा. नी प्रेरणाथी). केरू केशरबेन रतनचंद कोठारी हा. ललितभाइ (प.पू. गच्छाधिपति आचार्यदेव श्रीमद् विजय जयघोषसूरीश्वरजी महाराजानी प्रेरणाथी) - श्री श्वेतांबर मूर्तिपूजक तपगच्छ जैन पौषधशाळा ट्रस्ट, दादर, मुंबई. Pr-- श्री मुलुंड श्वेतांबर मूर्तिपूजक जैन संघ, मुलुंड, मुंबई. (पूज्यपाद आचादव श्री हेमचंद्रसूरि म.सा. नी प्रेरणाथी ) - श्री शांताकुक ट्वेतांबर मूर्तिपूजक तपागच्छ संघ, शांताकुझ, मुंबई. ( पूज्यपाद आचार्यदेव श्री हेमचंद्रसूरि म.सा. नी प्रेरणाथी ) - श्री देवकरण मूळजीभाई जैन देरासर पेढी, मलाड (वेस्ट), मुंबई. ( प. पू. मुनिराजश्री संयमबोधि वि. म.सा.नी प्रेरणाथी) - संघवी अंबालाल रतनचंद जैन धार्मिक ट्रस्ट, खंभात. (पू. सा. श्री वसंतप्रभाश्रीजी म, तथा पू. सा. श्री स्वयंप्रभाश्रीजी म. तथा : पू. सा. श्री दिव्यशाश्रीजी म. नी प्रेरणाथी मूळीबेननी आराधनानी अनुमोदनार्थे.) KVIKNIKK VI VILNIV NI NI
Page #9
--------------------------------------------------------------------------
________________ [Chang Jian Zhi Jian Zhi Jian Zhi Jian Zhi Jian Zhi Jian Zhi Jian Zhi Jian Zhi Chang मुनसवाना कार्यमां सदाना साथीओ के- बाबु अमीचंद पनालाल आदीश्वर जैन टेम्पल चेरीटेबल ट्रस्ट, वालकेश्वर, मुंबइ-1. (पू. मुनिराजश्री अक्षयबोधि वि. म. तथा पू. मुनिराजश्री महाबोधि वि. म. तथा पू. मुनिराजश्री हिरण्यबोधि वि. म. नी प्रेरणाथी) - श्री श्रेयस्कर अंधेरी गुजराती जैन संघ, मुंबइ. (पू. मुनिराजश्री हेमदर्शन वि. म. तथा पू. मुनिराजश्री रम्यघोष वि. म. नी प्रेरणाथी) -श्री जैन श्वेतांबर मूर्तिपूजक सघं, मंगळपारेखनां खांचो, शाहपुर, अमदावाद. (प. पू. आचार्यदेव श्री चकचंद्र सूरि म. नी प्रेरणाथी ) - श्री पार्श्वनाथ श्वेतांबर मूर्तिपूजक जैन संघ, सांघाणी एस्टेट, घाटकोपर, (वेस्ट) मुंबई. (पू. मुनिश्री कल्याणबोधि वि. म. नी प्रेरणाथी) - श्री नवजीवन सोसायटी जैन संघ, bombe senTrala, मुंबई. (पू. मुनिराजश्री अक्षयबधि वि. म. नी प्रेरणाथी ) के श्री कल्याणजी सोभागचंद जैन पेढी, पींडवाडा. (सिद्धांतमहोदधि स्व. A. श्रीमद् विज्य प्रेमसूरीश्वरजी म.सा.ना संयमनी अनुमोदनार्थ) रेस- श्री घाटकोपर जैन श्वेतांबर मूर्तिपूजक संघ, घाटकोपर, (वेस्ट), मुंबई. (वैराग्यदेशनादक्ष पू. A. श्री हेमचंद्रसूरि म.सा.नी प्रेरणाथी) * श्री आंबावाडी श्वेताम्बर मूर्तिपूजक जैन संघ अमदावाद. (पू. मुनि श्री कल्याणबोधि विजयजी म.सा.नी प्रेरणाथी) - श्री जैन श्वेताम्बर मूर्तिपूजक संघ वासाणा अमदावाद, (पू. A. श्री नररत्नसूरि म. ना संयमजीवननी अनुमोदनाथे पू. तपस्वी रन A. श्री हिमांशुसूरीश्वरजी म.सा. नी प्रेरणाथी). - श्री प्रेमवर्धक आराधक समिति, धरणिधर देरासर पालडी, अमदावाद. (5. गणिवर्य श्री अक्षयबोधि विजयजी म.सा. नी प्रेरणाथी) - श्री महावीर जैन श्वे, मूर्तिपूजक संघ, पालडी, अमदावाद. शेठ केशवलाल मूळचंद जैन उपाश्रय. (प.पू. A. श्री राजेन्द्रसूरि म.सा.नी प्रेरणाथी) - श्री माटुंगा जैन श्वेता. मूर्तिपूजक तपगच्छ संघ एन्ड चेरिटीझ, माटुंगा, मुंबइ, क्रेझ श्री जैन श्वेताम्बर मूर्तिपूजक संघ, नादिया (राजस्थान) (पू. गणिवर्य श्री अक्षयबोधि विजयजी म.सा. तथा मुनिश्री महाबोधि विजयजी म.सा. नी प्रेरणाथी) IRRER REFER
Page #10
--------------------------------------------------------------------------
________________ = GEET के थतोळाक * श्री लक्ष्मीवर्धक जैन संघ, पालडी, अमदावाद. (प.पू. मुनिराजश्री निपुणचंद्र विजय म.सा.नी प्रेरणाथी). श्री नडीयाद श्वेतांबर मूर्तिपूजक जैन संघ, नडीयाद. (प.पू. मुनिराज श्री वरबोधि विज्यजी म.सा.नी प्रेरणाथी). - श्री सायन श्वेतांबर मूर्तिपूजक जैन संघ, सायन, मुंबई. - श्री पार्श्वनाथ श्वेतांबर मूर्तिपूजक जैन संघ, संघाणी एस्टेट, घाटकोपर (वेस्ट), मुंबई. मृतस नाना कोलमां सदीना नायी - श्री बाबुभाई सी. जरीवाला ट्रस्ट, निझामपुरा, वडोदरा. - श्री बापुनगर श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (पू. गणिवर्यश्री अक्षयबोधिविजयजी म.सा. तथा मुनिराजश्री महाबोधि विजयजी म.सा.नी प्रेरणाथी). - श्री सुमतिनाथ श्वेतांबर मूर्तिपूजक जैन संघ, मेमनगर, अमदावाद. (पू. मुनिराजश्री धर्मरणित वि. म. तथा पू. मुनिराजश्री हमदर्शन वि. म. नी प्रेरणाथी). - स्व. श्री सुंदरलाल दलपतभाई झवेरी. हाजमुदबेन, पुनमचंदभाइ, जसवंतभाई वगेरे. * श्री मुनिसुव्रत स्वामि जैन श्वेतांबर मूर्तिपूजक मंदिर ट्रस्ट, कोल्हापुर. - श्री अरविंदकुमार केशवलाल झवेरी जेन रिलिजीयस ट्रस्ट, खंभात.
Page #11
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ अहंम् ॥ श्रीशंखेश्वर पार्श्वनाथाय न्म्ः। श्री प्रेम-भुवनभानु-पय-हेमचंद्रसद्गुरुभ्यो नमः । ॥athshrii माणिक्यसुन्दरसूरिविरचिता ॥ ॥shrii अतिथिस्ण्विभाग्व्ते॥ धर्मदत्तश्रेष्ठि कथा ॥ 1 ॥ ॥cNdrdhvlbhuupdhrmdttshresstthi क्था॥ आरोग्यं सौभाग्य, धनाढ्यता नायकत्वमानन्दः । कृतपुण्यस्य स्यादिह, सदा जयो वाञ्छितावाप्तिः ॥ 1 ॥ चतुष्पवर्वी कथा प्रोक्ता, पौषधव्रतहेतवे । संविभागव्रतस्याथ, रुचिरा प्रोच्यते क्था॥2॥ चन्द्रधवलभूपधर्मदत्तश्रेष्ठिनो: कथा jnyeyaa। ॥shaa
Page #12
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः धर्मदत्तश्रेष्टि कथा ॥ 2 ॥ तथाहि-इह भरतक्षेत्रे कश्मीरदेशे चन्द्रपुर नाम नगरम् । तत्र यशोधवलो नाम राजा । तस्य यशोमती देवी। तत्कुक्षिसमुद्भूतः प्रभूतगुणो निस्तन्द्रः चन्द्रधवलो नाम कुमार्ः। सर्वेषु शास्त्रेषु पारीणो विशेषतश्च शकुनशाखेषु निपुणो बभूव । कुमारोऽन्यदा रात्रौ धवलगृहोपरि सुप्तः शिवाशब्दं शुश्राव । हृदि विचारं चक्रे-एषा शिवा मम महान्तं लाभं वक्ति इति ध्यात्वा खड्गधरो भूत्वा शब्दानुसारेण स्मशानं ज्गाम्। तत्राग्निकुण्डमध्ये ज्वलन्तं सुवर्णपुरुषं ddrsh। कुमारः समीपस्थं पानीयमानीय स्वर्णपुरुष सिक्त्वा बहिष्वृष्ट्वा (निष्कास्य) भूमौ निक्षिप्य स्वस्थानमागत्य सुष्वाप । प्रभाते जाते प्रभातकृत्यानि कृत्वा पितरं नन्तुं समां ययौ । तावता प्रतीहारेण राजा विज्ञप्तः, स्वामिन् ! कश्चित्पुरुषः शीर्षे रजः क्षिपन् मुषितोऽस्मीति पूत्करोति । राज्ञा चिन्तितम्-दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अन्यायपरिभूतानां, सर्वेषां पार्थिवो ग्तिः॥1॥ इति तमाकारयामास-सोऽपि पुमान् पूत्कुर्वन्नृपसमीपं प्राप्तः, राज्ञोचे-किं ते गतं ? केन पराभूत: ? तेनोक्तम्-सुर्वणपुरुषो गतः । किं कुर्वेऽहंपञ्चमो लोकपालस्त्वं, कृपालुः पृथिवीपते । दैवेनाहं पराभूतस्त्वमेव शरणं मम ॥ 2 ॥ राजापि तं दुर्बलशरीरं मलिनवखं च दृष्ट्वा बभाषे-भो ! युक्तं (सत्यं) वद, तवेदृशाकारस्य स्वर्णपुरुषो न घटतेऽन्यत्किञ्चिद्गतं कथय । तथा सभ्यैरपि प्रोक्तम्-करहा कंटौ चारि कियमल्ली, ॥ 2 ॥
Page #13
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः XXcaMdradhavalabhUpa धर्मदत्तश्रेष्ठि कथा' विहिह परिक्खओ । आयारह ओमुहै कांह सो जोगी दक्ख ॥ 3 ॥ राजा प्रोचे, कथय कथं स्वर्णपुरुषोऽर्जितः । तेनोक्तं श्रूयताम्-अत्रैव पुरे श्रीपति म श्रेष्ठी । यस्य गृहे लक्ष्मीविलसन्ती कमलवासेति नामापि विसस्मार, तस्य श्रीमती प्रिया। सान्यदा निजसखीगृहं गता पुत्रोल्लापनपरां तां वीक्ष्य निजापुत्रतादुःखेन दुःखिताऽभूत् । भोजनावसरे गृहागतेन श्रेष्ठिना पृष्टा, भोजनानन्तरं तया प्रोक्ते सोऽपि दुःखितोऽचिन्तयत्-मेघहीनो हतो देशः । पुत्रहीनं हतं कुलम् ॥ विद्याहीनं हतं रूपं । हतं सैन्य्म्नाय्क्म्॥4॥ विना स्तम्भं यथा गेहं यथा देहो विनात्मना । तरुविना यथा मूलम् । विना पुत्रं कुलं तथा ॥ 5 ॥ अपुत्रस्य गृहं शून्यं, दिशः शून्या अबान्धवाः ॥ मूर्खस्य हृदयं शून्यं । सर्वशून्या द्रिद्र्ता॥6॥ चउसट्टि दीवा जो बले, बारह रवि उगंत । तोइ अन्धारौ तिणइ कुलि। जिणघर पुत्र न हुंत ॥ 3 ॥ वांझणी रोवै चाल चढी, हुं कांइ सिर ज्माइ। नवि हुलरायो हालरो वहूडी न पामी पाइ ॥4॥गेह्ण्पित्ण् मसाणं, जत्थ न दीसंति धूलिधूस्रिया। उठंत पडत रडवलंत, दो तिन्नि द्दिभाई॥5॥ पियमहिलामुहकमलं, बालमुहं धूलिधूसरच्छायं । सामिमुहं सुपसन्नं, तिन्निवि पुन्नेहिं पाविति ॥ 6 ॥ इत्यादि चिन्तयित्वा प्रियां प्रति प्रोचे-प्रिये? मा खिद्यस्व । करिष्याम्युपक्रमम्, ततः श्रेष्ठी मन्त्रतन्त्रयन्त्रदेवदेवीपूजनादिमिथ्यात्वे प्रवृत्तः । अन्यदा धर्मधननाम्ना मित्रेण प्रोक्तम् । मा मिथ्यात्वं ॥ 3 ॥
Page #14
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः । / चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा ॥ 4 ॥ कुरु । यत:- संमत्तं उच्छिंदिय, मिच्छत्तारोवगं नियकुलस्स । तेण सयलोवि वंसो, दुग्गइमुहसंमुहो नीओ॥7॥ मिच्छत्तं उच्छिंदिय, संमत्तारोवगं नियकुलस्स । तेण सयलो वि वंसो, सिद्धिपुरीसंमुहो नीओ॥8॥ मिथ्यात्वेन यदि कदाचित् पुत्रो भवेत् तदपि न वरम् । यथा देवशर्मनाम्नाऽपुत्रद्विजेन कापि पाद्रदेवता प्रोक्ता । यदि मे पुत्रो भविष्यति तदा ते देवकुलमुद्धरिष्येऽग्रे तटाकिकां कारयिष्ये । वर्ष प्रति एकं छागं ह्निस्स्यामि। अथ तस्य पुत्रो जातः । महोत्सवः कृतः । देवीदत्त इति नाम कृतम् । देवशर्मणा देव्या भवनमुद्धृतम् । तटाकिका कारिता, वृक्षा रोपिताः, देव्यग्रे छागो हतः । एवं प्रतिवर्ष कुर्वन् देवीदत्तो यौवनं प्राप्तः । पिताऽन्येद्युः कृतार्तध्यानो मृत्वा तत्रैव पुरेऽजोऽभूत् । तत्पुत्रेण वर्षप्रान्ते स एव मेषो द्रव्येण क्रीतः स्वगृहे समानीतः । तस्य छागस्य स्वगृहं पश्यतो जातिस्मरणमुत्पन्नम्, सर्व स्वरूपं ज्ञातम् । मनसि भीतः । देव्यग्रे वधार्थ महोत्सवेन नीयमानो न चलति । बलेन नीयमानो मार्गे केनापि ज्ञानवता साधुना दृष्टः, तेनोक्तम्-सयमेव य रुक्खरोविया, अप्पणियावेयडि खान्निया। सयमेव य लुद्दयाइते, किं छगला वयबिति वासं से ॥ 13 ॥ इति श्रुत्वा साहसं धृत्वाऽजश्चचाल । सर्वे लोकाश्चमत्कृताः । देवीदत्तेन साधुरुक्त:-छागचालनमन्त्रं मम कथय । तेनोक्तम्-भद्र ! तवायं पिता मिथ्यात्वं कृत्वा मृत्वाऽजोऽभूत् । यदि सन्देहस्तदा गृहे नीत्वा मध्ये मुत्कलं मुञ्च । यदि निखातं द्रव्यं ॥4॥
Page #15
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा ॥ 5 ॥ किञ्चित् कर्षयति तदा सत्यं । तेन द्विजेन तथैव कृतम् । साधोः समीपे श्रावकत्वमादृतम् । हे श्रीपते! , तथा त्वमपि मिथ्यात्वेन भवाम्भोधौ भ्रमिष्यसि, धर्मधनवचसा प्रीतः श्रीपतिः प्राह-कमुपायं कुर्वे ? तेनोक्तं-वीतरागसदृशो नहि देवो, जैनधर्मसदृशो नहि धर्मः कल्पवृक्षसदृशो नहि वृक्षः, कामधेनु सदृशी नहि धेनुः ॥ 14 ॥ जैनो धर्मः प्रकटविभवः सङ्गतिः साधुलोके । विद्वद्गोष्ठी वचनपटुता कौशलं सत्कलासु (स्त्क्रियासु)॥ साध्वी लक्ष्मीश्चरणकमलोपासनं सद्गुरूणाम् । शुद्धं शीलं मतिरमलिना प्राप्यते नाल्पपुण्यैः ॥ 15 ॥ चन्दनं शीतलं लोके। चन्दनादपि चन्द्रमाः । चन्द्रचन्दनयोर्मध्ये पुत्रगात्रं सुशीतलम् ॥ 16 ॥ अतो जैनधर्म कुरु। इति मित्रवचसा धर्म ज्ञात्वा त्रिकालं जिनपूजाम्, उभयकालं प्रतिक्रमणं, प्रतिवेलं च सामायिकं परमेष्ठिस्मरणं, नियदव्वमउव्वजिणभवण-जिणबिंबवरपैछासु । viyarai pstyputthy-sutitthtitthyrjttaasu||17|| इतिसुक्षेत्रवित्तवपनादिपुण्यं च कुर्वतः सकलत्रस्य श्रीपतेः षण्मासा व्यतिक्रान्ताः । एकदा पाश्चात्यरात्रौ प्रबुद्धः चिन्तयामास जैनधर्ममपि कुर्वतो मम न फलसिद्धिः । किमेष धर्मो निष्फल इति यावच्चिन्तयति तावता शासनदेवता प्रोचे-हा मूढ ! जितं फलकं मा हारय, शां मा कुरु। यतः- आरम्भे नत्थि दया महिलासङ्गेण नासए बंभं । संकाए सम्मत्तं, पव्वज्जा अत्थगहणेण ॥ 18 ॥ तव पुत्रो भविष्यति । परं शङ्काकरणात् पुत्रसौख्यं त्वं न लप्स्यसे । ॥ 5 ॥
Page #16
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः चंद्रधवलभूप धर्मदत्तत्रेष्ठि कथा ॥ 6 ॥ तथाऽपि श्रेष्ठी हृष्टः प्रभाते कान्तया पूर्णकलशस्वप्नदर्शनं प्रोक्तम्, तेनोक्तं-पुत्रो भविष्यति । कोऽप्युत्तमजीवः श्रीमतीकुक्षाववर्तीणो दिनेषु पूर्णेषु जात्ः। श्रेष्ठिना महोत्सव: कारितः । नामकरणे धर्मदत्त इति नाम दत्तं । स च प्रवर्धमानः सर्वकलाः शिक्षितः । साधुपार्श्वे विशेषतो धर्मकलां शिक्षितवान् । यतः-बावत्तरिकलाकुसला, पंडियपुरिसा अपंडिया चेव्। सव्वकलाणं पवरं, जे धम्मकलांन याणंति ॥ 19 ॥ स च श्रीदेवी नाम कन्यां प्रिन्नायित्ः। परं शास्त्ररसे मग्नः पुस्तिकां कदापि हस्तान्न मुन्य्च्ति। तन्मात्रा श्रेष्ठी भाषितः पुत्रोऽयं सर्वशास्त्रवेत्ताऽपि मूर्ख इव दृश्यते-काव्यं करोतु परिजल्पतु संस्कृतं वा, सर्वाः कला: समधिगच्छतु वाच्यमानाः । लोकस्थितिं यदि न वेत्ति यथानुरूपां, सर्वस्य मूर्खनिकरस्य स च्क्र्व्र्ती॥20॥ अतः शृङ्गपुच्छरहित: पशुरिव dRshyte। अत्रवैद्यज्योतिषिकलाक्षणिकप्रामाणिककथा वाच्या। ततोऽयं पुत्रो यदि चूतकारेभ्योऽप्यते तदा ते स्तोकैर्दिनैनिपुणं कुर्वन्ति । श्रेष्ठी प्राह-भोः प्रिये ! केयं कुबुद्धिः? / काके शौचं द्यूतकारे च सत्यं, सर्प शान्तिः स्त्रीषु कामोपशान्तिः । क्लीबें धैर्य मद्यपे तत्त्वचिन्ता, राजा मित्रं केन दृष्टं श्रुतं वा ? ॥ 21 ॥ ततः श्रेष्ठिना कुसंसर्गनिवारणाय ऋषिशुकभिल्लशुककथा प्रोक्ता । तथापि सा न तिष्ठति । पुनः पुनः कथनेन श्रेष्ठ्यपि प्रान्तः यतः-जे गुरुया गंभीर धीर, मोटौ जेह मरड्ड । महिला ते वि भमाडयई, जिम करि धरीय घरड्ड ॥ 22 ॥ जे . ॥ 6 ॥ ॥ 6 //
Page #17
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः बंद्रपवलभूप धर्मदत्तत्रेष्ठि कथा. ॥ 7 ॥ सूराजे पंडिया, जे गरूया ग्ण्भीर्। नारी तेह नचावीया, जे जे बावनबीर । / 23 ॥ श्रेष्ठिना द्यूतकारानाहूय व्यवहारनपुण्याय धर्मदत्तस्तेभ्यो दत्तः, तेऽपि हृष्टास्तमादाय द्यूतरमणवनभ्रमणजलकेलीमुख्यान् क्रीडारसान् कारयन्तः कामपताकायाः पणाङ्गनाया गृहं निन्युः। सा तैः प्रोचे-जङ्गमो निधिरयं व्र्त्ते। सापि तमावर्जयामास । श्रेष्ठिनी तत्स्वरूपं ज्ञात्वा हृष्टा द्रव्यं प्रेषयामास । कियत्सु दिनेषु गतेषु श्रेष्ठी श्रेष्ठिनी पुत्रमाकारयामासतुः । स तु नैति । कथमपि तौ दुःखितौ जाती । श्रेष्ठिना शासनदेवतावचः स्मृत्म्। तच्च नान्यथा तौ आकार्य आकार्य निर्विण्णौ खिन्नौ दुःखेनैव विप्न्नौ। यतः-आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् । दारिद्रयरोगदुःखानि, बन्धनव्यसनानि च ॥ 24 ॥ इति स्वमूर्खत्वं निन्दन्ती मृतौ। धर्मदत्तस्तथापि नागात्। धर्मदत्तवधूगृहे स्थिता व्र्त्ते। अथ द्रव्यानागमनात् पण्याङ्गनाया दासीभिः रज इव प्रमाय' धर्मदत्तो निर्वा(ष्का)सितश्चिन्तयामास । अधममध्यम तेडइ अर्थले तीन जेडइ । तरु जिम नरुवेडइ । एकस्युं एक भेद्दि। प्रियसिरि रजुरेडइ वेसपाडइ षवेडइ, विलगइ जीह केडइ नहितुं नाम फेडइ ॥ 25 ॥ पिहरूठी जामाणसाह नाउं घालै कूय । के वेसा घर पाठवे, केइ रमाडइ जूय ॥ 26 ॥ विसहरनैवेसाहर विसहरमंत plNt। je वेसाहरडंकिया, ताहि न मंत न तंत ॥ 27 ॥ इत्यादि चिन्तयन् स्वं निन्दन् श्रीपतिगृहं पृच्छन् स्वगेहमागान्निजगृहं पतितं पश्यन् माता(तृ)पितृविपत्तिं ॥ 7 ॥
Page #18
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा ॥ ॥ कस्यचित्समीपे श्रुत्वा गृहमध्यं गतः तर्कुरवं श्रुत्वा तत्र गच्छन् कर्तयन्तीं निजवधूं ददर्श । साऽपि त्ण्। दृष्ट्वाऽनुमानेन निजपतिमुपलक्ष्य प्रतिपत्तिं चक्रे । सोऽपि विष्टरे निविष्टः सर्व स्वरूपं पप्रच्छ । साऽप्यची(च)कथत् । अथ स दुःखपूरितोऽचिन्तयत्-सौरभ्याय भवन्त्येके, चन्दना इव नन्दनाः । मूलोच्छित्त्यै कुलस्यान्ये व्यालका इव बालकाः ॥ 28 ॥ तं प्रिया प्रोचेऽथ खेदेन किं स्यात् । अद्यापि यदि हे प्राणेश त्वं सावधानस्तदा सर्वमपि भव्यं भावि । तेनोक्तम्, द्रव्यं विना भव्यता कुतः-जाई विज्जा रूवं, तिन्नि वि निवडंतु कन्दरे विव्रे। अत्थुच्चिय परिवुद्दो, जेण गुणा पायडा हुंति ॥ 29 ॥ सा प्रोचे स्नानभोजनादि क्रियतां पश्चादुपायं वक्ष्ये । तेन चिन्तितम्-किमपि निधानादिकं कथयिष्यति । तेन स्नात्वा बुभुजे । क्षणं विश्वस्य सा प्रोक्ता-कथ्यतां क उपायः ? / तया निजलक्षद्रव्यसत्काभरणमध्यात् pnycaashtshsrstkmaabhrnnmrpitm| ततोऽसौ तेन द्रव्येण व्यवसायं कर्तु प्रवृत्तः । परं कोटिध्वजपुत्रस्तेन स्वल्पव्यवसायेन लज्जमानः प्रियां प्रति प्राह-प्रियेऽत्राहं त्रपे । समुद्र ग्मिस्स्यामि। यतः-इक्षुक्षेत्रं समुद्रश्च, योनिपोषणमेव c। प्रसादो भूभृतां चैव, क्षणाद् ध्नन्ति दरिद्रताम् ॥ 29 ॥ सा प्रोचे-प्राणेश! साम्प्रतं समुद्रसेवनं न साम्प्रतम् । यतः- पुण्यादेव समीहितार्थघटना नो पौरुषात् प्राणिनाम्, यद्धानोर्धमतोऽपि नाम्बरपथे(तले)स्यादष्टमः सैन्धवः । स्वस्थानात्पदमात्रमप्यचलतो ॥ 8 ॥ द प्राणिनाम्, यद्धानो साम्प्रतं समुद्रसेवनं न सायप्रसादो भूभृतां चैव,
Page #19
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः चंद्रधवलभूप धर्मदत्तश्रेष्टि कथा ॥ 9 ॥ विन्ध्यस्य चानेकशो, जायन्तेमदपालिपालितयश:- श्री(शो)लंभिनः कुम्भिनः ॥ 30॥ध्र्म्द्त्तोऽभास्सिस्स्त्त् प्रिये ! कालो सहाव नियई, पुव्वकय पुरिसकारणे पंच । एगन्ते मिच्छत्तं, समासओ हुन्ति सम्मत्तं ॥ 3 ॥ लोकेऽपि-उद्यमः साहसं धैर्य, बलं बुद्धिप्राक्र्मौ। षडेते यस्य विद्यन्ते, तस्मादेवोऽपि शकते ॥ 32 ॥ अतो रत्नाकरं सेविष्ये, एवं स प्रियां प्रत्युत्तरय्य स्वजनेभ्यः स्वकीयगृहादिशिक्षा दत्त्वा सज्जीकृत्तप्रवहणः समुद्रमचटत् । कर्कोटकद्वीपं प्रति प्रवहणस्य गच्छतोऽन्यदा प्रतिकूलवाता वातुं लग्नाः । तस्मिन्नाकुले पोतो भग्नः फलकं गृहीत्वाम्भोधिं तरन् प्रियाशिक्षा स्मरन्नीरधितीरं प्राप्तः । भीषणं समुद्रं पश्यन् बभाषे-स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः, कल्याणिनी भवतु mauktikshuktimaalaa| प्राप्तं फलं सकलमप्यमुतः पयोधे-यंहारुणैर्जलचरैर्न विदारिताः स्मः ॥ 33 ॥ इति कथयन् वेलावनेषु परिभ्रमन् एकं जलपूर्ण तटाकं विलोक्य मिष्टं नीरं प्पउ। तीरतरुच्छायामाश्रित्य विविधचिन्तां कुर्वन् निद्राकुलितनेत्रः सुस्स्वाप्। सकेनाऽप्युत्पाटितं स्वं ज्ञात्वा प्र्बुद्ध्ः। प्रौढदेहं भयंकर राक्षसं दृष्ट्वा भयभीतो नेत्रे निमील्य चिन्तयामास-छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलादागुरां, पर्यन्ताग्निशिखाकलापवसनान्निर्गत्य दूरं वनात् । व्याधानां शरमोचनादतिजवेनोत्प्लुत्य धावन्मृगः, कूपान्त: पतित: करोतु विधुरे किंवा विधौ पौरुषम् ॥ 34 ॥ यद्यहं समुद्रान्निर्गतस्तदा राक्षसेन गृहीतस्तत्किं ॥ 9 ॥
Page #20
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः चंद्रधवलभूप । धर्मदत्तष्ठि कथा ॥ 10 ॥ कुर्वेऽथ यदावि तद्भवतु इति चिन्तयन् क्वापि स्थाने स्वं मुक्तं ज्ञात्वा नेत्रे उन्मील्य यावद्विलोकयति । तावन्न पश्यति राक्षसं किन्तु वृक्षच्छायाश्रितां दिव्यरूपां कन्यामद्राक्षीत् । स चातीव विस्मित: किं राक्षस एव कन्यारूपो जातोऽन्या वा काचित् किं नागकन्या खेचरी वा अमरी वेति चिन्तयन् साहसं धृत्वा प्रोचे-हे बाले ! का त्वं ? तयोक्तम्-त्वं कः ? तेनोक्तम्-मानवोऽहम् । तयाप्युक्तं मानव्यहं, कुतोऽत्र विषमवने तिष्ठस्येकाकिनी? साऽवादीत्-दइव्ग्तिर्विस्स्मा। तेनोक्तं-कथं ? साऽवोचत्-श्रूयतां सिंहलद्वीपे कमलपुरं नाम नगरम् । तत्र सत्यार्थनामा ध्न्साग्र्-shresstthii। तस्य धनश्री: प्रिया। तत्कुक्षिजा धनवती नाम पुत्री, पितुः प्राणेभ्योऽपि वल्लभाऽभूत्, सा योवनं यान्ती पित्रा दृष्टा चिन्ति-तञ्च । एषा पुत्री तस्यैव वरस्य देया यस्य जन्मपत्रिका मत्पुत्रीजन्मपत्रिकया सह भाग्यवत्तया मिलिष्यति । इति चिन्तयन्ननेकेषां श्रेष्ठिपुत्राणां जन्मपत्रिका विलोकयामास । परं न काऽपि मिलति । अन्यदा चन्द्रपुरात् प्राप्तः कोऽपि ज्योतिषिको मयि समीपस्थायां पित्रा भाषितः एवंविधा जन्मपत्रिका कस्यापि वर्तते, तेनोक्तं-चंद्रपुरे नगरे श्रीपतिश्रेष्ठिनः पुत्रस्य धर्मदत्तस्य जन्मपत्रिका मया कृताऽस्ति सा ईदृशी वर्तते, लिखित्वा दर्शिता, एतया एषा मिलति, धर्मदत्तः षोडशस्वर्णकोटिभाग् भ्विस्स्य्ति। श्रेष्ठिनोक्तं-तेनैवैनां पुत्रीं विवाहयिष्यामि । लग्नानि पश्य, तेनोक्तमस्मिन् सर्वशुद्धमेकमेव लग्नमस्ति । ॥ 10 ॥
Page #21
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 11 ॥ चैत्रसुदिपञ्चमीदिनेऽर्धाधिकप्रहरसमये । श्रेष्ठिनोक्तं स्तोका दिनाश्चन्द्रपुरे गमनागमनं कर्तुं न शक्यतेऽतः पुत्रीमादाय वयं तत्र यास्याम इत्युक्त्वा पोतं सज्जीकृत्य सकलपुत्रपुत्रीयुक्तोऽम्भोधौ चचाल । दैवप्रेरितप्रतिकूलपवनैः प्रवहणे भग्ने धनवती फलकाधारेण तरन्ती सप्तदिनैस्तीरं प्राप्ता वनमध्यसरसि पयः पीत्वा सुप्ता राक्षसेनोत्पाटिताऽत्र मुक्ता । भयात्कम्पमाना राक्षसेनोक्ता मा भैषीर्मम क्षुधाकुलस्यापि त्वां दृष्ट्वा विलोक्य कृपा जाता यावदन्यद्भक्ष्यं लप्स्ये तावत्त्वां न भक्षयिष्यामि इत्युक्त्वा स गतस्तेन त्वं चानीतः । हे सत्पुरुष ! त्वां दृष्ट्वाऽहं चिन्तयामि । हे विधे! कथमहमभाग्यमयी सृष्टा । पूर्व पित्रोर्वियोगः साम्प्रतं त्वस्य पुरुषरत्नस्य विनाशवीक्षणदुःखाय स्थापिताऽस्मि । हे सत्पुरुष ! त्वं क इति तयोक्ते धर्मदतः स्मित्वाऽवादीत्, मम स्थानादिकं त्वयैव प्रोक्तं तावत्तस्या वामभुजः स्फुरितः प्रीतिं च प्राप्ता स एव धर्मदत्त इति निश्चित्य लज्जां च लेभे, धर्मदत्तेनोक्तं-यद्यावयोर्देवेन योगो मेलितस्तदा विमृश्य कथय लग्नदिनं कदा प्रोक्तं ? / तया विचिन्त्योक्तं- अद्यैव दिनं एषैव वेला । ततस्तेन सा परिणीता । तया चोक्तम् प्राणेश ! राक्षसभीस्तत्रैवास्ति । तेनोक्तम्- क्वास्तिः, ? तयोक्तंतत्रैव तटाके स्नात्वा खडगं पार्श्वे विमुच्य देवताच कुर्वन्नस्ति । तेनोक्तं रक्षो हनिष्यामि । तयोक्तंतदैषैव वेला । स उत्थाय तयाग्रे चलितया चलितः शनैः शनैः पृष्ठविभागे गत्वा खडगंमादाय कृष्ट्वा चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा, ॥ 11 ॥
Page #22
--------------------------------------------------------------------------
________________ | चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा पुरो भूत्वा ह्क्कित्ः। यावत्स कोपाकुल उत्तिष्ठति तावता tena htH। धनवती तस्य भुजौ पुस्स्पैर्पूज्य्त्। तौ निःशको तत्र कदलीफलद्राक्षादिकृताऽऽहारौ युग्मिनाविव सुखेन तिष्ठतः । अन्येद्युस्तयोक्तं-प्राणेश ! धर्म विना दिना वृथा यान्ति । बालो थको जीव ध्र्म्क्रि। सूवे निचिंतो काणि। दीहा जति चलंति नहु । जिम गिरि निझ्र्न्नाइ॥ 35 ॥ येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न ध्र्म्ः॥ ते मर्त्यलोके भुवि भारभूताः, मनुष्यरूपेण मृगाश्चरन्ति ॥ 36 ॥ वासरविग्रहराय, ते धन्ना जे धम्मसु सेसा संभरि राय जाणेघे हारिया ॥ 37 / / अतो वासभूमौ गम्यते तदा भव्यं ततस्तौ ततः स्थानाच्चलिती वासं प्राप्तौ चन्द्रपुरदेशमध्यं गतौ । अन्यदा सन्ध्यायां निर्विण्णी वनमध्ये क्वापि विश्रान्तौ । धर्मदत्तः पाश्चात्यरात्रिसमये सूर्योदयात्पूर्व प्रबुद्धो लीलया प्रियामाश्रित्य बभाषे-प्रोज्जृम्भते परिमल: कमलावलीनां, शब्दायते क्षितिरुहोपरि ताम्रचूडः । शृङ्गं पवित्रयति मेरुगिरेर्विवस्वा-नुत्थीयतां सुनयने ! रजनी जगाम ॥ 38 ॥ सा हुंकारमपि न दत्ते पुनः क्षणं प्रतीक्ष्य स बभाषे-एते व्रजन्ति हरिणास्तृणभक्षणाय, चूर्ण विधातुमथ यान्ति हि पक्षिणोऽपि । मार्गस्तवापि सुवहः किल शीतल: स्यादुत्थीयतां सुनयने ! रजनी जगाम ॥ 39 ॥ सा श्वसत्यपि न ज्ञायते-ततो धर्मदत्तेन सम्मुखमीक्षिता तावन्न पश्यति स्म । किमेतत् ? / सा क्व गता पूर्वमुत्थिता? क्षणं प्रतीक्ष्य शब्दं कुरुते स्म । प्रिये ! ॥ 12 ॥
Page #23
--------------------------------------------------------------------------
________________ / श्रीजैन कथासंग्रहः चंद्रधवलभूप धर्मदत्तश्रेष्टिं कथा ॥ 13 ॥ आगच्छ आगच्छ, न कोऽप्यायाति । उत्थाय परितो वीक्षितम् । तां च न पश्यति पदमपि न dRshyte। ततो विविधचिन्ता जाता। वने भ्रान्त्वा भ्रान्त्वा श्रान्तः । परं सा क्वापि न ल्ब्धा। हे हंस ! हे मयूर ! हे चम्पक ! हे सहकार ! मत्प्रियाशुद्धिं कथयत इति जल्पन् पुनः स्वापस्थानं समेतः । प्राह ए संसार असारडो, आसा बंधण जाइ। अनेरे किरि सूईयै, अन्नेरडे विहाइ॥ 40 ॥ यन्मनोरथशतैरगोचरं न स्पृशन्ति कवयो गिरापि यत् । स्वप्नवृत्तिरपि यत्र दुर्लभा हेलयैव विदधाति त्द्विधिः॥41॥ इत्यादि विलप्याऽथ स्वगृहमेव यास्यामीति विचिन्त्य चंद्रपुरं प्राप्तः, प्रतोली प्रवेष्टुं लग्नो यावत्तावच्चिन्तितम् - हा मूढ धर्मदत्त ! क्व यासि ? अग्रेऽपि कलत्रस्य पञ्चाशत्सहस्राणि विनाशितानि, अथ निजमुखं कथं दर्श्यते ? सघनाः स्वजना अपि हसिष्यन्ति । ततो वनमेव सेवितं वरम् ॥ यतःकपिकुलनखमुखविदलितत-रुतलपतितफलभोजनं प्रवरम् । न पुनर्धनमदगर्वितभूभङ्गविकारिणी दृष्टिः ॥ 42 ॥ इति निश्चित्य पश्चाद्वलितो वनान्तर्गतः । फलजलाहारस्तत्र तिष्ठन्नन्यंदा योगिना दृष्टः, प्रोक्तश्च-बाबू ! सचिन्त इव दृश्यसे ? / तेनोक्तम्-निर्धनानां कुतो निश्चिन्तत्वम् ? तेनोक्तम्-अहं दारिद्रयकन्दकुद्दालबिरुदं व्हे। अहमेवं चिन्तयामि-मयणदेव ईसरि दहिउ, लंक दहिय हणुएणा पंडगवणु पंडय दहिउ~, पुण दालिद्द न केण ॥ 43 ॥ तदहं दारिद्रयं दहामि । हृष्टो धर्मदत्तोऽवक्-कथय कथं ? ॥ 13 ॥
Page #24
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा ॥ 14 ॥ योगिनोक्तम्-स्वर्णपुरुषं साधयामि । धर्मदत्तेन चिन्तितम्-रक्ष्यतां मामेव स्वर्णपुरुषं करोति इत्याह-मो योगीन्द्र! जीववधेन स्वर्णपुरुषः साध्यतेऽन्यथा वा? योगी धिक्कुर्वन्बभाषे-तत् श्रुतं यातु पातालं, तच्चातुर्य विलीयताम् । ते विशन्तु गुणा वह्नौ, यत्र जीवदया न हि॥44॥ पुनर्योगी किन्नरी वादयन् भाषया गातुं लग्न:-सोनाकै पुरिसई काहुरे कीजै, जै नहीं दया प्रधान । तीणइं सोनै काहु करेवौ, जीणइं तूटै कान ॥ 45 ॥ भाखहु काई जड जनोई, दया विणु धर्म न कोई। जीवदया तम्हि पालौ जोगी, हीअडै निरमल कोई॥46॥ गोरख जंपइ सुणि न बाबू, म गणि आप्प्राया। जीवदया तुम्हे (इक) अविचल पालओ, अवर धरम सवि माया॥ 47 / / एभिर्वचनैर्धर्मदत्तो हृष्टस्तं प्रति ज्गौ। तर्हि कथय कथं निष्पादयसि स्वर्णपुरुषं । तेनोक्तम्-रक्तचन्दनकाष्टमयं पुरुषप्रमाणं पुत्तलकं कृत्वा मन्त्रप्रभावेण सर्षपैराच्छोट्य वह्निकुण्डे पातयामि । तत उष्णशीतलजलाभ्यां सिक्तः स एव स्वर्णनरो जाय्ते। धर्मदत्तेनोक्तम्-तर्हि प्रसद्य कुरूद्य्म्। तेनोक्तम्-वयं त्यागिनः (योगिनः) स्वर्णेन किं प्रयोजनम्? परं तवार्थमुपक्रमं करिष्ये । धर्मदत्तेनोक्तम्-निष्पेषोऽस्थिचयस्य दुःसहतरः कष्टं तुलारोपणं, ग्राम्य्स्त्रीक्र्लुन्य्च्न्व्य्तिक्र्स्त्न्त्रीप्र्हार्व्य्था। मातङ्गोज्झितगल्लवारिकणि, कापानं च कूचाह्तिः,| कर्पासेन परार्थसाधनकृते किं किं च नाङ्गीकृतम् ? ॥ 48 ॥ योगिनोक्तम्-सपादलक्षपर्वतमध्यात् ॥ 14 ॥
Page #25
--------------------------------------------------------------------------
________________ श्रीजैन । कथासंग्रहः धर्मदत्तश्रेष्ठि कथा.. ॥ 15 ॥ शीतमुष्णं च पानीयमानीतं वीक्ष्यते, ततो द्वावपि चलितौ । शीतोष्णकुण्डयो: पानीयमानीतम् । रक्तचन्दनपुत्तलकः स्वयं योगिना घटितः । सर्वेऽप्याहुतिसंयोगा मेलिताः। कृष्णचतुर्दशीरात्रौ तौ द्वावपि स्मशानं गतौ । तत्र योगिनाऽग्निकुण्डं ज्वालितम् । तत्र लोहरक्षामिषेण खड्गं पार्वे कृत्वा निविष्टः, धर्मदत्तस्य चोक्तम्-तवापि लोह्र्क्स्सास्ति। तेनोक्तमस्ति किञ्चित्, ततस्तेनापि राक्षससत्कखड्गः समीपे गुप्तो धृतः, स च धर्मदत्त: योगिनात्मनोऽग्रे पराङ्मुखो निवेशितः, पश्चान्न वीक्ष्यमित्युक्तं च, द्वयोरन्तरे रक्तचन्दनपुत्तलकः स्थापितः । परं योगी मन्त्रेण सर्षपानभिमन्य धर्मदत्तपृष्ठिमेवाच्छोटयति स्म । ततो धर्मदत्तेन चिन्तितम् । एष मम पृस्स्त्तिमेवाछोत्त्य्ति। ततो भव्य इव न दृश्यते विश्वासश्च कतुन युक्त इति विचिन्त्य OM परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ॥ 1 ॥ OM नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ओं नमो सिद्धाणं, मुखे मुखपटं varam ॥2॥oN namo आयरियाणं, agrkssaatishaayinii| ओं नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥3॥oN namo loe सव्यसाहूणं, मोचके पादयोः शुभे । एसो पंच नमुक्कारो, शिला वज्रमयी तले ॥ 4 ॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणंच सव्वेसिं, खादिरान्ग्गार्खातिका॥5॥स्वाहान्त्ण् च पदं ज्ञेयं, पढमं हवै मंगलं ॥ वप्रोपरि वज्रमयं, विधानं देहरक्षणे ॥ 6 ॥ महाप्रभावारक्षेयं, ॥ 15 ॥
Page #26
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 16 ॥ 'सर्वोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥ 7 ॥ यश्चैवं कुरुते रक्षां, परमेष्ठिपदैः सदा ॥ तस्य न स्याद् भयं व्याधि- राधिश्चापि कदाचन ॥ 8 ॥ इत्यादि परमेष्ठिमन्त्रेण स्वाङ्गरक्षां चक्रे, खड्गं च सज्जयामास । यावदष्टोत्तरशतविधि: पूर्णो भवति तावता वक्रदृशा धर्मदत्तेन योगी खड्गं सज्जयन् दृष्टः । ततस्तेनैव झटिति पश्चान्मुखीभूय योगी हतः, कुण्डान्तः पतितः, स्वर्णनरोऽभूत् (स्वर्णनरमद्राक्षीत् ) / तेन चिन्तितम् - शीतोष्णपानीयमानीय सिञ्चामीति नदीं गतः । यावदायातस्तावत् स्वर्णनरं नाद्राक्षीत्, मूर्च्छितः पतितः ॥ पवनैः सचेतनोऽचिन्तयत्-पापमपि कृतं फलमपि गतं । चाण्डालपाटके प्रविष्टो भिक्षाऽपि न लब्धा हा दैव ! त्वयाहमेवोपलक्षितोऽस्मीति विलपन् दुःखेनातिदुर्बलस्य बलं राजा इति त्वत्पार्श्वमागतः सोऽहं धर्मदत्तोऽस्मि इति श्रुत्वा राजाऽवक् भो भद्र ! स्वर्णनरो न केनाऽपि व्यावर्तते परं लक्षकोटिमानं स्वर्ण याचस्व, यथा कोशात्तद् दाप्यते । तेनोक्तम्-यदि स्वर्णनरो मयावाप्यते तदैव मे निवृत्तिरन्यथा स्वर्णेन पूर्ण । यतः - 'बप्पीहौ तं जलु पीयै, जं तुट्ठौ घणु देइ (जं जलगज्जि न देइ) माणविवज्जियधर पडिय, मरै न चंचु भरेइ । / 49 / / अतः स्वर्णग्रहणे (णं) न वाच्यम् । इति तस्मिन्निश्चले राजाऽचिन्तयत् 1 चातक चंद्रधवलभूप धर्मदत्तश्रेष्ठ कथा ॥ 16 ॥
Page #27
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः चंद्रयवलभूप धर्मदत्तत्रेष्ठि कथा ॥ 17 ॥ / हा मामप्याश्रित्य कार्यमस्य न सिद्ध्य्ति। अथ हस्तबीटकमुत्पाट्य बभाषे-सोऽपि सभायां कश्चिदस्ति योऽस्य स्वर्णनरं वालयति । ततश्चन्द्रधवलकुमारेण बीटकं गृहीतम् । सर्वः कोऽपि चमत्कृतः । कथं वालयिष्यति ? / अथ तौ द्वावपि सभातो निर्गतौ । कुमारेण विलम्बकरणार्थं स उक्त:-भो! न ज्ञायते देवेन दानवेन खेचरेण वा तव स्वर्णनरो लातः । अतः रात्रौ तत्र स्थीयते यथा स्वरूपं ज्ञायते । अथ तो तत्रैव श्मशाने रात्री निविस्स्त्तौ। धर्मदत्ते निद्रायिते कुमारेण दिव्यवाधरवः shrutH। ततः कौतुकात्तत्र धर्मदत्तं निद्रायन्तमेव मुक्त्वाऽभिज्ञानानि कुर्वन्नग्रे स्वरानुसारेण गच्छन् वने क्वापि यक्षभवमे दत्तकपाटे छिद्रेण मध्येऽष्टोत्तरशतदेवकन्या nRtyntiirddrsh। तन्मध्ये चैकां रूपेण तदधिकामपि मनुष्यलक्षणां वीक्ष्य विस्मितः क्षणं वीक्ष्य व्यावृत्तोऽभिज्ञानरेव धर्मदत्तसमीपं प्राप्तः । सोऽपि प्रबुद्धः, कुमारेणोक्तम्-भोः किमपि श्रुतम् ? / तेनोक्तम्-शृगाला: शब्दायिताः, नहि अन्यत्, तदा भैरवी कलकलायते । ततः स्मित्वा कुमारेण नाटकस्वरूपे कथिते सोऽवादीत् । सा ममैव प्रिया घटते । द्रुतं गम्यतेऽहं तां पश्यामि । ततो यावत्तौ यक्षद्वारं गतौ तावन्नाट्यं विसर्जितम् । धर्मदत्तो हस्तौ घर्षयन् पुनः पुनः प्प्र्च्छ्। सा कियन्माना किंकुर्वाणा (किंवर्णा) किं वयोऽनुमाना दृष्टा ? कुमारेण स्वरूपे प्रोक्ते सोऽवक् । स्वर्णपुरुषेणालम्, तां मम प्रियामेव वालय । अथ प्रभाते देवार्चकेन द्वायुद्घाटितायां धर्मदत्तस्य कथयित्वा कुमारो ॥ 17 ॥
Page #28
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः । / 18 / / यक्षा दर्भस्रस्तरे निविष्टः, तृतीयोपवासे रात्रौ सिंहसर्पादिभिः क्षोभणपूर्वकं कुमारे निश्चले सति यक्षः प्रत्यक्षोऽभूत् । किं याचसे ? / तेनोक्तम्- ध्र्म्द्त्त्प्रियाम्र्प्य्। यक्षेणोक्तम् । सा मम प्रियावश्यं मया दातुं न शक्यते एषा कथं त्वदीया ? / शृणु-एकदाहं मत्प्रिया च रात्रौ क्वापि वने प्राप्तौ । तत्र सा दिव्यरूपा सुप्ता दृष्टा । यक्षिण्याऽहमुक्तः, मानवी क्वापीदृशी रूपेण न दृश्यतेऽतोऽपहृत्य मेऽर्पय । ततः सा तस्यै समर्पिता, अत्रार्थे नाहं वेद्यीत्युक्त्वा क्षणेन यक्षोऽदृश्योऽभूत् । कुमारेण चिन्तितं, धिग् देवादयोऽपि स्त्रीश्या एव । अथ यक्षिणीमुद्दिश्य तपः करिष्ये । यतः ॥ यद्दूरं बहुराराध्यं, यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं, तपो हि दुरतिक्रमम् ॥ 50 ॥ इति विचिन्त्य तामुद्दिश्य षडुपवासाः कृताः । ततः सा कम्पितास्स्सनास्स्कुला प्रत्यक्षीभूय बभाषे वत्स ! किमेवं साहसं कुरुषे ? कुमारेणोक्तम्- सैवार्प्यताम् । ततो यक्षिण्याऽनिच्छन्त्या बलादपि साऽर्पिता । कुमारेण धर्मदत्त आहूय प्रोक्तः, एषा ते प्रिया भवति । सोऽपि तां दिव्याभरणदुकूलशोभितां स्वप्रियां वीक्ष्य हृष्टः । पुनः कुमारेणोक्तम्- चल यथा स्वर्णनरोऽपि दीयते इत्युक्त्वा तत्र स्मशाने समेत्योक्तम् अत्र त्वं खन । तेन खातम् । निर्गतो देदीप्यमानः स्वर्णपुरुष: / धर्मदत्तेनाचिन्ति, उवयारह उवयारडओ, सहुए कोइ करेइ । विण उवयारह जो करै, विरलो जणणी. जणे ॥ 51 ॥ एवंविध उपकर्ताऽयमेव कुमारो नान्य इति क्षणं विमृश्योक्तम्- हे कुमार ! पुनः । किञ्चिद्याचे, चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा ॥18॥
Page #29
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः धर्मदत्तश्रेष्ठि कथा ॥ 19 ॥ तेनोक्तमथ किं ? मम वाक्यं व्यर्थ न कार्यमित्युक्त्वा धर्मदत्तोऽवक्-स्वर्णनरं त्वमेव गृहाण । कुमारेणोक्तम्-कुतो हेतोः ? | तेनोक्तम्-वणिगहं, नायं मे घटतेऽत्याग्रहं कुर्वति सति कुमारेणोक्तम् । तर्हि(याचस्व) यावद्रोचते तावन्मानं स्वर्ण स्वर्णनराद् गृहाण । तेन छित्त्वा गृहीतम् । कुमारोऽपि गलशीर्षमात्रं स्वर्णनरमुत्पाटय सङ्गोप्य गृहं ययौ । राजा मिलितः, पृष्टं च तस्य-कार्यसिद्धिर्जाता ? जातेत्युक्त्वा स्वर्णनरवार्तामपि न कथयामास । राज्ञाऽपि न पृष्टम् । राज्ञः किं सैव चिन्तास्ति । अथ धर्मदत्तेन स्वर्णनरात् षोडशकोटिमानं स्वर्ण प्राप्य वनस्थेनैव महान्तं सार्थ कृत्वा स्वगृहे वर्धापकः(पनकं)प्रेषितः (तं)ततः स्वजनैः सम्मुखं समेतैर्महोत्सवेन गृहं प्राप्तः । सर्वोऽप्याश्रितलोकस्तं सिषेविरे । यतः-संपदि सपदि घटन्ते कुतोऽपि संपत्तिसहभुवो लोकाः । वर्षाभून्निवहा इव, काले कोलाहलं कृत्वा ॥ 52 ॥ वयोवृद्धास्तपोवृद्धा, ये च वृद्धा bhushrutaaH। सर्वे ते धनवृद्धस्य, द्वारे तिष्ठन्ति किआराः॥53॥ यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुन्न्ज्ञ्य्ः। स एव वक्ता सच दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ 54 ॥ अथ यशोधवलेन राज्ञा चन्द्रधवलस्य राज्यं दत्त्वा दीक्षामादाय शिवसौख्यं प्र्पेदे। चन्द्रधवलोऽपि राज्यं प्राप्य स्वर्णपुरुषं प्रकटयित्वा विश्वमदरिद्रीकृत्य चन्द्रसंवत्सरं प्रवर्त्तयामास, तस्यान्यदा धर्मदत्तः स्मृतिमागात् प्रभाते मन्त्रिणं प्रेष्य स्भुमान्माहूत्ः। स ॥ 19 ॥
Page #30
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः चंद्रधवलभूप धर्मदत्तश्रेष्ठ कथा ॥ 20 ॥ सभां प्राप्तः । राज्ञा बहुमानं दत्तम् त्वद्दत्तेनैव स्वर्णनरेण सर्वत्र यशो मेऽस्ति । ततः सर्वव्यवहर्तृमध्ये श्रेष्ठिपदं दत्तं धर्मदत्तस्य, सच स्वगृहं य्यौ। नित्यमागच्छतोऽस्य पार्वे राज्ञा पृष्टं प्रीत्या। तव कियद्धनम् ? / तेनोक्तम्-स्वामिन् ! महत्कौतुकं वर्तते । श्रूयताम, तस्मिन्नवसरे स्वर्णनरात् स्वभावेनैव षोडश स्वर्णकोट्यो गृहीताः । साम्प्रतं च जलस्थलव्यवसायं कुर्वतो मे लेख्यककरणे ता एव षोडश कोटयो दृश्यन्ते । तेन विशेषवन्तं व्ययमपि कर्तुं न shknomi। कारणं ज्ञानिनो विदन्ति । इति वार्ता कुर्वतोरेव तयोः प्रतीहारयुक्तेन वनपालेनोक्तम्-श्रीधनसागरसूरयो ज्ञानिनः समेताः । राजा धर्मदत्तश्च सपरिच्छदौ गुरून्नन्तुं वनं जग्मतुः । पञ्चाभिर्गमैर्गुरवो वन्दिताः । तैर्धर्मोपदेशो दत्तः । राज्ञा पृष्टम्, - प्रभो ! धर्मदत्तेनोद्यमः कृतः स्वर्णनरस्तु म्द्गृहे। अस्य च ता एव षोडश कोट्यः । को हेतुः ? / यावद् गुरवो वदन्ति तावदेका मर्कटी वृक्षादुत्तीर्य गुरून् परितः पुनः पुनः बभ्राम ननर्त च । राज्ञोक्तम्-षोडशकोटीवार्ता पश्चात्कथ्यताम् । मर्कटी कुतो नृत्यति ? / गुरुणोक्तम्-विषमो मोहो विषमा च भवितव्यता । एष धर्मदत्तो जामाता। एषा चास्मत्पुत्रीधनवतीमाताधनश्रीनामा, केचिदिति श्रुत्वा धाविताः । पुरान्तर्गत्वा धनवत्यै प्रोचुस्तव पिता गुरुश्च प्राप्तोऽस्ति । साऽपि तत्क्षणं तत्रागता, अश्रूणि क्षरन्ती गुरून् vavande proce ca किमिदं स्वरूपम् ? / गुरवः प्राहुर्यदा प्रवहणं भग्नं तदा हस्ते फलकं लग्नम् । रवा
Page #31
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः धर्मदत्तश्रेष्ठि कथा ॥ 21 ॥ तदाधारात्तरन्नवभिर्दिनैस्तटं प्राप्तः पुरमेकं तव पिताऽहं यावता ददर्श तावदेको विप्रो हे धनसागर ! आगच्छ आगच्छ इति जल्प मां सविस्मयं गृहीत्वा निजगृहमगात् । तेन मम भक्तिर्महती कृता। त्वपित्रा द्विजः पृष्टः (मया प्रोक्तं द्विज !) -किमर्थ भक्तिः क्रियतेऽहं तु त्वां नोप्ल्क्स्स्यामि। तेनोक्तम्शृणु । इदं शहपुरं नगरम् । अहं जिनशर्मनामा जैनो द्विजो ज्ञेयः, अपुत्रेण मया कुलदेवताराध्य पुत्रं याचिता। तयोक्तम्-तव निकाचितं कर्म पुत्रो न स्यात् । मयोक्तम्-अपुत्रस्य ग्तिनास्ति। स्वर्गों नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा । पश्चाद्धर्म समाचरेत् ॥ 54 ॥ इत्यादि कथक लोकवन्मम मनसि विभ्रमो नास्ति । परं मे विद्या उच्छित्तिं यास्यन्त्येष एव विषादः । तयो(देव्यो)क्तम्-कमलपुरवासी भग्नप्रवहणो धनसागरो नवदिनैरत्र समुद्रतटे smessyti|ssvgRhmaaneyH, सर्वा विद्या देयाः। एकवारश्रुतं ते सर्व तस्य समेति । एवं त्वमनृणो भविष्यसि । तस्य च स्वपुत्री देया। इत्युक्त्वा देवी गता, ततस्तव भक्तिः क्रियते । इत्युक्ते तेन मया त्वत्पित्रा सर्वविद्या गृहीताः । तत्पुत्री च पान्नौगृहीता। कियति काले विप्रः कृताराधनः समाधिना परलोकमाप । त्वत्पितुस्तत्र द्विजपुत्र्यां (एतत्पुत्र्यामेव) पुत्रोऽभूत्तस्य धनद इति नाम कृतम् । यावत्स अष्टवार्षिको जातः तावता सर्वविद्या ग्रहीतुं लग्नः । एवं कियति काले गच्छति तत्र श्री अजितसिंहसूरयः समेतास्तत्पावें द्विजपुत्रीयुग् व्रतमादाय गुरुदत्तसूरिपदः सोऽहं ॥ 21 ॥
Page #32
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा ॥ 22 ॥ समेतोऽस्मि । सैषा तु त्वन्माता समुद्रजले कृताऽर्तध्याना मृत्वा मत्स्यीभूयात्र मर्कटी जाताऽस्मान् दृष्ट्वा पूर्वस्नेहादागत्य परितो भ्रमति नृत्यति च । इति श्रुत्वा धनवती मर्कटी वीक्ष्य वीक्ष्य हा मातस्तव किं जातमिति जल्पन्त्यश्रूणि मुमोच । गुरुभिरुक्तम्-ईदृगेव विषमो भवोदधिर्वर्त्तते । अत्र (अमुत्र) पुण्यमेव kRtmuddhrti। ytH| मानुषं भवमवाप्य दक्षिणावर्तशङखवदमुंभवाम्बुधौ (वदिहातिदुर्लभम्) पूरयेत्सुकृतगाङ्गवारिणा क्रूर-(पाप)- वृत्तिसुरया न चोत्तमः (क्रूरवृत्तिमपसार्य प्न्न्द्दित्ः)॥55॥ अथ राज्ञोक्तम्-प्रभो ! पूर्वपृष्टस्य षोडशकोटीप्रश्नस्योत्तरं दीयताम् । गुरवः प्राहुः-श्रूयतां - कलिङ्गदेशे काञ्चनपुरे लक्ष्मीसागरो नाम श्रेष्ठी । तस्य लक्ष्मीवती प्रिया । परं लक्ष्मीरेवाभूत् (न), तथापि स सम्यक् सर्वज्ञधर्म क्रोति। उभयत्नेलं प्रतिक्रमणम् प्रतिवेलं सामायिकम् पर्वसु पोषधम् पारणे संविभागं च न मुञ्चति । परं संविभागेऽतीचारानानयति । कदाचित् शर्करादिकं स्वयं ग्रहीतुमना: साधुभ्यो दातुमनिच्छुः सचित्ते वस्तु निक्षिप्तं करोति 1 / सचित्तेन वस्तुनः पिधानं करोति 2 / कालातिक्रमे वा साधूनाह्वातुं समेति 3 / इदं परकीयमस्ति यदि कल्पते तदा गृह्यताम् । साधवो वदन्ति-न कल्पते । स । वक्ति-मम किं (वदन्तु), ते वदन्ति तव मुत्क्ल्म्। ततः स तद्भुङ्क्ते 4 / कदाचिन्मत्सरं वा धत्ते 5 / एवं . कुर्वतस्तस्य चेष्टापरस्य दिना यान्ति । अन्यदा कोऽपि सार्थो वसन्तपुरं प्रति चलितुं लग्नः । केऽपि ॥ 22 ॥
Page #33
--------------------------------------------------------------------------
________________ / श्रीजैन कथासंग्रहः । चंद्रघवलभूप धर्मदत्तश्रेष्ठि कथा ॥ 23 ॥ सुहृदो लक्ष्मीसागरं प्रोचुः-स्ज्जीभ्व्। शकटं बलीवर्दादिसंयोगं कारयिष्यामः । किञ्चित्त्वमपि कुरु। इत्युक्ते सोऽपि सज्जोऽभूत् तावता सार्थोऽच्ल्त्। तेऽपि भृतशकटाः pRsstthtshclitaaH| क्वापि सतृणप्रदेशे स्थिताः रात्रौ, लक्ष्मीसागरेण निःसम्बलेन (निश्चलेन) पाश्चात्यरात्री सामायिकं कृतम् । यावत्परमेष्ठिस्मरणं करोति तावता सार्थिकाः प्रबुद्धाश्चलत चलतेति वदन्तः शकटानि युञ्जन्ति स्म्। लक्ष्मीसागरेण पूर्व मुत्कृतम् । तेष्वतिष्ठत्सु प्रोक्तम्-भो मम सामाविकमस्ति इति श्रुत्वा केचिदूचिरे। केयं सामायिकवेला, प्रयाणं दूरे, वृषभा अत्र क्षुधा म्रियन्ते, युक्त भो! इत्युक्त्वा शकटानियोजितानि । ये क्षणं दाक्षिण्येन स्थितास्तेप्यूचुर्वयमले चलितान् स्थापयिष्याम इति मिषेण तेऽपि चेलुः । श्रेष्ठिना चिन्तितम्-अहो सार्थिका शकटेन यात्रया पुण्यं न स्यादेव भव्यमिदानींतनं सामायिक मे जातम् । अथ यद्भवति तद्भवतु । एवं चिन्तयन् तत्पूर्ण कृत्वा श्रेष्ठी शकटं योजयित्वा यावदने गन्तुं प्रवृत्तस्तावदग्रे बुम्बारवोऽभूत् (जातः), श्रेष्ठिना चिन्तितम् । मम पुण्यं कृतं जातम् । अथ यद्भावि तद्भवतु इति चिन्तयन्नग्रे गतान्निजसार्थिकान् दिगम्बरानागच्छतो ददर्श । तेऽप्यूचुः । भोस्त्वं धन्यः, पुण्यं फ्लित्म्। अस्माकमग्रे धाटकं मिलितम् । ईदृशाः कृत्वा मुक्ताः, ततः श्रेष्ठिना तेषां वस्त्रादिकं दत्तम् । तेषु रक्षापालेषु श्रेष्ठी स्वगृहमागात् । तावता गृहीतं वस्तु तत्रैव महाध्य (4) जातम् । तेनैव च वस्तुना विक्रीतेन ॥ 23 ॥
Page #34
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः चंद्रभवलभूप धर्मदत्तश्रेष्ठि कथा ॥ 24 ॥ mahA~llAbho'bhUt / ततः श्रेष्ठिना शकटेन यात्रानियमो गृहीतः । गृहस्थितस्यैव व्यवसायं कुवतोऽस्य लक्ष्मीरपि शनैः शनैः प्रचुराभूत् । कियति काले तस्य लक्ष्मीचन्द्रो नाम पुत्रोऽभूत् । स च यौवनं प्राप्त्ः। तस्य विवाहसामग्यां क्रियमाणायां मध्याह्नावसरे श्रेष्ठिनो देवपूजां कुर्वतः केऽपि साधवस्तद्गृहे विहर्तु प्राप्ताः । श्रेष्ठिना देवान्पूजयित्वा प्रोक्तं, कापि गृहे दात्री वर्तते । तदा तत्र स्थितेन लक्ष्मीचन्द्रेणोक्तम्ताताहमेवास्मि । तदा पृच्छ के साधवः, पृष्टे सति तैरुक्तम्- अद्य श्रीधर्मघोषसूरयः पञ्चशतपरिवारा: समेतास्तदीयावावां शिष्यौ । तदा श्रेष्ठिनोक्तम्-पहसंतगिलाणेसु, आगमगाहीसु तह च कय लोए। उत्तरवारणगंमि य, दाणं च बहुफलं होई ॥ 56 ॥ अत: कारणात् वत्स लक्ष्मीचन्द्र ! साधुभ्यां षोडशमोदकान् देहि । साधवो बहवः सन्तीति लक्ष्मीचन्द्रेण चिन्तितम्-मद्विवाहे मोदकाः कृताः, अत एष ममैव लाभ इति हर्षितोऽसौ तैरगणितैरेव स्थाले भृत्वा समेतः । साधौ न न कुर्वति ते सर्वेऽपि तेन दत्ताः । श्रेष्ठिना पुनः पृष्टम्-वत्स ! षोडश मोदका दत्ता: ? / तेनोक्तं-हुं इति । श्रेष्ठिना तावन्मात्रमेव पुण्यमुपार्जितम् । पुत्रेणागणितदानात्पूर्णं पुण्यं चोपार्जितम् । ततः साधू गतौ विवाहो जातः । अथ तौ पिता पुत्रश्च पूर्णमायुर्भुक्त्वा शुभध्यानेन सौधर्मे सुरौ जातौ । ततश्च्युत्वा पितृजीव एष धर्मदत्तोऽभूत् । संविभागेऽतीचारभावात् अन्तरेऽन्तरे दुःखं प्राप्य पश्चात् षोडशमोदकपुण्यानुमोदनेन ॥ 24 ॥
Page #35
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः 112411 षोडशस्वर्णकोटशोऽभूत् । पुत्रजीवस्त्वं राजाऽक्षयस्वर्णनरभागभूः । इति श्रुत्वा राजाऽचिन्तयत् । धर्म एव सदा येषां दर्शनप्रतिभूरभूत् । क्वचित्त्यजति किं नाम, तेषां मन्दिरमिन्दिरा ? ॥ 57 ॥ परं मोक्षं विनाऽक्षयसौख्यं न भवतीति गुरूनूचे प्रभोऽपारभवपारावारतारणाय चारित्रपोतं मे देहि । राज्यचिन्तां कृत्वा अन्वागच्छामि । गुरुभिरूचे मा प्रमादीः । ततो राजा गृहमागत्य भोजनानन्तरममात्यमाहूय बभाषे - राज्यं कस्य देयम् ? / तेनोक्तम्- जलधिजलमपेय पण्डिते निर्धनत्वम् । धनवति कृपणत्वं, भाग्यहीने सुरूपं । स्वजनजनवियोगो निर्विवेको विधाता शशिनि खलु 'कलङ्कः कण्टकाः पद्मनाले ॥ 58 ॥ इति न्यायात्तव संवत्सरप्रवर्तकस्यापि पुत्रो नाभूत् यस्य तस्य तु निर्गुणस्य राज्यदानं न युक्तम् । ततस्त्वमेव सुचिरं राज्यं कुरु इत्युक्त्वोत्थितो मन्त्री । राजा सायंतनसभां विसृज्य संयमग्रहणचिन्तापरः सुष्वाप । पाश्चात्यरात्री तेन स्वप्नो दृष्टः । कापि दिव्यरूपा दिव्याभरणभूषिता स्त्री समेत्य भूपं प्राह तव राज्यं वीरधवलस्य दत्तम् । एषा वरमाला संयमश्रीसत्का तव कण्ठे क्षिप्यते इत्युक्त्वा सा गता । राजा प्रबुद्धोऽचिन्तयत्किमिदम् ? / प्रातर्मन्त्री पृष्टः । कोऽपि वीरधवलः स्वकीये राज्ये योग्योऽस्ति । तेनोक्तम् न ज्ञायते श्रीगुरव एव पृच्छ्यन्तेऽतो राजा गत्वा गुरून् पप्रच्छ । को वीरधवल इति ते प्रोचुस्त्वं संयमाय सज्जो भव यदा तव दीक्षा तदा तस्य पूर्वदिशः समागमो भविता । चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा ॥ 25 ॥
Page #36
--------------------------------------------------------------------------
________________ श्रीजैन चंद्रभवलभूप कथासंग्रहः धर्मदत्तप्रेष्टि ॥ 26 ॥ स तव दीक्षोत्सवं क्रिस्स्य्ति। इति श्रुत्वा राजा गृहं गत्वा संयमश्रियं जिघृक्षुः श्रियं नवक्षेत्रेषु वापयामास । तदा धर्मदत्तोऽपि धनवतीकुक्षिजे रत्नसिंहे पुत्रे भारमारोप्य धनवतीयुक्तः संयमाय सादरोऽभूत् । ततो राजा धर्मदत्तश्च सप्रियः संयमाय महोत्सवेन गुरुपावं प्राप्तौ । राजा दीक्षा लाति। कोऽथ नः स्वामीति यावल्लोकाश्चिन्तयन्ति, कोऽपि राज्याझे न यातीति राजापि यावच्चिन्तयति, तावता दिव्यतूर्यरवोऽभूत् । विस्मिते सर्वस्मिन् पूर्वदिश: श्वेतगजारूढः श्वेतच्छत्रचामरशोभितः कोऽपि दिव्यपुरुषोऽनाहतगीतवादित्रयुक्तस्तत्र समेतः । गगनादुत्तीर्य गुरून्नत्वा पुरो निविष्टः । गुरुभिरूचे नृपं प्रति एष वीरधवलः । तेनोक्तम्-कोऽयं कीदृक् ? पुनस्ते प्राहुः-श्रूयताम्, सिन्धुदेशे वीरपुरं नाम न्ग्र्म्। तत्र सिंहो राजा तस्य वीरधवलो नाम पुत्रः । स मृगयाव्यसनी वनेऽन्यदा मृगीमेकां सगी बाणेन विव्याध । तदर्भ बहिष्पतितं स्फुरन्तं वीक्ष्य स्वयमेव कृपां प्राप्तः स्वं निनिन्द्। जीवघातनियमं मनसि गृहीत्वा निवृत्तो गृहमागतः । अन्यदा सिंहो राजा पोरैः समेत्य विज्ञप्त:-चौरः पुरं मुषितम् । राज्ञोक्तम्-रेरे आरक्षकाः ! किं पुरस्य रक्षा न क्रियते ? / तैरुक्तम्-देव ! स्तोकैर्यत्नैर्दुह्योऽयं चौरः । अद्य चौरं गृहणामीत्युक्तो (क्ता) राजा(ज्ञा)हर्षितः (ताः) पौरा: प्रेषिताः । सायं कुमारोऽन्येऽपि भृत्या भास्सिताः। . अद्य सर्वाभिसारेण चतुष्किकासु स्थातव्यमिति । अथ रात्रौं कुमारचतुष्किकायामेव दैवयोगाच्चौरः ॥ 26 ॥
Page #37
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः 112011 पपात, भृत्यैः खेटकैरेवाच्छादितः । कुमारेण चिन्तितम् । प्रातर्मृत एवासौ चौरः पापं मे भावि । ततो मुक्त एव वरं इति ध्यात्वा स मोचितस्तत्क्षणे ययौं, नृपाग्रे कथनाय भृत्या वारिताः । प्रभाते राज्ञा चोराप्राप्तिविलक्षेण पृष्टम्, चौरो न चटितः ? इति । सर्वैरुक्तम्, न चटितः । ततः सभायां विसर्जितायां कुमारभृत्यैश्चौरमोचनस्वरूपं राजदण्डभीतैः स्वयमेव ज्ञापितम् । राज्ञा कुपितेन कुमारो देशत्यागं कारितः । स भ्रमन् भद्दिलपुरं गतः, स कुमारस्तंत्र भिक्षार्थं प्रविष्टः । रुष्टो विधिः किं न करोति । यतः- यस्य पादयुगपर्युपासना-नो कदापि रमया विरम्यते । सोऽपि यत्परिदधाति कंबलं, तद्विधेरधिकतोऽधिकं बलम् । / 59 / / ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे, विष्णुर्येनं दशावतारगहने क्षिप्तो महासङ्कटे रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः । सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ 60 ॥ तेन कुमारेण तत्र कर्मवशात् सक्तुभिक्षा लब्धा, स तान् सक्तूनादाय सरसीतले शीतलेन पयसा भोक्तुं सज्जयति स्म, चिन्तितम्, यदि कोऽपि याचकोऽभ्येति तदा तस्मै किंचिद्ददामि । तावता तद्भाग्यात् कोऽपि मासोपोषितः साधुस्तन्मार्गेऽचलत् । स मुदितस्तमाहूय प्राञ्जलिः प्रोचेअद्य पूर्वसुकृतं फलितं मे, लब्धमद्य वाहनं भववार्थी । अद्य चिन्तितमणिः करमागाद्वीक्षितो यदि भवान्मुनिराजः ॥ 61 ॥ इत्युक्त्वा सक्तुपिण्ड उत्पाटितः । साधुना करणवेला पृष्टा । तेनोक्ता। सावशेषं चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा. ॥ 27 ॥
Page #38
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 28 ॥ देयमित्युक्त्वा साधुना पात्रं धृतम् । तेन भाववशात् सर्वेऽपि सक्तवो दत्ताः । तदा शासनदेवतया दिव्यदुन्दुभिध्वनिं कृत्वा प्रोक्तम्- धन्यस्त्वं धन्यस्त्वम् । चन्द्रधवलराज्यं तुभ्यं दत्तम् । साधुर्ययौ । कुमारः पुनर्भिक्षयासक्तुभिः प्राणाधारं चक्रे । देव्या तवापि स्वप्नो दत्तः । साम्प्रतं सैष वीरधवलस्तया समहोत्सवमत्रानीतः । ततश्चन्द्रधवलादिभिस्तेन महोत्सवे क्रियमाणे दीक्षा गृहीता । गुरुभिरुपदेशो दत्तः- धर्मों यस्य पिता क्षमा च जननी भ्राता मनः संयमो, मित्रं सत्यमिदं (सत्यं सूनुरयं ) दया च भगिनी नीरा (रो) गता ( शान्तिश्चिरं ) गेहिनी ॥ शय्या भूमितलं दिशोऽपि ( वसनं ) सदनं ज्ञानामृतं भोजनं, यस्यैतानि सदा कुटुम्बमनघं तस्येह कष्टं कथम् ? ( एते यस्य कुटुम्बिनो वद सखे ? कस्माद्भयं योगिनः ) ॥ 62 ॥ मर्कट्यपि गुरून् धनवर्ती च पुनः पुनः पश्यन्ती जातिस्मरणं प्राप्ता प्रबोधिता च भावनया धर्ममाराध्य समये सौधर्मे देवी भूत्वा तेषामेव गुरूणां सान्निध्यकारिणी बभूव । गुरवो नवदीक्षितैः सह पृथ्वीमण्डले विजहुः । चन्द्रधवलोऽपि केवलज्ञानमासाद्याक्षयसौख्यं प्राप । धर्मदत्तो धनवती च समये सर्वार्थसिद्धिं प्राप्तौ । वीरधवलो राजा महोत्सवेन चन्द्रपुरं प्रविश्य प्रजाः प्रजा इव पालयन् पित्रापि तत्स्वरूपं ज्ञात्वा बहुमानितो राज्यश्रियमभुङ्क्त । समये श्रीदत्तं पुत्रं राज्ये स्थापयित्वा संयमश्रिया सिद्धिसौख्यं सिषेवे । भीमं वनं भवति तस्य पुरं प्रधानं, सर्वे जनाः सुजनतामुपयान्ति तस्य । कृष्णा च चंद्रधवलभूप धर्मदत्तश्रेष्ठ कथा ॥ 28 ॥
Page #39
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः धर्मदत्तश्रेष्ठि कथा भूर्भवति संनिधिरत्नपूर्णा, यस्यास्ति पूर्व विहितं सुकृतं नरस्य ॥ 62 ॥ सकलकशलवल्लीपल्लवोल्लासदक्षः । त्रिभुवनजनरक्षाशासने बद्धकक्षः ॥ नवधनसममूर्तिः दिक्षु विख्यात्कीर्तिः। स भवतु जिननाथ: पार्श्वनाथः श्रिये वः ॥ 12 ॥ धर्म: कामगवी यदीयचरणा दानादयो यन्मुखं, शुद्धा जीवदया विवेक्विल्स्त्पुच्छ्च्छ्त्ताल्न्ग्कृत्म्। अश्रेयस्तृणचारिणी शुभपयःसम्पत्तिहेतूच्चया, आलस्यादिकपश्यतोहरगणाद्दक्ष त्वया रक्ष्यताम् ॥ 63 ॥ श्रीमेरुतुंगसूरीन्द्र-शिष्यो माणिक्यसुन्दरः । सूरिरेनां करोति स्म, संविभागव्रते कथाम् । / 64 ॥ यावन्मेरुर्मही यावद्, याव्च्च्न्द्र्दिवाक्रा। वाच्यमाना जनस्ताव-त्कथाऽसौ लभतां प्र्थाः॥65॥ ॥ 29 ॥ // 29 //
Page #40
--------------------------------------------------------------------------
________________ चंद्रधवलभूप धर्मदत्तश्रेष्ठ कथा ॥ 30 ॥
Page #41
--------------------------------------------------------------------------
________________ ||ahm|| कथासंग्रहः मालकलश क्चान्क्म्। ॥ 1 ॥ भगवन्ट्रीमाईमानस्वामिपादपोभ्यो नमः । / श्री शंखेश्वर पाण्वनाथाय न्म्ः। ॥ ई दान-प्रेम-भुवनभानु-पद-हेमचंद्र सरुभ्यो न्म्ः॥ आचार्यजीमजितप्रभसूरीशरविरचितश्रीशान्तिनाथचरित्रान्तर्गतम् mngglklsh-क्थान्क्म्। मानुष्यकादिसामग्री सम्प्राप्याऽपि प्र्मादिन्ः। ये धर्म नानुतिष्ठन्ति तेषां जन्म निरर्थकम् ॥ 1 ॥ जैन धर्म समाराध्य भूत्वा विभवभाजनम् । प्राप्ताः सिद्धिसुखं ये ते वाघ्या मजलकुम्भवत् ॥ 2 ॥ तद्यथा उज्जयिन्यां महापुर्2या वैरिसिंहो म्हीप्तिः। सोमचन्द्रा च तद्भार्या धनदत्तच श्रेष्ठयभूत् ॥ 3 ॥ धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीतः स श्रेष्ठी ध्न्द्त्त्क्ः॥4॥ सत्यभामेति ॥ 1 ॥
Page #42
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः मङ्गलकलश क्थान्क्म्। ॥ 2 ॥ सद्धार्या शीलालकृतिशालिनी । पत्यो प्रेमपरा किन्त्वपत्यभाण्डविवर्जिता ॥ 5 ॥ साऽन्यदा श्रेष्ठिनं पुत्रचिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ ! किं ते दुःखस्य कारणम् ? ॥6॥shresstthinaa च समाख्याते तस्यै तस्मिन् यथातथे । श्रेष्ठिनी पुनरप्यूचे पर्याप्तं चिन्तयाऽनया ॥ 7 ॥ धर्म एव भवेन्नृणामिहामुत्र सुख्प्र्द्ः। स एव सेवनीयो हि विशेषेण सुखैस्सिन्ना॥8॥ तत् त्वं देवे गुरौ चापि कुरु भक्तिं यथोचिताम् । देहि दानं सुपात्रेभ्यः पुस्तकं चापि लेखय ॥ 9 ॥ एवं च कुर्वतो: पुत्रो भावी यदि तदा वरम् । पविता निर्मलो नाथ ! परलोकोऽन्यथाऽऽवयोः ॥ 10 ॥ हृष्टः श्रेष्ट्यप्युवाचैवं प्रिये ! साधूदितं त्व्या। सम्यगाराधितो धो भ्वेचिन्ताम्न्निनृन्नाम्॥11॥ ततश्च देवपूजार्थ पुष्पग्रहणहेतवे । आकार्याऽऽरामिकं तस्मै ददौ श्रेष्ठी धनं बहु ॥ 12 ॥ स्वयं गत्वा तदारामे पुष्पाण्यानीय स प्र्गे। गृहाच्यापर्ववित्वा च गच्छति स्म जिनाल्ये॥13॥ तत्र नैवेधिकीमुख्यान् यथास्थानं दश त्रिकान् । ख्यापयन् परया भक्त्या विदघे चैत्यवन्दनाम् ॥ 14 ॥ ततः साधून नमस्कृत्य प्रत्याख्यानं विधाय च । अतिथीनां संविभागं चकार च महामतिः ॥ 15 ॥ अन्यदप्यखिलं धर्मकर्म shrmnibndhnm। आह्निकं . . . 1-तिनि निसीही तिनि उ पयाहिणा र तिन्नि चेव व पणामा 31 तिविहा पूया यतहा4 अवत्वतियभावणं 5 चेव ॥ 1 ॥ तिदिसिनिरिक्खणविरई 6 पयभूमिपमजणं च निक्खुत्तो वनाइतियं 8.मुदा तियं 9 च तिविहं च पणिहाणं 10 ॥ 2 ॥ ॥ 2 //
Page #43
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः 11311 रात्रिकं चैव धनदत्तो व्यधात्सुधीः । / 16 अथ धर्म्मप्रभावेण तुष्टा शासनदेवता । ददौ तस्मै पुत्रवरं प्रत्यक्षीभूय साऽन्यदा ॥ 17 ॥ पुत्रे गर्भागते रात्रिशेषे श्रेष्ठिन्युदैक्षत । स्वप्ने हेममयं पूर्णकलशं मङ्गलावृतम् ॥ 18 ॥ जातश्च समये पुत्रस्ततः कृत्वोत्सवं गुरुम् । तस्मै मङ्गलकलश इत्याख्यां तत्पिता ददौ । / 19 / / कलाभ्यासपरः सोऽथाष्टवर्षप्रमितोऽन्यदा । तात ! त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ॥ 20 ॥ सोस्वदद्वत्स ! गत्वाऽहमारामे प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूजनम् ॥ 21 ॥ ययौ पित्रा सहान्येद्युस्तत्र सोऽपि कुतूह्ली। आरामिकोऽवदत्कोऽयं बालो नेत्रविशालकः ॥ 22 ॥ ज्ञात्वा च श्रेष्ठपुत्रं तं तस्मै सोऽपि ददौ मुदा । नारङ्गक (दला) रणादीनि सुस्वादूनि फलान्यलम् ॥ 23 ॥ स्वगेहे पुनरागत्य कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढौकयत्पुत्रः पूजोपकरणं स्वयम् ॥ 24 ॥ द्वितीये च दिने तेन सादरं भणितः पिता । अतः परं मया गम्यं पुष्पानयनकर्मणि ॥ 25 ॥ निश्चिन्तेनैव स्थातव्यं त्वया तात ! निजे गृहे । अत्याग्रहेण तद्वाक्यमनुमेने पिताऽपि तत् ॥ 26 ॥ एवं च कुर्वतस्तस्य धर्माभ्यासं तथाऽन्तरा । कियत्यपि गते काले यज्जातं तन्निशम्यताम् ॥ 27 ॥ अस्त्यत्र भरतक्षेत्रे चम्पा नाम म्हापुरी। अभूत्तत्र महाबाहुः पार्थिवः सुरसुन्दरः ॥ 28 ॥ राज्ञी मङ्गलकलश कथानकम् । 11311
Page #44
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः मालकलश क्थान्क्म्। ॥ 4 ॥ गुणावली तस्य सा निजोत्सावर्तिनीम् । दृष्ट्या कल्पलतां स्वप्ने पार्थिवाय न्यवेदयत् ॥ 29 ॥ राजा प्रोवाच हे देवि! तव पुत्री भविष्यति । सर्वलक्षणसम्पूर्णा सर्वनारीशिरोमणिः ॥ 30 ॥ पूर्णकालेऽथ चार्वङ्गी सा देवी सुषुवे सुताम् । त्रैलोक्यसुन्दरी नाम तस्याश्चक्रे महीपतिः ॥ 31 ॥ लावण्यधनमञ्जूषा सौभाग्य्र्स्निम्न्गा। बभूव यौवनप्राप्ता सा मूर्त्तव सुराङ्गना ॥ 32 ॥ तां विलोक्यानवद्यानीं दध्याविति धराधिपः । रमणः कोऽनुरूपोऽस्या वत्साया मे भविष्यति । / 33 / / बूचे च प्रेयसी: सर्वा वराहेयं सुताऽभवत् । दातव्या ब्रूत तत् कस्मा अत्रार्थे वः प्र्धान्ता॥ 34 ॥ ता उचरियमस्माकं जीवितादपि व्ल्ल्भा। नालं धत्तुं वयं प्राणान् क्षणमप्यनया विना ॥ 35 ॥ दातव्या तदसौ मन्त्रिपुत्रायात्रैव हे प्रिय ! / प्रत्यहं नयनानन्दकारिणी दृश्यते यथा ॥ 36 ॥ ततो राज्ञा समाहूय सुबुद्धिः सचिवो निजः । अभाणि यन्मया दत्ता त्वत्सुतायात्मनन्दिनी ॥ 37 ॥ अमात्योऽप्यवदद्देव ! किमयुक्तं ब्रवीण्यदः । कस्मैचिद् राजपुत्राय दातुं कन्या तवोचिता ॥ 38 ॥ राज्ञोचे न त्वया वाच्यमित्यर्थे किचनाऽपि भोः ! / देया त्वत्सूनवेऽवश्यं पुत्री त्रैलोक्यसुन्दरी ॥ 39 ॥ मन्त्री 'कृतावहित्थोऽथ गृहे गत्वा व्यचिन्तयत् । हा व्याघदस्तटीन्याये पतितोऽस्मि करोमि किम् ?॥40॥र्तिर्म्भोप्माकारा राज्ञः पुत्री सुतस्तु मे। कुष्ठी 'आकारगोपनं कृत्वा ॥ 4 ॥
Page #45
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः मालकलश क्थान्क्म्। ॥ 5 ॥ तदेतयोयोग कये जानन करोम्यहम् ? / / 41 / / अथवाऽयं मयोपायो लब्यो यत्कुलदेवताम् । आराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥ 42 ॥ ततश्चाऽऽराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन् ! स्मृताऽस्मि किम् ? ॥ 43 ॥ मन्त्र्यूचे त्वं स्वयं वेत्सि सर्व दुःखस्य कार्न्न्म्। तथा कुरु यथा पुत्रो नीरोगानो भवेन्मम ॥ 4 ॥ देव्यूचे नान्यथाकत्तुं नृणां कर्म पुराकृतम् । दैवतैरपि सक्येत वृवेयं प्रार्थना सव ॥ 5 ॥ मन्त्री प्रोवाच यद्येवं तदन्यमपि पुरुषम् । तदाकारं निराकल्यं' कुतोऽप्यानीय मेऽप्य्॥46॥ तेनोद्वाह्य महाराजपुत्री कमललोचनाम् । अर्पयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् । / 47 ॥ देवतोचे puriidvaare'shvrkssknraantike| शीतव्यथानिरासार्थमग्निसेवापरो हि य्ः॥4॥ कुतोऽप्यानीय मयका मुक्तो भवति बालकः । स मन्त्रिन् ! भवता ग्राह्यः पश्चात्कुर्य्याद्यथोचितम् ॥ 4 ॥ (युग्मम्) ॥ इत्युक्त्वाऽन्तर्दधे देवी हृष्टोऽथ सचिवेश्वरः । सर्वा विवाहसामग्री प्रगुणीकुरुते स्म सः ॥ 50 ॥ अथपालनरं छत्रमाकार्य निजकं ततः । तस्मै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥ 51 ॥ इदमूचे च यः कश्चिदभ्येति भवदन्तिके । कुतोऽपि बालकः सो हि समप्र्यो मेऽविलम्बितम् ॥ 52 ॥ तं श्रेडिनन्दवं तस्या वरं विज्ञाय भाविनम् । उजयिन्यां ययौ पुर्य्या मन्त्रिणः kuldevtaa॥53॥ rogrhitm| // 5 //
Page #46
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः मङ्गलकलश क्थान्क्म्। ॥ 6 अन्तरिक्षस्थितोवाच सा चैवं तस्य श्रृण्वतः । पुष्पाण्यानीय चाऽऽरामाद्रच्छतो निजवेश्मनि ॥ 54 / / स एष बालको याति पुष्पभाजनपाणिकः । परिणेष्यति यो राजकन्यकां भाटकेन हि ॥ 55 ॥ तच्छुत्वा विस्मित: सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन् सदनं ययौ ॥ 56 ॥ गृह गतस्य सा वाणी विस्मृता तस्य दइव्ती। द्वितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् । / 57 ॥ अहो ! अद्यापि सा वाणी या श्रुता हो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः । / 58 ॥ सोऽचिन्तयदिदं यावत्तावदुत्पाट्य वात्यया 1 नीतो दूरतरारण्ये चम्पापुर्याः समीपगे ॥ 59 ॥ भयभ्रान्तस्तृषाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसझमकरं ददर्शाग्रे सरोवरम् ॥ 60 ॥ तत्र वस्त्राञ्चलापूतं पयः पीत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिश्राय वटदुमम् ॥ 61 ॥ तदा चास्तमितो भानुरवस्थापतितस्य हि । श्रेष्ठिपुत्रस्य तस्योपकारं क्र्तुमिवाक्स्स्म्ः॥62॥ कृत्वा दर्भतृणैर तयाऽऽरुह्य च तं दुमम् । स ददर्शोत्तराशायामदूरे ज्वलितानलम् । / 63 / / ततो वटात्समुत्तीर्य स भीत: shiitvihvlH। हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥ 64 ॥ तत्रोपान्तेऽश्वपालानां कुर्वाणो वह्निसेवनम् । यावदासीदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥ 65 ॥ तावत्तेन नरेणैत्य पूर्वादिष्टेन मन्त्रिणा । आत्मनः पार्श्वमानीतः कृतच निरुपद्रवः । / 66 ॥ गोपयित्वाऽतियलेन प्र्भ्त्स्म्येऽमुना। अर्पितोऽमात्यवर्यस्य , ॥ 6 ॥
Page #47
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः मङ्गलकलश कथानकम् । ॥ 7 ॥ , गृहे नीत्वा सगौरवम् ॥ 67 ॥ भोजनाच्छादनप्रायममात्योऽप्यस्य गौरवम् । चकार सदनस्यान्तर्गोपनं च 'दिवानिशम् ॥ 68 ॥ ततोऽसौ चिन्तयामास किमयं मम सत्क्रियाम् । कुरुते निर्गमं चैव यत्नाद् रक्षति मन्दिरात् ॥ 69 ॥ पप्रच्छ चान्यदाऽमात्यं तात ! वैदेशिकस्य मे । किमिदं माननं हन्त भवद्धिः क्रियतेऽधिकम् ॥ 70 ॥ का नामैषा पुरी को वा देशः को वाऽत्र भूपतिः ? / इति सत्यं ममाऽऽख्याहि विस्मयोऽत्र प्रवर्त्तते ॥ 71 ॥ अमात्योऽप्यब्रवीच्चम्पानाम्नीयं नगरी वरा । अङ्गाभिधानो देशश्च राजाऽत्र सुरसुन्दरः । / 72 ॥ सुबुद्धिर्नाम तस्याहं माननीयो महत्तमः । मयाऽऽनीतोऽसि वत्स ! त्वं कारणेन गरीयसा । / 73 / / त्रैलोक्यसुन्दरी नाम राज्ञा पुत्री विवाहितुम् । प्रदत्ता मम पुत्राय स तु कुष्ठेन पीडितः ॥ 74 ॥ परिणीय त्वया भद्र ! विधिना सा नृपान्ग्ग्जा। दातव्या मम पुत्राय तदर्थ त्वामिहाऽऽनयम् । / 75 / / तच्छुत्वा मङ्गलोऽवोचदकृत्यं किं करोष्यदः । क सा रूपवती बाला निन्धरोगी क ते सुतः ? ॥ 76 ॥ कर्मेदं न करिष्यामि कथञ्चिदतिनिष्ठुरम् । कूपे क्षिप्त्वा जनं मुग्धं वरनाकर्तनोपमम् । / 77 ॥ मन्त्र्यूचे चेन्न कर्मेदं करिष्यसि सुदुर्माते ! / तदा त्वां निजहस्तेन मारयिष्यामि निश्चितम् ॥ 78 ॥ इति निस्त्रिंश माकृष्य भणितोऽपि सुबुद्धिना । अकृत्यं नानुमेने तत् स कुलीनशिरोमणिः ॥ 79 ॥ 1. बहिर्गमनं । 2.खिग्म्। / ॥ 7 ॥ .
Page #48
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः मङ्गलकलश क्थान्क्म्। IICIT प्रधानपुरुषेमन्त्री निषिद्धस्तस्य मारणात् । अभाणि सोऽपि मन्यस्व भद्र ! त्वं मन्त्रिणो वचः ॥ 8 ॥ ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथोजयिनी क्वाऽसौ ममेहागमनं क्व च ? ॥ 81 ॥ इदमाकाशवाचाऽपि दैवत्या कथितं त्दा। तत्करोम्यहमप्येवं यद्धाव्यं त्द्भ्व्त्य्हो!॥ 82 ॥ विचिन्त्येदं पुन: स्माह मङ्गलो मन्त्रिणं प्र्ति। यद्यवश्यमिदं कार्य मयका कर्म निघृणम् ॥ 83 ॥ तदाऽहमपि वः पाचे नाथ ! 'नाथामि सर्वथा । मह्यं ददाति यद्राजा वस्तुजातं ममैव तत् ॥ 84 ॥ स्थापनीयं तु तत्सर्वमुजयिन्याः पुरोऽध्वनि एवमस्त्विति तद्वाक्यं मेने मन्त्र्यपि बुद्धिमान् ॥ 85 ॥ इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्वच सजयामास क्रमाद्वैवाहिकं विधिम् ॥ 86 ॥ अथ व्योम्नः प्रतिच्छन्दमिव मण्डपमुत्तमम् । आदेशकारकैर्भूपः स्वानुरूप्म्कार्य्त्॥ 87 ॥ कुमारकः कृतस्नानः कृतचन्दनलेपनः । सदशश्वेतवसनो हस्तविन्यस्तकरणः ॥ 88 ॥ दत्तकुमहस्तोऽथ हस्त्यारूडो विभूस्स्न्न्ः। uttmmerushaagrruuddhklpdrumopmH||89|| द्राधीयोभिर्वरस्त्रीणां uluulupvnibhirbhRshm| पञ्चस्वनैश्च विदधद् दिवं नादमयीमिव ॥ 90 ॥ कृतशक्रधनुईण्डइआयूरातपवारणइः । वार्यमाणातपः प्रापमण्डपद्वारसन्निधिम् ॥ 91 ॥ उत्तीय कुखरात् तुझात् कुलस्त्रीभिः कृतं त्दा। अयमेष प्रतीयेष 'प्रद्योतन इव प्र्गे॥ 92 ॥ 11. सूर्य्ः। ॥ 8 ॥
Page #49
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः मालकलश क्थान्क्म्। ॥ 9 ॥ समासन्ने ततो लग्ने ह्स्तिस्क्न्धाधिरोपित्ः। स निन्ये भूपते: पावे व्स्त्राभ्र्न्न्भूस्सित्ः॥13॥ त्रैलोक्यसन्दरी साऽथ दृष्टा तं मन्मथोपमम् । अमंस्त तद्वरप्राप्त्या कृतार्थ स्वं मनस्विनी ॥ 94 ॥ ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति । चत्वारि परितो वहिं प्रेमतुर्मङ्गलानि तौ ॥ 95 ॥ प्रथमे मङ्गले राजा caaruvstraannynekshH| वरायादाद् द्वितीये च स्थालाभरणसञ्चयम् ॥ 96 ॥ तृतीये मणिहेमादि चतुर्थे च रथादिकम् । जायापत्योस्तयोरित्थं जज्ञे पाणिग्रहोत्सवः ॥ 97 ॥ कृतोद्वाहे वरे चास्मिन् वधूहस्तममुञ्चति । उवाच नृपतिर्भूयो वत्स ! यच्छामि किं नु ते ? ॥ 18 ॥ ततश्च याचितस्तेन jaatyghottkpnyckm| . tattasmai शीघ्रमेवासौ प्रददौ प्रीतमानसः । / 99 ॥ वाद्यमाने ततस्तूर्ये भवद्धवलमङ्गलः । मन्त्रिणा स्वगृहे निन्ये समं वध्वा स मङ्गलः ॥ 100 ॥ तत्रामात्यगृहजनश्छन्नं छन्नमभाषत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको न्र्ः॥ 101 ॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निजं पतिम् । ज्ञात्वेङ्गित्तैस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ॥ 102 ॥ ततः क्षणान्तरेणाऽसौ देहचिन्तार्थमुत्थितः । जलपात्रं गृहीत्वाऽऽशु तदनु प्राचलच्च सा॥103॥ कृतायामपि तस्यां तं शून्यचितं रह:स्थितम् । उवाच प्रेयसी कान्त ! बाधते त्वां शुभा नु किम् ? ॥ 104 ॥ ओमिति भणिते तेन दासीहस्तेन मोदकान् । आनाय्य स्वगृहात्तस्मै ददी त्रैलोक्यसुन्दरी । / 105 ॥ भुक्तेषु तेषु पानीयं पिबता तेन भाषितम् । अहो रम्यतरा एते मोदकाः ॥ 9 ॥
Page #50
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः मङ्गलकलश क्थान्क्म्। ॥ 10 ॥ सिंहकेसराः ॥ 106 ॥ उजयिन्या नगाश्चेन्नीरमास्वाद्यतेऽमलम् । तदा तृप्तिर्भवेन्नूनं मोदकेष्वशितेष्वपि ॥ 107 ॥ तच्छुत्वा राजपुत्री सा दध्यावाकुलचेतसा । अहो अघटमानं किं वाक्यमेष प्रजल्पति ? ॥ 108 ॥ मातृगेहमथावन्त्यामार्यपुत्रस्य भावि वा। तदसौ दृष्टपूर्वत्वाजानात्यस्याः स्वरूपताम् ॥ 109 ॥ ततश्च निजहस्तेन मुखपाटवकारणम् । पञ्चसौगन्धिकं तस्मै ताम्बूलं द्त्त्व्त्य्सौ॥ 110 ॥ सन्ध्याकाले पुनर्मन्त्रिमानुषैः प्रेरितोऽथ सः । त्रैलोक्यसुन्दरीमेवमूचे मतिमतां वरः ॥ 111 ॥ गमिष्यामि पुनर्देहचिन्तायामुदरार्तिभाक् । त्वया क्षणान्तरेणाऽऽगन्तव्यमादाय पुष्करम् ॥ 112 ॥ निरगाच्च ततो मन्त्रिमन्दिरात्पुरुषांश्च तान् । पप्रच्छ राजदत्तं भोः ! क्वास्ति तद्वस्तु मामकम् । / 113 ॥ तैश्च तद्दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । ततः सारतरं वस्तु निक्षिप्यैकरथे वरे ॥ 114 ॥ तस्मिंश्च योजयित्वाऽश्वांश्चतुरः पृस्स्त्थ्त्स्त्था। बवैकं शेषकं वस्तु मुक्त्वा tatraiva so'clt||115|| (yugmam ) // पृष्टाचानेन ते ग्रामानुज्जयिन्यध्वगानराः प्रत्येकं कथयन्ति स्म नामग्राहं मुहर्मुहुः ॥ 116 ॥ ततो रथाधिरूढोऽसौ तेन मार्गेण बुद्धिमान् । स्तोकैरेव दिनैः प्राप्तस्तामेव नगरी निजाम् ॥ 117 ॥ इतश्च पितरौ तस्य तमन्विष्य विलप्य च । बहुधा बहुभिर्घौ:र्गतशोको ब्भूव्तुः॥118॥ गृहाभिमुखमायान्तं 1jlm। ॥ 10 ॥
Page #51
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः मङ्गलकलश क्थान्क्म्। ॥ 11 ॥ रथाऽऽरूढं विलोक्य त्म्। बभाषेऽथापरिज्ञाय जनन्यस्य ससम्भ्रमम् ॥119॥प्रेर्य्ते गृहमध्येन राजपुत्र ! कथं रथः । कर्तास्यभिनवं मार्ग किं त्वं त्यक्त्वा पुरातनम् ? ॥ 120 ॥ इत्थं निषिध्यमानोऽपि न यावद्विरराम सः । आचख्यौ श्रेष्ठिनस्तावत् श्रेष्ठिन्याकुलिताशया ॥ 121 ॥ श्रेष्ठयप्यस्य निषेधार्थ गृहाद्यावनिरीयिवान् । तावद्रथात्समुत्तीर्य पितुः पादौ ननाम सः ॥ 122 ॥ उपलक्ष्य ततस्ताभ्यामाश्लिष्टस्तनयो निज्ः। सद्यः प्रादुर्भवद्धर्षाश्रुपूरप्लावितेक्षणम् ॥ 123 ॥ पप्रच्छ चोपविष्टः सन् वत्सर्द्धिः कुत ईद्दशी? / क्व वा कालमियन्तं त्वं स्थितोऽसि वद नन्दन ! ॥ 124 / / ततश्चात्मकथा तेन पितुरग्रे निवेदिता। वाक्श्रुत्यपहारादि स्व्स्थानाग्म्नाव्धि॥125॥ अहो! पुत्रस्य सौभाग्यमहो! पुत्रस्य दक्षता । अहो ! धैर्य्यमहो ! भाग्यमिति प्राशंसतामिमौ ॥ 126 ॥ ततः प्राकारसंगुप्तं स स्वगेहमकारयत् । अश्वानां रक्षणार्थ च मन्दुरादिनियन्त्रणम् । / 127 / सोऽन्येधुर्जनकं स्माह मम तात! कलागमः । स्वल्पोऽस्त्यद्यापितं पूर्ण करिष्यामि त्व्दाज्ञ्य्या॥128॥ ततश्चानुमतः पित्रा कलाचार्य्यस्य स्न्निधौ। कलाभ्यासं चकारासौ स्व्कीय्स्द्नान्तिके॥129 ॥ इतश्च मन्त्रिणा तेन रात्री मङ्गलवेषभृत् प्रेषितो वासभवने वधूपान्ते सुतो निज्ः॥130॥shyyaaruuddhNc तं दृष्ट्या दथ्यो त्रैलोक्य्सुन्द्री। कोऽयं कुष्ठाभिभूताङ्गः समायातो ममान्तिकम् ॥ 131 ॥ करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटित्यपि । सा ॥ 11 ॥
Page #52
--------------------------------------------------------------------------
________________ कथासंग्रहः मालकलश क्थान्क्म्। ॥ 12 ॥ -- शव्यायाः समुत्थाय नियंयौ भ्व्नाधिः॥132॥ दासीभिर्भणिता किं नु स्वामिन्यसि ससम्ममा ? / साउवदद्देवतारूपी गतः क्वापि स मे पतिः ॥ 133 ॥ प्रत्यूचुस्ता इदानीं स प्रविष्टोऽत्र पतिस्तव । साऽब्रवीत्रास्त्यसावत्र कुष्ठिकः कोऽपि विद्यते ॥ 134 ॥ दासीमध्ये ततः सुप्ता तामतीत्य विभाव्रीम्। त्रैलोक्यसुन्दरी प्रातर्ययो पितृगृहं निजम् ॥ 135 / / सुबुद्धिरपि दुर्बुद्धिः सोऽथ मन्त्री महीपतेः । ययौ सकाशमन्येधुश्चिन्ताश्याममुखः किल । / 136 ॥ कृतप्रणतिमासीनमथैनं पृथिवीप्तिः। हर्षस्थाने विषादः किंतवत्यूवे कृताऽग्र्ह्ः॥137 ॥ स जगाद महाराज! विचित्रा कर्मणां गतिः । अस्माकं मन्दभाग्यानां 'वशात्परिणता कथम् ? ॥ 138 ॥ चिन्तयत्यन्यथा जीवो हर्षपूरितमानसः । विधिस्त्वेष महावैरी कुरुते कार्यमन्यथा ॥ 139 ॥ राजा प्रोवाच हे मन्विन् ! उक्त्वा स्वं दुःखकारणम् । मामप्यमुष्य दुःखस्य संविभागयुतं कुरु॥140॥ निःश्वस्य सचिवोऽप्यूचे देव! दैवं करोति तत् । यद्वक्तुमपि नो शक्यमश्रद्धेयं चपृण्वताम् ॥ 141 ॥ स्वामिपादः सप्रसादैर्दत्ता सूनोर्ममात्म जा। तस्यां तु परिणीतायां यद् वृत्तं तन्निशम्यताम् । / 142 ॥ यादृग राज्ञा स्वयं दृष्टस्ताहगेव सुतो म्म्। अधुना कुष्ठरोगाप्तो दृश्यते क्रियते नु किम् ? ॥ 143 ॥ तच्छुत्वा भूपतिर्दध्यौ सा नूनं मम न्न्दिनी। अलक्षणा तत्प्रभावात् कुष्ठी जातोऽस्य -- -- 1वज्ञ इच्छा ॥ 12 ॥
Page #53
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 13 ॥ पुत्रकः ॥ 144 ॥ स्वकर्मफलभोक्तारः सर्वे जगति जन्तवः । अयं हि निश्चयनयो यद्यप्यस्ति जिनोदितः ॥ 145 / / तथापि व्यवहारोऽयं यो हेतुः सुखदुःखयोः । स एव क्रियते लोके भाजनं गुणदोषयोः ॥ 146 ॥ (युग्मम्) | स्वकर्म्मपरिणामेन जज्ञे पुत्रोऽस्य कुष्ठिकः । जाता च तन्निमित्तत्वात्पुत्री मे दोषभाजनम् ॥ 147 ॥ डूचे च scivaa'nrthmkaarssmhmiiddshm| नादास्यं चेत्सुतां कुष्ठी नाभविष्यत्सुतोऽपि ते । / 148 / अमात्योऽप्यब्रवीत् स्वामिन्! हितकार्यं प्रकुर्वताम् । को दोषो भवतामत्र दोषो मत्कर्मणां पुनः । / 149 / / अथोत्थाय ययौ मन्त्री सा तु त्रैलोक्यसुन्दरी । इष्टाऽप्यनिष्टा संजाता राज्ञः परिजनस्य च ॥ 150 ॥ न कोऽप्येनामाललाप नाभ्यनन्दत् द्दशाऽपि हि । एकत्र गुप्तगेहेऽस्थात् सा मातृगृहपृष्ठतः । / 151 / अचिन्तयच्च दुष्कर्म किं मया विहितं पुरा ? / येन क्वापि ययौ नंष्ट्वा परिणीतः स मे पतिः । / 152 / / अन्यच्च लोकमध्येऽदः कलङ्कं समुपस्थितम् । किं करोमि क्व गच्छामि ? व्यसने पतिताऽस्मि हा । / 153 / T एवं चिन्तां प्रकुर्वन्त्यास्तस्याश्चित्ते स्थितं तदा । भवितोज्जयिनीपुर्य्यां प्राप्तो नूनं स मे पतिः । / 154 / तदा च मोदकांस्तेन भुक्त्वा संजल्पितं किल । एते हि मोदका रम्याः किंत्ववन्त्या जलोचिताः । / 155 / / ततः केनाप्युपायेन तत्र गच्छाम्यहं यदि । तदान्विष्य मिलित्वाऽस्य भवामि सुखभागिनी । / 156 / अथान्येद्युरुवाचाम्बां हे मातर्जनको मम । एकवारं यथा वाक्यं शृणोति त्वं तथा कुरु । / 157 / / तां मङ्गलकलश कथानकम् । ॥ 13 ॥
Page #54
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 14 ॥ द्दष्ट्वाऽनादरपरामन्येद्युः सिंहनामकम् । सामन्तं ज्ञापयामास सा तमर्थं कृताञ्जलिः । / 158 / / सोऽथ राजकुले गत्वा नृपं नत्वोपविश्य च । इति विज्ञपयामास प्रस्तावे वदतांवरः । / 159 / / नृनाथ ! भवता मान्यचरी सम्प्रत्यसम्मता । वराकी वर्त्तते कष्टे सैषा त्रैलोक्यसुन्दरी । / 160 / / अस्याः संमानदानादि दूरेऽस्त्वालपनं तथा । वाक्यश्रवणमात्रेण प्रसादोऽद्य विधीयताम् । / 161 / / पार्थिवोऽप्यश्रुपूर्णाक्षः प्रोचे सिंह ! पुराभवे । अनया विहितं किञ्चिदभ्याख्यानादि दुष्कृतम् । / 162 / / तदियं तत्प्रभावेण कलङ्किततनूरभूत् । इष्टाऽप्यनिष्टतां प्राप्ता गाढमस्माकमप्यहो ! ॥ 163 ॥ वाक्यं तदद्य यत्किञ्चिदनयाऽस्ति विवक्षितम् । तद् ब्रवीतु न रुष्टैरप्यात्मीयः परिभूयते ॥ 164 ॥ ततस्तदनुमत्यैत्य तत्र त्रैलोक्यसुन्दरी । उवाच तात ! मे वेषं कुमारोचितमर्पय ॥ 165 ॥ भूयो राजाऽब्रवीत् सिंहं किमिदं वक्त्यसौ वचः । सोस्वदद्देव ! युक्तं हि क्रमोऽस्ति यदयं किल । / 166 ॥ राज्ञां गृहेषु चेत्पुत्री गुरुकार्येण केनचित् । पुंवेषं याचते तस्यै दातव्यः स न संशयः ॥ 167 ॥ ततस्तदनुमत्याऽस्यै पुंवेषं पार्थिवो ददौ । आदिदेश च तं सिंहं तद्रक्षार्थं बलान्वितम् । / 168 / / अभ्यधात्सुन्दरी भूयस्ताताज्ञा चेद्भवेत्तव । उज्जयिन्यां ततो यामि . कारणेन गरीयसा । / 169 ॥ कारणं कथयिष्यामि तज्जाते च स्मीहिते। अधुना कथिते तस्मिन् परिणामो न शोभनः । / 170 / / हे पुत्र ! मम वंशस्य यथा नाभ्येति दूस्स्न्न्म्। तथा कार्य्यं त्वयेत्युक्त्वा विसृष्टा सा मङ्गलकलश कथानकम् । ॥ 14 ॥
Page #55
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः मङ्गलकलश क्थान्क्म्। ॥ 15 ॥ महीभुजा ॥ 171 / / ततश्च सिण्ह्साम्न्त्भूरिसैन्य्स्म्न्विता। अखण्डितप्रयाणैः सा ययावुजयिनी पुरीम्। ॥ 172 ॥ वैरिसिंहो नृपोऽथैवं शुश्राव ज्ञ्तामुखात्। यच्चम्पाया: समागच्छन्नस्त्यत्र नृप्न्न्द्न्ः॥17॥ अभियानादिसन्मानस्वागतप्रश्नपूर्वकम् । पुरे प्रवेश्य तेनासावानीतो निज्म्न्दिरै॥ 174 / पृष्टा चागमनार्थ सा प्रोवाच न्ग्रीमिमाम्। द्रष्टुमाश्चर्यसंपूर्णामागतोऽस्मि कुतूहलात् । / 175 ॥ ततः प्रोक्तो नरेन्द्रेण त्वया स्थेयं म्मौक्सि। सुरसुन्दरराजस्य मम गेहस्य नान्तरम् ॥ 176 / / राजढौकितगेहे सा तस्थौ सबलवाहना । पीछेत्यादिशत् स्वादुनीरस्थानं निरीक्ष्यताम् ॥ 177 ॥ पूर्वस्यां दिशि ते तत्तु ज्ञात्वा तस्यै न्यवेदयन् । तन्मार्गे कारितावासेऽवात्सीत् साऽथ नृपाज्ञया ॥ 178 ॥ गच्छतो नीरपानार्थमन्यदाऽश्वान्निरीक्ष्य तान् । सा दथ्यौ मम तातस्य सत्का एते तुरङ्गमाः ॥ 179 ॥ तेषामनुपदं प्रेष्य पुनर्भृत्यान् विवेद सा । भर्तुर्ग्रहाभिधानादिसर्वशुद्धिं मनस्विनी ॥ 180 ॥ कलाभ्यासपरं तं च ज्ञात्वा त्रैलोक्यसुन्दरी । उवाच सिंहमेते हि कथं ग्राह्यास्तुरङ्गमाः ॥ 181 ॥ सिंहोऽवादीत्त्वयाऽदिष्टोपायेनैव ततश्च सा। सच्छात्रं तं कलाचार्य भोजनाय न्यमन्त्रयत् ॥ 182 ॥ भोजनार्थमुपाध्याये तत्राऽऽयाते ददर्श सा। छात्रमध्ये स्वभर्तारं हृदयानन्ददायिनम् ॥ 183 ॥ तस्मा आसनमात्मीयं स्थालं चादाप्य्त्त्दा। अकारयद्विशेषण गौरवं भोजनादिषु ॥ 184 ॥ ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा। तस्मै निजाङ्गलग्नं च वासोयुग्म ॥ 15 ॥
Page #56
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः मङ्गलकलश क्थान्क्म्। ॥ 16 ॥ मनोहरम् ॥ 185 ॥ उवाच च कलाचार्यमेतन्मध्यात् त्वदाज्ञया । यो जानाति स आख्यातु छात्रो मम कथानकम् ॥ 186 ॥ सर्वैरपीज्या छात्रैनिर्दिष्टः सोऽथ मङ्गलः । उपाध्यायगिरा धीमान् वक्तुमेवं प्रचक्रमे ॥ 187 ॥ चरितं कल्पितं किंवा कथयामि कथानकम् । साऽवदच्चरितं ब्रूहि पर्याप्तं कल्पितेन भोः ! ॥ 188 ॥ मङ्गलश्चिन्तयामास सैषा त्रैलोक्य्सुन्द्री। चम्पापुर्या भाटकेन परिणीता हि या मया ॥ 189 ॥ केनापि हेतुनेहागाद् भूत्वा पुंवेषधारिणी । भवत्वेवं कथां तावत् कथयामि निजामहम् ॥ 190 ॥ जगाद च कथा लोकप्रिया चित्रकरी भवेत् । सा च वृत्ता मदीयेऽङ्गे तामाख्यामि निशम्यताम् ॥ 191 ॥ ततश्चात्मकथा तेनादितस्तत्र prkaashitaa। तावद्यावदमात्येन गृहानिर्वासितोऽस्म्यहम् ॥ 192 ॥ अत्रान्तरे कृतालीककोपा राजसुताऽवदत् । अमुं गृहीत गृहीत रे रे मिथ्याभिभाषिणम् ॥ 193 ॥ इत्युक्ते पत्तयस्तस्यास्तद्ग्रहार्थ समुद्यताः । तयैव वारिताः शीघ्रं स चानीतो गृहान्तरे ॥ 194 ॥ अथैनमासनेऽभ्यास्य सिंहमूचे नृपात्म्जा। अयि येनाहमूढाऽस्मि स एवायं प्रियो मम ॥ 195 ॥ किमत्र युज्यते कर्तुमित्युक्तः सोऽपि चाब्रवीत् । अयं तव भवेद्भर्त्ता तदा sevyo'pshtitm॥196 // soce सिंह तवाद्यापि चित्ते यद्यस्ति sNshyH। ततोऽस्य मन्दिरे गत्वा स्थालादीनि विलोक्य्॥197 ॥ तद्विधातुमथो सिंहो धनदत्तगृहं ययौ । सोऽग्रे छात्रमुखात् पुत्रापायं श्रुत्वाऽऽकुलोऽभवत् ॥ 198 ॥ पुत्रस्य ॥ 16 ॥
Page #57
--------------------------------------------------------------------------
________________ कथासंग्रहः मालकलश क्थान्क्म्। ॥ 17 ॥ गौरवोदन्तमाख्यायतेन बोधितः । दर्शयामास च स्थालादीनि तद्भणितोऽस्य सः ॥ 199 ॥ वध्वाः स्वरूपकचनेनाहाच श्रेष्ठिनं ततः । सिंहः पुनः राजपुत्र्याः समीपं समुपाययौ ॥ 200 ॥ सिंहेनानमता साऽच कृत्वा जीवेषमुटम् । बभूव वल्लभा तस्य मङ्गलस्य महात्मनः ॥ 201 ॥ ययौ च श्रेष्ठिनो वेश्म तद् युग्मं पार्थिवोऽपि तत् । आकार्य सर्ववृत्तान्तं पृष्टा श्रुत्वा विसिष्मिये ॥ 202 ॥ ततस्तत्रैव प्रासादे गत्वा राजाज्ञया पुनः । समं त्रैलोक्यसुन्दा विललास स मङ्गलः ॥ 203 ॥ सुन्दर्या प्रेषितः सोऽध सिंहः सबलवाहनः । लात्वा पुरुषवेषं तं ययौ चम्पापुरी पुनः ॥ 204 ॥ अमुना सर्ववृत्तान्ते कथिते जगतीपतिः । इष्टोऽभाषिष्ट वत्साया अहो! मे मतिकौशलम् ॥ 205 ॥ अहो ! कुधीरमात्यस्य पापकर्मविधायिनः । येनाऽदोषाऽपि मत्पुत्री सदोषा विहिता कथम् ? ॥ 206 ॥ सिंह पुनरपि प्रेयोजयिन्यां निजनन्दिनीम् । सकान्तां स समानाय्य सच्चक्रे च यथाविधि ॥ 207 ॥ अमात्यं धारयित्वा तं मार्यमाणं म्हीभुजा। मङ्गलो मोचयामास गाडाभ्यर्थनया नृपात् ॥ 208 ॥ जामातुरुपरोधेन मया मुक्तोऽसि पापरे । इति विब्रुवता राज्ञा सोऽथ निर्वासितः पुरात् ॥ 209 ॥ अपुत्रः सोऽथ भूपालो मेने जामातरं सुतम् । तत्रैवानाययामास तन्मातापितरावपि ॥ 210 ॥ अन्येधुर्मन्त्रिसामन्तसंमत्योत्सवपूर्वकम् । मालकलशं राज्ये सुधी: स्थापयति स्म सः ॥ 211 ॥ यशोभद्राभिधानानां सूरीणां च्र्न्नान्तिके। ॥ 17 ॥
Page #58
--------------------------------------------------------------------------
________________ कथासंग्रह कथानकम् । ॥ 18 ॥ सुरसुन्दरभूपाल: परिव्रज्यामुपाददे ॥ 212 ॥ राज्ये संस्थापितः कोऽपि vaNigjAtiritIya'yA / प्रत्यन्तपार्थिवा राज्यं हतु तस्योपतस्थिरे ॥ 213 / / सेनया चतुरङ्गिण्या सहितेन महौजसा । रदपुण्यप्रभावेण जिताः सर्वेऽपि तेन ते॥214॥shaantaa'mitrsy तस्याच राज्यं पालयतः स्त्ः। पन्यां त्रैलोक्यसुन्दा सुतोऽभूजयशेखरः ॥ 215 ॥ स च राजा निजे देशे जिनचेत्यान्यनेकशः । जिनार्चा रथयात्राथेत्यादिधर्ममकारवत् ॥ 216 / / अन्यदोद्यानमायातं जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भावेन सकलत्रः स भूपतिः । / 217 / / पप्रच्छच यथा केन कर्मणा भ्ग्व्न्म्या। प्राप्ता विडम्बनोद्वाहे देव्या प्राप्त च दूषणम् ॥ 218 ॥ सूरिरूचेऽथ भरते क्षेत्रेऽत्रैवास्ति पत्तनम् । क्षितिप्रतिष्ठितं नाम धनधान्यसमृद्धिमत् ॥ 219 / आसीत्तत्र सोमचन्द्राभिधानः कुल्पुत्र्क्ः। श्रीदेवी च तद्धार्याऽभूत् तौ मिथःप्रीतिशालिनी ॥ 220 / सोमचनाः प्र्कृत्याऽसावार्ज्वादिगुन्नान्वित्ः। मान्यः समस्तलोकानां तस्य भार्या च ताशी ॥ 221 ॥ इतस्तत्रैव नगरे जिनदेवाभिधः सुधीः । श्रावकोऽभूत्समं तेन तस्य मैत्री निरन्तरा । / 222 / / जिनदेवोधनाकासी भने सत्यपि सोऽन्य्दा। देशान्तरं गन्तुकामो निजं मित्रमभाषत ॥ 223 ॥ध्नायाह्ण् गमिष्यामि मयि तत्र गते त्व्या। मामकीनं धनं सप्तक्षेत्र्यां-वाप्यं यथाविधि ॥ 224 ॥ तवापि तस्य पुण्यस्य षष्ठांशो भवतादिति । दीनाराणां सहस्राणि दशैतस्यार्पयत्करे ॥ 225 ॥ गते देशान्तरे तस्मिन् ॥ 18 ॥
Page #59
--------------------------------------------------------------------------
________________ श्रीजैन . मङ्गलकलश क्थान्क्म्। कथासंग्रहः ॥ 19 ॥ सोमचन्द्रोऽध तत्सुहृत् । व्ययति स्म यथास्थानं तद् द्रव्यं शुद्धचेतसा ॥ 226 ॥ आत्मीयमपि तस्यानुसारेणावं व्यवाद् 'वृषम् । तज्ज्ञात्वा तस्य भार्याऽपि धर्म भेजेऽनुमोदनात् ॥ 227 ॥ तस्मिन्नेव पुरे तस्याः सखी भ्वाऽभिधाऽभ्व्त्। नन्दनश्रेष्ठिनः पुत्री देवदत्तस्य गेहिनी॥228॥ देवदत्तः स कालेन कर्मदोषेण केनचित् । कुष्ठी जज्ञे ततो भद्रा तत्प्रिया विषसाद सा ॥ 229 / / पुरः सख्यास्तयाऽन्येचुस्तत्स्वरूपं निवेदितम् । तया च हासपरया भणिता सा ससंश्रमम् ॥ 230 ॥ हले त्वत्सदोषेण कुष्ठी जज्ञे प्तिस्त्व्। ममापि दृष्टिं माऽगास्त्वमतोऽपसर दूरतः । / 231 ॥ सा तेन वचसा दूना तस्थौ श्याममुखी क्षणम् । हास्यमेतदिति प्रोच्य तयैवाहादिता ततः ॥ 232 ॥ स सोमचन्द्रः श्रीदेव्या तया सार्द्धच भार्य्या। साधुसंसर्गतः प्राप्तं श्रादधर्ममपालयत् । / 233 ॥ अन्ते समाधिना मृत्वा सौधर्म त्रिदशाविमौ । दम्पती समजायेतां पञ्चपल्योपमस्थिती ॥ 234 ॥ सौधर्मात्सोमचन्द्रात्मा व्युत्वाऽभूद भूपतिर्भवान् । जीवश्व्युत्वा च श्रीदेव्या जज्ञे त्रैलोक्य्सुन्द्री॥235 ॥ परद्रव्येण यत्पुण्यं भवतोपार्जितं त्दा। तदेषा भाटकेनैव परिणीता नृपात्मजा ॥ 236 ॥ हास्येनापि वयस्यायै यहत्तमनया पुरा। तदेतस्यामिह भवे कलङ्गः समभूद ध्रुवम् ॥ 237 ॥ तदाकर्ण्य विरक्तौ तौ दत्त्वा राज्यं स्व्सून्वे। 1धर्मम् । ॥ 19 ॥
Page #60
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः 112011 राजा राज्ञी च प्रव्रज्यां पार्श्वे जगृहतुर्गुरोः // 238 // क्रमेण सोऽथ राजर्षिः सर्वसिद्धान्तपारगः / स्थापितो गुरुणा सूरिपदे परिकरावृतः / / 239 / / त्रैलोक्यसुन्दरी साध्वी स्थापिता च प्रवर्त्तिनी / विपद्योभी च तावन्ते ब्रह्मलोकमुपेयतुः / / 240 / / ततश्च्युतौ मनुष्यत्वं प्राप्याऽनिमिषतां पुनः / एवं भवे तृतीये ती प्रापतुः पदमव्ययम् // 241 / / इति मङ्गलकलशकथानकम् / / विद्वद्वृन्दमुखास्यमुद्रणमहदुष्यमुद्राधरः, श्रेष्ठानुष्ठितदुष्कृतघ्नतपसा बर्हिष्ठधामा गुरुः / / मोहध्वान्तनिलीवनेत्रजनताकारुण्यकल्पद्रुमः, कल्याणं तनुतां कृताक्षविजयः श्रीदानसूरीश्वरः / / 1 / / समाप्तमिदं मङ्गलकलश- कथानकम् / 1. देवत्वम् / मङ्गलकलश कथानकम् / 112011
Page #61
--------------------------------------------------------------------------
________________ ||ahm // श्री शंखेश्वर पार्श्वनाथाय न्म्ः। ॥shrii प्रेम-भुवनभानु-पर-हेमचंद्र सदुरुभ्यो न्म्ः॥ श्रीजैन कथासंग्रहः य्व्राज्र्स्सिक्था। ज्ञानोपरि ॥ 1 ॥ shriiyvraajrssi-क्था। यादृशं तादृशं शाखं, पठितं न निर्र्थ्क्म्। . विपदः कचिदुत्तार-स्तादृशादपि जायते ॥ 1 ॥ अत्र यवराजर्षिकथाविशालास्ति पुरी जैन्-प्रासादैर्तिसुन्द्रा। जयन्ती स्व्:पुरीमात्म्-ध्न्धान्य्स्मृद्धिभिः॥1॥ यवस्तत्रास्ति भूपालो, न्यायश्रीकेलिमन्दिरम् । प्रजानां पालको दुष्टा-निगृहन् भाग्यभासुरः ॥ 2 ॥ गर्दभिल्लः सुतस्तस्य, पुत्रिकाऽणुल्लिकाऽस्ति च । दीर्घपृष्ठो महामात्यो, मुख्यः सर्वेषु मन्त्रिषु ॥ 3 ॥ ॥ 2 ॥
Page #62
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 2 ॥ पल्प सुप्तवानस्ति, दिव्ये भूपतिरेकदा । प्रबुद्धः प्रहरे रात्र्याः, पश्चिमे स्वयमेव सः ॥ 4 ॥ चित्तमध्ये तदा जाता, चिन्ता तस्येति निश्चितम् । प्राग्भवे सुकृतं किञ्चिन्मया दानादि निर्मितम् ॥ 5 ॥ तस्य प्रभावतो वार्द्ध- पर्यन्ते पृथिवीतले । AjJA'stya'skhalitA राज्यं मम पालयतः सतः ॥ 6 ॥ कल्लोलचपला अश्वा, गजेन्द्रा जङ्गमाद्रिवत् । मम सन्ति रथाः कान्ताः शूराश्चापि पदातयः ॥ 7 ॥ मम देशे न दुर्भिक्षं, म भयं नेतयः क्वचित् । नीरोगाः सकला लोकाः, समृद्धाः स्युः सुपर्ववत् ॥ 8 ॥ प्राग्जन्मसुकृतात् प्राप्तं, राज्यमित्यधुनापि चेत् । कुर्वे पुण्यं तदाऽऽगामी - भवः स्यान्मम सुन्दरम् ॥ 9 ॥ इति चिन्तयतस्तस्य प्रभातसमयोऽभवत् । पल्यङ्कादुत्वितो राजा, सभायामुपविष्टवान् । / 10 / देशाधिपतिभिर्मन्त्रि-जनैश्च व्यवहारिभिः । अन्यैरपि समन्तात् स, नत्वा परिवृतस्तदा । / 11 / / अत्रान्तरे समागत्य, वनपालेन भूपतिः । मस्तकन्यस्तहस्तेन, विज्ञप्तोऽवनतात्मना ॥ 12 ॥ नगराइहिरायाता, बने सद्गुरवोऽधुना । आत्मनः पदयोन्यसात्, पावयन्तो महीतलम् ॥ 13 ॥ मेघगर्जितवत्केकी, श्रुत्वा तस्य गिरं नृप्ः। चिसे प्रमुदितोऽत्यन्त-मङ्गे पुलकितस्तथा । / 14 / / सर्वाङ्गाभरणं तस्मै दत्त्वा मुकुटवर्जितम् । कारितोद्घोषणा राज्ञा, नगरे निजपूरुषैः ॥ 15 ॥ वन्दितुं श्रीगुरून् सर्वे-रागम्यं नगराट् बहिः । राजाऽपि यास्यति प्रौढ - भाग्यैरेवं दिनोदयः ॥ 16 ॥ तत् श्रुत्वा सकलो लोकः, प्रमोदभरमावहन् । इष्टं वराजर्विकथा । ॥ 2 ॥
Page #63
--------------------------------------------------------------------------
________________ श्रीजैन य्व्राज्र्स्सिक्था। 8. वैद्योपदिष्टं च, मन्यते स्म निजे हृदि ॥ 17 ॥ स्नानं कृत्वा ततो राजा, दिव्याभरणभूषितः । समारुह गजे लोकः, प्रस्थितः सकलैः सह ॥ 18 ॥ याचकेभ्यो ददद्दानं, शासनं च प्रभावयन् । धर्मबीजाय ___संजाय-मानो मिथ्याद्दशामपि ॥ 19 ॥ गुरूणां दर्शने सत्या-पयति स्म नरेश्वरः । पञ्चमाऽभिगमं तादृग, नौचित्याद् पश्यति कचित् ॥ 20 ॥ वन्दित्वाऽथोपविष्टोऽग्रे, सदुरूणां भराधवः । विन्याव्न्तीभूत्-shriirobhaavbhaasurH||21|| मेघगम्भीरनादेन, गुरुणा dhrmdeshnaa। प्रारेमे दीपिकादेश्या, निर्वाणपथदर्शिनी ॥ 22 ॥ राज्यश्रीः प्रसरत्यत्र, स्वर्गश्री: कुसुमोदयः । मोक्षसौख्यफलो धर्म. कल्पबुर्जयताच्चिरम् ॥ 23 ॥ संसारवारिधी जन्म-मृत्युकल्लोलसले । तं यानपानवव्याः , लभन्ते भाग्य्योग्य्त्ः॥24॥ साधु-श्रावकयोग्यश्च, स हि धर्मो द्विधा भवेत् । तत्राद्यो दुष्करोऽपि स्यात्, शीघ्रं निर्वाणकारणम् ॥ 25 ॥ भुजाभ्यां तरणीयोऽब्धिस्तोलनीयः सुराचलः । एकाकिनापि जेतव्यं, प्रचुरारिमहाबलम् ॥ 26 ॥ चाम्यं खड्गधारावां, चर्वणीयाच वालुकाः। दीक्षा कष्टकरी ज्ञेया, दृष्टान्तरेवमादिभिः ॥ 27 ॥ द्वितीयस्थानके श्राद्ध-धर्मोऽपि गुरुणोदितः । 'सम्यक्त्वमूलपश्चाण1. सचित्तदम्बमुग्मनमवित्तमजुमचं मजेगतं । इगसाहिउत्तरासंगं अंजलि सिरसि जिणदिवेश म्बल प्राणातिपाता सत्यस्तेवानामपरिग्रहविरमणरूपाणि पचाउनानि । दिम्बत भोगोपभोगपरिमाणानबंदण्डत्यागात्मकानि नीणि गुणवतानि । सामाविकदेशा बकाशिपीपमातिषिसंविभागाल्यानिवत्वारे shikssaanntaani| // 3 //
Page #64
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 4 ॥ गुणशिक्षाव्रतात्मकः ॥ 28 ॥ गृह्णन्ति स्म जना धर्म, यथायोग्यं स्वशक्तितः । सत्क्षेत्रवृष्टिवत् पात्रोपदेशो न मुधा भवेत् ॥ 29 ॥ विज्ञप्ता गुरवो राज्ञाऽत्रान्तरे वहता मुदम् । राज्ये न्यस्य सुतं दीक्षां ग्रहीष्ये युष्मदन्तिके । / 30 / / गुरुणा कथितं राजन्!, प्रमादमिह मा कृथाः । भाग्यैः पुराकृतैरेवं, सम्पद्यन्ते मनोरथाः ॥ 31 ॥ शिरसा देवशेषावत्, प्रतिपद्य गुरोर्गिर्म्। समागत्य पुरे राजा, सुतं राज्ये न्यवीविशत् ॥ 32 ॥ अपत्यवत् प्रजा वत्स ! पालनीया त्वया सदा । प्रजानुरागिणी यत्र, स्यात्तत्र श्रीः पतिव्रता ॥ 33 ॥ दानभोगादिभिर्लक्ष्मीः, क्षीयते न महीभुजाम् । प्रजासन्तापशापैः सा, रक्ष्यमाणापि नश्यति ॥ 34 ॥ अन्यायः शत्रुवत्त्याज्यः, श्रयो न्यायश्च मित्रवत् । लक्ष्मीलताऽम्बुदे धर्मे, भाव्यं यद् भवता त्वया ॥ 35 ॥ मद्वत्साम्राज्यमुज्झित्वा, जाते पुत्रे त्वयाऽपि हि । दीक्षा ग्राह्याऽन्यथा राज्यं, नरकाय प्रजायते ॥ 36 / / शिक्षयित्वैवं पुत्रं स्व-मनुज्ञाप्याखिलाः प्रजाः । प्रभाव्य शासनं जैनं गृह्णाति स्म नृपो व्रतम् ॥ 37 / / स्वर्णाद्रिस्तावदुत्तुङ्गः, पारावारश्च दुस्तरः । कष्टा कार्यागतिर्याव-न धीरैः प्रतिपद्यते ॥ 38 ॥ गर्दभिल्लनृपोऽमात्याः, पौरा जनपदो जनः । वन्दित्वाऽन्तर्गताः सर्वे यथाजातं चमत्कृताः । / 39 / वैय्यावृत्त्यरतः सार्द्ध, गुरुणा विहरत्यसी । तप्यमानस्तपस्तीव्रं युक्तमेवं हि तादृशाम् ॥ 40 ॥ स्मरन् पञ्चनमस्कारं सारं सिद्धान्तवारिधेः । स्वाध्यायमप्रमत्तोऽपि न पठत्यशठः परम् ॥ 41 ॥ गुरुणा यवराजर्षिकथा । ॥ 4 ॥
Page #65
--------------------------------------------------------------------------
________________ ब्व्राज्र्स्सिक्था। शिक्षितोऽन्येयुः, पठ वत्स! त्वमुखतः । मोक्षाम्वदर्शने नेत्रं, तृतीयं श्रुतमजिनाम् ॥ 42 ॥ तेनोक्तं भगवन् ! पाठो, वृद्धस्या याति मे न्हि। युष्मत्पदावुपासीन-स्तप्स्येऽहं दुस्तरं tpH॥43॥ kiyatyapi gate काले, गुरुणा ज्ञानशालिना । पश्यता भाविनं लाभ-मादिष्टः सुष्टु सोऽन्य्दा॥4॥ विहर त्वं विशालायां, प्रतिबोधयितुं सुतम् । अन्येषामपि तत्रास्ति, पुण्यलाभोऽङ्गिनां महान् ॥ 45 ॥ गुरूणां वचनं सम्यक, शिरसा प्रत्यपादि सः । गुर्वाज्ञा यद्विधीयेत', मुख्यो मोक्षपथः स हि॥46॥ गुरुभ्यः प्राप्य शिक्षा सः, विशाला prty'thaaclt। वहतः पथि संजाता, चिन्ता तस्येति चेत्सि॥7॥पात्थो नाऽऽयाति मेऽल्योऽपि, किं पुत्रस्योपदेश्यते ? / उपदेशं विनाऽन्येऽपि, बोधनीया जनाः कथम् ? ॥ 48 ॥ अत्रान्तरे खरः कश्चि-दारतः परतो दृशम् । क्षिपन् भक्षयति क्षेत्रो-दूतं धान्यं जवाभिधम् ॥ 49 ॥ तं वीक्ष्य क्षेत्रपालेन, गाथैका पठिता क्षणात् । विजातेरपि विधा स्यात्, प्राग्जन्मकृतकर्मणा ॥ 50 ॥ आपावसी पपावसी, मम वा 'वि निरिख्ख्सी। लख्खिओ ते मया 'भावो, जवं पत्थेसि घ्मा!॥51॥ आकर्ण्य स महात्मापि, विस्मितः पठति स्म ताम् । अमोघमायुधं प्राप्त-मिवामन्यत मानसे ॥ 52 ॥ विद्यावत्तां स्मरन्मार्ग, यावदने प्रयाति सः । रमते समया ग्राम-मेकस्तावच्छिशुव्रजः 1विधातव्या व पाठन्तरम् । 3 अभिप्यामो पा.| ॥ 5 ॥
Page #66
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः 11411 ॥ 53 ॥ एकेनोच्छालिता काष्ठ खण्डरूपा अणुलिका ' / न साऽन्यैबलकैर्दृष्टा, पश्यद्भिरपि सर्वतः ॥ 54 ॥ कृत्वैकेन ततो गाथा, शिशुना कथिता क्षणात् । प्राग्भवाभ्यासतो विद्या, पुमांसमनुगच्छति ॥ 55 ॥ इओ गया इओ गया, मग्गिजंती न दीसति । अहमेयं विजाणामि, अगडे छूटा अणुल्लिया ॥ 56 ॥ साधुना पठिता सापि, प्रमोदं बहता हृदि । पठितं सुन्दरं यादृक्, तादृग् वा सकलं सदा । / 57 / / विशालायां समेति स्म, कियद्भिर्दिवसैर्मुनिः । कुम्भकारगृहे रात्रौ वसति स्म समाधिना । / 58 / / खाट्कारानुन्दिरः कुर्वन्, परिभ्राम्यन्नितस्ततः । कुम्भकारेण विज्ञातः, प्रोक्ता गाथा च तं प्रति । / 59 / / सुकुमालग! भद्दलगा ! रत्तिं हीण्डणसीलगा ! / भयं ते नत्थि मंमूला, दीहपिट्ठाउ ते भयम् । / 60 / / तयापि पठिता साधु-र्मन्यते स्म मनोऽन्तरे । प्राप्ता नु स्वर्गवी - चिन्ता - रत्न - कल्पद्रुमत्रयी । / 61 / अत्रान्तरे पुरे तत्र, दीर्घपृष्ठेन मन्त्रिणा । प्रच्छन्नं स्वयमानीय, स्वसा राज्ञोऽस्ति गोपिता । / 62 / / भूपं केनाप्युपायेन, व्यापाद्य प्राक्तनं मया । स्वपुत्रो नृपतीकृत्य, परिणाय्योऽनया सह । / 63 / / हृदि चिन्तितमित्यास्ते, तेन दुष्टेन मन्त्रिणा । गृह्यते नोपकारैर्यं दुर्जनो भुजगोऽपि च । / 64 / / प्रस्थाप्य सेवकान् 'भग्नी, सर्वत्रापि विलोकिता। न लब्धा भूभुजा वेत्ति, कार्य को ह्यक्षसाक्षिकम् ? / / 65 / 1 मोइ इति भाषायाम् । 2. भगिनी यवराजर्षिकथा । ॥ 6 ॥
Page #67
--------------------------------------------------------------------------
________________ य्व्राज्र्स्सिक्था। श्रीजैन कथासंग्रहः ॥ 7 ॥ मन्त्रिणाऽपि श्रुतं कुम्भ-कारगेहे समागतः । यवराजर्षिरस्तीति, तेन चित्ते च चिन्तितम् ॥66॥दुस्त्प्ण् तपता तेन, निश्चितं ज्ञानमर्जितम् । तन्नास्ति तपसा यन्न, साध्यते भुव्न्त्र्ये॥6॥ निशम्य मुखतोऽमुष्य, मद्वृत्तान्तं महीभुजा । कृतान्तस्यातिथि: कार्यः, कुटुम्बसहितोऽप्यहम् ॥ 68 ॥ आत्मीयेनैव पापेन, पापी सर्वत्र shngkte। मन्त्रयित्वा ततो गूढे, प्राप्तो मन्त्री नृपउकसि ॥ 69 ॥ पृष्टं राज्ञाऽधुना केन, हेतुना यूयमागताः?| विज्ञप्तं मन्त्रिणा प्राप्य, च्छलं देव ! निशम्यताम् ॥ 70 ॥ व्रतानः पिताऽऽयासीत्, कुम्भकारगृहे तव । स राज्यं शक्तिभक्तिभ्यां, प्रभाते लास्यति ध्रुवम् ॥ 1 ॥ पिता गृह्णाति चेद्राज्यं, मम भाग्योद्य्स्त्दा। पदातीभूय सेविष्ये, सर्वदा त्त्प्दाम्बुजौ॥72॥ वदन्तमिति राजानं, प्रति मन्त्री स्म भाव्ते। राज्यं ग्राह्यं हठात् प्राप्तं, नेयं नीतिर्य्द्र्प्य्ते॥73॥ कुम्भकारगृहे यात्वा, पितरं मारयाधुना । राज्यलक्ष्मीस्ततो देव !, निःशल्या भुज्यतां त्वया ॥ 4 ॥ मन्यते स्म तदीयां स, बाचं धिग् निर्विचारताम् । कुल्या राजा च नीयेते, यतो यानस्ततोऽथवा ॥ 75 ॥ चलति स्म निशीथेऽपि, निःसहायोऽसिभृत् नृप्ः। सुप्तेषु सर्वलोकेषु, कुम्भकारगृहं गतः । / 76 ॥ पिता जागर्ति शेते वा, द्वारच्छिद्रेण बीक्षते । गाथाद्या' गुणिता तावत्, क्षेत्रपालस्य साधुना ॥ 7 ॥ आधावसी पधावसी, ममं वा वि 1.क्षेत्रपालोक्ता गाथा। ॥ 7 ॥
Page #68
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः य्व्राज्र्स्सिक्था। ॥ 8 ॥ निरिक्ख्सी। लक्खिओ ते मया भावो, जवं पत्थेसि घ्भा॥1॥ A-ईषद् आभिमुख्येन वा धावसि आधावसि, प्रकर्षेण पृष्ठतो वाधावसि प्रधावसि, मामपिच निरीक्षसे, लक्षितस्ते मया भाव: अभिप्रायो यथा यवं यवधान्यं चरितुं प्रार्थयसि भो ग्र्द्भ्!| द्वितीयपक्षे यवनामानं राजानं मारयितुं भो गर्दभनृपते ! प्रार्थयसीति ॥ 1 ॥ श्रुत्वा तां चिन्तितं राज्ञा, मत्पित्रा ज्ञानमर्जितम् । विज्ञातोऽहमिहायातः, क्रूरः 'पश्यन्नितस्ततः ॥ 78 ॥ सत्येन यद्ययं ज्ञानी, तच्छुद्धिं वक्तु मे स्वसुः । नृपे चिन्तयतीत्यन्यां, 'गाथां vakti sma sNytH||79||io गया इओ गया, मग्गिज्जन्ति न दीसी। अहमेयं विजाणामि, अगडे छूढा अडोलिया (अन्नुल्लिया)॥2॥ इतो गता इतो गता, मृग्यमाणा न दृश्यते, अहमेतद् विजानामि अगडे' भूमिगृहे गर्तायां वा क्षिप्ता अडोलिका' (अणुल्लिया) उन्दोयिका नृपतिदुहिता वा॥2॥ तामाकर्ण्य सकर्णेन, चिन्त्यते स्म म्हीभुजा। चिन्तितं जनको ज्ञात्वा, प्रत्युत्तरयति स्म माम्॥80॥ चन्द्रसूर्यप्रभा यत्र, प्रवेशं लभते न हि । ज्ञानमस्खलितं ज्ञान-वतां तत्रापि सर्वदा ॥ 81 ॥ अहो! ज्ञानवतां ज्ञान-मादर्शन समं स्दा। प्रतिबिम्बति यत्राशु, त्रिलोकी सकलापि हि ॥ 82 ॥ गोपिता मत्स्वसा येन, स मे दुष्टतमो रिपुः। 1.बालेनोका गाया। ॥ 8 ॥
Page #69
--------------------------------------------------------------------------
________________ श्रीजन य्व्राज्र्स्सिक्था। कथासंग्रहः ॥ 9 ॥ विज्ञाय ज्ञानिना पित्रा, तस्य नाम प्रकाश्यताम् ॥ 83 ॥ 'कुम्भकारकृतां तावद, गाथां क्र्म्स्माग्ताम्। परावर्तयति स्मासौ, महात्मा मधुरम्वनिः ॥ 84 ॥ सुकुमालग! भद्दलगा!, रत्तिं हिन्न्द्द्न्न्सील्गा!| भयं ते नत्विममूला, दीहपिठाओ ते भयं ॥ 3 ॥ - मूषकस्य राज्ञश्च शरीरसौकुमार्यभावात् सुकुमारक! इत्यामन्त्रणम्, पहलगत्ति भद्राकृते!, रात्रौ हिण्डनशीलता मूषकस्य दिवा मानुषावलोकनचकिततया राज्ञस्तु वीरचर्यया रात्री पर्यटनशीलत्वात्, भयं ते तव नास्ति मन्मूलात् मन्निमित्तात् किन्तु दीर्घपृष्ठात् एकत्र सर्पात् अपरत्र तु अमात्यात् ते तव भयमिति । श्रुत्वा तां भूपतिर्दथ्यौ, निःसीमज्ञानवान्मुनिः । मचिन्तितं स्म जानाति, भनक्ति स्म च संशयम् ॥ 85 ॥ प्रविष्टो द्वारमुद्घाट्य, भूपः sopaashryaantre| मुन्नभुजलं नेत्र-युगलेन निरन्तरम् ॥ 86 ॥ पितरं संयतं ज्ञान-वन्तं हन्तुमिहागतम् । धिग् धिग् मामिति निन्दन् स्वं, पुनरुक्तं हृदोऽन्तरे ॥ 87 ॥ मुनिं क्षमितवान् पाद-पद्यविन्यस्तमस्तकः । गिरा प्रकाशयन् दोषान्, स्वस्य साधोर्गुणानिति ॥ 88 ॥ सुतः स्यात्कुसुतो लोके, पिता न कुपिता क्वचित् । पदमाचं मया सत्या-कृतं तावत् त्वया परम् । / 89 ॥ पायितोऽपि पयः सर्पो, विषमेव विमुञ्चति । अहितं त्वय्यपि ध्यायन्, तत्समो जातवानहम् ॥ 90 ॥ शत्रौ मित्रे तृणे स्त्रैणे, स्वर्णेऽश्मनि मणौ मृदि। 1कुम्भकारकृता गाथा। ॥ 9 ॥
Page #70
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 10 ॥ मोझे भवे भवानस्ति, निर्विशेषमनाः सदा ॥ 91 ॥ त्वया संयमसत्कल्प- दुमस्य कुसुमोपमम् । ज्ञानं प्राप्तं क्रमात्प्राप्यं, फलवत् परमं पदम् ॥ 92 ॥ तव पुत्रोऽपि भूत्वाऽहं, दुष्टो जातो धिगस्तु माम् । प्रदीपजोऽथवा धूमः, किं न मालिन्यकृद्भवेत् ? ॥ 93 ॥ एवं वदति भूपाले, किञ्चिद्वक्ति स्म नो मुनिः । मौनं हि गुणकृत्पुंसां, वार्त्तामध्यमजानताम् ॥ 94 ॥ क्षमयित्वा महात्मानमात्मनिंन्दापरायणः । रात्रिशेषं नृपो नीत्वा, स्वावासे निरजीगमत् । / 95 / / प्राचीनाचलशृङ्गाग्रं, शृङ्गारयति भास्वति । दीर्घपृष्ठगृहं पुंभिः परितः स्वैरशोधयत् । / 96 / / लब्धा भूमिगृहे भग्नी, सर्वस्वमथ दण्डितः । देशान्निष्काशितो मन्त्री, बालकैरपि धिकृतः । / 97 / / एवं विद्द्म्ब्नाप्त्रेऽप्कीर्तिकुसुमाकुले। स्वामिद्रोहडुमे कीहक्, फलं भावि न वेद्यि तत् ॥ 98 ॥ परः शतप्रसादानां, पात्रीभूयापि भर्त्तरि । यो वाञ्छत्यहितं कर्तुमधमोऽत्र शुनोऽपि सः । / 99 / / प्रत्ययस्फुरज्ज्ञाना- 'पास्तग्रहपतिप्रभम् । मुनिं नन्तुं गतो राजा, राजितश्छत्रचामरैः ॥ 100 ॥ जनतायां निविष्टायां, समस्तायां यथाविधि । यथास्थितगुणैः स्तोतुमारेभे नृपतिर्मुनिम् । / 101 / / गाथाः कथयता स्वं यन्मां त्वया च कुमन्त्रितः । रक्षित्वा स्वपरार्थाभ्यां कृतं ज्ञानं फलेग्रहि ॥ 102 ॥ गुणग्रामाभिरामस्त्वं, पितः ! संस्थापयन् पदौ । वन्द्यां न कुरुषे तीर्थी- भवन्तीं कस्य भूमिकाम् ? ॥ 103 ॥ इति संस्तुवता राज्ञा, सह तेनाखिलैर्जनैः । यथोक्तं साधुना धर्म, प्रमोदात् प्रत्यपद्यत 'यवराजर्विकथा । ॥ 10 ॥
Page #71
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः य्व्राज्र्स्सिक्था। ॥ 12 ॥ ॥ 104 // प्रबोम्येति सुतं लोकान्, प्रभाव्य जिनशासनम् । समया स्वगुरून् साधु-विहृत्य पुनरागतः ॥ 105 ॥ क्षेत्रपालेन बालेन, तथा कुम्भकृता स्फुटम् । कृताभिरपि गावाभि-जर्जातोऽहं ज्ञानवानिव ॥106॥भ्न्यास्ते पृथिवीपीठे, ये पठन्ति shtthetraaH। सिद्धान्तं सर्वदा शुद्ध-श्रद्धया व्र्द्ध्मान्या॥107॥ इति ध्यायन् सदाधीते, निर्मायः समयं मुनिः । पिबन्तमिव पीयूष-मात्मानं मन्यते स्म च ॥ 108 ॥ विनिवर्त्यामुना लोभो, वस्त्रपात्रा सनादितः । एकातपत्रितो प्यान-स्वाध्यायविनयादिषु ॥ 109 ॥ स्वाध्याये बहधीतेऽपि, तस्येच्छा न न्यवर्तत । महतामपि लोभो हि, यवालाभं प्रवर्द्धते । / 110 ॥ तप्त्वा तीव्रतपो निपीय विविधस्वाध्यायतत्त्वामृतं, वैयावृत्त्यपरायणः प्रतिदिनं संसेवमानो गुरुन् । सच्चारित्रपवित्रितात्मचरितो भूशुद्धिनीरं यवो, राजर्षिर्विधिना विपद्य विबुधः स्वर्गेऽभवद्दीप्तिमान ॥ 111 ॥ एवं निशम्य यवराजऋषेश्चरित्रं, कर्पूरदीप्तिभरचौरगुणैः पवित्रम् । संसारवारिधितरीतुलिते प्रयत्नं, स्वाध्यायकर्मणि गुणे कुरु निःसपत्नम् ॥ 112 ॥ . ॥ इति श्रीज्ञानोपरि यवराजर्षिकथा स्माप्ता॥ समाप्तेयं ज्ञानोपरि यवराजर्षि क्था। ॥ 11 ॥
Page #72
--------------------------------------------------------------------------
________________ yvraajrssikthaa| // 12 //
Page #73
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 1 ॥ ॥ अहंम् ॥ श्री शंखेश्वर पार्श्वनाथाय नमः । ॥ श्री प्रेम-भुवनभानु- पद्म सद्गुरुभ्यो नमः ॥ राजगच्छीय श्रीमानतुङ्गसूरिविरचितश्रेयांसनाथच्चरितादुद्धृतम् अपराजित-कथानकम् । अश्रमः भ्रमणश्राद्धवृषपोषमनीषया । कुन्तलच्छलदूर्वालिशालिस्कन्धोऽवताज्जिनः ॥ 1 ॥ अगाद्यदङ्कगः खड्गी -मृगेषूदग्रश्रृङ्गताम् ॥ विश्राणयतु स श्रेयः 'श्रेयांसः' श्रेयसां निधिः ॥ 2 ॥ जयन्तीत्यस्ति नगरी जयन्ती स्वः पुरीं श्रिया । तत्रास्ति भूमिषु स्थामा' विजयी जयशेखरः ॥ 3 ॥ तस्य चास्ति महादेवी नामतो गुणसुन्दरी । तयोर्यान्ति सुखमया दिवसा देवयोरिव ॥ 4 ॥ सान्यदा फलितं चूतं स्वप्ने प्रेक्ष्य व्यबुध्यत । आख्यच्च राज्ञे स प्राह सुपुत्रस्ते भविष्यति ॥ 5 ॥ विनीतात्मा स राज्यस्य 1 बलवान् । अपराजित कथानकम् । ॥ 1 ॥
Page #74
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 2 ॥ धौरेयश्व भविष्यति । एवमस्त्विति सा प्रोच्य शकुनग्रन्थिमाददे । / 6 / / तस्थौ च जाग्रती देवगुरुस्मृतिपरायणा । प्रभातसमये चेत्यपाठीन्मङ्गलपाठकः । / 7 / / सूर्योदयेऽधुना देव ! ययुराशाः प्रकाश्यताम् । तत्कल्पानि कार्याणि कुरु सम्प्रति भूपते ! ॥ 8 ॥ दध्यौ नृपः प्रियास्वप्नसम्बद्धं बन्दिनो वचः । कृत्वाथ नित्यकृत्यान्याजुहाव स्वप्नपाठकान् । / 9 / / बहुमानेन सन्मान्य तेभ्यः स्वप्नं न्यवेदयत् । ते प्राहुर्भविता देव ! सुतः सर्वगुणैर्युतः ॥ 10 ॥ तथाहि त्यागवान् भोगी गम्भीरो विनयी नयी । शूरो वीरो महाधर्मी परोपकारणोद्यतः ॥ 11 ॥ तानाह नृपतिस्तुष्टो गजाश्ववसनं वसु । यद्ग्रहीतुमहोरात्रात् क्षमा गृह्णीत तत् स्वयम् ॥ 12 ॥ तैरूचे वितरस्युच्चैर्यदेवं देव ! नः प्रति । भविष्यतः सुतस्यानुसारतस्तदियं मतिः । / 13 / / रत्नगर्भेव देवी तद्गर्भरत्नमपालयत् । अभूच्च तत्प्रभावेण वल्लभा भूभुजोऽधिकम् । / 14 / / अपूरयन्नृप्रस्तस्या दौहृदं धृतसौहृदम् । समये परिपूर्णे च सुतरत्नमसौदसौ । / 15 / / नृत्यद्विलासिनीवर्गत्रुट्यन्मुक्ताकलापकम् । आनन्दकन्दलीकन्दं वर्द्धापनमजायत । / 16 / / मास्यतीतेऽस्य बालस्य नाम चक्रेऽपराजितः । न पराजेष्यते केनाप्ययमित्थं दधन्नृपः ॥ 17 ॥ धात्रीभिः पञ्चभिर्लाल्यमानोऽवर्द्धिष्ट स क्रमात् । कलाचार्यादकलयत्स कलाः सकला अपि ॥ 18 ॥ अथ तारुण्यभाजोऽस्य दृष्टिर्द्वधापि विस्तृता । विक्रमेण समं वक्षःस्थलं विपुलतां श्रितम् । / 19 / / अवर्द्धत अपराजित कथानकम् । ॥ 2 ॥
Page #75
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 3 ॥ बलं बाहोरुत्साहेन सहाधिकम् । दधुरङ्गानि लालित्यं भारत्याः कलया सह ॥ 20 ॥ समं जनानुरागेण रागोऽभूत्करयोरपि । विवेकेन सहोल्लासं देहकान्तिरवाप च ॥ 21 ॥ कलाकलापकलितः सुरूपो विनयान्वितः । जनानामपि जज्ञे स प्रियो जनिकृतो यथा । / 22 / / पाणिग्रहणयोग्यं तं मत्वा प्रैषीन्नराधिपः । प्रधानान्सर्वदेशेषु नृपकन्या निरीक्षितुम् ॥ 23 ॥ कुमारस्तु परिजने सत्यप्यादेशकारिणि । आदेशं कुरुते पित्रोः स्वयं विनयतो द्रुतम् ॥ 24 ॥ अन्यदावाहकेलिं' स गतो वाहान' वाहयत् । जातश्रमश्च कंकेल्लितरु' मूलमुपाविशत् ॥ 25 ॥ तत्र तिष्ठति भूपालसुते रेणुभरोऽस्फुरत् । तस्मिन्ससम्भ्रमे वाद्यरवोऽभूच्च श्रवोऽतिथिः ॥ 26 ॥ परचक्रं समेतीति बहिर्वासी जनोऽखिलः । अन्तर्विशन्न माति स्म गोपुरेषु पृथुष्वपि ॥ 27 ॥ नृपोऽपि तुमुलं श्रुत्वाऽपृच्छदासन्नपूरुषान् । तेभ्यो ज्ञातारिवृत्तान्तो यात्राभेरीमवादयत् ॥ 28 ॥ डूचे च सज्जतां सैन्यं चतुरङ्गमपि क्षणात् । आकार्यतां कुमारश्च त्वरितं वाहकेलितः ॥ 29 ॥ तं मुक्त्वात्र यथा शत्रून् जेतुं यामो वयं स्वयम् । सैन्यं सज्जमभूदागात्प्रधानश्चापराजितम् ॥ 30 ॥ स प्राहाह्वयते देवः स्वयं रिपुरणोन्मुखः । डूचे चादृष्टयुद्धोऽसि तन्न स्थेयं युधि त्वया ॥ 31 ॥ कुमारः प्राह तातस्यादेशः शिरसि मे 1 अग्रक्रीडाम् । 2 अन्वान् । 3. अशोकतरुमूले । अपराजित कथानकम् । ॥ 3 ॥
Page #76
--------------------------------------------------------------------------
________________ dil UUL TIL श्रीजैन कथासंग्रहः OIL अपराजित क्थान्क्म्। ॥ 4 ॥ सदा । तथाप्येनमविनयं तात: सहतु मत्कृतम् ॥ 32 ॥ कथं च मयि सत्यूर्जे योर्बु तातस्य युज्य्ते॥ त्वयान दृष्टं प्राक् युद्धं तातपादा यदादिशन् ॥33॥त्त्र् विज्ञप्यमीदृक्षं ज्ञायते दृष्टमेव किम् । अदृष्टमपि यद्ग्रन्थबलेन ज्ञायतेऽखिलम् ॥ 34 ॥ ममात्र 'जन्ययात्रायां तातपादप्रसादतः । करग्रहः कुमारस्य भविष्यति जयश्रियाः ॥ 35 ॥ग्त्वा विज्ञप्यतां तातो मम साहाय्यहेतवे । न प्रहेया चमूर्ध्वान्तध्वंसेऽरुणसखो हलम् ॥ 36 ॥ प्रधानेनेति विज्ञप्ते नृपस्तोषादभाषत । ज्ञायते मम पुत्रो यदीदृक् चित्तं shishorpi॥ 37 // प्रधाना: प्रोचिरे युक्तं सिंहः सिंहस्य न्न्द्न्ः। रविरेवरवेर्बिम्बं कल्पद्रुश्च त्दार्ः॥38॥ नृपः प्राह कुमारेण निषिद्धापि प्ताकिनी। प्रेष्यतां वातनुन्नो हि वहिर्दहति काननम् ॥ 39 ॥ चक्रव्यूहं कुमारोऽथ विनिधाय स्वचक्रगम् । सम्मुखः परचक्रस्याजनि चक्रधरप्रभः ॥ 40 ॥ तदानोदुषितं वर्यवर्मण्यस्य वपुर्ममौ । उत्साहो द्विगुणश्चासीत्स्फुरिते द्क्स्सिन्नेऽक्स्सिन्नि॥41॥ दृश्यते केवलं दीप्यमानमायुधमण्डलम् । पताकाः पवमानेन कम्पमानाच srvtH॥42॥ itazca vijayo नाम प्रधानः प्रहितः पुरा। जयशेखरराजेन परसैन्यात्स आगमत् ॥ 43 ॥ अपृच्छच्च बलमिदं किमर्थ समनहत । कश्चात्र सैन्यनाथोऽस्ति प्राहकोऽथ महापुमान् ॥ 44 ॥ आगच्छतोऽस्य सैन्यस्यादः सैन्यं प्रगुणीकृतम् 1 बलवति ॥ 2 युद्धयात्रायाम् । 3 सेना। 4. रोमाञ्चितम् । 1 - - . 1 10 - - . 1 - - . .
Page #77
--------------------------------------------------------------------------
________________ श्रीजेन कथासंग्रहः 11411 / सेनानीश्च कुमारोऽत्र तारकस्येव संयति' ॥ 45 ॥ स स्मित्वाह कुमारः क्व तं च वेत्री न्यवेदयत् । 'कुमाराय तदादेशाद्वेत्रिणाथ प्रवेशितः । / 46 / / स च प्रणम्य साष्टाङ्गं निविष्टो दापितासने । कुमारस्तं स्मितमुखं वीक्ष्य चित्ते व्यचिन्तयत् ॥ 47 ॥ मुखश्रीरस्य दुःसाधसाधितस्वामिकार्यताम् । निवेदयति नेदृक्षा मुखश्रीर्यदनेहसि ॥ 48 ॥ ध्यात्वेत्याह कुतो यूयमागताः कः समेत्ययम् । स प्रोवाच कुमारस्य जयश्रीर्नामतः प्रिया । / 49 / / एतस्या अत एवाहं सैन्यादस्मि समागतः । कुमारः प्राह नो हास्यवेला वद यथातथम् । / 50 / / स प्राह देवपादानां कथं विज्ञप्यतेऽन्यथा । कुमारेण कथमिति प्रोक्ते स प्राह सम्मदात् । / 51 / / आदिष्टोऽहं पुरा देव पादैस्त्वदनुरूपकाः । कन्या निरीक्षितुं तांश्च सर्वत्रापि गवेषिताः । / 52 / / चित्रस्थितभवद्रूपसदृशी क्वापि तासु न । नगरेऽथागममहं नामतः कुसुमाकरे ॥ 53 ॥ क्षत्रावतंसकुसुमावतंसस्य महीपतेः । कुसुमश्रीमहादेवीकुक्षिजेयं सुताद्भुता ॥ 54 ॥ अन्यदा च समागच्छत्सुरभिः सुरभिः सुमैः । यत्र निर्यान्ति चञ्चर्य: ' समं विरहिजीवितैः ॥ 55 ॥ जनेन राइ सार्धं बद्धस्पर्धैरिवाधिकम् । किंशुकैरपि पुष्पेषु रागो नीतः प्रकाशताम् ॥ 56 ॥ दोलन्ति यत्र दोला च चित्तानि च वियोगिनाम् । तपन्ति यत्र पान्थस्त्रीमनांसि रविणा सह ॥ 57 ॥ विलासैः श्रीमतां साध 1. युद्धे । 2. प्रमर्थः । ष्ततिस्ति अपराजित कथानकम् । 11411
Page #78
--------------------------------------------------------------------------
________________ अपराजित क्थान्क्म्। कवासग्रहः ॥ 6 ॥ वर्द्धन्ते यत्र वासराः । जाता विरहिणीदुःखं निरीक्ष्यैव निशाः kRshaaH॥58॥ ततः पौरजनो गौरमुखः सर्व: स्म्रोत्स्वे। अचलत्काञ्चना कल्पकल्पनास्थिरितेक्षणः ॥ 59 ॥ सा कुमार्यप्यनाहार्यरूपा' भूपाल्न्न्द्ना। यान्ती मदनपूजार्थं निरक्ष्यत तदा मया ॥ 60 ॥ चिन्तितं च दलैश्चक्रे यैः कुमारोऽपराजितः । तैरेव विधिना मन्ये सेयं सुसदृशी त्त्ः॥ 61 ॥ संयोगो विक्रमेणेव कुमारेण समं ततः । अस्या जयश्रियः कर्तुमुचितः प्रतिभाति मे । / 62 ॥ ध्यात्वेत्यहि द्वितीयस्मिन् युष्मदुद्वाहहेतवे । राज्ञः कन्या मयायाचि स प्राहेति सुसुन्दरम् ॥ 63 ॥ परं पुराप्यसौ कन्या याचिता बहुभिर्नृपैः । दर्शयित्वा कुमाराणां प्रतिरूपाणि मेऽग्र्त्ः॥64॥ एकस्यापि पर रूपमस्या न प्रतिभासितम् । तत्त्वं रूपं कुमारस्य दर्शयाऽऽनीतमस्ति चेत् ॥ 65 ॥ मयाथ प्राक् सहानीतं चित्रस्थं चित्र्कारिते। चिद्रूप! दर्शितं रूपमाप भूपस्ततो मुदम् ॥ 66 ॥ प्रैषीत्कन्यान्तिके तस्याः पश्यन्त्यास्तच तत्क्षणात् । समं रूपमरूपस्य शराश्च प्राविशन् हृदि ॥ 67 ॥ य एव रत्नवलया दृढाः प्राग् दर्शनेऽभवन् । त्वत्सङ्गचिन्तादौर्बल्यात्त एव ग्लथतामगुः ॥ 68 ॥ क्षणं परिचितेनापि त्वद्रूपेण वशीकृता । सा दर्शनरसादौज्झनिद्रां चिर्स्खीम्पि॥69॥ अहोरात्रं तयालोक्य निजः प्रोचे स्खीज्ञ्ः। कल्ये रतिपतेः . 1. स्वर्णाभूषणम् । 2. अकृत्रिम्रूपा। DIDIDICICICIDIDIDIDI // 6 //
Page #79
--------------------------------------------------------------------------
________________ - - THI-III-II - - अपराजित क्थान्क्म्। - II-III-11-1-1. -I-III-II-IIIIIL पूजाफलमेतन्मयाप्यत ॥ 70 ॥ अम्बामुखेन विज्ञप्तस्तातः शङ्केति मे हृदि । प्रतिबिम्बसमं बिम्बमस्ति वा नास्ति वाद्भुत्म्॥71॥ तातादेशेन तदहं स्वयं ग्त्वाव्लोक्ये। प्रेषिता च नृपेणैषा प्रधानपुरुषैः सह ॥72॥प्र्हित्ण् चतुरङ्गं च सैन्यमेतत्तया sh। पथस्थान्यनृपव्यूहप्रत्यूहव्यूहनाशनम् । / 73 ॥ यद्यस्यास्तत्र यातायाः कुमारः प्र्तिभास्ते। कारणीयं ततः पाणिग्रहणं कृत्विस्त्र्म्॥74 / लब्धादेशाः प्रधानास्ते तत एव स्माग्ताः। सम्मन यता सत्यं सा जयश्री: स्माग्ता॥75॥ विसर्जयत तब्यमाडम्बरमशेषकम् । नैव यावदिहाद्यापि कन्यासैन्यं समेति तत् । / 76 ॥ विसृज्य बलसन्नाहं कुमारः स्थानमागमत् । जनं संस्थापयामास बाह्यं चारक्ष्यपूरुषैः । / 77 ॥ नृपः कन्यागमोदन्ते विजयेन निवेदिते । तं देशनायकं चक्रे प्रसादविशदाननः ॥ 78 ॥ कन्यासैन्यस्य चावासस्थानकानि न्यधापयत् । प्रधानान्सम्मुखान्प्रेष्य सर्वमातिथ्यमातनोत् ॥ 79 ॥ अन्यदा च तदावाससमीपेनापराजितः । इभारूढो vrajan rgtturnggmcmuuvRtH||80|| zubhan शुभ्रातपत्रेण वीज्यमानश्च चामरैः । अखण्डचण्डदोर्दण्डमण्डलाधिपमण्डितः ॥ 81 ॥ विराजमानो नेप्थ्य्छाय्यातीव्तीव्र्या। तस्या दृष्टिसुधावृष्टिरजायत कुमार्त्ः॥82॥ (त्रिभिर्विशेषकम्) अचिन्तयच्च 1. ग्च्छ्ता। ॥ 7 ॥
Page #80
--------------------------------------------------------------------------
________________ त अपराजित क्थान्क्म्। सा सैव नवः कोऽपि मनोभवः । एकेन गुणकाण्डेन जगज्जयति योऽखिलम् ॥ 83 ॥ विश्वमान्या स्मरस्याज्ञा कुमारेणापि मानिता। दध्यौ च भूतले स्व्र्ग्व्र्न्निनीव्र्न्निकास्को॥44॥ कन्यया स्वप्रधानानां पुरतोऽथ निवेदित्म्। चित्रकृद्रूपतश्चित्रकृद्रूपं भूप्ज्ञ्म्न्ः॥ 85॥प्र्धानैः सुमुहूर्तेऽथ विज्ञप्तो जयशेखरः । देवापराजितस्येयं जयश्रीरुचिता प्रिया॥86॥ तदीयवचनं सद्यः प्रतिपद्य प्र्मोद्व्त्। गणकैर्गणयामास सुलग्नं जगतीपतिः । / 87 ॥ त्यक्तान्यकृत्यो भूपस्यादेशात्तस्याः परिच्छदः । एकाग्रचित्तः समभूत्पाणिग्रहणकर्मसु ॥ 88 ॥ नृपस्य परिवारस्य कुमारस्य जयश्रियः । वासरास्ते प्रयान्ति स्म प्र्मोद्भ्र्भासुराः॥89॥ वासरेऽथ विवाहस्य तूर्यनादे प्र्स्र्प्ति। दीयमानेषु दानेषु क्रियमाणे च मङ्गले ॥ 90 ॥ निःप्रत्यूहो विवाहो यद्यनयोः स्यात्ततो वरम् । दृग्दोषो भविता तथ्यं जल्पत्येवं जनो मिथ: ॥ 91 ॥ विवाहवेदिकामध्ये स्थितेऽपि च व्धूव्रे। वाताहतो दीप इव कुमारोऽदृश्यतामगात् ॥ 12 ॥ अथ विस्मयशोकानामभवद्धाजनं जनः । चक्रन्द राजपुत्री तु दैवोपालम्भगर्भितम् ॥ 13 ॥ विप्रयोगं ददानेन कुमारेण समं मम । कृतान्त ! किं त्वया प्रापि पीयूषे क्षिपता विषम् ॥ 94 ॥ - 'वैधेयोऽसि विधे! सृष्ट्वा तादृशं हरन् । निर्दयो वज्रदुष्टचरितश्च त्वमेव हि ॥ 15 ॥ हा प्राणनाथ ! 1मूर्ख्ः। ॥ 8 ॥
Page #81
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 9 ॥ कल्पद्रोस्तव दूरेऽस्तु मे फ्ल्म्। न पाणिपल्लवोऽप्यापि मयका मन्दभाग्यया । / 96 / / किं च प्रिय ! * माख्याहि सुन्यस्तोऽपि मया हृदि । तस्मिन्नस्फुटिते नाथ ! सहसा निर्गतः कथम् ? ॥ 97 ॥ विलपन्तीति सा बाढं मूर्च्छिता भूत्लेऽप्त्त्। उपचारैश्च बहुभिः पुनर्जज्ञे सचेतना ॥ 98 ॥ उवाच विरहे पत्युर्ज्वलनः शरणं मम । यदुत्तमकुलस्त्रीणामिदमेवोचितं भवेत् ॥ 99 ॥ नृपो जगाद मा खेदं कुरु वत्से ! यतस्तव । न पाणिग्रहणं तेन योग्यतास्त्यपरे वरे ॥ 100 ॥ सा प्राह तातपादानां वक्तुं नैतद्धि सङ्गतम् । व्यवहारो ह्ययं भर्ता स तु यो मानितो हृदि । 101 / / तन्मे स एव शरणमथवासौ हुताशनः । अलं कालविलम्बेन यद्दूरे याति वः सुतः ॥ 102 ॥ कथं निवर्तनीयेयमित्यार्त्तमन्सोस्तदा । नृपदेव्योर्विसस्मार दुःखं सुतवियोगजम् । / 103 ॥ नृपो जयश्रियं प्राह वत्से ! मम निदेशतः । मासमेकं प्रतीक्षस्व यथा शुद्धिं विधाये ॥ 104 ॥ दुर्ग्रहाभिग्रहा तस्थौ सापि देव्यपि दुःखतः । नृपस्त्वकारयत् शुद्धिं सर्वत्र प्रेष्य सादिनः । / 105 / / आघोषणा नरेन्द्रेण पुरीमध्येऽपि कारिता । कुमारशुद्धयाख्यात्रे स्वराज्यस्यार्धं ददाम्यहम् । / 106 / / प्रधानगमनाज्ज्ञातोदन्तः कन्यापितापि हि । सर्वत्राशोधयत्प्रेष्य सादिनोऽनवसादिनः ॥ 107 ॥ तत्पित्रोरुभयत्रापि त्यक्तराज्याङ्गकार्ययोः । कल्पकल्पा दिना यान्ति दुःखसाम्राज्यशालिनोः ॥ 108 ॥ त्रिंशत्तमे दिने कन्या प्राह पूर्णोऽधुनावधिः । तदादिशत येनाहं करोमि स्वसमीहितम् ॥ 109 ॥ अपराजित कथानकम् । ॥ 9 ॥
Page #82
--------------------------------------------------------------------------
________________ - i III - -i - -. - -. aparAjita kthaankm| - - . L -il-il-il- - ++ - + - - - - -. IDIOICICICICIDIDIDI - -. - -. - -. - -. प्रतीक्षस्व चतुर्यामीमित्युक्त्वा सा स्थिरीकृता । सम्बोधयितुमारब्धा न चाबुध्यत्कथञ्चन ॥ 110 ॥ तस्यां कृतोपवासायामखिलोऽपि पुरीजनः । चित्रलिखितवजज्ञे स्र्व्कार्य्विव्र्जित्ः॥111॥ साउथ सायं वशारूढा वार्यमाणापि भूभुजा । सुवर्णवृष्टिं कुर्वाणा पूर्णचन्द्रमुखप्रभा ॥ 112 / / स्वसैन्यकृतमाक्रन्दं समकालंच shrRnnvtii। जङ्गमं तीर्थमेषेति श्लाघ्यमाना स्खीज्ञैः॥113॥ सङ्गमो दयितेनास्या अस्मच्छीलेन जायताम् । इत्थमाशास्यमानोच्चैर्वृद्धस्त्रीभिः पदे पदे ॥ 114 / / पौरलोककृतान्देवोपालम्भानपि shrRnnvtii। राज्ञानुगम्यमाना सा निर्गता नगराहिः ॥ 115 ॥ (चतुर्भिः कलापकम्) तया गत्वा नदीतीर्थे चिता च्न्द्न्दारुभिः। कारिता ज्व्ल्न्ज्वालामालाभिर्तिदारुन्ना॥116॥ चन्दनागरुदारूत्थवह्निचिह्नप्रसर्पणात् । वास्यन्ते स्म दिशस्तस्या यशसेव स्म्न्त्त्ः॥117॥ कुमार्यच स्फुरद्वामचक्षुश्चित्ते व्यचिन्तयत् । अभूद ध्रुवं समासन्नः प्रस्ताव: प्रियसङ्गमे ॥ 118 ॥ तदा च तरणिस्तादृगसमञ्जसमीक्षितुम् । अक्षमोऽस्ताद्रिगो वार्डों झम्पां दातुं प्रचक्रमे । / 119 ॥ चिताहुताशनज्वालामालाभीता इवाभितः । अनुमुः तु शिखरिणां तु शिखराणि विहङ्गमाः ॥ 120 ॥ दृष्ट्वा जनस्य दुःखौघं दुःखिताया नमःश्रियः । सन्ध्यारागमिषान्मन्ये हृदयं सहसाऽस्फुटत् । / 121 ॥ - -. - -. - -. - -. - -. IDIDIINITIOTINI Tattoo - -. - -. - -. - -. - -. . - // 10 //
Page #83
--------------------------------------------------------------------------
________________ अपराजित क्थान्क्म्। वधूर्गजवधूपृष्टोत्तीर्णा श्वशुरयोः पदौ । नत्वा व्यजिज्ञपन्मौलिसम्मीलितकरद्वया ॥ 122 ॥ मया श्रीपूज्यपादानां यत्किञ्चिद्विप्रियं कृतम् । कुलरूपधनमदैः प्रमादादथ चापलात् ॥ 123 ॥ लोभकैतवबाल्यैश्च तत्क्षम्यं सर्वमेव मे । पूज्यपादाब्जभृङ्गीत्वभाग्यं नाभूचिरं मम ॥ 124 ॥ निर्गुणाप्यपगुण्यापि भवान्तरगतापि हि । निजनन्दनभार्येति स्मर्याहं पूजितक्रमैः ॥ 125 ॥ श्रुत्वेति वचनं तस्याः करुणं विन्यान्वित्म्। धैर्यवृत्तिं विमुच्योच्चैः पूच्चकार धराधवः ॥ 126 / / अथैकहेलया सर्वजनाक्रन्दे स्मुत्थिते। वनदेव्योपि चक्रन्दुः प्रतिशब्दापदेशतः ॥ 127 ॥ उवाह वाहिनी नेत्राम्बुभिस्तत्र चमूकृतैः । अतिधीरैरपि तदा कैः कैर्न रुदितं नरैः ॥ 128 ॥ सा प्राह वह्निभगवन् ! साहसस्यास्य चेत्फ्ल्म्। अस्ति तत्परलोकेऽपि भूयाद्ध्र्ताप्राजित्ः॥129॥ इत्युक्त्वा त्रि:प्रदक्षिण्य वहिं यावत्तदन्तरे । झम्पां ददाति सा तावत्कश्चित्तत्रागमन्नरः ॥ 130 ॥ स च खड्गकरः प्राह साहसेनामुना कृतम् । पित्रोराज्ञास्ति ते झम्पां यदि दत्से हुताशने ॥ 131 ॥ धूमेन वदनं तस्याः सोऽपश्यन्नाह का शुभे! / त्वं कस्य हेतवे चैवं साहसंच vybsysi॥132॥ kuzalyasti समं देव्या देवः श्रीजयशेखरः । या चागता कुमार्यासीदिह साभूत्कथं shubhaa॥133॥ पित्राज्ञायन्त्रिता साथ विर्म्यान्ल्पात्त्ः। तस्याननमपश्यन्ती प्रकाशं द्वेस्स्भाव्त्ः॥134॥ मदीयप्रस्तुतार्थस्य कोऽयं विघ्नकृदांगमत् । हृदये चिन्तयन्तीति तस्याख्यातुं ॥ 11 ॥
Page #84
--------------------------------------------------------------------------
________________ - श्रीजैन कथासंग्रहः अपराजित क्थान्क्म्। - - ॥ 12 ॥ प्रचक्रमे ॥ 135 ॥ या पृष्टा भवता साहं कुमारार्थे क्रोम्य्द्ः। तं नृरत्नं विना तात: कुशली सपरिच्छदः ॥ 136 ॥ वदन्त्येति तया मुक्ते महति क्रन्दितस्वरे । हर्षखेदयुतो दध्यो कुमारो निजमानसे ॥ 137 ॥ कृते मे क्षणदृष्टस्य सुमकोमलयानया । सहसा सर्वमुज्झित्वात्मा तुलाग्रे नियोजितः ॥ 138 ॥ तत्किञ्चिहुष्करस्यास्याः सुकृतस्य करोम्यहम् । तदस्या न भविष्यामि कदाचन पराङ्मुखः ॥ 139 ॥ इयं चम्पकमालैव लब्धा देवप्रसादतः । अम्लाना प्रेमसौरभ्या सदा वसतु मे हृदि । / 140॥ध्यात्वेति 'तामुवाचायं यस्यार्थे मृग्लोच्ने!| करोष्येवं न तं दृष्टमुपलक्षयसेऽपि हि ॥ 141 ॥ श्रुत्वेत्यस्या विस्मितायाः स्फूर्त्याभूत्सधरोऽधरः । दध्यौ किमेष वक्तीदं किं च स्फुरति मेऽधरः ॥ 142 ॥ तदा दर्शयितुमिव कुमारमुखकैरवम् । नेत्रनीलोत्पलस्यास्याद्रष्टुं विस्मेरतामिव ॥ 143 ॥ तापितानि तदङ्गानि सिञ्चन्निव सुधार्सैः। सुधारुचिरुदियाय तस्याः सह mukhshriyaa॥144|| (युग्मम्) कुमारमुखचन्द्रं च निस्तन्द्रं च्न्द्र्रोचिस्सा। वीक्ष्य कण्ठे विलग्यापि मुक्तकण्ठं रुरोद सा॥145 ॥ आश्वासिता च तेनेयं तैस्तैर्मधूरभाषितैः । समग्रं गलितुं लग्नं दुःखं स्वेदाम्भसा समम् ॥ 146 ॥ रसौ विजृम्भितौ तुल्यमेव प्रेमप्रमोदयोः । अङ्गतापमनस्तापावतीतौ सममेव तत् ॥ 147 ॥ अङ्गानि च प्रफुल्लानि नयनेन्दीवरैः 1 दिव्यपरीक्षायां । 2. नेत्रकमलैः । . -in -. - -. . - - . . ILUPUIDULUID - - . . - -. . - . -. // 12 //
Page #85
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः अपराजित क्थान्क्म्। ॥ 13 ॥ sh। अस्फुरच्च शरीरे श्री: 'पुलकेन सह क्षणात् ॥ 148 ॥ अथ तस्या दृढाश्लेषवामनीभूतवक्षसः । यत्किञ्चन सुखं जातं तत्स्वर्गेऽपि सुदुर्लभम् ॥ 149 ॥ साक्षीकृत्य तमेवाग्निं ताभ्यां चित्तोत्सवात्ततः । गान्धर्वेण विवाहेन विदधे पाणिपीडनम् ॥ 150 ॥ तथा कथञ्चन तयोर्मीलितौ पान्निप्ल्ल्वौ। अवियुक्तौ यथाकामकलम्बैः' किलिताविव ॥ 151 ॥ साथ प्राह प्रियतम ! पौरलोकेन स्ण्युतौ। मदीयेन च सैन्येन बह्वाक्रन्दपरिश्रमात् ॥ 152 ॥ त्वदीयेन वियोगेन समानेन च क्र्म्न्ना|स्त्स्त्त्तिन्यास्त्त्ते बाद देवो देवी च दुःखितौ॥153॥ कस्याप्यत्र तु नागन्तुमदायि शपपूर्वकम् । निर्विघ्नं प्रस्तुतं कार्य मयाभिलषमाणया ॥ 154 ॥ तद्वः समुचितं कर्तुं मुदं पित्रोः स्वदर्शनात् । कुमारोऽथ पुरस्कृत्य तामगात्तत्र वित्तमः ॥ 155 ॥ आगच्छन्तौ च तौ वीक्ष्य जनोऽश्लाघत तत्प्रियाम् । तथाऽऽकर्णयतस्तस्य प्रेम द्विगुणतां ग्त्म्॥156 ॥ कुमारमागतं वीक्ष्य प्रतीहारस्तयान्वितम् । राज्ञे व्यज्ञपयत्सोऽपि शीघ्रमेत्य ननाम तम् ॥ 157 ॥ निरन्तराश्रुधाराभिरारात् पितृपदद्वयम् । असिक्त स तथा तापो यथा मूलाव्यलीयत ॥ 158 ॥ नृपोऽपि तनयं प्रेक्ष्य जातानन्दाश्रुबिन्दुभिः । प्रह्वीचक्रे कुमाराय दातुं मुक्तालतामिव । / 159 / / देवीमायागतां तत्रोत्कण्ठया प्रणनाम सः । 1.हर्षेण । 2. कामबाणैः । 3. शपथपूर्वकम् । 4. पण्डितप्रवरः । - - - - - ---D - ---III-ईईआनानानाना. - - - - IDIDIE - // 13 //
Page #86
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 14 ॥ तत्पादाम्बुजयोर्वेणीमलिश्रेणीमिवादधत् ॥ 160 ॥ प्रमोदेनानुटन्मातुः सर्वाः कञ्चुकसन्धयः । DU नन्दनं पुण्यैर्युवां मे कोटिवत्सरीम् ॥ 169 ॥ जनं शेषमशेषं च कुमारो वीक्ष्य सादरम् । आसन्नो न्यषदद्राज्ञो नर्मशीर्षः कृताञ्जलिः ॥ 162 ॥ पित्रोः प्रियाया लोकानां स्मेरैर्नयनवारिजैः । कुमारस्याञ्चिताङ्गस्य' शोभा काप्यद्भुताभवत् । / 163 / / आनखाग्रं शिखाग्रं च कुमारं वीक्ष्य भूपतिः । उवाच स्वागतं वत्स ! स प्रोचे दर्शनेन वः ॥ 164 ॥ पश्यतां क्व गतोऽसि त्वं कुतश्चागात्तवाद्भुतम् । चरितं भाति मे सोऽथ प्रोवाच रचिताञ्जलिः ॥ 165 ॥ देवस्यैव प्रसादोऽयं पश्य निम्बोऽपि पूज्यते । जनैर्यत्तस्य सा सम्भावना दिनकृता कृता ॥ 166 ॥ देवावधार्यतां वीतं सर्व विज्ञपये यथा । क्वापि केनापि नीतोऽहमिति जानामि नादितः ॥ 167 ॥ प्रातस्त्वाराममध्यस्थप्रासादे सप्तभूमिके । विबुद्धोऽद्राक्षमात्मानं दोलापल्यङ्कशायिनम् । / 168 / / निविश्याहं ततो दध्यौ क्व पुरं मे पिता क्व च । क्वाम्बा च क्वं च सा कन्या क्व में परिजनोऽखिलः ? / / 169 / / स्वप्नोऽयमिन्द्रजालं वा किं वा मेऽसौ मतिभ्रमः । स्वर्गोऽयं नागलोको वा यावद्ध्यायाम्यदो हृदि ॥ 170 ॥ तावद् द्वास्तोरणस्तम्भशीर्षाभ्यां बालिके उभे । अवतीर्णे रत्नमये मम विस्मयदायिके 1. प्रशंसिताङ्गस्य । अपराजित कथानकम् । ॥ 14 ॥
Page #87
--------------------------------------------------------------------------
________________ - - - - - - त - श्रीजैन कथासंग्रहः अपराजित क्थान्क्म्। - - - ॥ 15 ॥ - - - . - -. - -. - -. - -. -I-III-II- II-ICIAL - -. - - . - -. - -. - -. . // 171 // सुगन्धसरसस्वच्छवारिमाणिक्यकुम्भमृत् । तयोरेकाऽपरा पाणौ दर्पणं दधती पुनः ॥ 172 ॥ ते वीक्ष्य स्वर्वधूतुल्ये विस्मितो यावदस्म्यहम् । तावदाद्या समागत्य प्राह प्रक्षाल्यतां मुखम् ॥ 173 ॥ तथा कृते मयादर्शमपरा मे समर्पयत् । यावद्वीक्ष्ये मुखं तावत् श्रुतो जयजयध्वनिः ॥ 174 ॥ पृष्टा कलसहस्ताथ कुत एष जयध्वनिः ? / सोचे पोतनभूनेतृजयसिंहस्य नन्दना ॥ 175 ॥ जयसुन्दरीनामासौ कन्या नित्यं समेति च । प्रासादस्थां सत्यगिरं देवीं नन्तुं प्रियङ्करीम् ॥ ,176 ॥ (युग्मम्) असौ वरार्थिनी सन्ध्यात्रयेऽपि कुरुतेतराम् । वीणाया वादनमिति षण्मासा व्यतिचक्रमुः ॥ 177 ॥ तद्भक्तितुष्टया देव्याऽऽवयोरादिष्टमित्यथ । सन्ध्याया समये यात जयन्त्यां जवतो' युवाम् ॥ 178 ॥ विवाहवेदिकामध्यादजाते पाणिपीडने । इह चानयतं वेगात्कुमारमपराजितम् ॥ 179 ॥ यतो नृपाग्रतो दैवज्ञेनास्तीदं निवेदितम् । य: पल्यङ्कमलङ्कर्ता युष्मदुद्यानसौधगम् ॥ 180 ॥ निबद्धकरणो यश्च विनयं पुत्रिकाकृतम् । प्रपन्नो प्रथमा तस्य गृहिणीयं भविष्यति ॥ 181 ॥ (युग्मम्) तदावाभ्यां हृतोऽसि त्वं शक्त्या सुन्दर ! दिव्य्या। श्रुते तत्कथितं यावदर्पयामि न द्र्प्न्न्म्॥182॥ तावत्तत्रैव सम्प्राप्ता सहसा ज्य्सुन्द्री। पाञ्चालीचरितं वीक्ष्य स्मेराक्षी सा व्यचिन्तयत् ॥ 183 ॥ तन्नास्ति यद्भवे न स्यादिति 1.vegtH। ॥ 15 //
Page #88
--------------------------------------------------------------------------
________________ WILI . -. -. IIDIDII DI - - - श्रीजैन कथासंग्रहः UU अपराजित क्थान्क्म्। I L -I ॥ 16 ॥ -I I 1 सत्यवचोऽभवत् । विनयं कुर्वते क्वापि पुत्रिका: किमचेतना: ? ॥ 184 ॥ देव एवायमीदृक्षं रूपं मर्येषु no ytH। ध्यायन्ती व्युदिता ताभ्यां मा सुन्दरि! विकल्पय । / 185 / / वरोऽयं तुष्टया देव्याऽऽनायितस्तव हेत्वे। अपराजितनामायं साथ ह्रीमन्थराभवत् । / 186 / / 'दिष्टिज्ञादिष्टमस्मार्षीन्मयाथ निजमाननम् । निरीक्ष्यार्पित आदर्श पुत्रिके स्थानकं गते ॥ 187 / / ततश्च जयसुन्दर्या सकर्पूरं ममार्पितम् । ताम्बूलं कण्ठतो न्यस्ता कण्ठे मे ऽवनमालिका ॥ 188 ॥ ताम्बूलार्द्ध मया दत्त्वा तस्याः कण्ठे स्वकण्ठतः । न्यस्ता मुक्तावली सोचे वेषः परिणयोचितः ॥ 189 / / किमेष वो मया ख्याते वृत्तान्ते दिव्य्वास्सी। आनाय्य सार्पयन्मह्यं मया परिहिते च ते॥190 / / तयोचे च सविनयं जनोऽयं निखिलोऽपि वः । ततः कार्य यत्किमपि tdaadeshymsNshym||191 / / यौष्माकं दर्शनं प्रापि दुष्प्राप्यं यत्प्रसादतः । तां देवीमर्चये गत्वा यद्यादेशः प्र्जाय्ते॥192॥ स्मित्वा मयोचे सा पूज्या ममापि तव दर्शनात् । सा प्राह यूयं यद्येत कृतार्था त्द्भ्वाम्य्ह्म्॥193॥ ततः पुरस्सरस्तस्याश्चलितः सापि पृस्स्त्थ्त्ः। कतिचिच्चेटिकायुक्ताश्चेभाद्यं तु बहिः स्थितम् ॥ 194 ॥ मया तया च गत्वाथ बहुद्रव्यैः सुगन्धिभिः । हसन्तीव वदन्तीवार्चिता देवी प्रियङ्करा ॥ 195 ॥ विज्ञप्ता च मया देवि! त्वया कार्य प्रियङ्करि ! / कुशलं तातपादानां मातुः पुत्र्याश्च 1. ज्योतिर्वित् । 2. आजानुलम्बिनी माला सर्वर्तुकुसुमोज्ज्वला । मध्ये स्थूलकदम्बाब्या वनमालेति कीर्तिता। - - -1 I DIDIDIDIDIDIDIDI. DTDIQDUD - - - टाला - - - EEEEE ॥ 16 // - +
Page #89
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः अपराजित क्थान्क्म्। II- - . - ॥ 17 // . -. -. - -. - -. -. -. -II-III-ईईईनानानानानानाना. III-II-III-IIIII-III-III) -. -. -. -. -. -. -. - : . भूप्तेः॥ 196 ॥ तयाथ वादिता वीणा य्न्माधुर्याद्विधुर्दिवा। नोदेति चिन्तयन्नेवं मा मे यातु मृगोऽतः .. ॥ 197 ॥ ततस्तया सहैवाहमागमं तंत्र मन्दिरे । किञ्चिन्मुक्त्वा परिजनं सा निजावासमासदत् ॥ 198 ॥ साऽऽख्यद्वृत्तान्तमम्बायाः सा राज्ञे सोऽथ विस्मितः । प्रैषीदोगोपभोगाङ्गान्यखिलानि कते मम ॥ 199 ॥ गणकैर्गणिते लग्ने सामग्री विद्धेऽखिला। व्याहृताः स्वजना भूपाः प्रधानान्प्रेष्य सर्वतः ॥ 20 ॥ सुमुहूर्तेऽथ मिलिते राजके निज्केऽखिले। सर्वानन्दमयं जज्ञे पाणिग्रहणमद्धतम् ॥ 201 ॥ राज्ञाष्टादशकोट्यो मेऽष्टापदस्य शतं गजाः । दशलक्षास्तुरङ्गाणां दत्ताश्च करमोचने । 202 ॥ सर्वत्र स्वनरान्मुक्ताऽनाख्याय निशि निर्गतः । त्वया खेदो न धार्योऽहमेष्यामि कतिथैदिनैः ॥ 203 ॥ भित्तौ वर्णा लिखित्वेति कस्तूर्या करवालभृत् । अयैव चलित: प्राप्तः समिलायुगयोगवत् । / 204 / / यद्यद्य तात नायामि तज्जीवन्ती स्नुषा नवः । नियमेन भवेत्तेन राधावेध इवाभवत् । / 205 ॥ अथ वत्साभिजा तोऽसि कुलवान् वदता मेदिनीभुजा। रोमाञ्चितशरीरेणाप्लेषे गाढं स्वनन्दनः ॥ 206 ॥ सन्तोषजागरं कृत्वा निशि भानूदये ततः । आरोह्य सिन्धुरस्कन्धे धरणीशो वधूवरम् ॥ 207 ॥ अकारयत्पुरस्यान्तःप्रवेशकमहोत्सवम् । वर्धापनानि जातानि परितोऽपि पुरान्तरा । / 208 ॥ 1. सुवर्णस्य । 2. कतिपयैः । 3. कुलवान् 4. हस्तिनः sknthe। -. -. -. - . III-nAnAsAnAtinA. - . -. -. - . // 17 //
Page #90
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः - . - . -. ईटल् II-IDIDIDIDIDI -. -. -. अपराजित क्थान्क्म्। आनेतुं प्रहिता राज्ञा प्रधाना जयसुन्दरीम् । मुदां कुमारनामाङ्को समर्ण्य प्राभृतानि च ॥ 209 ॥ ते द्वा:स्थावेदिता नत्वा राज्ञः प्राभृतमार्पयन् । असमानं च सन्मानं तेनापि विदधे मुदा ॥ 210 ॥ प्रधानैर्जयसुन्दर्या मुद्रारत्नं समर्पितम् । सा न्यास्थदङ्गुलौ विप्रलम्भतापापहारि तत् ॥ 211 ॥ तदा कथमनाख्याय कुमारोऽगादिति स्वयम् । राज्ञा पृष्टे निजगदुर्वृत्तान्तमखिलं च ते॥ 212 ॥ नृपः प्रोवाच नो भित्तौ वर्णाः स्युर्लिखिता य्दि। तदस्या अपि सन्देहोऽभविष्यत् जीवितं प्रति ॥213॥स्व्र्न्न्कोत्तिण् ततस्तेभ्यः प्रसादेन ददौ नृपः । तुष्ट्या च कुमार्या ते निन्थिरे निजमन्दिरे ॥ 214 ॥ पुनः पुनर्वियोगाग्नितापनिर्वापणौषधम् । अपृच्छत्सा कुमारस्योदन्तं श्रुतिसुधारसम् ॥ 215 ॥ साथ स्वतातानुज्ञाताश्वेभाद्यादाय तैर्युता। क्रमागता पतिपुरंजयन्तीरूपतः सुरीः॥216 / / रतिप्रीतिसदृक्षाभ्यां ताभ्यां युक्तोऽपराजितः । कुमारोऽभिमुखं तस्थौ रूपेण विषमायुधः ॥ 217 / / अन्यदा प्रबलो दाहज्वरो देव्या अजायत । त्यक्तान्यकृत्यो भूपालस्तचिकित्सामकारयत् । / 218 ॥ न कोऽप्यस्य प्रतीकारं चक्रे देशान्तरा भिषक् । उवाच बहिरुद्यानेऽधिष्ठिते दृविषाहिना ॥ 219 ॥ अस्ति वापी तदुद्भूतैरम्भोजै: 'सस्तरे कृते । दाहोपशमिता भूपस्ततश्चिन्तातुरोऽभवत् । / 220 / (युग्मम्) कस्तत्र 1. विप्रलम्भो-वियोगः तस्य तापाफारि। 2. शयने । ॥ 18 ॥ -. ॥ 18 // -. DIDI -. .
Page #91
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः अपराजित क्थान्क्म्। ॥ 19 ॥ प्रविशेज्जीवन्निर्गच्छेत्कस्ततो वनात् । न च स्वेन परेणापि कार्यमेतत्प्रसाध्यते ॥ 221 ॥ तदाऽऽयातः कुमारस्तं नतः श्याममुखच्छविम् । वीक्ष्यापृच्छन्नृपोऽप्याख्यदथोवाचापराजितः ॥ 222 ॥ चेन्नानयामि पद्यानि तन्नाहं तनयोपि वः । नृपः प्रोवाच दुःखाग्निं मा ज्वालय वदन्निति ॥ 223 ॥ राज्यश्रीयमनाथां मा कुरु वत्स ! सुतोऽवदत् । जीवन्तं तात ! मन्ये स्वं मातुरातुरताहतेः । / 224 ॥ प्राणा भवे भवेऽपि स्युर्न तात ! समयस्त्वयम् । ततो यहुर्लभं तत्र यत्नः कार्यों म्नीस्सिन्ना॥ 225 ॥ प्राणानम्बां ददौ मह्यं tsyaitaaNshcedddaamyhm| ततः किञ्चित्कृतं मे स्यादथ दध्यौ धराधिपः ॥ 226 / / निर्बन्धो रुचिरो नास्य ध्यात्वेति स्वाङ्गरक्षकान् । शतानि पञ्चशोऽमुञ्चदमुञ्च परिरक्षितुम् । / 227 ॥ तेन ते भोजिताः स्निग्धं घृतपूरादिभोजनम् । अतीव तेषु निद्राणेष्वपद्वारेण निर्ययौ ॥ 228 ॥ विद्युदक्षिप्तकरणाद्वप्रमुल्लङध्य सोऽगमत् । उद्यानस्यान्तिके दध्यौ प्रतीक्षेऽर्कोदयावधि ॥ 229 ॥ कुमारसाहसं द्रष्टुमिवोदिते दिवाक्रे। स्मरन्पञ्चनमस्कारमुद्यानमविशच्च सः ॥ 230 ॥ तदीयपुण्यमाहात्म्यात् दृग्विषो निर्विषोऽभवत् । वनदेवीकेशपाश इव दृष्टश्च तेन सः ॥ 231 ॥ दीर्घिकायास्ततः पद्यैर्दीर्घपृष्ठः स पूजितः । उक्तं च भगवन्भूयाः प्रसन्नो मे क्षमस्व च । / 232 ॥ इत्युक्त्वा यावदुद्यानान्निरगात्तावता नृपः । ज्ञात्वा तं 1.shyne। ॥ 19 //
Page #92
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः 112011 गतमुद्यानमायासीत्तस्य सम्मुखः ॥ 233 ॥ नत्वा कुमारोऽब्जमेकमार्पयत्प्राह भूपतिः । अत्यद्भुतं चरित्रं ते वत्स ! वाचामगोचरम् । / 234 ॥ स प्राह सवितुर्दीप्त्या दूरे याति तमो म्म्। आख्यच्च सर्व वृत्तान्तं नृपो हर्षादुवाह च । / 235 ॥ ततो नृपार्पिताश्वाधिरूढोऽयं भूभुजा समम् । सौधमागत्य तैः पद्यैर्मातुः शय्यामसञ्जयत् । / 236 ॥ गते च सहसा देहदाहे कीर्तिरकृत्रिमा । प्रससार कुमारस्याभूवन् वर्धापनान्यथ ॥ 237 ॥ निशश्च पश्चिमे यामे सर्पः स्वप्ने जगाद तम् । तुष्टोऽहं ते त्वयागम्यमुद्याने मम निर्भयम् ॥ 238 ॥ फलपुष्पादिकं सर्वमादेयं च यथारुचि । स नित्यमानयत्येकस्ततः पुष्पफलादिकम् । / 239 ॥ कृत्वा मालाद्वयं कण्ठे पित्रो रोपयते सदा । ब्रूते चादिश्यतां तन्मे यन्मयापि हि सिध्यते ॥ 240 ॥ तावूचतुर्यदि पुण्यमगण्यं किञ्चिदस्ति नौ । भवे भवेऽपि तद्भूयाद्भवानेवाङ्गसम्भवः । / 241 / / त्वदीयैः सुचरित्रैर्यत्रेत्रस्थमपि हर्षजम् । जलमङ्गानि सर्वाणि शीतलीकुरुते सुत ! / / 242 / / दृग्विषस्तु कुमारेण कुसुमाञ्जलिमोचनात् । क्षीरस्य पायनाद्वापि बाढमावर्जितो हृदि ॥ 243 ॥ तस्यैवं विनयस्थस्य बहवः शरदो ययुः । अन्यदा शिरसोऽर्त्या स नागमन्नागमक्षमः ॥ 244 ॥ दुग्धलुब्धस्तु नागृह्णन्नागोऽन्यदशनं न च । कोऽप्युद्याने विशेत्तत्र विनैकमपराजितम् । / 245 / / क्षुधितोऽहस्त्रिकं सोऽस्थात्तुर्येऽह्नि निधनं गतः । क्षेत्रपालोऽभवद्ध्यायन्नवधेर्जन्म सोऽस्मरन् ॥ 246 ॥ अपराजित कथानकम् । 112011
Page #93
--------------------------------------------------------------------------
________________ श्रीजैन . कथासंग्रहः ॥ 21 ॥ मत्वा संस्कार्यमाणं स्वमङ्गं चन्दनदारुभिः । कुमारेणावधेस्तस्यानवधिप्रेमजातवत् ॥ 247 ॥ दध्यौ च 'कृतवेद्येष निश्यदात्तस्य दर्शनम् । डूचे च मित्र ! मां वेत्सि क्षेत्रेशोऽसीति सोऽवदत् ॥ 248 ॥ विशेषं तु त्वयाऽऽख्यातं ज्ञास्याम्यथ स आलपत् । त्वत्संसर्गादहं शुद्धभावो देवोऽभवं सखे ! / / 249 / / त्वया संस्कार्यमाणं तद्देहं वीक्ष्यातिहार्द्दत: / आगतोऽस्म्यन्त्र द्वक्षि स्वावासं स्वां ततो नये । / 250 ॥ तन्मते तमनैषीत्स रत्नकूटाचलं क्षणात् । कपाटांन्स्फाटिकानुद्धाट्य च मध्ये प्रवेशितः । / 251 / / हतध्वान्तान्मणीराशीनपश्यच्च सहस्रशः । लोट्यमानं पदावर्त दिव्यनार्या च कूपतः । / 252 / / क्षेत्राधिपोक्तस्तन्नीरं शर्करास्वादसोदरम् । पपौ कर्पूरपूराभगन्धं केलिं जलेऽप्यधात् । / 253 / / दध्यौ चामृतमेवैतत् श्रीरस्य च नृपाधिका । देवदूष्याण्यदूष्यानि दत्तान्यस्मै सुपर्वणा । / 254 ॥ गत्वोद्याने च पुष्पाण्यादाय प्रसादमागतः । रत्नानि जिनबिम्बानि पूजयामासतुर्मुदा । / 255 / / कुमारस्तानि बिम्बाइ पूजयित्वा जनुर्निक्रम् । जीवितं च कृतार्थत्वकलितं मतवान्मुदा ॥ 256 ॥ क्षेत्रेशेन जिनेशाग्रे तस्य दर्शनहेतवे । द्वात्रिंशत्पात्रसम्बद्धं नाटकं प्रकटीकृतम् ॥ 257 दध्यौ कुमारो नैवास्ति सीमा रम्येषु वस्तुषु । वीते च नाटके प्राह कुमारं क्षेत्रनायकः । / 258 ॥ रत्नमालां गृहाणेमामन्यत्कार्यं च ते भवेत् । यत्किञ्चित्तदहं वीक्ष्यस्तत्रोद्याने निशाक्षणे । / 259 / / आदाय रत्नमालां स पुनर्दर्शनमर्थयन् । नीतश्च 10 अपराजित कथानकम् । ॥ 21 ॥
Page #94
--------------------------------------------------------------------------
________________ . II. श्रीजेन अपराजित क्थान्क्म्। कथासंग्रहः ॥ 22 ॥ सोधपल्या तेन हुछारमात्रतः ॥ 260 ॥ दध्यौ च रत्नमालेयं पित्रोः कस्यार्पणोचिता । मातुर्दुप्रतिकारत्वानिश्चिक्ये च तदर्पणम् ॥ 261 ॥ न्यस्यन् कण्ठे नजं प्रातः पृष्ट एष म्हीभुजा। दिव्यान्येतानि वस्त्राणि दिव्यः परिमलश्च ते ॥ 262 ॥ रत्नावल्यां तथैकैकं रत्नं राज्यार्थमर्हति । रात्रिवृत्ते तदाख्याते सजनो विस्मितो नृपः ॥ 263 ॥ उवाच भवता वत्स ! देवा अपि वशीकृताः । कृतार्थोऽस्मि त्वया दीर्घ जीवितं प्रार्थये तु ते ॥ 264 ॥ तातस्येति गिरा धन्यंमन्योऽजनि नरेन्द्रजः । कृत्यमेतद्धि पुत्राणां र्ज्ञ्ण्ज्ञिकारिन्नोः॥ 265 ॥ रत्नमालां भक्तिमिव मातुः कण्ठे न्यधत्त स्ः। पृष्ठो राज्ञाऽवदत्तस्या गाडं दुष्प्रतिकारताम् ॥ 266 ॥ नृपः प्राह त्वदन्यः को जानात्येवं सुन्न्द्न्!| दथ्यौ सुतो रत्नमालां दास्ये तातस्य चापराम् । / 267 ॥ . . . गतो निश्यन्यदोद्याने निशीथे सुरमैक्षत । तेनोचेऽहं स्मृतः कस्मात्स प्राहोत्कण्ठितोऽधिकम् ॥ 268 ॥ स्मित्वाह क्षेत्रपालस्तं ज्ञातं रत्नावलीकृते । कण्ठादुत्तार्य सौवात् स ददेऽन्यश्च समाददे ॥ 269 ॥ क्षेत्रेशः प्राह मेऽर्थस्ते निजः कथ्यं ततो मम । कुमारः प्राह कल्पद्रोः किं किं सम्पद्यते न वा ॥ 270 ॥ तमापृच्छ्यागते देवे स दथ्यौ पुण्यतोऽखिलम् । सम्पद्यते ततस्तस्यार्जने कार्यः सतोद्यमः ॥ 271॥ध्याय्न्निति समागत्य पितुः कण्ठे न्यधादिमाम् । पृष्टो वृत्तान्तमाख्यच्च दध्यावथ मुदा नृपः IDIDIDIDIODI-II -. -. -. -. - II-III- III -. -. -. -. // 22 //
Page #95
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः अपराजित क्थान्क्म्। ॥ 23 ॥ . ॥ 272 // सुतः कीदृक् कृतज्ञोऽयं पदाद्या मातुरर्पिता । रत्नमाला मम परा यौवने कोऽपि नेदृशः ॥ 273 ॥ यौवने भोगतृष्णार्ताः सुता हि स्युर्वधूमुखाः । पित्रोस्त्वखण्डं विनयं विरला केऽपि कुर्वते ॥ 274 ॥ इत्यानन्दिततातोऽयं सर्वेषु jinveshmsu। महं च महिमानं च भावशुद्ध्या व्यधापयत् ॥ 275 / / उद्दधार च जीर्णानि जिनवेश्मानि सर्वतः । बहुशो रथयात्राश्चाकारयद्विस्तरेण सः ॥ 276 ॥ ____ अथार्धरात्रे रुदितं स्त्रियः श्रुत्वा नरेन्द्रजः । कृपाणपाणिस्तत्रागात् तत्पृष्ठे च नरेश्वरः ॥ 277 ॥ रत्नाभरणसम्भारध्वंसितध्वान्तविस्ताराम् । तामुवाच कुमारश्च गुप्तोऽश्रीषीच्च तत्पिता । / 278 ॥ का त्वं रोदिषि कस्माच्च सोचे ख्यातुं न युज्यते । त्वं तु सत्पुरुषो येनोपचिकीर्षुरिहागतः । / 279 ॥ तत्तवाख्याम्यहं देवी राज्ञोऽनिष्टाच्च रोदिमि । तत्कीदृगिति तेनोक्ते सोचे सायं विनयति । / 280 ॥ येनास्ति योगिनीवृन्दं निखिलं मिलितं पुरः । आस्फालितडमरुकं कुर्वन् किलकिलारवम् । / 281 ॥ तन्मन्त्रसाधनार्थ द्वात्रिंशल्लक्षणधारिणम् । तं होमिष्यन्ति तास्तेन दुःखेनाहं प्ररोदिमि ॥ 282 ॥ नृरत्नं तदिदं रक्षाम्यहं प्राणैरपिस्वकैः । न किं गृहन्ति मां मर्त्यमेवं लक्षणलक्षितम् ॥ 283 ॥ सुलक्षणशरीरस्त्वं दत्से यद्यग्निकुण्डके । झम्पां तदेतद्भूपस्य दुरितं याति दूरतः । / 284 ॥ प्रोचे कुमारोऽन्यस्यापि कृते सत्पुरुषा असून् । त्यजन्ति किं पुनर्विश्वबान्धवस्यास्य हेतवे । / 285 ॥ यावत्परिकरं बद्ध्वा ध्यात्वा ॥ 23 ॥
Page #96
--------------------------------------------------------------------------
________________ . श्रीजैन कथासंग्रहः अपराजित क्थान्क्म्। ॥ 24 ॥ - - - डइआईअनामाला - JULUIILUPUIDULUI - - - - -- - पञ्चनमस्क्रियाम् । त्राणं प्रपद्याहत्पादान् स कुण्डाभिमुखोऽचलत् ॥ 286 ॥ तावनिषेद्धुकामोऽपि नृपो देव्यनुभावतः । वक्तुं शक्तोऽभवन्नैव न च चालयितुं पदम् । / 287 ॥ मा द्रक्ष्यामि कुमारस्य मृत्युमित्येष चिन्तयन् । असिधारां न्यधात्कण्ठे कुण्ठतां प्राप साधिकाम् ॥ 288 ॥ स्थिरानाथस्ततस्तस्थौ नारकस्फारकष्टभृत् । कुमारं वीक्ष्य योगिन्यश्चक्रुः किल्किलार्व्म्॥289 / / चुश्चान्योपकारकनिष्ठ ! झम्पात्र दीयताम् । झम्पां झटित्यदादेष स्मृतपञ्चनमस्क्रियः । / 290 ॥ . अथात्मानमयं वीक्ष्य स्वर्णपुञ्जोपरिस्थितम् । विस्मितो योगिनीचक्रं नाद्राक्षीनाशशुक्षणिम् ॥ 291 ॥ दध्यौ च किमियं माया देवो भूत्वाथ देव्ता। कुण्डलाभरणः प्राह तुष्टस्तेऽस्मि वरं वृणु ॥ 292 / / कुमारः प्राह तुष्टोऽसि चेत्तदाख्याहि किण्त्व्द्ः। स प्राह शशंस त्वां संसदि स्व्र्गिन्नाण्प्र्भुः॥29॥ एक एव कुमारोऽत्र भुवि श्लाघ्योऽपराजितः । पित्रोनिमित्तं यः 'सौवप्राणानपि विमुञ्चति ॥ 294 ॥ अश्रद्दधानोऽहमिति त्वत्परीक्षार्थमागतः । दृष्टे त्वत्साहसे मन्ये maghavAnaya'vAgabhUt / / 295 / / धन्यौ तौ पितरौ पुत्रो ययोर्जातस्त्वमीदृशः । जनो जनपदश्चापि ययो: स्वामी भविष्यति ॥ 296 / / तं श्लाधित्वेति तत्तस्य स्वर्ण दत्त्वा च निर्जरः । अदृश्योऽभूत्कुमारस्य पित्रोभक्तिरवर्द्धत ॥ 297 ॥ तत्तत्र कनकं मुक्त्वा 1. पृथिवीपतिः । 2 अग्निम् । 3. स्व्कीय्। ॥ 24 ॥
Page #97
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः 112411 गच्छंस्तातं ददर्श सः । ततश्चाश्लिष्य राज्ञोक्तः पुनर्जातोऽधुना सुत ! ॥ 298 ॥ कुमारः प्राह किं सर्व तातेनैतद्विलोकितम् । नृपोऽथ स्वकृतं सर्वं तस्याख्यत् सोऽवदत्ततः ॥ 299 ॥ तातं पातयतो दुःखे धिगस्तु मम जीवितम् । दुःखं वो यत्र मा भून्मे वासरः स कदाचन ॥ 300 ॥ इदं तु दुष्करं चक्रे यदर्थं वित्थ तत्स्वयम् । फलत्यनेकधा युष्मद्भक्तिकल्पलता मम । / 301 / / इदं चित्रं तु लब्ध्वापि भक्तिकल्पलतामिमाम् । युष्मत्प्रत्युपकारेऽहमसमर्थोऽनृणो न हि । / 302 / / इत्थं सुतगिरा प्रीतः प्रमोदाश्रु परित्यजन् । नृपः प्राह तवाभक्तिर्न युगप्रलयेऽपि नौ ॥ 303 ॥ कृतार्थी सर्वथाप्यावां भवताङ्गभुवा भुवि । यस्मै ते श्लाघते मध्येसभमित्थमृभूपतिः' / / 304 ॥ प्रातर्न्यस्ताश्च ताः कोशे द्वात्रिंशत्स्वर्णकोटयः । जनो देवमिवामंस्त कुमारं स्वचरित्रतः ॥ 305 ॥ नृपो नृपश्रियं न्यस्य सुते व्रतधरः स्वयम् । तिमिरार्याभिधाचार्य परिचर्यापरोऽभवत् । / 306 ॥ चिरं निरतिचारं च चारित्रं परिपाल्य सः । परिणामविशुद्धिस्थो देवो वैमानिकोऽजनि । / 307 / / इति पुत्रप्रभावेण जयशेखरभूभुजा । लोकद्वयसुखं प्राप्तं प्रियपुत्रास्ततः शुभाः ॥ 308 ॥ 1 इन्द्र समाप्तमिदमपराजितकथानकम् । #### अपराजित कथानकम् । 113411
Page #98
--------------------------------------------------------------------------
________________ ंउ अपराजित कथानकम् । 8 12GIN
Page #99
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रह ॥ 1 ॥ ॥अह्म् ॥ श्री शंखेश्वर पाश्वनाथाय न्म्ः। ॥shrii प्रेम-मुवनमानु-पद्य-हेमचंद्र सद्गुरुभ्यो नमः ॥ ॥aghttkumaar caritram // // aghttkumaarcritrm|| प्राणिनामसहायानामपि पुण्यवतामिह । अघटस्येव जायन्ते विपदोऽपि हि सम्पदः ॥ 1 ॥ अनाऽस्ति भरतेऽवन्तिर्देशो देशशिरोमणिः । श्रीविशाला विशाला च तत्रास्ते भूविभूषणम् ॥ 2 ॥ राजा सुघटितस्तस्यामासीदासीकृतद्विषन् । तस्याऽस्ति रूपलावण्यसुन्दरी सुन्दरीव या ॥ 3 ॥ यामालोक्य विक्षुभ्यन्ति मुनयोऽपि दृढव्रताः । तस्या विक्रमसिंहोऽभूत् पुत्रो जैत्रपराक्रमः ॥ 4 ॥ पुरोधा ज्ञानगर्भोऽस्ति निमित्तज्ञोऽन्यदा नरः । कश्चिदागत्य तं प्रोचे सभायां क्र्न्न्स्न्निधौ॥5॥ तदाकर्णनतो मौलिकम्पपूर्व पुरोधसि । सविस्मये तस्य दत्तोत्तरेऽथ स नृपोऽवदत् ॥ 6 ॥ विस्मयस्य निमित्तं मे निमित्तज्ञ! निवेदय । सोऽवदद्देव! मा ॥ 2 ॥
Page #100
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः चरित्रम् ॥ ॥ 2 ॥ 'प्राक्षीरुक्तं दुःखाय जायते ॥ 7 ॥ तदैवमवनीनाथे पौनःपुन्येन 'पृच्छति । पुरोधा अपि तां वार्तामाविष्कर्तु र प्रचक्रमे ॥ 8 ॥ देवाऽस्ति मद्गृहे दासी तस्याः सूनुरजायत । स्थापिता साऽथ शूद्रेति सपुत्राऽपि कुत्तीर्के॥9 ॥ राजोचे विस्मयाटोपस्तहिं ते शरदब्दवत् । वृथाऽसौ सर्वथा सोऽपि प्रोवाच प्रति भूपतिम् ॥ 10 ॥ नैवाऽभिसन्धिवन्ध्यं मे वचः स्वामिन्निशम्यताम् । बालोऽयं भूपतिर्भावी परिभावी महीभृताम् । / 11 ॥ भूपतिः स्माऽऽह भूयोऽपि विपुलं वसुधातलम् । भवत्येषोऽपि भूपाल: किं नो दुःखाकरिष्यति ? ॥ 12 ॥ पुरोधाः पुनरप्यूचे नैतच्छृणु निबन्धनम् । त्वयि जीवति त्वत्पूर्या भूपोऽयं भविता 'विभो!॥13॥ अत्रार्थे तव दुःखं वा सुखं वाऽप्यस्तु भूपते ! / न भवत्यन्यथा चैतत् प्रस्तरोत्कीर्णवर्णवत् ॥ 14 ॥ श्रुत्वेत्यन्तज्वलन् रोषात् करीषाग्निरिव क्षणात् । अक्षमः मापतिः स्थातुमथाऽऽस्थानं विसृष्टवान् ॥ 15 ॥ पुरोधाः स्वगृहे गत्वा 'बालादित्य्मिवोदित्म्। अङ्करमिव कल्पद्रोद्वितीयायामिवोडुपम् ॥ 16 ॥ निधानमिव पुण्यानां क्रीडोद्यानमिव श्रियाम् । राजलक्षणसम्पूर्णमद्राक्षीत्तत्र बाल्क्म्॥17॥ युग्मम् । / अचिन्तयच्च धिग्दैवं sRssttirysyeymiidRshii| मुमाणिक्यमिदं येन दुष्कुलेन कलङ्कितम् ॥ 18 ॥ अत्यल्पसम्पदः सन्तः पुंमाणिक्यं च दुस्स्कुले। 1प्रच्छ धातोरचतन्याम् । 2 शतरि सप्तम्येकवचनम् । 3 प्रोपादारम्भे । सिद्ध 3-3-51 इत्यनेनात्मनेपदम् । 4 वस्तन्याम 5 बालसूर्यमिव । 6 बालसूर्यमिव । 7 चन्द्रम् । ॥ 2 ॥
Page #101
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ अघटकुमार चरित्रम् ॥ ॥ 3 ॥ 'लक्ष्मीरनभिजातस्य 'वेधसः स्खलितत्रयम् ॥ 19 ॥ ध्यात्वेति मुद्विषादौ च दधद्धाम जगाम सः । इतश्चाऽचिन्तयत् सायं चेतसा सह भूपतिः ॥ 20 ॥ मयि जीवति मत्पुत्रे दासीपुत्रः कथं नृप्ः?| तन्नयामि नखच्छेद्यं कुठारच्छेद्यतां कथम् ? ॥ 21 ॥ नोपेक्षणीयाः कलह-व्याधि-वह्नि-RNA-'रयः । वर्द्धमाना यतः पश्चात् ते स्युरत्यन्तदुःखदाः ॥ 22 ॥ इति चेतसि निश्चित्य कृत्याऽकृत्यमचिन्तयन् । वधायाऽऽज्ञापयत्तस्य पदातिद्वितयं नृप्ः॥ 23 ॥ निद्राणायाः सुतं दास्याः समुपादाय तौ त्त्ः|भिर्ग्तौ, तयोरेकः कृपयाऽन्यमवोचत ॥ 24 ॥ निघ्नतो गर्भरूपस्य विचिकित्सति मे मनः । तदर्भकं त्वमेवैतं गृहाण निगृहाण च ॥ 25 ॥ सोऽप्यूचे तं च श्रूयन्ते किमेवं वक्ति मां भवान् । पूर्वजा अपि मे बालहत्यां किं कृत्पूर्विन्न्ः?॥26॥ दीने बाले वियुक्ते च कस्य न स्यात् कृपालुता ? / स्वर्भानुरपि बालेन्दुं ग्रसते नोग्रधीरपि ॥ 27 ॥ हनिष्यते मया नैष बालकः करुणास्पदम् । 'विशस्यतां त्वयैवैष, नो चेत् क्वापि विमुच्यताम् ॥ 28 ॥ एवं 'विवदमानाभ्यां ततस्ताभ्यां शिशोर्वधे । दयावद्धयां जीर्णवने कूपकण्ठे व्यमोचि सः ॥ 29 ॥ तौ व्यजिज्ञपतामेवमथागत्य म्हीभुजे। इदानीमेव देवाऽयं कृतान्ताय बलिः कृतः ॥ 30 ॥ तदालापसुधापानाद् विशल्यः क्षितिवल्लभः । योगिवज्योतिरुन्मेषात् परमामाप निर्वृतिम् ॥ 31 ॥ प्रातरारामिको दृष्ट्वा स्वं वनं स्निग्धशावलम् । बभाषे 1मूर्ख्स्य्। 2 राहुः । 3 हन्यताम् । 4 विपूर्वकवदधातोविरुद्धवादेऽर्थे-विवादेवा । सिद्ध. 3-3-80 इत्य्नेनात्म्नेप्द्म्। ॥ 3 ॥
Page #102
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ अघटकुमार चरित्रम् ॥ ॥ 4 ॥ वल्लभां प्रीत्या पश्य पश्य वनं प्रिये ! ॥ 32 ॥ नीरप्राग्भारखिन्नाऽऽत्मा नि:स्विन्नः किमु वारिदः ? अवतीर्ण दिवः किंवा देवाराममिदं भुवि ? ॥ 33 ॥ साऽवदन्नाथ ! नात्मीयः सम्भवत्ययमद्भुतः । दूर्ध्वशोषं हि शुष्कः किं शावलीभवति क्षणात् ? ॥ 34 ॥ मालिकः स्माह किं पत्नि ! नाऽघाटमपि पश्यसि ? / / निजमेवेदमुद्यानमलमन्यैर्विकल्पितैः ॥ 35 ॥ दल-पुष्प-फलोपेतां तरुराजी वनान्तरे । वहमानसरित्तुल्या: कुल्याः पश्यंस्ततः क्रमात् । / 36 ॥ उपकूपं गतः सोऽपि गर्भरूपं न्यरूपयत् । क्रीडाऽऽगतसुरस्त्रीणामपत्यमिव विस्मृतम् ॥ 37 ॥ अहो ! अघ्त्त्मित्युच्चाह्र्ण्स्त्मुपाद्दे। चित्रीयमाणस्तत्पुण्यैर्व्याजहार प्रियां प्र्ति॥38॥ प्रिये ! महाप्रभावोऽयं कोऽपि divyaatmkHshishuH| आरामस्तत्क्षणादेव येनाऽजनि पुनर्नवः ॥ 39 ॥ प्रससार प्रणालीषु जलमुद्भूय कूपतः । आत्ते च पाणिनाऽमुष्मिन् न्यग्बभूव मनाक् पयः ॥ 40 ॥ इन्द्रनीलमणिं मन्ये काचित् काचधियाऽत्यजत् । 'उज्झाञ्चकार माणिक्यं शोणपाषाणशङ्कया ॥ 41 ॥ अपुत्रायाः सुतोऽयं ते भूयादित्युच्य 'तां ततः । ससुतां सोऽपि तत्रैव लतावेश्मन्यतिष्ठिपत् ॥ 42 ॥ तस्या अपि ततः स्तन्यमभूत्तदनुभावतः । यद्वा पुण्यवतां पुंसां खलं क्षेत्रेऽपि जायते ॥ 43 ॥ अथाख्याय सुतोत्पत्तिं निजज्ञातौ समालिकः । प्रकाश्य तस्य पुण्यं च म्ल्योद्यान्स्म्प्दा॥44॥ षष्टिजागरणार्दीश्च कृत्वा तस्य म्होत्स्वात्। 1नन्दनम् । 2 त्त्याज्। 3 इत्युक्त्वा। ॥ 4 ॥
Page #103
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः 11411 ************* * ददावघट इत्याख्यामाजन्माऽघटवृत्ततः ॥ 45 ॥ युग्मम् ॥ अथाऽऽनीतो निजाऽऽवासे मालिकेन स्तनन्धयः । शारत्रितयदेशीयः पाल्यमानो बभूव सः ॥ 46 ॥ अन्येद्यू रचयामास पुष्पमालां स मालिकः । स्वपत्या उपरोधेन नृपप्रीतिकृते कृती । / 47 / / ततोऽसौ दर्शयामास मालिन्यै पुष्पमालिकाम् । भवन्ति स्त्रीप्रधाना हि प्रायोऽमी मालिकादयः ॥ 48 ॥ क्षिप्त्वा पुष्पकरण्डे च दाम दास्या: समर्प्य तत् । कट्यामारोप्य सा सुतं स्वयं राजकुले गता । / 49 / / प्रणम्य नृपमादाय दाम दक्षिणपाणिना । विस्पष्टाक्षरमाचख्यौ देवेदमवलग्यताम् ॥ 50 ॥ बलान्मनस्तुरङ्गस्य वलामिव नियन्त्रणे । ज्यामिवाऽनङ्गचापस्य हर्षाश्रुलहरीमिव ॥ 51 ॥ दोलामिव' * मधोर्लक्ष्म्या दृग्मृग्या बन्धनाय च । वागुरामिव तां मालामद्राक्षीन्नृपतिश्चिरम् ॥ 52 ॥ युग्मम् ॥ सभाजनमथैक्षिष्ट * दृष्टिः कस्येह किंविधा । भाव्यं हि भूभृता नैव भोगिनेवैकदृष्टिना ॥ 53 ॥ शृङ्गीष्विव निविष्टासु सर्वेषामि दृष्टिषु । गाढसंमर्दभीतेव नाऽगादृष्टिः पुरोधसः ॥ 54 ॥ अचिन्तयच्च किमयं निरपत्य इव द्विजः । निरीक्षते पुत्रमिमं ग्रैवेयकविभूषितम् ॥ 55 ॥ गृहीत्वाऽथ नृपः पुष्पस्रजं कण्ठे दधौ पुनः । ददौ तस्यै नृपः प्रीतः सहस्रं षोडशाधिकम् ॥ 56 ॥ तां विसृज्य नृपः प्रोचे द्विजं दाम विहाय त्त्। रतिं चक्रे भवद्दृष्टिर्मालिनीतनये कथम् ? ॥ 57 ॥ सोऽवदद् भाविभूपालसेवाहेवाकिनीद्दशम् । विसस्मार महाराज ! सर्व दृष्टिर्ममाऽपरम् ॥ 58 ॥ 1 वसन्तस्य । ** ॥ अघटकुमार चरित्रम् ॥ ॥ 5 ॥
Page #104
--------------------------------------------------------------------------
________________ ************* श्रीजैन ॥ 6 ॥ मुखबाष्पादिवाऽऽदर्शस्तद्वचः श्रवणान्नृपः । विच्छायतां प्रपेदानश्चिन्तासन्तानभागभूत् ॥ 59 ॥ पुरा राज्यं पुरोधा यद्दासीसूनोरचीकथत् । स तावत् तत्क्षणादेव 'कार्यते स्म कृतान्तसात् । / 60 / / तत् किं नवोऽयमुत्तस्थौ स कथासंग्रहः एवाऽयमथाऽर्भकः । कथमप्यनया लेभे तयोः पत्त्योः सकाशतः ? ॥ 61 ॥ इतिवृत्तमिदं ज्ञातुं समाहूयाऽन्वयं कृती । किमकार्ष्ट तदादिष्टौ हन्तुं दासीसुतं युवाम् ? ॥ 62 ॥ स तदैव किमाजघ्ने त्यज्यते स्माऽथवा क्वचित् । अर्पितः कृपया किंवा कस्याश्चिदपि योषितः ॥ 63 ॥ परं क्षमन्ते नेतारः, सेवन्ते सकृदागसः । तदावेदयतं * सत्यमभयं वामिहाऽऽगसि । / 64 / / श्रुत्वेति वचनं कृत्वा परस्परमुखेक्षणम् । विश्वस्ताभ्यां ततस्ताभ्यां समाख्यातं यथातथम् । / 65 / / त्वदादेशात्तदा बालो गृहीतोऽपि बधाय सः । दयया न हतोऽस्माभिर्निस्त्रिंशैरपि सर्वदा ॥ 66 ॥ विशीर्णमलयस्यान्तर्दक्षिणेन पुरीमिमाम् । जीर्णा' वटतटीकोटी त्यक्तः किन्तु शिशुस्ततः ॥ 67 ॥ परं श्वापदसम्पर्कात् कूपान्तःपतनेन वा । बालकः स तदैवाऽभून्मृत्योर्वैकालिकाऽशनम् ॥ 68 ॥ तदाकर्ण्य प्रजानाथस्तौ पुमांसौ विसृष्टवान् । निष्करुणमिदं कार्यं मे तौ तु करुणापरी । / 69 / / द्यौ चैवं यथा ताभ्यां मध्येमलयमुज्झितः । आरामिकैरुपात्तश्च तत्स एवैषं नाऽपरः ॥ 70 ॥ तथा मनसि कृत्वैवं 1 स्मे च व्र्त्माना। सिद्ध. 5-2-16 इत्यनेन स्मयोगे भूतेऽर्थे वर्तमाना- अकार्यतेत्यर्थः । 2 प्रश्नम् । 3 अवटः कूपः । 4 पारेमध्येऽग्रे ऽन्तः षष्ट्या वा । सिद्ध. 3-1-30 इत्यनेनाऽव्ययीभावः, मध्यशब्द एकारान्तश्च निपातनात् । ***** ॥ अष्टकुमार चरित्रम् ॥ ॥ 6 ॥
Page #105
--------------------------------------------------------------------------
________________ ||aghttkumaar caritram // वसुधातलवासवः । विनश्यत्युभयाज्यत्तं कार्य दुर्मन्त्रिराजवत् ॥ 71 ॥ अद्याऽऽस्थाननिषण्णस्य पुष्पदाम ययाऽर्पितम् । निहत्य तनयं तस्यास्तद्ववेयकमानयेः ॥ 72 ॥ इत्यादिष्टो नरेन्द्रेण पत्तिरेकस्तदा ययौ । मालिकोपगृहं साय्म्चारूद्धोऽतिनिर्द्य्ः॥73॥ युग्मम् । देव राणक सामन्त ! माण्डलिक कुमार्क्!| तात! मजीवितेत्यादि मन्मनोल्लासपूर्वकम् ॥ 4 ॥ बलिं तव 'कृषीयाऽहं कुर्वेऽहमवतारणे । कोटीदीपोत्सवान् जीव दुःखमादाय यामि ते॥5॥ एवं हर्षेण वातूला दापयन्ती च तालिकाः । गायन्ती हासयन्ती च स्वेच्छया वत्समात्मनः । / 76 ॥आरोप्य्न्ती शिरसि क्षणाद् हृदि क्त्तीत्त्ते। कराम्भोजे क्षणाद् दृष्ट्वा कण्ठाभरणभूषितम् ॥7॥क्रादाच्छिआ तस्याः स-प्रसभं राजपूरुषः । गृहीत्वा डिम्भमुहिड्वे गृध्रराज इवाऽऽमिषम् ॥ 78 ॥ पञ्चभिः कुलकम् । तस्य चाऽघटमादाय कामतः सोऽथ शैशवात् । ब्रुवाणम्ताततातेति कूर्च पितुरिवाऽकृषत् ॥ 79 ॥ बाललीलायितेनाऽयममुना मुमुदेतराम् । शिशूनां केलयः कस्य न भवन्ति मुदेऽथ्वा॥ 8 ॥ दथ्यौ चैवमनेनाऽहमहितोऽपि कृतः पिता। असकृत्ताततातेति कर्णाऽमृतकिरा गिरा ॥ 81 ॥ दुह्यतस्तन्ममाऽमुष्मै निघृणस्य दुरात्मनः । कथमेव क्षतः पाणिर्वक्षः किं न स्फुटिष्यति ? ॥ 82 ॥ धिग् राजसेवां दुर्वारव्यसनहुमवाटिकाम् । अर्चिष्मत' इवाऽभक्ष्यं नाऽकृत्यं यत्र किञ्चन ॥ 83 ॥ तदहो ! हृदयाऽन्धेन kRssaatoraashipi| 2 अमेः। र
Page #106
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 4 ॥ / / अघटकुमार चरित्रम् ॥ भूभुजा पुण्यदुर्लभः । निहन्यते कथमयं क्स्सीर्क्न्न्त्थोऽतिमुग्ध्धीः॥ 84॥'avrodhN विदुद्राव किमु कोषं मुमोष वा?| कुल्यो वा राज्यमादास्यमानः shtrusuto'thvaa?||85|| व्यनीनशनृपोऽप्येनं नूनं ग्रैवेय्काम्य्या। अलं निगृह्य तद्राज्ञे तदेवादाय डोक्यते ॥ 86 ॥ हृच्चक्षुषा विभाव्यैवं गृहीत्वा कण्ठभूषणम् । मालिनीतनयं तं स त बहिर्देवकुलेऽमुचत् ॥ 87 ॥ उपराजं जगामाऽथ तद् ग्रैवेयकमार्पयत् । राजाऽपि मुमुदे तेन निष्कण्टकमभूदिति ॥ 88 ॥ इतश्चान्तर्देवकुलमघट: पुण्यकङ्कटः । अभ्रात्पतितवद्धाम्यल्लेपयक्षं निरक्षत ॥ 89 ॥ स्वतातमिव तं जाननालिलिङ्ग प्रमोदभाक् । अङ्कमारुह्य तत्तुङ्गं कूच पस्पर्श बालकः ॥ 90 / / जल्पन्तं ताततातेति क्रीडमानं तमङ्कगम् । मुमुदे तदधिष्ठातो तदा यक्षो निरीक्ष्य स्ः॥ 91 ॥ जिह्वयाऽपि मया पित्रा पाल्योऽसौ पुत्रवत्ततः । रात्रेस्त्रियार्मी क्षणवत् तस्य क्रीडाभिरक्षिपत् ॥ 12 ॥ अथ वासितमासन्ने बने देव्ध्राह्व्य्म्। निष्पुत्रमश्चक्रयिकं ज्ञात्वा ज्ञानेन यक्षराट् ॥ 93 ॥ उपेत्य शयनीयस्थं निद्राणमुदलीलपत् । अये ! त्वं शेषे जागर्षीत्येवं मधुरया गिरा ॥ 94 ॥ स तदा तु प्रबुद्धः सन् शय्यां मुक्त्वा सविस्मयः । बूचे त्वमीश! क इति प्रोक्तो यक्षोऽब्रवीदिति ॥ 15 ॥ कुर्वन् गतागते नित्यं त्वमावससि मद्वने । नोपद्रवयसे किञ्चित् तेन तेऽहं प्रसेदिवान् ॥ 96 ॥ तद् याचस्वेच्छया रत्ना-दिकमुक्तः सचिवान् । सर्वमस्ति सुतं मुक्त्वा कुलश्रीवल्लिमण्डपम् ॥ 97 ॥ विना .. 1 antHpurm। 438393-93-93-938 // 8 //
Page #107
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ अघटकुमार चरित्रम् ॥ ॥ 9 ॥ नृजन्माऽपि विफलं त्ववकेशिवत् । यक्षोऽवदन्मा विषीद त्वं कामदोऽस्मि सुरखुवत् ॥ 98 ॥ तद् गृहीथा मदरस्थं मत्पुत्रमघटं प्र्गे'| यक्षराजो निधायैवमदृश्यत्वमुपेयिवान् ॥ 99 ॥ स्वप्नः किमेष किं माया किंवा चित्तभ्रमो मम । साऽश्चर्यश्चिन्तयन्नित्थं सोऽगाद्यक्षौकसि प्र्गे॥10॥ - तत्र प्रविशतोऽप्यस्य क्वणच्चरणघुर्धरः । अघटस्ताततातेति ब्रुवन्नभ्यागमत् क्षणात् ॥ 101 ॥ वदन्नेह्येहि वत्सेति स तमादाय सस्वजे ' / यक्षपादानथानम्य निजावासमुपेयिवान् ॥ 102 ॥ तं वृत्तान्तं समाख्याय प्त्युस्त्न्य्मार्प्य्त्। अघटेनाऽघटेनेव सूनुना साऽपि पिप्रिये॥103॥ कलहायिष्ट मा कोऽपि मत्पुत्रोऽयमिति ब्रुवन् । ततो देवधरश्चक्रे तदैव द्राक् प्रयाणकम् । / 104 ॥ अथाऽधीतकलाकेलि: कलाकेलिमनोरमः । सौन्दर्यसारभुवनमघटः प्राप यौवनम् ॥ 105 ॥ अथा-'ङ्ग-बग-कालिङ्ग-तिलङ्ग-मगधादिषु । क्रियासमभिहारेणाऽभ्राम्यद् देवधरोऽन्यदा ॥ 106 ॥ निःशेषनगरीवर्गमौलिमाणिक्यदामनि । आययौ श्रीविशालायां विशालायां पुनः पुरि ॥ 107 ॥ युग्मम् ॥ चचाल च तदैवाऽसौ प्रणन्तुमवनीपतिम् । राजाऽवलोकनचिकीरघटोऽपि सहाञ्चलत् ॥ 108 ॥ पदे पदे लसत्क्रीडानाटकानां निरीक्षणात् । कौतुकान् दर्शयन् पुत्रं भूपद्वारं जगाम सः ॥ 109 ॥ द्वाःस्थेनाऽऽवेदितो राज्ञस्ततो राजाऽभ्यनुज्ञया । सोऽविक्षत्' 1प्रातः काले। आलिलिन्ग्ग्। 3 विश् धातोरचतन्याम् । ॥ 9 ॥
Page #108
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥अघ्त्त्कुमार् चरित्रम् । / ॥ 10 ॥ क्षितिपाऽऽस्थानं पुत्रादिपरिवारितः ॥ 110 ॥ तुरङ्गयुगमुत्तमं प्राभृतीकृत्य कृत्यवित् । नत्वा नरेश्वरं श्रेष्ठं यथास्थानमुपाविशत् ॥ 111 ॥ पुरोधसः पुनदृष्टिरघटं नवयौवनम् । आलिलिङ्गाऽनुरक्तेव सुभङ्गं व्र्व्र्न्निनी॥ 112 / / अथ देवधरो राज्ञा सुप्रसन्नेन स्त्कृत्ः। ययौ निर्दिष्टमावासं 'मराल इव मान्स्म्॥113॥ ज्ञानगर्भस्ततः स्माह विस्मयस्मेरमानसः । राजानं वचनैस्तथ्यैर्वशिष्ठ इव राघवम् ॥ 114 ॥ आसीद्देवधरं देव ! दक्षिणेनेह यः पुमान् । 'अस्ते रिव भूपाल ! स्थाने ते स भविष्यति ॥ 115 ॥ तत्क्षणादेव चुक्षोभ तद्वाचा मापतेर्मनः । मन्दरक्ष्माधरेणेव विगाः सरितां पतिः ॥ 116 ॥ स्वतन्त्रे च सपुत्रे च मयि राजनि जीवति । अन्योऽपि श्रीविशालायां किं भविष्यति भूपतिः ? ॥ 117 ॥ सम्भावयामि दासेरः स एवैषोऽपि नेतरः । ग्रीवाभरणमादाय नूनं तेनाऽप्यमुच्यत ॥ 118 ॥ स एवाऽक्षरविन्यास: सैव विस्मयपत्रिका । सहसा ज्ञानगर्भस्याऽऽविरास क्थ्म्न्य्था?॥119॥ इति चेतसि संचिन्त्य निश्चिकाय पुनर्नवम् । विनाशोपपिकं तस्य सुगूढं प्रौढशासनः ॥ 120 ॥ यथाऽसौ स्ववशीकृत्य deshdaanaadikrmnnaa| विश्वस्तञ्च सुखेनैव दानाचैर्निग्रहीष्यते ॥ 121 ॥ ततो देवधरं सायमायातं सपरिच्छदम् । वीक्षमाणोऽघटं गाढमवोचद् वसुधाधवः ॥ 122 ॥ अयि ! त्वा निकषा 1 हंसः । 2 अस्थातोः स्थाने यथाऽशिति विषये भूरादेशो भवति । 3 दासीपुत्रः 4 प्त्तिना। 5 निकषायोगे पाष्टीस्थानीया द्वितीया|6 स्मीपे। ॥ 10 ॥
Page #109
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥अघ्त्त्कुमार् चरित्रम् ॥ ॥ 1 ॥ कोऽयं महाबाहुर्मदोद्धतः । रूपेण विक्रमेणाऽपि चक्रपाणिरिवापरः ॥ 123 ॥ सोऽप्यभाषत मे देव ! सुतोऽयमघटाइयः । सर्वशाखेषु मेधावी सर्वशस्त्रेषु योध्न्ः॥124॥ एवं तस्य गुणग्रामं शृण्वानः क्षितिवल्लभः । भयोत्थैरपिरोमाञ्चैरानन्दित इवाऽऽबभौ ॥125॥ब्भान्न् च नरेन्द्रस्तं यद्येवं तर्हि ते सुत्ः। अस्मानवलगत्वेष देशमेकं प्रदद्यहे ॥ 126 ॥ सोऽवदद्विदधे देव! राजसेवां न कोऽपि नः । कुलक्रमागतं होतदश्चवाणिज्यमेव नः ॥ 127 ॥ इत्याकर्ण्य पितुर्वाक्यमघट: स्माह साहसी । लक्ष्मीः स्वयंवरा तात! किमायान्ती निवार्यते ॥ 128 ॥ किमन्वयैः समायातं साम्राज्यं shkrckrinnaam। प्रमाणीक्रियतां तस्मात्तात! देवाऽनुशासनम् ॥ 129 ॥ इत्थमाकर्ण्य तद्वाचमूचे देवधरं नृपः । न भेतव्यं त्वया हन्त ! दूरे तिष्ठ त्वमात्मना ॥ 130 ॥ पार्थेऽमुष्य भविष्यन्ति ममैव हि नियोगिन्ः। ममैव पत्तयः सर्वे सूनुस्ते केवलं विभुः॥131॥ इत्युक्त्वा मथुराराज्यमघटाय ददौ नृपः । विश्वासस्य कृते मांसं मीनेभ्य इव मैनिकः ॥ 132 / / जग्रन्थ शकुनग्रन्थिं पुरोधाश्च नृपोऽपि हि। दम्यावेवमिदानी मे मुष्टिमध्येऽघटोऽजनि ॥ 133 ॥ अधुनैव हते भावी प्रवा दो मम दुःसहः । तद्देशं यातु साम्योऽयमुपायेनाऽपि केनचित् ॥ 134 ॥ अचासौ प्राप्तसाम्राज्यो लब्धांश इव गोत्रजः । 2 प्रोक्तोऽन्येधुर्महीपेनाऽघटोऽमृतकिरा गिरा॥135॥ अघट! व्रज देशे त्वं वरटा: kr'ttaaiv। मा स्म लुण्टन् मीवरः । 2 निन्दा । करटः काकः । ॥ 12 ॥
Page #110
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रह: ॥ अघटकुमार चरित्रम् ॥ ॥ 12 ॥ विनाऽध्यक्षं दधिस्थालीमिव प्रजाम् ॥ 136 ॥ कृताञ्जलिनुपादेशमघटः प्रतिपद्य तम् । प्रति प्रतस्थे मधुरां 6 राजगृह्यपरिच्छदः ॥ 137 ॥ अघटाऽऽगमनं श्रुत्वा पारश्चानन्दमेदुरैः । मथुरा उत्पताका वाऽकारि देवपुरीव सा ॥ 138 ॥ तत्र प्रविशतोऽमुष्य समग्रबलशालिनः । बभूव लक्ष्मीः सा काचिद् द्वारवत्यां हरेरिव ॥ 139 ॥ चिरं जीव चिरं नन्द चिरं राज्यं विधेहि च । चिरमाश्रितलोकानां पूरय त्वं मनोरथान् ॥ 140 ॥ एवं purpurndhriibhiraashiirbhirbhinnditH| प्रविवेश महासौधमघटो mnnddleshvrH॥141|| दानमानेक्षणाऽऽलापर्जनांस्तोष्य' यथोचितम् । कुर्वन् राज्यमथाऽन्येद्युः स रात्रावित्यचिन्तयत् ॥ 142 ॥ श्लाघ्यते साऽपि किंलक्ष्मीः सुमित्रैर्भुज्यते 62 न या । यामुवीक्ष्य न वक्षांसि ताडयन्ति च शत्रवः ॥ 143 ॥ प्रातस्तदैव विज्ञप्ति प्रेष्य तातपदान्तिके । आनाययत् स्वदेश्यानां सहस्रं सहचारिणाम् ॥ 144 ॥राज्गृहान्थोत्थाप्य् तेष्वायातेषु तत्क्षणात् । स्वकीयानेव सर्वत्र यथास्थानमवेशयत् । / 145 ॥ यात यूयं नृपोपान्तं राजकीयानुवाच च । देवदत्तेऽपयाते हि यज्ञदत्तो न गीयते ॥ 146 ॥ अथोपराजं ते गत्वा सर्वमेतद्व्यजिज्ञपन् । अघटेन निजश्चक्रे देव ! दौवारिकोऽपि हि ॥ 147 ॥ फालच्युतचित्रकवद् दुःखी राजाऽप्यचिन्तयत् । दृष्टिः प्रसारितैर्वाऽस्थान वायुनाऽनायि कजलम् ॥ 148 ॥ उदपद्यन्त हृद्येव हद्येव च विलिलियरे । अहो मे मन्दभाग्यस्य रहस्येव मनोरथाः ॥ 149 / / दुर्निग्रहः 1 गृधः पक्ष्यः-पक्षाश्रितः । 2 तोस्स्यित्वा। ॥ 12 ॥
Page #111
--------------------------------------------------------------------------
________________ kathAsaMgrahaH / aghaTakumAra critrm|| // 13 // पुराऽप्येष केवलोऽपि मृगेन्द्रवत् । निग्रहीतुमिदानीं तु शक्रेणाऽपि न शक्यते ॥ 150 ॥ ततो विसृज्य तान् सर्वानघटं कुटिलाशयः । आदिशद् गुप्तलेखेन मामालोक्य पयः पिबेः ॥ 151 / / तदैवारुह्य करभीः पत्तिभिः सह पञ्चपैः । अज्ञातचर्ययाऽऽयासीदुपभूपमसौ निशि ॥ 152 ॥ तमालोक्य क्षितीशोऽपि दर्शयामास सम्भ्रमम् । भक्तस्त्वमेव मे सत्यमित्यालापेन चापृणोत् ॥ 153 ॥ बभाषे च कुमारोऽस्ति के टके सगरं गते । तत्र चाऽस्ते न कोऽप्यन्य: 'सांयुगीनस्तथाविधः ॥ 154 ॥ ततस्तत्राऽऽशु गच्छेस्त्वं विलम्ब क्वाऽपि मा कृथाः। त्वयि तत्र गते सर्व साश्वष्टम्भं भविष्यति ॥ 155 ॥ लिखित्वा तत्क्षणादेव स्वयमेव nreshvrH। अघटस्यार्पयामास राजाऽऽदेशं नरेचरः ॥ 156 ॥ अज्ञातनृपकौटिल्यः, अघटः सरलाशयः । राजाऽऽदेशमुपादाय तदानीमेव निर्ययौ ॥ 157 ॥ अघटः कटकस्याऽऽशु निकटं शाइवलद्रुमम् । अनुजं नन्दनस्येव वनं प्राप दिनाऽत्यये ॥ 158 / / सुप्त: पल्लवशय्यायामश्वश्रान्तः सुखं त्त्ः। प्रीयमाणः समीरेण मूदुना शीतलेन स्ः॥ 159 ॥ आजगाम तदानी च परिभ्राम्यन्नितस्ततः । आहूत इव तत्पुण्यैस्तत्रैव हि स यक्षराट् ॥ 160 ॥ तथास्थमघटं वीक्ष्य ससंरम्भः पुरोऽभवत् । नीतः केनैव मत्सूनुरवस्थां पथिकोचिताम् ? ॥ 161 ॥ ज्ञात्वा ज्ञानेन तद्वृत्तं यक्षः क्षुब्धाब्धिभैरवः । अये ! सुघटितेनैष हन्तुं प्रेषि दुरात्मना ॥ 162 ॥ साऽभ्यसूयस्ततो. राज्ञि राजादेशं तमाकृषत् । 1 सेनायाम् । 2 पुखम् । 3 युद्धप्रवीणः । 4 साऽभारम् । 5 स्को। ॥ 13 ॥
Page #112
--------------------------------------------------------------------------
________________ श्रीजेन कथासंग्रह ॥ 14 ॥ ॥अय्त्त्कुमार् चरित्रम् । / / अयःशल्यमवस्कान्तरत्नव व्यन्तरामरः ॥ 163 ॥ एतस्याऽधौतपादस्य देयं तालपुटं विषम् । इत्येतामक्षरश्रेणी दृष्ट्वा तस्मिन्नमार्जयत् ॥ 164 ॥ भूयोऽवधिप्रयोगेण विदित्वा कटकस्थिताम् । राज्ञो दुहितरं कन्यां कुमारस्य shodriim॥165॥ अनेनाऽऽयातमात्रेण परिणाय्या स्व्सोद्रा। लिखित्वेति तथास्थाप्य राजलेखं स यातवान् ॥ 166 ॥ अघटः प्रातरुत्थाय कुमारशिबिरं ययौ । राजाऽऽदेशं कुमारायाऽऽर्पयत् संमुखमीयुषे । / 167 ॥ कुमारोऽपि तमादाय नीत्वा मूर्दाऽवतंसताम् । राजानमिव साष्टाङ्गं मुक्त्वा सिंहासनेऽनमत् ॥ 168 ॥ द्वावप्यच परिष्वज्य निविष्टावुचितासने । कुमारस्तमथोन्मुट्य तदर्थमवधार्य च ॥ 169 ॥ दैवज्ञं प्रश्नयामास संभ्रमस्मेरलोचनः । अस्ति मेलापको लगः सुन्दर्या अघटेन किम् ? ॥ 170 ॥ युग्मम् ॥ सोऽवददेव ! मेलोऽस्ति ह्र्गौर्योरिवाऽन्योः। लग्रमण्यद्य सन्ध्यायां तदेवाऽऽस्ते तदातनम् ॥ 171 ॥ अचिन्तयत् कुमारोऽथ मन्येऽस्मादेव कारणात् । एष एव जवात् प्रैषि सा नाऽऽहूता स्वसा स्वयम् ॥ 172 ॥ ततोऽघटकुमारस्य जन्यावासमिवाद्भुतम् । आर्पयत् भूपतेः सूनुर्विकटं पटमन्दिरम् । / 173 ॥ स्वयं विवाहसामग्रीहेतोरभ्युद्यतः क्षणात् । मण्डपं कारयामास ब्रह्माण्डस्येव सोदरम् ॥ 174 / / अथो महोत्सवेनैव महता नृपनन्दनः । त्रिजगजनितोत्साहः स्वसारं पर्यणाययत् ॥ 175 ॥ वर्धापको द्वितीयेऽह्नि नृपमेत्य व्यजिज्ञपत् । दिष्टया वर्धाप्यसे देव ! मङ्गलेन महीयसा ॥ 176 / / वधूवरस्य सा काचिद् देव ! शोभाऽभवत्तदा । न यां कथयितुं ॥ 1 ॥
Page #113
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ अघटकुमार चरित्रम् ॥ ॥ 15 ॥ शक्तः कोटिजिह्वोऽपि जायते ॥ 177 ॥ किन्त्वेवं बाहुमुल्लास्य स्माहुर्देव ! पुराविदः । नैवेयमभवल्लक्ष्मीलक्ष्मीकेशवयोरपि ॥ 178 ॥ तद्वार्ताभिर्नृपश्चान्तर्विषादविषविह्वलः । कम्पयामास मूर्धानमुत्सवं वर्णयन्निव । / 179 ॥ कटरे दैववैमुख्यं मयीति परिभावयन् । सिष्माय च सुतोद्वाहश्रवणादिव र्न्य्जित्ः॥180॥ किमकारि कुमारेण राजाऽऽदेशो ममाऽप्यधः । किं वाग्लेखि मयैवैतद् विपर्यस्तधिया तदा ? ॥ 181 ॥ निजराज्यपरिभ्रंशदुःखाकुलतयाऽपि हि। लोचनैरुल्लसद्वाष्पैरानन्दमिव दर्शयन् ॥ 182 ॥ इत्युच्चैदर्शयन् हर्ष बहिः शोकाकुलाऽन्तरः । आह्वातुं प्रैषील्लेखं स कुमारं सवधूवरम् ॥ 183 ॥ स राजलेखेक्षणतोऽप्यचलन विनयी त्दा। चतुरनचमूपेतः कुमारः स्व्धूव्र्ः॥184॥ तदागमनसोत्कण्ठैर्नृपादेशात् पुरोऽपि हि। नागरैरनुरागेण पुरशोभा व्यधीयत ॥ 185 ॥ निर्निमेषेक्षणैः पौरवीक्ष्यमाण: पथि पथि । अघट: प्रविवेशाऽन्तःपुरी चक्रिवदुत्सवात् ॥ 186 ॥ अथ निःशेषराजन्यसामन्तसचिवादिभिः । दौकितैरघटः प्रौडिमुपायनभरैरगात् ॥ 187 ॥ तदैवं गच्छति ' प्रौढिमघटे तदुपायनैः । paJcaSA'haya'tIteSu स' रात्रावित्यचिन्तयत् ॥ 188 ॥ न वंशः कस्यचित् पुत्र्या नीयते स्म समुन्नतिम् । ततो जामातरं हत्वा राज्य 'यच्छामि सूनवे ॥ 189 ॥ आततायिनमासूत्र्य ततः कृत्रिमसंभ्रमः । अघटं स्माह वत्साऽस्मदुपयाचितपूर्तये शतरि सप्तम्येकवचनम् । 2 नृपः । 3 dkssmi। 4 vyodhtm| // 15 //
Page #114
--------------------------------------------------------------------------
________________ // aghaTakumAra critrm|| / 190 // एकाकीभूय गच्छेस्त्वमद्य पूजयितुं निशि । बहिःपुरीप्रदेशस्थामस्मद्रोत्राऽधिदेवताम् ॥ 191 ॥ अघटोऽपि नृपादेशं तथेति प्रतिपद्य तम् । बलिपुष्पादिसामग्री समग्रामप्यचीकरत् ॥ 192 ॥ पाणौ पटलिकां सव्येऽपसव्येऽथ प्रदीपकम् । आस्थाय प्रस्थितो देवीं स तु पूजयितुं निशि ॥ 193 / / तदा सौधगवाक्षस्थो यान्तं तं वीक्ष्य भूपभूः । दम्यौ किं याति योगीन्द्रो विद्यां साधयितुं निशि? ॥ 194 ॥ अथ विज्ञाय भगिनीपतिं निकटमागतम् । पूगीफलेन तं मूर्ध्नि निजघान ह्स्ण्स्त्त्ः॥195॥ बभाषे च महाधूर्त इव त्वं लोक्यसे म्या। इयत्यामपि velAyAmekAkyeva'iyarSi यत् ॥ 196 / / अघटोऽप्यूचिवान्नाऽहं वेधि किञ्चन किन्तु वः । गोत्रदेवीं नृपादेशात् pravRtto'smi'mahIyitum / / 197 // बूचे कुमार एडोहि कृतं चत्वरलानैः !! नवोढस्य च ते क्वाऽपि किञ्चनाऽपि भविष्यति ॥ 198 ॥ किञ्चाऽस्माकीनगोत्राधिदेव्याश्च भवतश्च किम् ? / स्वयमेवाऽर्चयिष्यामि स्वामहं गोत्र्देव्ताम्॥199॥ इति ब्रुवन्नवातीर्य तन्नेपथ्यश्चचाल सः । गृहीत्वा बलिपुष्पाद्यं स्वस्थाने ऽस्थाप्य तं त्त्ः॥20॥ यावत् पूजयितुं देव्यालयद्वारं विवेश सः । तावदाकृष्टकोदण्डो घातको व्यमुचच्छरम् ॥ 201 ॥ ततो 3 विक्रमसिंहोऽपि बान्न्भिन्नोऽप्त्द्ध्वि। तत्क्षणादेव पूच्चक्रे ज्ञैर्देवीगृह्स्थितैः॥ 202 ॥ जामाता वसुधाभर्तुः क्म्ती। 2 पूजयितुम् । 3 स्थाप्यित्वा। ॥ 16 ॥
Page #115
--------------------------------------------------------------------------
________________ र श्रीजैन कथासंग्रहः । अघटकुमार चरित्रम् ॥ ॥ 17 ॥ केनापि निहतोऽधुना । ब्रुवन्त इति योद्धारः सम्भ्रमेण दधाविरे । / 203 ॥ तदाकर्ण्य क्षणं भूपो योगीव सुखभागभूत् । ब्रुवन्त किमिदमुत्तस्थौ परं लोकानुवृत्तये ॥ 204 ॥ यावद्राजपथं राजा जगाम स्प्रिच्छ्द्ः। अघटोऽप्यागमत्तावदाकृष्टासिर्बुवन्निदम् ॥ 205 ॥ तेन जागरितः सिंहो मृत्युना स कटाक्षितः । येनाऽघानि कुमारोऽयं छलघातेन पापिना ॥ 206 ॥ वदनिति पुरो दृष्ट्वाऽघटं संमुखमागतम् । किमेतदिति पप्रच्छ विच्छायवदनच्छविः ॥ 207 / / अघटः स्माह देवाऽहं गच्छन् गोत्रेश्वरीगृहम् । अनुयुक्तः' कुमारेण यथातथमचीकथम् ॥ 208 ॥ ततोऽभाणि कुमारेण तिष्ठ त्वं यास्यते म्या। अदृष्टपूर्वी तन्मार्ग गमिष्यसि कथं निशि? ॥ 209 ॥ इत्युक्त्वा मम नेपथ्यमुपादाय बलादपि । कालपाशैरिवाकृष्टः कुमारो देव! निर्ययो ॥ 210 ॥ ततः कुमारद्दधानः क्षोणिराजं व्यजिज्ञपन् । अनवलगको जज्ञे कुमारो देव ! सम्प्रति ॥ 211 ॥ कृत्वा प्रसादं तत्सौधे देव ! पादोऽवधार्यताम् । राजानो येन नेक्षन्ते मृताननममङ्गलम् ॥ 212 ॥ इत्याकर्ण्य गिरं गाढमुद्राऽऽघातसोदराम् । राजा तत्याज ताम्बूलं कीलितः शोकशङ्खना ॥ 213 ॥ अथ सौधमधिष्ठाय दथ्यौ विश्वम्भराधिपः । अहो देवस्य चरितमवाग्मनसगोचरम् ॥ 214 ॥ सुघटान्न घटयति घटयत्यघटानपि । प्रमाणं दैवमेवातश्चिन्तितं न पुनर्नृणाम् ॥ 215 ॥ कुमारो मृत्युना निन्ये रक्ष्यमाणोऽपि ytntH। 'दासेरो हन्यमानोऽपि 1 पृष्ठः । 2 दासीपुत्र:-अघटः । ॥ 17 ॥
Page #116
--------------------------------------------------------------------------
________________ ************* // 18 // लक्ष्मीं लेभेऽधिकाऽधिकाम् ॥ 216 ॥ इत्थं सशोको निर्गम्य निशां कृत्वा सुतक्रियाम् । वसुधेशो द्वितीयेऽह्नि श्रीजैन 6 जजल्पेति नभस्थितिः । / 217 / / हंहो ! शृणुत मत्पापं पुण्यमस्याघटस्य च । ज्ञानं च ज्ञानगर्भस्य कथासंग्रहः मर्त्यलोकेऽद्भुतत्रयम् ॥ 298 ॥ जातमात्रेऽप्यदृष्टेऽपि जन्मश्रवणमात्रतः । ग्रहीष्यत्येष ते राज्यं पुरोधा इत्यचीकथत् ॥ 219 ॥ ततो नाऽजीगणं धर्मं निजं नाऽजीगणं कुलम् । अचीकरमहं तच्च नाऽन्त्य' जोऽपि करोति यत् । / 220 / / एष बाल्यादपि मया मारणाय पुनः पुनः । आरब्धोऽपि परं पुण्यैर्निजैरेव हि रक्षितः 6 ॥ 229 ॥ पापं हि प्रकटं भव्यं प्रकाश्येति निजं पुरः । सभ्यानां तानथापृच्छ्याऽघटं पुण्योत्कटं नृपः । / 222 / / 6 अभिषिच्य निजे राज्ये क्षमयित्वाऽखिलं ज्ञ्म्। जैनीं दीक्षां गुरोः पार्श्वे स्वात्मसिद्धयै प्रपेदिवान् ॥ 223 / / युग्मम् ॥ ततोऽघटनरेन्द्रेण स्वमाता मालिकौ च तौ । देवधरश्चाऽवधकाः सर्वे राज्ययुजः कृताः ॥ 224 ॥ अथाऽघटमहीपालः पालयन् राज्यमुज्ज्वलम् । 2 परेषां दुर्निरीक्ष्योऽपि वश्योऽभून्न्यायधर्मयोः । / 225 / / ततः प्रमोदस्तद्भूमौ प्रतिष्ठामासदत् पराम् । विषादस्तु विषण्णात्मा तद्वैरिनगराण्यगात् । / 226 / / यात्राऽऽरम्भेऽपि भूपालाः सर्वे सेवकतां गताः । पूर्यते स्म न केनाऽऽपि तस्य संग्रामकौतुकम् ॥ 227 ॥ अथाऽत्युग्रतपोवारिधौतान्तरमलोत्करः । राजर्षिः केवली तत्राऽयासीत् सुघटितोऽन्यदा । / 228 ॥ अघटोऽपि 1 चण्डालः । 2 अरीणाम् । ***** *** ॥ अघटकुमार चरित्रम् ॥ ॥18॥
Page #117
--------------------------------------------------------------------------
________________ zrIjaina ||aghttkumaar critrm|| कथासंग्रहः ॥ 19 ॥ नरेन्द्रस्तं ज्ञात्वा राज्र्स्सिमाग्त्म्। ययौ नन्तुं महाऽनन्दात् प्रिवार्प्रिवृत्ः॥ 229 / मुनीन्द्रं कनकाम्भोजाऽऽसीनं राजमरालवत् । प्रणम्य निषसादाग्रे पदातिरिव भक्तितः ॥ 230 ॥ तत्र धर्मोपदेशं च श्रुत्वा मुनिमुखाद्सौ। पप्रच्छाऽघटभूपालचरितं प्राग्भवार्जितम् ॥ 231 ॥ किं मया प्राग्भवे पुण्यमगण्यं विदधे प्रभो ! / संपदः संप्रपद्यन्ते येनैवं विपदोऽपि हि ॥ 232 / / अथोचे केवली साधुसुभटो भ्र्ताव्नौ। आस्ते विदर्भविषयमण्डनं कुण्डिनं पुरम् ॥ 233 / / तत्राऽऽसीत् त्रासिताऽशेषशत्रुभूपपुरन्दरः । शचीतस्याऽभवद् राजी नामतो रूपतोऽपि च ॥ 234 ॥ व भूपाः क्व दिवः स्वामी व गेयं व शिवारवः । इति पक्षिरुतर्यस्याऽऽक्रन्दन्तीव द्विषहाः ॥ 235 ॥ बभूव तनयस्तस्य भूपतेर्गजभञ्जनः । भङ्क्त्वा गजघटान् 'जन्ये चक्रे स्वं नाम योऽर्थवत् ॥ 236 ॥ अथ तुल्यवयोरूपैर्वयस्यैः परिवारितः । सोऽन्यदा नन्दनाकारं पुरोपवनमीयिवान् ॥ 237 ॥ निःस्पृहं निरहारं मुक्तेनिःश्रेणिकामिव । कायोत्सर्गस्थितं तत्र विलोक्याम्रतले मुनिम् ॥ 238 ॥ स्वरूपयौवनोन्मत्तो भूप्भून्यूण्न्धीस्त्दा। कृताङ्गरागसौरभ्यवासितोपवनाऽवनिः ॥ 239 ॥ प्रस्वेदमलदौर्गन्ध्यभरेण व्यथितो मुनेः। जुगुप्सते स्म तं दुष्टः कुलाबैरवहेलयन् ॥ 240 ॥ त्रिभिर्विशेषकम् । athaiko bhadrakastasya vysystmbhaasst| प्रणुन्न इव पुण्येन कुमारस्य भ्विस्स्य्ता॥241॥ माऽवज्ञासी: कुमारनं पुण्यप्राप्यपदद्वयम् । अयं हि परमं तीर्थ 1युद्धे। र्ज्ग्मिवान्। ॥ 19 ॥
Page #118
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ अघटकुमार चरित्रम् ॥ ॥ 20 ॥ पावनेभ्योऽपि पावनम् ॥ 242 ॥ ये तु नित्यं नमस्यन्ति वरिवस्यन्ति' चाऽऽदृताः । महात्मानममुं तेषां हस्ते स्र्वार्थ्सिद्ध्य्ः॥243॥ तदेतस्य प्रणामेन निजंजन्म कृतार्थय । जन्तूनां स्याद्यतोऽमुष्य दर्शनेऽपि म्ल्क्स्स्य्ः॥ 244 ॥ गिरस्तस्येति श्रुत्वाऽयं मधु-दुग्ध-सुधाऽधिकाः । स्तुवन् मित्रं च स्वं निन्द्यं मन्वानो मुनिमानमत् ॥ 245 ॥ विज्ञायाऽवधिना तस्य मुनिरप्युपकार्यताम् । कायोत्सर्ग पारयित्वा कृपाधर्ममुपादिशत् ॥ 246 ॥ कृपा धर्मतरोर्मूलं कूलं संसारवारिधेः । हिंसा पल्लीव दोषाणां भल्लीव क्रोधवैरिणः ॥ 247 ॥ कुष्ठिनः कुणयो व्यङ्गाः पङ्गवः प्रचुराऽऽपदः । जीवहिंसाप्रभावेण भवन्ति भविनो भुवि ॥ 248 ॥ सर्वे वेदा न तत्कुर्युः सर्वे 6 यज्ञा यथोदिताः । सर्वे तीर्थाभिषेकाश्च यत्कुर्यात् प्राणिनां दया ॥ 249 ॥ इत्याकर्ण्य मुनेर्वाचः प्रतिबुद्धो विशुद्धधीः । निर्मन्तूनां स जन्तूनां निग्रहाऽभिग्रहं व्यधात् ॥ 250 ॥ अथोपश्लोकयामास मुनिर्लोकोत्तरोऽपि 'ताम् । दृढीकर्तु मनस्तस्य प्रतिज्ञाताऽर्थपालने ॥251॥जीव्हिण्सां यदत्याक्षी: पार्म्प्र्य्ग्ताम्पि। मुनीनामपि तद्भद्र ! श्लाघ्योऽसि कृपया मुदा॥ 252 ॥ इतः कुमार! कारुण्यधानिरतिचारतः । दुर्लभास्ते भविष्यन्ति न नराऽमरसम्पदः ॥ 253 ॥ सुगृहीतं त्वमुं कुर्यास्त्याक्षीर्मा लोकवाक्यतः । प्राणात्ययेऽपि नोज्झन्ति यतः स्व्कृत्मुत्त्माः॥ 254 ॥ सोऽभ्यधाद्धर्ममुज्झामि प्राणत्यागेऽपि नो मुने!| पतन् श्वधेऽथ देयस्याऽऽलम्बं 1 पूजयन्ति । 2 तटम् । 3 प्राणिनः । 4 निरपराधानाम् । 5 दयाम् । ॥ 20 ॥
Page #119
--------------------------------------------------------------------------
________________ श्रीजैन कथा ॥अघ्त्त्कुमार् चरित्रम् ॥ ॥ 22 ॥ दत्त्वा त्वयोद्धतः ॥ 255 ॥ उपकारान्मुनेऽमुष्मादधमर्णस्तवास्म्यहम् । ततो यद् युज्यते किञ्चिद् गृह्यतामनुगृह्य तत् ॥ 256 ॥ निवृत्ताऽशेषकामस्य प्र्ब्र्ह्मैक्चेत्स्ः। कार्य किञ्चिन्न मेऽस्तीति मुनिः प्रत्यादिदेश तम् ॥ 257 ॥ ततोऽसौ रञ्जितस्तस्य निरीहत्वादिभिर्गुणैः । लोकातीतैस्तपोभिश्च नत्वा तं स्वगृहं य्यौ॥258॥ __ अथाऽऽस्ते पालयन् प्रीतः कृपाधर्ममनारतम् । वर्धमानमनोरङ्गस्तनूजमिव वल्लभम् ॥ 259 ॥ अन्यदा तं मुनिं दृष्ट्वा maaNsksspnnpaarnne| नत्वा नीत्वा गृहं भक्त्या भक्ताद्यैः prtylaabhyt॥260|| विजहार मुनीन्द्रोऽपि, ततश्चेतः स्माय्यौ। मेषादीनां यम इव स्म्हान्स्स्त्त्मीम्ह्ः॥ 261 ॥ बालेयान् महिषांस्तत्र छागांश्च गणशस्तदा । लोकाः प्रगुणयामासुः क्षिप्रापूपादिकानिव ॥ 262 ॥ अथ स्वपुत्र-सामन्त-सेनानीभिर्वृतो नृपः । सन्नद्धभटसेनाङ्गो राजपाट्यां विनिर्ययौ ॥ 263 ॥ गत्वा गोत्रेश्वरीचैत्यं नत्वा स्तुत्वा प्रपूज्य ताम् । कुमारानादिशत्तत्र मापतिर्बलिकर्मणे ॥ 264 ॥ ततस्तैः स्पर्द्धया सर्वैस्तदा यमसुतैरिव । निस्त्रिं 'शैरात्त निस्त्रिंशैर्बभावे गजभञ्जनः ॥ 265 ॥ येनाऽभाजि त्वया सिंहेनेव प्राक्करिणां घटाः । प्रत्यक्षीकुरु सर्वेषां तदिदानीं भुजाब्ल्!॥ 266 ॥ असिं निशितमादाय दृढं प्रहर सैरिभे । कूष्माण्डमिव कस्यैष प्रहाराद् भवति द्विधा ॥ 267 ॥ सोऽवदन्न तु चाऽन्याये युष्माकमिव मे मतिः । अयुध्यमानान्नैस्त्रिंश्याद्धनिष्यामि निर्दवः । र गृहीतखड्गैः ॥अम्लि। 4 म्हिये। 22 ॥
Page #120
--------------------------------------------------------------------------
________________ 3 zrIjaina kathAsaMgrahaH // aghaTakumAra caritram // // 22 // HERE sssssssssssssssypeppy ydngginH|| 268 // किञ्च, प्रवर्तितं मूढः किमेतत्प्राणिघातनम् । बलिर्भवति किं नाऽत्र क्षिप्राऽपूपादकैरपि? ॥ 269 ॥ तेऽप्यूचुर्बाह्मणस्येव धेन्वर्थे लुनतस्तृणान् । भविष्यति न नोऽप्येनो देवार्थे महिषान् घ्नताम् ॥ 27 ॥ किंवाऽस्मदर्थमेवैतान् मेषादीन् विदधे विधिः । तृणादीनीव तिर्यग्भ्यः सस्यानीव वणिकृते ॥ 271 ॥ इत्यन्योन्यमसम्बद्धं जल्पद्भिस्तैर्दुरात्मभिः । विलक्षीक्रियते स्मैकः कुकुरैरिव शूकरः । / 272 ॥ अथोपरुद्धः पित्राचैरसिमुद्यम्य त्द्व्धे'| न्यवर्तत पुनर्वेगात् स दयोल्लासिमानसः ॥ 273 ॥ पौनःपुन्येन पित्राद्यैः कार्यमाणोऽपि हिंस्रताम् । विरुद्यम्याऽप्यसिं भूयः प्राहरन्नैकशोऽपि सः ॥ 274 ॥ धिग् धिग्मां पापिनमिति निनिन्द स्वं मुहुर्मुहुः । यत्प्रहारोद्यतोऽभूवं गृहीताऽभिग्रहोऽप्यहम् ॥ 275 ॥ वरमौर्वैरपि संवेशो वरं यन्त्रे निपीडनम् । स हि शुद्धाऽऽत्मनां मृत्युनं पुनर्वतभञ्जनम् ॥ 276 ॥ तस्येति भाविनो मूर्ध्नि कृपालुत्वेन तोषिता । सैव देवी व्यधादृष्टिं पुष्पैः पुण्यकणैरिव ॥ 277 ॥ बभाषे च कृतार्थोऽयमेवमान्दोलितोऽपि यत् । न चचाल प्रतिज्ञातात् साऽवष्टम्भो गिरीन्द्रवत् ॥ 278 ॥ इतः प्रभृति मा कार्षीत् कश्चनाऽपि पुरो मम । जीवहत्यामिमां पापां प्रतोलीमिव दुर्गतेः ॥ 279 ॥ गजभञ्जनं कुमारं स्तुवन्तो देववत्तदा । अङ्गीचकुर्नृपाद्यास्ते दयां तां दृष्टवैभवाम् ॥ 280 ॥ कुमारस्तु कृपाऽऽयत्तं दृष्ट्वाऽतिशयमद्भुतम् । लीनः सर्वात्मना तत्र योगीव परमात्मनि 1 mhissvdhe। ॥ 22 //
Page #121
--------------------------------------------------------------------------
________________ zrIjaina kathAsaMgrahaH // aghaTakumAra critrm|| // 23 // // 281 // अथाऽऽययुनिजं निजं स्थानं स्र्वेऽपिकाल्त्ः। स्व:श्रियं प्राप राजाच राज्यश्री गजभञ्जनः ॥ 28 ॥ अन्यदा रथयात्रायां दिवा रत्नमये र्थे। रोहणाद्राविव चले सौधद्वारमुपेयुषि ॥ 283 ॥ हर्षोत्कर्षाभक्तियुक्त्या श्रीसम्प्रतिनरेन्द्रवत् । जगतीपतिरानचं jagadaya'jinezvaram // 284 // राज्यं प्राज्यमथो कृत्वा नरेन्द्रो गजभञ्जनः । सुप्रसन्नपरिणाम: कालधर्ममुपेयिवान् ॥ 285 ॥ धरित्र्यामत्र धात्रीशः स त्वं सम्प्रति जातवान् । मुनिनिन्दाप्रभावेण नीचैर्गोत्रं तु तेऽभवत् ॥ 286 ॥ उत्तमा चाऽभवद् भोगसामग्री मुनिदानतः । अधःकृतेन्द्रसाम्राज्यं राज्यं चैतजिनार्चनात् ॥ 287 ॥ हन्तुं यन्महिषं खड्गमुदयच्छचतुस्तदा । तद्भवान् कर्मणा तेन चतस आप्दाप्द्ः॥ 288 ॥ कृपया भावितात्मैव प्राहरत्तं न य्त्पुन्ः|न्य्व्र्त्त् ततस्तेन सम्पद्यन्ते स्म सम्पदः ॥ 289 ॥ सोऽहं महिषजीवस्तु श्रुत्वा धर्म तदा त्था। विरक्तोऽनशनान्मृत्वा राजा सुघटितोऽभवम् ॥ 290 ॥ भवन्तं प्रति तेनाऽभूद विरुद्धं मम मानसम् । बन्धूनामपि यद्वा स्याद् वैचित्र्यं पूर्ववैरवत् ॥ 291 ॥ तवोपकारिणश्चैते सर्वे प्राक् सुहृदोऽभवन् । तत्तद्रूपत्वमापन्नाः सम्प्रति स्वस्वकर्मभिः ॥ 292 ॥ इत्याकर्ण्य गुरोर्ध्यायन् जातजातिस्मृतिर्नृपः । प्रत्यक्षमिव निःशेषं स्ववृत्तान्तं व्यलोकयत् । / 293 ॥ अथेत्याख्यत् क्षमाऽध्यक्षस्त्वदीर्दीपिकया प्र्भो!| अज्ञ्यान्ध्वान्त्रुद्धाक्स्सोऽप्यात्म्प्राग्भ्व्मैक्स्सिस्सि॥ 294 ॥ ततः सपरिवारोऽपि गुरुपादाऽन्तिके नृपः । प्रपेदे देशविरतिं तरीमिव भ्वाम्बुधेः॥295 ॥ क्रमेण सर्वविरतिं सम्प्राप्य सोऽनवद्यधी: ॥ 23 ॥
Page #122
--------------------------------------------------------------------------
________________ ||अघ्त्त्कुण्मा । क्षतनिःशेषकर्तव्यः परमामाप निर्वृतिम् ॥ 296 ॥ अघटनरपतेर्भोः प्राग्भवीयं निशम्य । चरितमिति निमित्तं सम्पदामापदां च ॥ कुरुत निरतिचारे धर्मकर्मण्युदारे । मतिमिह विरदोऽमूर्यन्न वः स्युः कदापि ॥ 297 ॥ पापैरयं सुघटितक्षितिवल्लभोऽपि । प्राप प्रसिद्धसुत-राज्यवियोगदुःखम् ॥ एकोऽप्यगण्यैरघटस्तु पुन्न्यैः। प्राज्यं समासादयति स्म राज्यम् ॥ 298 ॥ ॥ iti aghttkumaarcritrm| caritram // 1343434343434343434343439 // 24 //
Page #123
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ऐइम्॥ श्री शंखेश्वर पार्श्वनाथाय नमः । ॥shrii प्रेम-भुवनमानु-पर-हेमचंद्र सदुरुभ्यो न्म्ः॥ .. श्रीमाणिक्यसुन्दरसूरिसन्दृब्धा - श्री मलयसुन्दरी क्या। ग्द्य्ब्द्ध्-shriimlysundriikthaa|| // 1 // अथ प्रथम उल्लास्ः। जातो यः कमलाकरे शुचिकुले श्रीअश्वसेनेशितुः प्रेडद्धोगफलावलीवरदलः प्रोन्मीलिनीलच्छवि: / सत्कीया सुरभिर्ददातु सुमनोराजीवराजी विभुः स श्रीपार्श्वजिनेश्वरः सुरतरुः श्रेयः फलं नः स्दा॥1॥त्ण् प्रणम्य प्रभुं पायं सर्वकल्याणकारकम् । कथा मलयसुन्दर्याः सौन्दर्यसहितोच्यते ॥ 2 ॥ ज्ञाने शीले क्षमायां च जिनाऽऽशातनवर्जिते । कथा मलयसुन्दर्या ज्ञेया च व्रतपालने ॥ 3 ॥ श्रीपार्श्वनाथदेवस्य केशिना ग्न्न्धारिन्ना। पूर्व शानरेन्द्रले कथितेयं कथा प्र्जा॥4॥ ॥ 1 ॥
Page #124
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 2 ॥ प्राकृतैः संस्कृतैः पद्यैः कृता पूर्वं सविस्तरा । कथाऽसौ गद्यबन्धेन सङ्क्षिप्य किल कथ्यते ॥ 5 ॥ तथाहि इह जम्बूद्वीपे भरतक्षेत्रे चन्द्रावती नगरी । तत्र वीरधवलो नाम राजा । तस्य चम्पकमालानाम्नी राज्ञी, द्वितीया कनकवती च । ताभ्यां द्वाभ्यां राज्ञीभ्यां सह सुखेन राजा कालम् अतिचक्राम । अन्यदा राजसभायां प्रविष्टः प्रतिहारेण विज्ञप्तः - 'प्रभो ! गुणवर्मश्रेष्ठी तव द्वारे तिष्ठति' / राजादेशे जाते सति स श्रेष्ठी प्राभृतं पुरो मुक्त्वा नृपं नत्वाऽतिष्ठत् । राज्ञोक्तम्- 'कस्त्वम् ?, केन हेतुना प्राप्तोऽसि ?' / स प्राह- "श्रूयताम्, हे प्रभो ! अत्रैव तव नगरे लोभनन्दी लोभाकरश्च द्वौ भ्रातरौ वर्तते । लोभनन्दी पुत्ररहितो, लोभाकरस्य तु गुणवर्मा पुत्रः । अन्यदा तौ द्वावपि श्रेष्ठिनी हट्टनिविष्टौ भद्राकारं कञ्चिन्नरं दृष्ट्वा सन्मार्गदानेन प्रतिपत्तिं कृत्वा विश्वासवन्तं चक्रतुः । तेन पुरुषेण रक्षणार्थं रसतुम्बकम् एकमर्पितम् । ताभ्यां हट्टान्तरुद्बध्य मुक्तम् । पुरुषस्तु वाऽपि गतः । अथ रसतुम्बकाद् गलित्वा गलित्वा रसबिन्दवः पतिताः, तैश्च अधः स्थितं कुशीप्रमुखं लोहं स्वर्णरूपं दृष्ट्वा वणिजौ विस्मितौ । लोभान्धाभ्यां ताभ्यां तत् तुम्बकं क्वाऽपि गोपितम् । कियत्सु दिवसेषु गतेषु तुम्बकमोक्ता पुरुषः समेत्य तुम्बकं ययाचे । श्रेष्ठिभ्यां कथितम्- 'भोस्तत् श्री मलयसुन्दरी कथा । / ॥ 2 ॥
Page #125
--------------------------------------------------------------------------
________________ श्रीजैन श्री मलयसुन्दरी क्था॥ कथासंग्रहः ॥ 3 ॥ तुम्बकं भग्नं, यदिन प्रत्ययस्तस्य तदा खण्डानि pshy'| इत्युक्त्वा अन्यस्य कस्यचितुम्बकस्य खण्डानि दर्शितानि । तेन तानि दृष्टा चिन्तितम्-नूनम् एतानि मम तुम्बकस्य न भवन्ति, किन्तु लोभान्धी वणिजौ ममाग्रे कूटम् उत्तरं कुरुतः । तेन बह्वपि प्रोक्तं, परं तुम्बकं न दत्तम् । ततस्तेन पुरुषेण क्रुद्धेन सता लोभनन्दि-लोभाकरौ गृहतोकस्थाने स्तम्भनीविद्यया कीलितौ व्यथाऽऽकुलो क्रन्दन्तौ तिष्ठतः । स पुरुष एवं कृत्वा gtH। लोभाकरपुत्रो गुणवर्मा ग्रामान्तरादागतः । तत्स्वरूपं लोकमुखाद् ज्ञात्वा दुःखितो मन्त्र-तन्त्रादिकं कारयामास, परं तयोर्द्वयोरपि विशेषतो व्यथाऽभूत् । ततश्चिन्तितम्-'येन कीलितो तेनैव मोक्षः, नान्येन' इति विमृश्य कुटुम्बस्य गृहशिक्षां दत्त्वा तं पुरुषं द्रष्टुं चलितः । पृथ्वीतले प्रमन् काऽपि धन-धान्यसमृद्धमपि निर्मानुषं नगरं दृष्ट्वा विस्मितो मध्येऽविशत् । तेन गच्छता एकः पुरुषो दृष्टः । तेनोक्तम्-'हे वीर! कस्त्वम् ?, किमिदं नगरं शून्यम् ?' / तेनाप्युक्तम्-'त्वं कः' ? / so'vAdIt'ahaM पथिकः, परं स्वरूपं कथय । इत्युक्ते स वीरपुरुषोऽवादीत्- "पृणु, इदं कुशवर्द्धनं नाम न्ग्र्म्। अत्र सूरो नाम राजा । तस्य जयचन्द्र-विजयचन्द्रौ पुत्रौ । पित्रा जयचन्द्राय राज्यं दत्तम् । पितरि 'विपन्नेऽहं विजयचन्द्रोऽहारं धृत्वा अस्मात् पुरान्निर्गत्य भ्रमन् चन्द्रावतीनगरौं यातः । तदने मया 1मृते। ॥ 3 ॥
Page #126
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 4 ॥ कोऽपि सिद्धपुरुषोऽतीसाररोगी दृस्स्त्त्ः|म्या कृपया स उपचरितः, पटुर्जातः । तेन तुष्टेनस्तम्भनी वशीकरणी च द्वे विद्ये दत्ते, सुवर्णनिष्पादकरसतुम्बकं च दत्तम् । इति दत्त्वा सिद्धनरः श्रीपर्वते गतः । अहं च चन्द्रावतीमध्ये लोभनन्दि-लोभाकरहट्टं गतः । ताभ्यामाव्र्जित्ः। तयोर्हस्ते रक्षणाय र्स्तुम्ब्क्म्र्पित्। मया तत्रैव पुरे कौतुकानि पश्यता कियन्ति दिनानि स्थित्वा मातुर्मिलनाय उत्कण्ठितेन सता श्रेष्ठिनो हट्टं गत्वा रसतुम्बकं याचितम्, परंताभ्यां कूटमुत्तरं कृतम् । ततो मया कुपितेन कूटस्य फलंदर्शितम्" / अत्रावसरे श्रेष्ठिना चिन्तितम्- "पित्रोर्दुःखकर्ता स एवायं पुरुस्स्ः'| इति चिन्तयन् श्रेष्ठी बभाषे-'अग्रे किम् ? / सोऽवादीत्- "ततश्चन्द्रावत्या अहमत्रागतः । पैतृकं नगरं शून्यं दृष्ट्वा दुःखतो मध्ये प्रविश्य राजभुवनमाजगाम । तत्र मया विजयानाम्नी भ्रातृजाया दृष्टा । तया आसनादिप्रतिपत्तिः कृता। सा च सर्व स्वरूपं रुदती सती बभाषे-'अत्र नगरे कोऽपि रक्ताम्बरस्तपस्वी समेतः, समासे मासे पारणं कुरुते । सोऽन्यदा तव भ्रात्रा पारणाय निम्न्त्रित्ः। तस्य च भोजनं कुर्वतो राजाऽऽदेशाद् मया वातो व्य्न्य्जित्ः। स मां प्रति अनुरक्तचित्तो भुक्त्वा स्थानं गत्वा रात्रौ गोधाप्रयोगेण उपरि मम शयनस्थानं प्राप्तः, मां प्रार्थयामास । मया निषिध्यमानोऽपि स न विर्राम्। अथ राज्ञा द्वारप्राप्तेन तत्स्वरूपं निशम्य निजपुरुषैः 1 पितृ-पितृव्य्योः। ॥ 4 ॥
Page #127
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी kthaa। ॥ 5 ॥ sbndhitH| puramadhye प्रमयित्वा लोकांस्यमानो वध्यभूमौ पातित्ः। स मृत्वा परिणामवशाद राक्षसोऽभूत . / तेन राक्षसेन पूर्वभवं स्मृत्वा क्रुद्धेन प्रत्यक्षीभूय स्वस्वरूपकथनपूर्व तव भ्राता चाटूनि वदन्नपि निपातितः |स्र्वेज्ञा अपिहिन्यमाना भयाद् जीवग्राहं नष्टाः । अहमपि नश्यन्ती तेन दृष्ट्वा स्थापिताऽस्मि। स दिने कापि याति, रात्री समेति । हे देवर ! दैवाद् अहं साटे पतिता स्थिताऽस्मि, परं त्वं याहि । इति श्रुत्वा मयोक्तम्-तस्य किमिद मर्म प्रकाशय, येन एनं वैरिणं जित्वा स्वं राज्यं पालयामि । तदा tayoktam'yadi कोऽपि पुमान् घृतेन तस्य पादाभ्यङ्गं करोति तदा विशेषतो निद्रा समेति, स्वीकृताऽभ्यङ्गे तादशी नायाति निद्रा । अन्यच्च, चरणाभ्यङ्गात् पूर्व चेद् मानुषं वेत्ति तदा स तं हन्त्येव । अहं च तत्पादाभ्यङ्गं सदैव करोमि । इत्युक्त्वा तस्यां स्थितायाम् अहं कमपि सहायकं द्रष्टुं च्लितोऽस्मि। यदि त्वं सहायको भवसि सदासहस्रमेव जापं कृत्वा वशीकरणविद्यां स्मृत्वा तं राक्षसं वश्यं क्रोमि। महान् उपकारस्त्वया कृतो भ्विस्स्य्ति। यतः- "दानं वित्ताद् ऋतं वाचः कीर्ति-धर्मा तथायुषः । परोपकरणं कायाद् असारात् सारमुद्धरेत् ॥ 1 ॥ " इति प्रोच्य विजयचन्द्र स्थिते सति गुणवर्मणा चिन्तितम्-'ममापि पितृमोक्षकार्य तदा सेत्स्यति यदि अस्य कार्य सेत्स्यति । ततस्तेन सहायकत्वे प्रतिपन्ने सति तौ द्वावपि राजभवनं गत्वा ॥ 5 ॥
Page #128
--------------------------------------------------------------------------
________________ कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 6 ॥ पादाभ्यासामग्री मेलयित्वा विजयां प्रोच्य गृहमध्ये गुप्तस्थाने स्थितौ । तावता रात्री राक्षस: 'कापि मानुषो गन्यः' इति ब्रुवंस्तत्रागात् । विजयां प्रोवाच-'भद्रे! किमु क्वापि मनुष्यस्तिष्ठति ?' / सा चेइह अहं मानुषी, अन्यो मानुषसम्भवः कुतः ? / ततः प्रसुप्तस्य राक्षसस्य पादौ वधूमिषाद् दक्षो गुणवर्मा तस्याऽलक्ष्यो निर्भीको गाढं गाढं म्र्द्यामास्। अथ मनुष्यगन्धेन पुनः पुनरुत्तिष्ठन्नपि राक्षसो गुणवर्मणा गाढचरणमर्दनेन स्वापितः । तावता विजयचन्द्रेण सहस्रजापं कृत्वा खड्गं धृत्वा प्रकटीभूय राक्षसो हक्कितः । गुणवर्माऽपि नृवेषं चक्रे । ततस्तौ दृष्टा राक्षस उत्थितोऽपि वशीकरणविद्यया वश एव जातः । प्रोचे च-'भो ! भक्तोः किररोऽस्मि । यत् कार्य तत् क्थ्य्ताम्। विजयचन्द्रेणोक्तम्-मदीयं नगरं वासय । तेन तत्क्षणं सर्वे लोका आनीताः । कलकलायमानं नगरं जातम् । राक्षसेन विजयचन्द्रो राज्येऽभिस्सिक्त्ः। ततो विजयचन्द्रेणोक्तम्- 'भोः श्रेष्ठिन् ! तवोपकारो महान् जातः । त्वमपि किञ्चित् कार्य कथय । गुणवर्मणा स्वस्वरूपं कथितम् । विजयेनोक्तम्- त्वं किं लोभाकरस्य पुत्रः ? / स तु कूटनिधानं, त्वं tu evNvidhH!| param uktamasti- "तक्रादिव नवनीतं पशदिव पद्यममृतमिव ज्ल्धेः। मुक्ताफलमिव वंशाद् धर्मः सारं मनुष्यभवात्" 'पवादपि कमलम्' इति सत्यम् । पुनर्विजयचन्द्रेणोक्तम्-इदं त्वयैव सेत्स्यति कार्यम् । शृणु ॥ 6 ॥
Page #129
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 7 ॥ 'एतन्नगरप्रत्यासन्ने एकजनाम्नि पर्वते सुगुप्ता कूपिका वर्तते । तन्मध्ये बन्धमोक्षकारकं जलं वर्तते । देवताधिष्ठितम् । कूपिकाया द्वयोः पार्श्वयोद्वी पर्वतौ व्र्तेते। तौ च नेत्रपद्ये इव मीलनोन्मीलनं कुरुतः, तत्र सलिलग्राहीचे भीतस्तदास मृत एव । एतौ द्वौ यदा उघटेते तदा यदि पुत्र एव पितुरर्थे कूपिकान्तः प्रविश्य पानीयमानीय बहिनिर्गच्छति, तेन च पानीयेन पुत्रो यदि स्वयं बद्धं निजपितरं त्रीन् वारान् आच्छोटयेत् तर्हि बन्धमोक्षो भवेत् । एषा पद्धतिस्त्वयैव सेत्स्यति । इति विजयोक्तं गुणवर्मणा सर्व प्रतिपन्नम् |त्तो द्वावपि तौ तत्र पर्वते कूपिकापाच~ गतौ । पर्वतद्वये विघटिते सति मञ्चिकारज्जुप्रयोगेण मध्ये प्रविश्य गुणवर्मणा निर्भयेन सता तत्पानीयेन पात्रमापूरितम् । ततो विजयेन स बहिनिष्काशितः । ततस्तौ तुरगरूपं कृत्वोपस्थितं राक्षसमेव आरुह शीघ्रं चन्द्रावर्ती प्राप्तौ । गुणवर्मणा स्वपिता स्वयं जलेनाच्छोटा स्जीकृत्ः। लोभनन्दी तथैव स्थितः । गुणवर्मणो महोपरोधेन विजयेन तोडुकस्थानाद् गृहमध्यमानीतः । स तु व्यथाऽदितः विरसं रटन् तथैवास्थाद, यतः पुत्रं विना कथञ्चन बन्धमोक्षो नैवाऽभूत् । ततो गुणवर्मणा रसतुम्बकं विजयाय दत्तम् । तेनापि तुष्टेन तस्मै प्र्द्त्त्म्। एवं विजयस्तदाग्रहात् प्रीत्या कियन्ति दिनानि स्थित्वा स्वस्थानं य्यौ। सोऽहं गुणवर्मा लोभाकरस्य पुत्रोऽस्मि । मत्पितृपितृव्याभ्यां न्यासापहारकरणाऽपराधः कृतोऽस्ति, हे प्रभो! त्वं क्षमस्व । अन्यः कोऽपि अधिकं न्यूनं ॥ 7 ॥
Page #130
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 8 ॥ * वाकवयेद् इति मया स्वयमेव स्वस्वामिने विज्ञ्य्स्म्स्ति। ततो वीरधवलेन राज्ञा बहुमानं दत्त्वा श्रेष्ठी विसृष्टो गृहं य्यौ। राजा अनपत्यत्वाद् मनसि पुत्रचिन्तया अत्याकुलः सभां विसृज्य आवासमध्ये य्यौ। तत्र चम्पकमालया देव्या पृष्टम्- 'प्राणेश ! किं मुखे विच्छायता' ? / राज्ञा तदये गुणवर्मप्रोक्तं वृत्तं कथयित्वा प्रोक्तम्-प्रिये ! पुत्रं विना विजयचन्द्रवत् पितृराज्यं को पालयति ? गुणवर्मवत् पितुरर्थे स्वजीवं सन्देहे कः पातयति ? लोभाकरमिव को जनकं सजं करोति ? अतोऽहमपि अपुत्रत्वाचिन्तातुरतया विच्छायोऽस्मि । देवी प्राह- 'प्राणेश! एषा चिन्ता मम प्रासादे सदैव वर्तते, परं न व्दामि। सत्यमेवेदम्- .. साहसवंत सुजाण नर जहिं पुत्तूंमन हुंति । थंभ विहूणा गेह जिम धबकडइंति पडंति ॥1॥र्म्लि करतो रंगभरि जे नवि देशै बाल्। माणस मार्नु डाडसी किम किम गमैति काल ॥ 2 ॥ आंखडीये अणियालडी वयणविकास परंतु । लहुली करौंजोयतां दीहां जंति तुजंतु ॥3॥राजाऽपि प्राह नमो दिनेशेन नयेन विक्रमो वनं मृगेन्द्रेण nishiithmindunaa| प्रतापलक्ष्मीर्बल-कान्तिशालिना विना न पुत्रेण विभाति नः कुलम् ॥ 1 ॥ ततो देव्या प्रोक्तम्-'कोऽपि सप्रत्ययो देव आराध्यते । ततः ॥ 8 ॥
Page #131
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 9 ॥ पुत्रप्राप्तिः स्यात् । यतः- "उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः । उद्यमात् कृमिकीटोऽपि महतो डुमान् ॥ 1 ॥ राज्ञा प्रोक्तम्- भव्यमुक्तं, मन्त्रिषु राज्यभारं निवेश्य त्वया सह कमपि देवम् आराधयिष्यामि । यावत् तौ इति वार्ता कुरुतस्तावद् देव्या दक्षिणनेत्रं स्फुरितम्, साऽत्याकुला अभूत् । राज्ञोक्तम्- 'देवि ! किं ते जातम् ?' / सा प्राह- 'प्राणेश ! न जाने किमपि । भावि ! शरीरे कुचेष्टा अरतिश्च मृत्यवे महाकष्टाय वा विचार्यते' / राजा प्राह-यद्भावि तद् भवतु, मम जीवितं मरणं वा स्वयैव सह, मा खेदं कुरु । इत्युक्त्वा भोजनाब उत्तस्थौ । भुक्त्वा क्षणं विश्रम्य राजा सभां भूषयति स्म । किं भावि ? इति देवीस्वरूपं चिन्तयति तावता काऽपि चेटी रुदती शीघ्रं समेत्य गद्रदस्वरेण नृपं प्रति- 'हे प्रभो ! देवी चम्पकमाला गृहे गृहवाटिकायाम् अन्यत्र च कापि धृतिमलभमाना आगत्य पल्यङ्के निविष्टा । तया च अहं पत्रार्थ प्रेषिता । यावद् आगत्य पश्यामि तावता देवी पल्यङ्के सुप्ता दृष्टा । परं न वक्ति, न च चेष्टां कुरुते । न जाने किं जातम् ?' / राजा तच्छ्रुत्वा अत्याकुलः समुत्थाय स्खलत्पादः शीघ्रमावासान्तर्ययौ । वैद्य - ज्योतिषिकादयो मिलिताः, बहवः प्रतीकाराः प्रारब्धाः, परं सर्वेऽपि वृथैव जाताः । काष्ठतुल्यामेव तां दृष्ट्वा सर्वे वैद्या निराशा जाताः । तत एकान्ते मिलित्वा मन्त्रिणोऽन्योन्यं प्रोचुः - 'किमिदम् ? श्री मलयसुन्दरी कथा ॥ ॥ 9 ॥
Page #132
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 10 ॥ कथमस्याः प्राणा एव गता: ? / प्रियास्नेहेन भूपोऽपि मरिष्यति अपुत्रः, पृथ्वी निराधारा भविष्यति । तदा सुबुद्धिमन्त्रिणोक्तम्- कथञ्चिद् राजा कालविलम्बं कार्यते विषविकारकथनेन । इति विमृश्य तैस्तथैवोक्तं नृपाग्रे । राजा हष्टोऽवादीत्- 'तदा जितं जितम् !, अरे ! मणीन् मान्त्रिकांश्च आनयत' / एवं प्रतीकारेषु क्रियमाणेषु देवीम् एकान्ते स्थापयित्वा दिनशेषं रात्रिं च अतिक्रमयामासुः । प्रातर्भूपो देवीं तादृशामेव दृष्ट्वा 'मृतैव' इति मत्वा मूर्च्छितः, चन्दनजलेन सिक्तः सचेतनो बाढं विललाप । विलप्य मन्त्रिणः प्रति प्राह- 'भो ! गोलानदीतटे चितां रचयत, अहमपि देव्या सह अग्निं प्रवेक्ष्यामि' / मन्त्रिणो रुदन्तः पादयोर्लगित्वा प्राहु:- 'प्रभो! केयम् अधीरता ?, त्वयि विनष्टे सर्वं विसंस्थुलं राज्यसूत्रं विभावि !' / राज्ञोक्तम्- 'यद् भावि तद् भवतु, परं मया तु अस्या अग्रे जीवनं मरणं च सहैव प्रतिपन्नम्' / एवं सर्व परिज्ञाप्य मृत्तदेवीशिबिकया सार्धं राजा च्चाल्। पौरलोका उरस्ताडं रुदन्ति स्म । नृपस्य परिच्छदो नदीतटं प्राप । तत्र चिता स्थापिता । राज्ञा स्नानं कृतम् । अन्येऽपि बहवोऽग्निप्रवेशाय सज्जीभूताः । तस्मिन्नवसरे प्रवाहपतितं बन्धनैर्बद्धं महत् स्थूलं काष्ठमेकमागच्छद् दृष्टम् । मन्त्रिभिस्तारका भाषिता:- 'भोः ! काष्ठमेतत् कृषत, चिताकाष्ठेषु कार्ये समेति' / तैस्तत् काष्ठं जलाद् बहिरानीतम् । श्री मलयसुन्दरी कथा ॥ ॥ 10 ॥
Page #133
--------------------------------------------------------------------------
________________ श्रीजेन कथासंग्रहः ॥ 11 ॥ 1 * राज्ञि लोके च पश्यति सति बन्धेभ्यश्छोटितम् । ततः सम्पुटसद्दशं तद् दृष्टम् । सम्पुटेऽपि विघटिते सति सर्वाङ्गविलिप्ता दिव्यपुष्पमालाञ्चिता दिव्यहारभूषिता देवी चम्पकमाला निद्रां प्राप्ता दृष्टा । अहो ! चित्रं चित्रम् ! इति सर्वोऽप्यवादीत् । राजाऽपि विस्मयं प्राप्तः प्राह- 'भोः ! शवस्थानं वीक्ष्यताम्' / तैस्तत्र गत्वा सा शिबिका यावद् उद्घाटिता तावता शबं हस्तौ घर्षयद्, दन्तैर्दन्तान् पिंषद्, अट्टाट्टहासं कुर्वद् नभसा उड्डीय जगाम । ते भयभ्रान्तास्तत्स्वरूपं नृपाग्रे प्रोचुः । ततो देवी प्रबुद्धा सती उन्मीलितलोचना जाता । राजा प्रमोदभरभासुरो जातः । देवी प्रोत्थाय प्राह- 'प्राणेश ! किं यूयमत्र ?, किं क्लिन्नानि वस्त्राणि ? को वा मृतः ?' / राजा प्राह-सर्व कथयिष्यते, परं त्वं स्वस्वरूपं निवेदय । ततः सर्वः कोऽपि वटवृक्षतले निविष्टः । अथ राज्ञी वक्तुं प्रवृत्ता- 'हे नाथ ! मदीयं दक्षिणनेत्रं स्फुरितम् इति त्वमपि जानासि । ततोऽहं बने भवने च क्वापि रतिमप्राप्ता पल्यङ्के सुप्ता। सखी पत्रार्थं प्रहिता । यावत् किञ्चिद् निद्रा समेति तावत् केनाप्युत्पाटिता, क्वाऽपि च शृङ्गे मुक्ता । स च दुष्टो मुक्त्वा मयि पश्यन्त्यामेव क्वापि गतः । अहं शिलातलादुत्थाय मनसि विविधां चिन्तां कुर्वाणा दिशामेकां गृहीत्वा प्रस्थिता । अग्रे जिनमन्दिरं दृष्ट्वा मध्ये गता । तत्र श्रीऋषभप्रभुः स्तुतः- अहो ! अमेघजा वृष्टिः अहोऽकुसुमजं फलम् । अहो ! पुराकृतं पुण्यं यद् दृष्टो नाथ ! लोचनैः ॥ 1 ॥ नमस्तुभ्यं जगन्नाथ ! त्रैलोक्याम्भोजभास्कर ! / श्री मलयसुन्दरी कथा । / ॥ 11 ॥
Page #134
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रह श्री मलयसुन्दरी क्था॥ ॥ 12 ॥ संसारमकल्पद्रो ! विचोदाणबान्धव ! ॥ 2 ॥ देव ! त्वं दुःखदावामिततानामेकवारिदः । मोहान्धकारमूडानामेकदीपस्त्वमेव हि ॥3॥त्वां प्यावन्तः स्तुवन्तश्च पूजयन्त देहिनः । धन्यास्ते जगूहुदैहाद् मनो-वाग्-वपुर्ण फ्ल्म्॥4॥ "एवं मवि स्तुवत्यां काऽपि दिव्यरूपाखी समेता । मां प्राह हे सुन्दरि ! श्रीऋषभदेवस्याहं शासनदेवता बकेवरी देवी तब जिनभक्त्या तुष्टाऽस्मि । मया प्रोक्तम्-'तहिं कथय केन कुत्राऽहम् आनीतास्मि? साऽवादीत-शृणु, चन्द्रावतीशवीरमवलस्य त्वत्रियस्य वीरपालो प्राताऽभूत् । स राज्यलुब्बो नृपं ह्न्तुमिच्छ्ति। अन्यदा घातकीभूय भूपस्य मन्दिर प्रविष्टो नृपं प्रति शस्त्रीप्रहारं मुमोच्। राज्ञा प्रहारं बजयित्वा स.एव हतः, मृत्वा प्रचण्डनामा ममाग्नुचरो भूतोऽभूत् । स पूर्ववैरं स्मृत्वा बीरधवलोपरि वे पत्ते, परं तस्य पुण्यस्य प्रभावतश्छलं न लभते । ततचिन्तितं तेन-1'देव्यां प्रेमबन्धोऽस्य बाडमस्ति इति तामेव हरामि, ततः स्वयमेवासी म्रिस्स्य्ति। इति ध्यात्वा च्छलं प्राप्य तेन भूतेन हुत्वा अत्र मलयपर्वते त्वं मुक्ताऽसि । स पुनश्चन्द्रावत्यां गत्वा तव शयनीये मृतकरूपं कृत्वा स्थितोऽस्ति। राजा त्वद्रूपं दृष्ट्वा महादुःखं प्राप्तोऽस्ति । मया प्रोक्तम्- 'हे देवि! कथय, मम जीवन्त्याः पुनर्भूपतिमिलनं भविष्यति?' साप्राह-'सप्त प्रहरान् यावत् तव तस्य च वियोगो भावी । पुनर्देवी मां ॥ 12 ॥
Page #135
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्बा॥ ॥ 13 ॥ प्राह-'देवदर्शनं निष्फलं नस्यात्, अत: किञ्चिद् याचस्व । मयोक्तम्-'मम अपत्यं नास्ति' / tayoktam'putra-पुत्रीरूपं युगलं ते भावि । इयन्ति दिनानि तेन भूतेन सन्ततिरोधः कृतोऽभूत् । अथ तं भतं भवतोरुपद्रवं कुर्वन्तं निवार्यिस्स्यामि। अहमत्रैव पर्वते प्रभुभक्त्या तिष्ठामि, 'मलया' इति द्वितीयं नाम बिम्र्मि। इमं लक्ष्मीपुजाभिषं हारं गृहाण । महाप्रभावोऽस्यास्ति' / इत्युक्त्वा मम कण्ठे सा हारं चिक्षेप यावदहं किचित् पुनः पृच्छामि तावद् एका खेचरी चेटीयुक्ता प्राप्ता, चक्रेश्वरीच अदृष्टाऽभूत् । खेचरी मां प्रति प्राह-'सुन्दरि! का त्वम् ?' / मयाऽश्रूणि मुञ्चन्त्या स्वस्वरूपं कथितम् । साऽवादीद्-'अहमत्र विद्यां साधयितुं प्राप्ताऽस्मि। परं तव दुःखिताया उपकारम् अकृत्वा मम विद्यासिद्धिर्न भ्वेत्। मम भर्ता चक्षणान्तरे समेष्यति, स त्वां सुरूपां दृष्टा शीलं खण्डयिष्यति, मम च सपत्नीजं दुःखं भावि । अत आगच्छ, यथा ते किचिद् भव्यं करोमि । इत्युक्त्वा बाहौ धृत्वा नदीतीरं नीता। एषा मे किं करिष्यति ?' इति ध्यायन्या मम शरीरे सर्वत्र चन्दनलेपः कृतः, पुष्पमाला चारोपिता । तत्र महत्काष्ठमेकं विद्याशक्त्या विदार्य सम्पुटद्वयं चक्रे । एकस्मिन्नहं स्थापिता, द्वितीयम् उपरि दत्तम् । ततः परं गर्भस्थिता इव न जाने किमपि जातम् । यूयमेवात्र दृष्टाः । तदा सुबुद्धिमन्त्रिणा प्रोक्तम्- 'नूनं खेचर्या स्वस्याः सपत्नीशच्या स्वामिनी काठमध्ये निक्षिप्य पर्वतोत्तरनदीप्रवाहे प्रेरिता। आत्मीयपुण्यप्रभावाद् अत्रैव ॥ 1 ॥
Page #136
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 14 ॥ प्राप्ता । ततो राज्ञा दुःखस्वरूपं कथितम् । अथ राजा तत्काष्ठफालीद्वयं गोलातटे भट्टारिकादेवीगृहे मोचयित्वा भद्रहस्तिनीमारुह्य देवीं वामपा निवेश्य च्छत्रं प्रियमाणो, वाघेषु वाद्यमानेषु महोत्सवेषु जायमानेषु प्वजपटभूषितं पुरं प्रविवेश । सौधं समेतः, वर्धापनानि जातानि । तस्मिन्नेव निशीथे देवी गर्भ द्धौ। पूर्णेषु दिनेषु पुत्र-पुत्रीरूपं युगलं जातम् । राज्ञा महोत्सवाः कारिताः' / नामकरणदिवसे सर्वजनानां पुरतो भोजनानन्तरं प्रोक्तम्-'मलयादेव्या इदं युगलं दत्तमिति तस्या एव नाम्ना नाम दीयते' / इत्युक्त्वा पुत्रस्य 'मलयकेतुः' पुत्र्याश्च 'मलयसुन्दरी' इति नाम दत्तम् । अथ वर्धमानौ तौ मातापित्रोर्विश्वस्यापिच प्रीतिहेतवे जाती। समये पण्डितसमीपे स्थापितौ। स्तोककालेनापि सर्वकलापारीणौ जाती। ॥ इति श्रीअलगच्छे श्रीमाणिक्यसुन्दरसूरिकृतायां मलयसुन्दरीकथायां मलयसुन्दरी-जन्मवर्णनो नाम प्रथम उल्लासः । / ॥ 14 ॥
Page #137
--------------------------------------------------------------------------
________________ श्रीजैन श्री मलयसुन्दरी क्था॥ कथासंग्रहः ॥ 15 ॥ ॥ अथ द्वितीय उल्लास्ः॥ अथ सा मलयसुन्दरी यौवनं वनं संश्रिता कल्पलतेव कामपि अवक्तव्यां लीलां बभार । इतच, अत्रैव भरतेजादेशे पृथ्वीस्थानं नाम नगरम् । तत्र यशःपूरबन्धुरः सूरपालः पृथ्वीप्तिः। तस्य पद्यावती प्रिया। तत्कुक्षिसमुद्भूतः प्रभूतगुणो महाबलो नाम कुमार्ः। स सर्वकलाकुशलस्तारुण्यं प्राप्। अन्यदा कोऽपि सिद्धपुरुषस्तस्य सङ्गतः कुमारेणाऽऽवर्जितः । तेन रूपपरावर्तकारकाः पुनः स्वरूपकारकाच औषधयोगा उपदिष्टाः । कुमारेण तान् योगान् मेलयित्वा गुटिकाः कृत्वा मुक्ताः । सिद्धोऽना विसृष्टः । अन्यदा सूरपालेन राज्ञा स्वप्रधानपुरुषाः कस्मैचित् कार्याय चन्द्रावती पुरीं प्रति ग्म्नायाऽऽदिस्स्त्ताः। तदा महाबलकुमारेण देशवीक्षणाय राजा विज्ञप्तः । आग्रहेण च पितरं मातरं च परिज्ञाप्य तैः सह चलितचन्द्रावर्ती ययौ । गुप्तवृत्त्यैव तिष्ठन् तैः सह वीरधवलनृपसभां गतः । राज्ञा ते सम्मानिताः । पृष्टं च-'कोऽयं 'सदाकारः कुमारः ? / एकेन केनचित् प्रोक्तम्-ममायं प्राता । ततः सर्वेऽप्युत्थिताः । उत्तारकस्थान प्राप्ताः । अथ कुमारः स्वल्पपरिकरः पुरं विलोकयन् मलयसुन्दरीगृहसत्कगवाक्षस्याधः प्राप्तः । तदा कुमारी गवाक्षान्तिकस्थितं 'रूपनिर्जितमकरध्वजं वीक्ष्य मनसि चिन्तयामास1नरः । 2 सुन्द्राकार्ः॥सुरूप्विज्त्काम्देव्म् । ॥ 15 ॥
Page #138
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 16 ॥ 'अहो ! लावण्यलीलाऽस्य कटाक्षं रूपमन्द्भुतम् । सा धन्या मन्यते कन्या यस्या भर्ता भवेदसी" ॥ 1 ॥ एवं चिन्तयन्तीं निर्निमेषदृशा च पश्यन्तीं कुमारोऽपि सहसा ददर्श । दध्यौ च "केयं किं देवता कास्पि मानवीत्वं समागता ? / परिणीताऽथवा कन्या ? लावण्यामृतवाहिनी" ॥ 1 ॥ तस्मिन्नेवं चिन्तयति सति सा कुमारी च्छेकतया कागदे स्वरूपं लिखित्वा तत्सम्मुखं विक्षेप । सोऽपि तं वाचयामास - अहं श्रीवीरभवलपुत्री मलयसुन्दरी कन्याऽस्मि । त्वां दृष्ट्वा त्वामेव वरम् अभिलषामि । इति वाचयन्तं कोऽपि त्वरितमागत्य तदीयमत्यों बभाषे ऽकुमार ! शीघ्रमागम्यताम् । सार्थश्चलति, तस्मात् शीघ्रमागम्यताम् । ततः कुमारस्तेन सहितः पश्चाद् विलोकयन् स्थानं यौ । ततो मन्त्रिणां सज्जतां कुर्वतामेव रात्रिमुखं जातम् । अथ अर्धरात्रिमतिक्रम्य चलिष्यते इति वार्ता मन्त्रिषु कुर्वत्सु कुमारेण चिन्तितम्-तया तु च्छेकतया निजस्वरूपं ज्ञापितं, परं मया तस्याश्चेतसि निर्वृतिमनुत्पाद्य कथं गम्यते ?, अत एकदा तत्र गन्तव्यमेव । इति विचिन्त्य कुमारः शीघ्रं राजभुवनमागम्य विद्युदुत्क्षेपकरणेन प्राकारमुल्लङ्घ्य मध्यमाजगाम । तत्रासौ नृपवल्लभया 'कनकवत्या दृष्टः । प्रोक्तश्च - कस्त्वं भोः ? / तेनोक्तम् अहं लेखहारको मलयसुन्दर्याः, लेखं दास्यामि ताम्, सा 1 चातुर्येण 2 शान्तिम् । 3 मलयसुन्दरीमातुः सपत्न्या । श्री मलयसुन्दरी कथा । / ॥ 16 ॥
Page #139
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलबसुन्दरी क्था॥ ॥ 17 ॥ कास्ति? / तयोक्तम्-क्षणमत्र विश्रम्यताम्, अयमपि जनस्तव भक्तिकारकोऽस्तु' ! / तेनोक्तम्..'लेखमर्पयित्वा बलितः सर्व रम्यं विधास्ये' / ततस्तया दर्शितो मार्गः । अग्रे गत्वा उपरितनाऽपवरकान्त:स्थितां योगिनीमिव तमेव हृदि मन्त्रसदृशं स्मरन्ती तां कन्यां स ददर्श । साऽपि सानन्दा तं दुका सहसोत्तस्थी । आसनं दत्त्वा तमूचे- 'अहो ते धीरता! / कथमत्र सुरक्षिते स्थाने समागमनं जातम्' ? / सोऽवादीत्- "उत्कटकण्टके कोटयर्षणकष्टानि हृदि न चिन्तयति । असदशरसविवशमतिविंशत्यलिः केत्कीकुसुम्म्"॥1॥"त्व्या च स्वस्वरूपमुक्तम् । मदीयं शृणुअहं पृथ्वीस्थानपुरे सूरपालनृपस्य पुत्रः पद्यावतीकुक्षिजातो म्हाब्लाभिधानोऽस्मि। साऽवादीत्-'तर्हि यदा त्वं पूर्व मया दहस्तदेव पूर्वभवसम्बन्धेन केनापि प्रेरितया मनःसाक्ष्यं वृतोऽसि । साम्प्रतं गान्धर्व विवाहेन अङ्गीकुरुब । तदा तेनोक्तम्-कुलकन्यानां 'प्रच्छन्नो विवाहो न शोभते, इति धीरत्वं मज । अहं तवोपक्रम करिज्ये यथा स्तोकदिनैः पितृदत्तां त्वां प्रिन्नेच्यामि। "विधत्ते यद्विधिस्तत् स्याद् न स्वाद हदयचिन्तितम् । एवमेवोत्सुकं चित्तमुपायांश्चिन्तयेद् भून्"॥1॥अय्ण् श्लोकस्त्वया चिन्तानिवारणाय सदा चिन्त्यः । तया प्रपन्नम् । यावद् एवं तौ प्रीत्या वातां कुरुतस्तावता कनकवती 1 नुमः । 2 उपक्रमम्-आरम्मम्-उपाथम् । ॥ 1 ॥
Page #140
--------------------------------------------------------------------------
________________ श्री मलबसुन्दरी क्था॥ कथासंग्रह ॥ 18 ॥ द्वारपार्थस्थिता प्रच्छन्नं सर्व तच्छुत्वा कपाटयमाकृष्य तालकं ददौ । सा च कुमार्या दृष्टा उपलखिताब । कुमारेणोक्तम्- कोऽयं किं करोति ? / तवा भीतया प्रोक्तम्-हा! प्रमादो जातः । एषा मेऽपरमाता वाता पृण्वती न ज्ञाता ! / ज्ञायते किमपि भावि ! / अथ कनकवत्या तत्स्वरूपं समधिकं राज्ञोऽग्रे कथितम् । राजा रक्षकैः सह द्वारे समेतः । तदा कुमारी कम्पमानाकी कुमारं प्रति प्राह-दैवेन किं कृतम्? / मुधा त्वादृशस्य नररत्नस्य महाकष्टमुपस्थितम् । किं क्रियते ?, क गम्यते ?, द्वारमेव रुद्धम् । कुमारेणोक्तम्-मा भैषी:, भव्यमेव भावि' / इत्युक्त्वा एतन्मातुः सदृशं रूपं मे भवतु इति ध्यात्वा मिलितयोगगुटिका शीर्षाल्लात्वा मुखे क्षिप्ता । तत्क्षणं स चम्पकमालादेवीसद्दशरूपो जातः । राजा तालकं भक्त्वा मध्ये प्रविष्टः । तत्र च अभ्युत्थानं सहसा कुर्वती मातृसहिता कुमारी दृष्टा । राजा विस्मितः । कनकवी वीक्ष्य शिरो धूनितम् । साऽसत्यवादिनी लजयाऽधोमुखी बभूव । आरक्षकादिकरपि सा हसिता ग्ता। राजाऽपि स्वस्थानं प्राप्। सर्वेषु गतेषु सत्सु कुमारः स्वस्वरूपं पुनः कृत्वा तां प्रति प्राह; अथाहं गच्छामि । तदा तया लक्ष्मीपुञ्जहारो गलादुत्तार्य तत्कण्ठे क्षिप्तः, 'एषा मे वरमाला ज्ञेया' इत्युक्तं च । सुखिनः सन्तु ते पन्थानः' इति तया विसृस्स्त्त्ः। ततो निर्गत्य स्वसार्थे मिलितः स्वनगरं य्यौ। अथ कनकवती 'कूटवादिनी' इति सर्वैरपि निन्दिताऽचिन्तयत्-'किमयं कोऽपि मे ॥ 18 ॥
Page #141
--------------------------------------------------------------------------
________________ श्रीजैन श्री मलयसुन्दरी क्था। कथासंग्रहः ॥ 19 ॥ प्रमोऽभूत ? कुमार्यव वा किमपि कपटं कृतम् ? / इति चिन्तयन्ती सा कुमारी प्रति द्वेषवती ब्भूव्॥ अथ कुमारः स्वपुरं प्राप्तस्तं हारं पितुरीकयत् । 'केनायं दत्तः ?' इति पित्रोक्ते वीरधवलपुत्रेण दत्तः इत्युक्तम् । तेनापि पद्यावतीदेव्यै द्त्त्ः। अन्यदा कुमारेण स हारः स्वकण्ठे nyveshi। अथ कदाचित् कुमारेण तातं प्रणम्य पार्थे निविष्टे सति प्रतिहारनिवेदितः चन्द्रावतीशदूतः स्मेत्ः। स पृथ्वीपतिं प्रणम्य प्राह - "हे नरेन्द्र ! श्रीवीरधवलस्य अस्मत्स्वामिनो मलयसुन्दरी कन्याऽस्ति, सा सकलकलापात्रम् । 'यो बज्रसाराभिधानं धनुरारोपयिष्यति स तां परिणेष्यति' इति प्रतिज्ञया तत्कृते राज्ञा स्वयंवरः कारितः । सर्वे राजान आहूताः स्न्ति। अद्य ज्येष्ठस्य कृष्णकादशी, आगामिन्यां चतुर्दश्यां स्वयंवरो भावी। मम चलितस्य बहवो दिना अभूवन, परं मार्गे मन्दीभूतस्तेन विलम्बोऽभूत् । अथ विलम्बो न सहते, कुमारः शीघ्रमादिश्यताम्, तथा च आगत्य तां कुमारी परिणयेत्" / राजा तच्छुत्वा हृष्टो दूतं वस्त्रादिभिः सत्कृत्य व्यसर्जयत् । कुमारोऽचिन्तयत्- 'मयेति ध्यायमानमासीत्-तां कथं पितृदत्तां परिणेष्यामि? परं देवमनुकूलमस्ति इति चिन्तयन्तं कुमारं प्रति राजा प्राह-हे वत्स ! सजीभव, सैन्यं च सजय; अचैव निशि प्रयाणं कुरु। लक्ष्मीपुञ्जहारः साथै ग्राह्ः। कुमारेण करौ शीर्षे कृत्वा प्रोक्तम्- "ताताऽऽदेशः प्रमाणं, परम् एका वार्ता विज्ञप्याऽस्ति-निशि मम सुप्तस्य सतः कोऽपि भूतोऽन्यो वा वस्त्रम् आभरणं ॥ 19 ॥
Page #142
--------------------------------------------------------------------------
________________ श्रीजैन श्री मलयसुन्दरी क्बा॥ कथासंग्रहः ॥ 20 ॥ वाहत्या पाति । अव तु ल्क्स्स्मीपुजाहारोऽपित्ः|म्म् माताऽपि हारं गतं श्रुत्वा दूनाऽस्ति । mayoktam'mAtaH ! पढदिनमध्ये बेद् हारं न ददे तदाऽग्निं साधयामि । मम मात्राऽपि भणितम्-'यदि हारो नाऽऽयास्यति तदा मया मतव्यमेव । ततोऽहं रात्री शयनस्थाने प्रहरकं दास्ये, यः कश्चिद् भूतो राक्षसो वा प्राग्भवबैरी समेष्यति तत्स्वरूपं विलोक्य तं विजित्य हारं च गृहीत्वा पाश्चात्यरात्रौ च्लिस्स्यामि। इत्युक्त्वा कुमारः स्वस्थानं गत्वा रात्री खड्गमादाय, दीपच्छायामाश्रित्य स्थितः । अर्धरात्रे गवाक्षमार्गेण एकः करः प्राप्तः । स च इतस्ततः परिभ्रमति स्म । कुमारेण चिन्तितम्- करणभूषितः कस्याश्चिद् देवतायाः करोऽयं घटते, सा अदृश्याऽस्ति, यद्यत्र हस्ते प्रहारं दास्ये तदा सा यास्यति । परं हस्तमेव आरोहामि । इति ध्यात्वा तमेव आरुरोः। हस्तारूढो गगने चचाल । तं पातयितुं हस्तेऽत्यर्थ कम्पमाने सति द्वाभ्यां हस्ताभ्यां बाढतरं हस्तं गृहीत्वा स्थितः । अग्रे देवी काचिद् रोषाऽरुणनेत्रा प्र्त्य्क्स्सीभूता। कुमारेण साहसं कृत्वासा मुष्टिप्रहारेण ह्ता। तत आरटन्ती दीनवदना करुणस्वरं मुहुर्महुरवदत्- 'कृपानिधे ! मुच मुझे। अथ कारुण्यात् कुमारेण आशु सुरी कराद् मुक्ता। सा देवी नष्टा; कुमारोऽम्बरात् पतितः, परं कस्यचित् सहकारस्योपरि प्राप्तः, तेन शरीरे तादृक् पीडा नाभूत् । यावत्तत्र स्थितो विविधचिन्तासमुद्रे पतितो देवोपालम्भान् दत्ते तावत् कोऽपि महान् अजगरः भूघर्षणशब्दं कुर्वन् वृक्षमूलमागच्छन् ॥ 20 ॥
Page #143
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः _ ॥ 21 ॥ * शब्दानुसारेण ज्ञातः, दृष्टश्च । चिन्तितं तेन- 'नूनम् अनेन कोऽपि जीवो गिलितः, तं च हन्तुं वृक्षस् आस्फालयितुमागच्छति । तत एनं विदार्य गिलितं मनुष्यादिकं बहिष्करोमि । इति ध्यात्वा वृक्षादुत्तीर्य वृक्षतले निश्चलतया स्थितः । यावताऽजगरो वृक्षस्कन्धे वेष्टनं कर्तुं लग्नस्तावता कुमारेण तस्यौष्ठपुटं 1. गृहीत्वा बलाद् यत्नेन विदारितः । तन्मध्याद् एका स्त्री निर्गता अचैतन्येऽपि 'महाबलो मे शरणम्' इति जल्पन्ती । कुमारः स्वनामश्रवणेन विस्मितः । केयम्' ? इति विशेषतस्तस्या मुखं पश्यन् मलयसुन्दर्याः सदृशं दृष्ट्वा महताऽऽदरेण वायुं विजयति स्म । सा च किञ्चित् सचेतना कुमारोक्तं श्लोकं पपाठ । तदा तु तस्य चित्ते कुमारीनिश्चये सति महत्कौतुकं जातम् । साऽपि समुन्मीलितलोचना शनैः शनैः सावधाना कुमारमुपलक्ष्य लज्जावती ब्भूव्। डूचे च- 'प्राणेश' ! त्वं कुतः ? / तेनोक्तम्- 'पूर्वम् आसन्ननदीजले शरीरं क्षालय, पश्चात् परस्परं कथ्यते स्वरूपम् । ततस्तौ नद्यां गत्वा शरीरं क्षालयित्वा तत्राऽऽयातौ । कुमारेण स्वस्वरूपे कथिते कुमारी शिरो धूनयति स्म, विषमा दैवगतिः ! / अथ कुमारः प्राह त्वं तत्र सुरक्षित स्थाने वसन्ती कथमजगरोदरं गताऽसि ? / सा यावत् किञ्चिद् वक्तुमारभते तावत् कुमारेण तत्र प्रत्यासन्ने मनुष्यसञ्चरं ज्ञात्वा कुमारीं प्रत्युक्तम्- 'क्षणं मौनेन तिष्ठ । कोऽपि तस्करः पारदारिको द्यूतकारो वा रात्री सञ्चरन्नत्र आयाति' / ततः कुमारेण शीर्षाद् गुटिका आकृष्य आम्ररसेन घृष्टा । ततः श्री मलयसुन्दरी कथा । / ॥ 21 ॥
Page #144
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 22 ॥ कुमाया~ भाले तिलके कृते पुरुषरूपां जातां दृष्या तां प्रत्युक्तम्- 'यावदहं निष्ठ्यूतेन तिलकमिदं न प्रमार्जयिष्ये तावत् त्वं पुरुषरूपैव द्रक्ष्यसे । एवं तौ यावतत्र निश्चलौ स्थिती तावत् तत्रैका स्त्री कम्पमानाङ्गी तो दृष्टा च विशेषतश्चकिता स्मेता। कुमारेण भाषिता- भद्रे ! का त्वं ? किं भीतेव दृश्यसे ? आवां पथिको, किचिन्न जानीवस्ततः पृच्छ्यते । सा प्राह-भोः क्षत्रियो ! एषा गोला न्दी। अत्रासने चन्द्रावती पुरी। तत्र वीरधवलो नाम राजा। तस्य मलयसुन्दरी कन्याऽस्ति । तस्या अपरमाता कनकवती तां प्रति मात्सर्य पत्ते । अहं च तस्या 'महल्लिका सोमाभिधानाऽस्मि । दिनत्रयात् पूर्व रात्री मयि समीपे स्थितायां लक्ष्मीपुजनामा हारः कनकवतीकण्ठेऽपतत् । कौतुकेन तया मया च आकाशे वीक्षितम्, परंन कोऽपि क्षेप्ता दृष्टः । ततस्तयाऽहं भणिता- 'कस्यापि हारस्वरूपं न prkaashym'| मया प्रपन्नम् । ततः सा हारं सगोप्य तदैव महासाहसयुक्ता मया सह श्रीवीरधवलपार्श्व ग्ता। प्रोचे चप्राणेश! किमपि वक्तुं प्राप्ताऽस्मि, अवसरे विलम्बो न युक्तः । शृणु, पृथ्वीस्थानपुरे सूरपालो राजा, तस्य महाबलः पुत्र्ः। तस्य मानुषमेकैकं मलयसुन्दरीपाधै समेति । एतया लक्ष्मीपुञ्जहारस्तस्मै दत्तोऽस्ति; इति कथापितं च - त्वया सर्वसैन्येन स्वयंवरे समेतव्यम्, तत्र स्वजनराजानोऽपि बहवो मिलिस्स्य्न्ति। 1 अन्त्ःपुर्च्रा-दासी। ॥ 22 ॥
Page #145
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 23 ॥ त्वयेदं राज्यं ग्राह्यं, अहं च परिणेतव्या, हारप्रभावेण सर्वं सेत्स्यति । एषा मुग्धा दृश्यते, परं चरित्रं विषममस्ति । मया सम्यग् ज्ञात्वा हितार्थ कथितमस्ति । चेन्न विश्वासस्तदा हार एव याच्यताम्' / इत्युक्त्वा राजानं कोपाऽऽकुलं कृत्वा गता । राज्ञा तदा चम्पकमालामाहूय सा वार्ता प्रोक्ता । तयाऽप्युक्तम्- 'यदि हारं न दत्ते तदा सर्व सत्यमेव । कन्याऽपि तदैव आहूता हारे याचिते सा चकितचित्ता आह- तात ! हारो मत्पार्श्वे नास्ति, स केनापि अपहृतः' / तदा राज्ञा कनकवत्याः कथितं सत्यमेव मन्यमानेन रुष्टचेतसा प्रोक्तम् - रे पापे ! स्वं मुखं मा दर्शय । सा गता । राज्ञा चिन्तया रात्रिरतिक्रान्ता । प्रातस्तलारक्षमाहूय प्रोक्तम्- भो ! मलयसुन्दरीं गृहीत्वा वध्यभूमौ निपातय । इति श्रुत्वा विस्मितो दुःखितो 'राजाऽऽदेश: प्रमाणम् इति वदन् गत्वा कन्यां प्रति रुदन् प्राह । साऽपि श्रुत्वा व्याकुलचित्ता 'किं मया विनाशितम्' ? इत्यादि जल्पन्ती समुत्थिता । सख्योऽपि रुदत्यः पृष्ठतो लग्नाः । तां रुदतीं स्खलत्पादां दृष्ट्वा रक्षकेण गत्वा राज्ञः प्रोक्तम्- 'देव ! कथमेवं स्त्रीहत्या गृह्यते ? सा च एकशस्तवाग्रे किमपि विज्ञपयितुमायाति' / राज्ञोक्तम्- 'सा मम दृष्टौ मा आयासीत् परं यदि स्त्रीहत्या चिन्त्यते तदा सा स्वयमेव पातालमूलनाम्नि अन्धकूपे पततु । यदि न पतति तदा यथा तथा विनाश्यैव' / इति राजादेशं प्राप्य रक्षकः कुमार्यै कथयामास । ततः सा 'हा मातः ! हा तात ! हा मलयकेतुप्रातः ! कथं श्री मलयसुन्दरी कथा ॥ ॥ 23 ॥
Page #146
--------------------------------------------------------------------------
________________ श्री मलयसुन्दरी कथासंग्रहः क्था॥ ॥ 24 ॥ निरपराधा हन्यमानाऽस्मि ? इति विलपन्ती लोकेषु शोकाकुलेषु रक्षकवृतान्धकूपसमीपं ग्ता। 'सर्वज्ञः शरणम्, महाबलञ्च मे शरणम्' इति वदन्ती विद्युझात्कारं दर्शयन्ती कूपे झम्पां ददौ । सर्व: कोऽपि हा हा!' कुर्वन् स्वस्थानं य्यौ। राज्ञी राजाच हृस्स्त्ती। रात्री राज्ञा मन्त्रिणमाहूय प्रोक्तम्- "सा तावद् दुष्टा मृता। अथ स्वयंवरार्थमाहूता राजानो निस्सिम्य्न्ते। 'अकस्मात् कन्या मृता' इति ज्ञ्याप्य्ते। अत्रार्थे हितकारिणी कनकवत्यपि पृच्छ्य्ते"| इत्युक्त्वा मन्त्रिणा सह तगृहं ययौ । द्वारं दत्तं दृष्टा कुचिकाच्छिद्रेण यावत् पश्यति तावता तां कनकवी हर्षेण हस्ते गृहीत्वा तमेव हारं प्रति इति वदन्ती ददर्श- 'हे हार! त्वं महाभाग्येन मम करे च्त्तितोऽसि। त्वत्प्रसादेन पूर्वभववैरिणी सा मलयसुन्दरी भव्यं 'निपातिताऽस्ति ! / इति श्रुत्वा राजा 'वचितोऽस्मि', इति वदन् मूर्छितः पपात । सर्वे लोका मिलिताः । चन्दनजलैः सिक्तः सचेतनः कपाटद्वयं हस्ताभ्यां कुट्टयन् बभाषे-रे ! पापिन्या हारं स्वयं गृहीत्वा सा गुणमयी पुत्री विनाशिता । तदा कनकवती तत्सकलस्वरूपं ज्ञात्वा भयाद् मया सह गवाक्षमार्गेण झम्पां दत्त्वा नष्टा । तत आवाभ्यां देवकुलस्थिताभ्यां लोकमुखादिति श्रुतम् - "राजा कपाटं भित्त्वा मध्ये प्रविष्टः । तामदृष्ट्वा 'पापिनी नष्टा' इति वदन् हस्तौ ममर्द । तत्कालंच अन्धकूपके 1knkvtii। 2mlysundrii| 3maaritaa| विनाशिता पाटवयं हस्ताभ्यां कुहा मूर्छितः पपात । सो ॥ 24 ॥
Page #147
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 25 ॥ गत्वा मध्ये पुरुषान् प्रक्षिप्य कुमारी शोधयामास । परं सा कन्या कापि न ल्ब्या। 'नूनं केनापि जीवेन "भक्षिता' इति प्रलपन् प्राह- 'भो भटा! धावत धावत, सा कनकवती कुतोऽपि गृहीत्वा अत्राऽनीयताम् । यथा तां विडम्बनेन फलं दर्शयामि । इति लोकमुखान्छुत्वा कनकवती मां प्रति प्राह-'अहं लक्ष्मीपुम्बहारं गृहीत्वा मगधावा गृहे.यामि, तया सह मम प्रीतिव्र्त्ते। त्वं तु काप्यन्यत्र तिष्ठ इत्युक्त्वा सा तदृहं ग्ता। अहं च अत्राऽगच्छन्ती युवयोर्मिलिताऽस्मि । अथ कोऽपि राजपुरुषः समेष्यति, ततो यामि|" तस्यां गतायां कुमारेण कुमारी बभाषे- 'ज्ञातं सर्व स्वरूपम् । त्वं कूपे पतिताऽजगरेण गिलिता। अस्मिन्नपि मया विदारितेच मे मिलिता। कूपोऽप्यत्रैव क्वापि घ्त्त्ते। अवाप्यावयोः पुण्यं जागर्ति' / अथ राज्यतिक्रमे जाते सति स कुमारी प्रति प्राह-'पृणु तावद्, आत्मीयानि बहूनि कार्याणि कर्तव्यानि सन्ति, अत उत्थीय्ते। इति वदन् भट्टारिकाभवने कुमार्या saha gtH। tatra चम्पकमालायाः काठफालीद्वयं दृष्टम् । तच्च दृष्टा किमपि मनसि विचिन्त्य तेन तां प्रत्युक्तम्- 'त्वं पुरुषवेषधारिणी मगधागृहं गत्वा कयाचिद् बुया कनकवतीपार्थाद हारं गृहीत्वा द्वितीयदिनप्रदोषसमये अत्रैवाऽऽगच्छ । अहमपि आगमिष्यामि । तेन तस्या मुद्रारत्नं स्वहस्ते क्षिप्तम् । सा गता मगधागृहं प्रति । सोऽपि चचाल । ॥ 25 ॥
Page #148
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 26 ॥ नैमित्तिकवेवं कृत्वाऽग्रे गच्छन् नदीतटे काष्ठसमुदायं मिल्यमानं ददर्श । 'किम् ?' इति चिन्तयज्ञग्रे गच्छन् गजेन्द्रं चरन्तं तस्य विष्ठां शोधयतः पुरुषांश्च ददर्श । पप्रच्छ च- 'को हेतुर्विष्ठाशोधने' ? तैरुक्तम् - श्रीवीरधवलस्वामिनः पुत्रेण मलयकेतुना स्वर्णशृङ्गलिका रत्नजटिता समुहालिता गजचारमध्ये पतिता । गजेन लिता यदि स्यात्तदा विष्ठामध्ये लभ्यते । यावद् एवं स तैः सह वार्ता करोति तावता आक्रन्दयुक्तः कोलाहलोऽजनि । कुमारेण पृष्टम्- 'किं भो घटते' ? तैरुक्तम्- मलयसुन्दरीदुःखेन राजा राज्ञी च चितां प्रविशतः, सकोलाहलः । तदा कुमारः कामपि मर्ति मनसि धृत्वा कन्याया मुद्रिकां गजचारमध्ये प्रच्छन्नं चिक्षेप । तस्मिंस्तत्रस्थिते एव गजेन सा गिलिता । ततः कुमारो नदीतटं प्रति दधावे । भुजद्वयमुत्पाट्य गाढं वक्ति स्म 'भो भो लोका! वार्यतां वार्यताम्, राजाऽग्रे कथ्यते मलयसुन्दरी जीवति । तदा कैशिल्लोकैर्मन्त्रिणामग्रे कथितम् । तैश्च धावित्वा लग्ना चिता विध्यापिता । राज्ञा पृष्टम्- 'को हेतुः ' ? | तावता कुमारोऽपि भूपपार्श्व प्राप्तः 'चिरं जय जय' इति ब्रुवन् । राज्ञोक्तम्- 'त्वं कः ? किं कथयसि' ? / तेनोक्तम्- 'अहं नैमित्तिकः । निमित्तेन जानामि तव सुता जीवति । चेद् न प्रत्ययस्तदाऽभिज्ञानं वच्मियदि त्वत्पुरुषाः कन्याया मुद्रिकां कुतोऽप्यानीय दर्शयेयुस्तदा मद्वचः सत्यं, नो चेन्न । इति श्रुत्वा राजा चिन्तायाचितायाश्च बहिर्निर्गतः । पुनस्तं पप्रच्छ- 'भो नैमित्तिक! तस्याः स्वयंवरार्थे नृपा आहूताः *********** श्री मलवसुन्दरी कथा । ॥ 26 ॥
Page #149
--------------------------------------------------------------------------
________________ श्रीजेन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 27 ॥ - सन्ति, चतुर्दश्यां स्वयंवरोऽस्ति, तदर्थे किं करिष्यते ?' / तेनोक्तम्-'नृपान् आकारय, स्वयंवरं कारय, बरस्य वरणवेलायां कुतोऽपि कन्या प्र्क्त्तीभ्विस्स्य्ति। महाबलञ्चवरो भावी। इति तव कुलदेवीभिर्मम स्वप्ने प्रोक्तमस्ति । राजा तवचसा तुष्टो महोत्सवेन पुरमध्ये स्वगृहं प्राप । तेन नैमित्तिकेन सह वाता कुर्वतो भूपस्य प्रभाते गजपालकैर्विज्ञप्तम्- 'प्रभो ! गजपुरीषमभ्यान मुद्रारत्नमिदं लब्धम् । राजा मलयसुन्दरीनामाहितं तद् दृष्या विस्मितो नैमित्तिक्मालुलोके। तेनोक्तम् - 'देव! तब पुरः सम्यग्ज्ञानं विना कथं कथ्यते ? / तत्प्रत्ययाद् राज्ञा स्वयंवरमण्डपः स्जित्ः। सर्वभूभुजां निवासाः कारिताः। नृपा आकारिताः । बुभुक्षितामन्त्रितवत् क्षणं सायं सर्वेऽपि समेताः । नैमित्तिकेनोक्तम्-'देव! मम अर्धसाधितो मन्त्रोऽस्ति । अद्यतनी निशां विसर्जय, प्रातरागमिष्याम्येव । राज्ञोक्तम्-'मन्त्रसाधनोपहाराय किश्चिद् प्रविणं गृहाण । ततः स किचिद् द्रविणं गृहीत्वा ययौ । निशामतिक्रम्य सूर्येऽनुद्रते स तत्राऽऽगत्य नृपं प्राह-'स्वामिन् ! त्वदीयकुलदेवीमिः स्वयंवरयोग्यः स्तम्भो द्त्तोऽस्ति। स पूर्वदिकातोल्याः प्रत्यासन्ने घ्त्त्ते। अहं पुनस्तत्रैव गच्छामि । इत्युक्त्वा स गतो राजपुरुषेण सह । स्तम्भं दृषक्षा राजनरेण राज्ञोऽग्रे प्रोक्तम् । ततो राजा महोत्सवपूर्व स्तम्भसमीपं ययौ । नैमित्तिकेन भव्ययुक्त्या पूजितः । ततः पुरुषरुत्पाटितः । अग्रे समग्रेण परिकरेण युक्तो राजाऽचालीत्। महोत्सवेन स्वयंवरमध्ये दूलस्थां शिला ॥ 27 ॥
Page #150
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 28 ॥ कृत्वा तदाबारेण स्तम्भोऽपि भव्ययुक्त्या नैमित्तिकेन स्थापित्ः। बजासारं धनुर्वाणयुक्तं तत्पाचे स्थापितम् । ततो राजानः सिंहासनेषु निविष्टाः । गीत-नृत्याधुत्सवे भवति सति नैमित्तिकः शीघ्रं बहिर्गत्वा वेचं परावृत्य वीणावादकमध्ये गत्वा निविष्टः । ततः प्रतिहार्या प्रोक्तम्- अस्य स्तम्भस्य द्विहस्तमानम् अग्रं बाणेन यो भेत्स्यति स कुतोऽपि प्रादुर्भूतां कन्यां परिणेष्यति । ततः सर्वेऽपि नृपा नृपपुत्राच उत्थिताः, परं केनापि धनुरारोपयितुं न शक्तं, केनापि च बाणः क्षिप्त इतस्ततोऽगात् । न केनापि स्तम्भाग्रं भिन्न्म्। ततो राजा विषण्णः । नैमित्तिकमपि अदृष्टा परं खेदं प्राप्। ततो मन्त्रिवचसा पटहो दत्त:-'यः कोऽपि स्वादेशिको वैदेशिको वा धनुरारोप्य स्तम्भाग्रं भिनत्तिस कन्यां परिणयतु । ततो वैणिकरूपेण 'कुमारः स्तम्भसमीपमागत्य वीणां वादयित्वा प्राह- 'हे राज्ञः कुलदेवताः! प्रसन्ना भवन्तु' इत्युक्त्वा धनुरारोप्य बाणं चिक्षेप । तत्क्षणं स्तम्भाग्रे विदारिते सति फालीद्वयमुद्घटितं पपात । मध्ये वरमालाधारिणी लक्ष्मीपुजाहारभूषितां दिव्यदुकूलशालिनी मलयसुन्दरीं दृष्ट्वा राजा लोकोऽपि च महाऽऽश्चर्यपूरितोऽभूत् । तया च वैणिककण्ठे वरमाला न्य्स्ता। सर्वेऽपि भूपास्तं दृष्टा कोपाऽऽविष्टा युद्ध क्र्तुमुत्थिताः। राज्ञा प्रोक्तम्- 'किमहो! युद्ध क्रियते ? / पटहोद्घोषणे कृते यदि वैणिकेन बलं दर्शयित्वा कन्या वृता तदा 1वीणा शिल्पमस्थ स वैणिकस्तपेण-वीणावादकस्वरूपेण । 2 महाबलः । ॥ 28 ॥
Page #151
--------------------------------------------------------------------------
________________ श्रीजैन श्री मलयसुन्दरी क्बा॥ कथासंग्रहः ॥ 29 ॥ ka: kopH| tato विशेषतो रोपाऽरुणा: सैन्यानि सजयामासुः । राज्ञोम् - नैमित्तिकवचः सर्वमपि मिलितम् । परं सूरपालनृपसुतोवरो नाऽभूत्, यः पुनर्महाबलो बलवानेव कोऽपि क्थित्ः। इति श्रुत्वा वैणिको मनसि हसन् वज्रसारमेव धनुर्गृहीत्वा शरान् वर्षयन् नृपाणां सम्मुखोऽभूत् । राजाऽपि तस्य परितः ससैन्यो योदंडुडोके । ततः कुमारेण सर्वे भूभूजो भनाः पलायितुं लगाः । तदा केनापि भट्टेन कुमारमुपलक्ष्य प्रोक्तम्- "सूरपालसुतः शेषशोभां धत्ते महाबलः । समस्तान् भूभुजो जित्वा सत्यां कुर्वन्त्रिजाभिधाम् ॥1॥राजा तच्छुत्वा चमत्कृतो मन्त्रिणं बभाषे-'किमेतद् घटते ?' / tenoktam'prabho! कुलदेवीप्रसादाद पुण्यप्रभावाच्च सत्यम् असम्भाव्यमपि भवति । ततो ज्ञाततत्स्वरूपेण राज्ञा सर्वेऽपि नृपाः सम्बोध्य युद्धान्निवारिताः । राजकुमार कुमारी च गृहीत्वा महोत्सवेन पुरं प्रविवेश । ततस्तयोः पाणिग्रहणमभूत् । अथ कुमारस्तया सहवासं भेजे। सोऽयं राजा कुमारपाच समेत्य तत्स्वरूपं पप्रच्छ-'कथम् एकाकी त्वं समेतः ?' / कुमारेणोक्तम्-'देव ! त्वत्कुलदेवीभिरुत्पादन अहमाऽऽनीतोऽस्मि । परं मम माता-पितरौ महादुःखं प्राप्तौ भविष्यतः । यदि प्रतिपद्दिनाद् अर्वाग् न यास्यामि तदा तौ मरिष्यतः, अतो मां विसर्जय' / राज्ञोक्तम्-'तत्पुरम् इतो द्वावष्टियोजनानि स्यात्, अतस्तव प्रयाणयोग्यां करी सज्जयामि । रुष्टान् राज्ञोऽपि सम्मान्य स्वस्वस्थानं प्रेषयामि । इत्युक्त्वा ॥ 29 ॥
Page #152
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 30 ॥ राजा निर्गतः । अथ कुमारः प्रियापार्श्वे प्रकटं हारस्वरूपं यावत् पृच्छति तावद् एका महल्लिका तत्र प्राप्ता । कुमारः प्रनं कुर्वन् स्थितः । मलयसुन्दर्योक्तम्- 'एषा वेगवती मे धात्री रहस्यस्थानम्' / ततः सा निविश्य ती प्रति प्राह- 'किमिदम् आश्चर्यम् ? सत्यं कथ्यताम् । पूर्व कुमारेण स्वस्वरूपं कथितं, यावद् मिलितौ । ततः कुमारी पुंरूपा मगधागृहं प्रति च्लिता। कुमारस्तु नैमित्तिकवेषेण निमित्तं कथयित्वा राजानं चितां प्रविशन्तं निवार्य गृहं नीत्वा तद्दत्तद्रविणेन रात्रीतक्षण उपकरणानि 'वर्णकादिकं च गृहीत्वा बहिर्गत्वा भट्टारिकागृहे तत्फालीद्वयं तक्षित्वा रम्यमकार्षीत् । तावत् तत्र केऽपि तस्करा मञ्जूषामेकां तत्र मुक्त्वा रक्षपालं च मुक्त्वा पुनः पुरमध्यं गताः । रक्षपाल एव मञ्जूषातालकम् उद्घाटयितुं प्रवृत्तः, परं नोद्घटते । तदा कुमारेण चौरसंज्ञा कृता । तेन आहूतः । सोऽपि तस्य मिलितः, तालकमुद्घाटितं च । रक्षपालेन सारं वस्तु निष्काश्यं पोट्टलके बद्ध्वा प्रोक्तम्- 'हे मित्र ! यद्यहं पोट्टलकं गृहीत्वा यास्यामि, यदि च ते तस्करा मम पृष्ठं करिष्यन्ति तदा मां हत्वा सर्व ग्रहीष्यन्ति । ततः किमपि दर्शय स्थानं यत्र कियत वेलां सुखेन तिष्ठामि । तेषु चौरेषु च गतेषु अहमपि यास्यामि' / इत्युक्ते कुमारेण देवकुलस्य पद्यशिलामुत्पाट्य पोट्टलकयुक्तश्चौरो मध्ये क्षिप्तः । शिला तथैव कृता । कुमारः 1 वर्षके: - त्वष्टुः । 2 हिगुल- चन्दनादिकम् । श्री मलयसुन्दरी कथा ॥ ॥ 30 ॥
Page #153
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 31 ॥ प्रत्यासन्नवटकोटरे प्रविष्टः । तत्र देवताहृतं स्वीयं वस्त्राभरणादिकं दृष्टम् । तेन आश्चर्य बिभ्रता सर्व संगृहीतम् । तत्र च मलयसुन्दरीं समागच्छन्तीं दृष्ट्वा स वटकोटराद् निर्गत्य तस्या मिलितः । तया चोक्तम्- 'कनकवती त्वां पतिमिच्छन्ती समेति । कुमारेणोक्तम्- तन्मुखमपि द्रष्टुं न युक्तं, परं स्वस्वरूपं कथय इत्युक्ते कुमारी प्राह- "मया तवाऽऽदेशेन पुरमध्ये मगधागृहं पृच्छन्त्या क्वापि देवकुले स्थिता मगधा दृष्टा । केनाप्युक्तम्- 'सेयं मगधा, परं केनापि धूर्तेन सङ्कटे पातिताऽस्ति । मया समीपे गत्वा प्रोक्तम्- 'भद्रे ! किं ते सङ्कटम् ? / तयोक्तम्- "शृणु, निजगृहाङ्गणस्थया एष पुमान् मया हास्येन प्रोक्त:- " ममाङ्गं दुःखयति, क्षणं संवाहय, अहं किञ्चन ते दास्यामि' / स क्षणं संवाह्य गन्तुं प्रवृत्तो मां बभाषे - 'मम किञ्चन देहि' / अहं वस्त्रं द्रम्मशतादिकं च दातुं प्रवृत्ता, परम् एष किञ्चन याचते । किञ्चनशब्देन किं दीयते ?, अतोऽनेन अत्र देवकुले रुद्धा स्थापिताऽस्मि । इति वेश्योक्तं श्रुत्वा मया स धूर्तोऽपि प्रोक्त:- 'भो ! मध्याह्ने तु भवतोर्विवादो भक्ष्यते' इत्युक्त्वा द्वावपि मया प्रेषितौ । मया ततः सर्पग्राहिणां पार्श्वात् सर्प गृहीत्वा घटान्तः क्षिप्त्वा स घटस्तत्रैव देवकुलमध्ये मुक्तः । वेश्या धूर्तो लोकाश्च कौतुकेनायाताः । मयोक्तम्-भो! घटमध्ये तव दातव्यं वर्तते, त्वं गृहाण । तेन घटमध्ये हस्तः क्षिप्त:, सर्पेण च झाट्कारितः । प्राह च भो! मध्ये किञ्चन विद्यते' / वेश्यया मया चोक्तम्- 'तर्हि त्वया श्री मलयसुन्दरी कथा ॥ ॥ 31 ॥
Page #154
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलंयसुन्दरी क्था॥ ॥ 32 ॥ ग्राहाम् ! / इत्युक्त्वा हसित्वाऽहं मगधया सह च्लिता। लोका अपि हसन्तो गताः । स ब वराकः सर्पदष्टस्तोतलागृहं प्रति चलितः । अहं तया संह चलिता तद्गृहद्वारं प्राप्ता तां प्रत्यूचे- 'हे मग! तव गृहे किमपि राजविरुद्धं मानुषं वर्तते ? इति श्रुत्वा मगधा मत्पादयोलमा 'हे सत्पुरुष! त्वं ज्ञानी व्र्त्से। मद्गृहे कनकवती राजपत्नी राजद्विषा पूर्वपरिचयेन प्राप्ताऽस्ति। सा ज्वलन्ती गडरिकेव मया दाक्षिण्येन स्थापिताऽस्ति। तां कथञ्चित् त्वमेव निष्काशय, त्वया न कस्याग्रे वाच्यम् । मयोक्तम्-न वक्ष्ये, सा मम मेलनीया । ततोऽहं तया मध्ये नीत्वा स्नान-भोजनादिकं कारिता । रात्री कनकवती तया मम स्मीप्मानीता। सा मां दृष्ट्वा हास्यादिकं कुर्वती स्वकीयभावं प्रकाशयामास । पप्रच्छ च-'कस्त्वम् ?' / मयोक्तम्-क्षत्रियोऽहम् । मम मित्रं रूपनिर्जितभवनं बहिर्वर्तते, त्वं का?' ततः सा सर्व स्वस्वरूपं प्राह, मयोक्तम्, यदि पतिमिच्छसि तदा तद् मन्मित्रं कुरु । यत् तवाऽऽभरणादिकं तद् दर्शय । तया सर्व दर्शयित्वोक्तम्-'लक्ष्मीपुञ्जहारश्च- तुष्पथस्थितकीर्तिस्तम्भासन्ने न्य्स्तोऽस्ति। साम्प्रतं मध्यरात्रिर्जाता, प्रातस्तु दिनेऽहं प्रकटं तत्र गन्तुं न शक्नोमि, सन्ध्यासमये प्रदोषे एव त्वया सह मित्रपार्थे नेस्स्यामि। इत्युक्त्वा स्थिता। अहमपि सुखेन सुष्वाप । प्रभाते मया कीर्तिस्तम्भस्थाने हारो विलोकितः, परं न लमः । सायं मयोक्तम् -'आगच्छ, गम्यते । ततः सा वेश्यागृहानिर्गत्य तं हारं गृहीत्वा आगच्छति, ॥ 32 ॥
Page #155
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 33 ॥ *. अहमने भूत्वा समेताऽस्मि । कुमारेणोक्तम्-'अहं देवकुले पाश्चात्यभागे तिष्ठन्नस्मि । अत्र साम्प्रतं तस्कराः समेता आसन्, सावधानतया भाव्यम्' / इत्युक्त्वा महाबलोऽदृष्टो भूतः । तावता कनकवती तत्राऽऽयाता बभावे-'क ते मित्रम्' ? / तयोक्तम्- 'मैवं वद, निभृता तिष्ठ, अब केऽपि प्रत्यासन्ने तस्कराः स्न्ति। सा भीताऽभाणीत्-रक्ष्यतां मम हारादिकं, ते ग्र्हीस्स्य्न्ति|' कुमार्योक्तम्-'मा भैषीः, एका मपात्र वर्तते, मम हस्ते सारदुकूल-हारादिकं समर्प्य त्वं मध्ये प्रविश यावत् तस्करा यान्ति'| तया तथैव कृत्म्। सामञ्जूषामध्ये प्र्विस्स्त्ता। कुमार्या तालकं दत्त्वा कुमार आहूत्ः। ताभ्यांद्वाभ्यामुत्पाट्य मञ्जूषा गोलानदीजले प्र्वाहिता। वैरं वालितम् । ततः कुमारेण कुमारी ललाटें निष्ठयूतेन स्पृष्ट्वा पूंरूपा चक्रे । चन्दनेन अर्चित्वा हार-दुकूलभूषितां च कृत्वा सजीकृतफालीमध्ये स्वापिता। 'यदाऽहं वीणां वादयित्वा बाणं मुश्चामि तदा त्वया एता नष्टाः कीलिकाश्चालनीयाः, फालीद्वयं विघटिष्यते' इत्युक्त्वा द्वितीया फाली तदुपरि स्थापिता। ततः कुमारेण सस्तम्भश्चित्रितस्तथा यथा सन्धिरपि न ज्ञायते । तस्य तत्र तिष्ठतस्ते तस्कराः पुरमभ्यात् प्राप्ताः । स्वां मञ्जूषां रक्षपालं च अदृष्ट्वा तत्स्वरूपं कुमारस्याग्रे प्रोच्य पुनः पप्रच्छु:- 'स्क्?| तेनोक्तम्- 'पूर्व मदीयमेकं कार्य कुरुत, पश्चात् कथयामि । तैरुक्तम्- किं ते कार्यम् ? / तेनोक्तम्- स्तम्भमेतमुत्पाट्य प्रतोलीप्रवेशं नयत' / तैस्तथा कृते सोऽवादीत्-अहं ॥ 33 ॥
Page #156
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 34 ॥ प्रच्छन्नस्थितो यादृशं दृष्टवान् तादृशं कथयन्त्रस्मि-तेन रक्षपालेन तालकं भक्त्वा मम्जूषा उद्घाटिता, सारं वस्तु च दृषछा मां नदीजले क्षिप्त्वा मध्ये प्रविश्य तां तारयामास । एवं कुर्वन् दृष्टः, ततोऽहं न वेचि' / इति श्रुत्वा ते तस्करा नदीतटं प्रति धाविताः । कुमारेण च स्तम्भरक्षां कुर्वता रात्रिर्तिक्रान्ता। प्रातः स्तम्भः पुरमध्ये मण्डपे स्थापितः । अग्रेतनं सर्व स्वरूपम् एवं कुमारस्य कुमार्याश्च पूर्वस्वरूपं प्रोक्त्म्। अथ कुमारेण प्रोक्तम्-'हाहा! देवकुलशिखरस्थितश्चौरोमरिष्यति, अहं गत्वा तं निष्काशयामि' / कुमार्योक्तम्- 'प्राणेश! अहमपि सहैव आग्मिस्स्यामि। ततो वेगवत्या अग्रे प्रोच्य तौ द्वावपि चलितो । राजा नरेश्वरान् बहु मानयामास, परं ते प्रोचुः- वयं प्रातस्तं महाबलं हत्वा त्वत्सुतां गृहीत्वैव यास्यामः, नान्यथा' / राजा तन्निश्चयं ज्ञात्वा त्वरितं करी सज्जीकृत्य कुमारचालनाय कृतनिर्णयस्तत्रागात् । तौ अदृष्ट्वा राजा पृष्टे वेगवत्योक्तम्-'कुमार्योक्तं यद् मया देव्या उपयाचितकं कृतमस्ति, ततस्तौ भिर्ग्तौ। तच्छ्रुत्वा राजा क्षणं प्रतीक्ष्य बभाषे-'अद्यापि तौ नायाती, किं कारणम् ? तौ सर्वत्र पुरमध्ये विलोकिती, परं न लब्धौ । प्रभाते स्वयंवरायाता नृपा अपि तत्स्वरूपं ज्ञात्वा विलक्षाः स्वस्वपुरं प्रति चलिताः । राजा राज्ञी च चिन्ताम्भोधिमग्नौ वेगवत्या भाषितौ-'किं दुःखेन धृतेन ? तौ केनापि अपहृतौ घटेते, अतो गिरि-वनादिषु shodhyete। पृथ्वीस्थानपुरे च सूरपालभूपस्यापि ज्ञाप्यते, यतः सोऽपि विलोक्ते। ॥ 34 ॥
Page #157
--------------------------------------------------------------------------
________________ .. राजा तच्छुत्वा साधु साधु' इति वदन् तदुद्धिं प्रशंसयन् मलयकेतुकुमारं पृथ्वीस्थानपुरं प्रति प्रेषयामास श्रीजैन श्री मलयसुन्दरी क्था॥ ॥ इति श्रीमहालगच्छे श्रीमाणिक्यसुन्दरसूरिविरचितायां मलयसुन्दरीकथायां पाणिग्रहणवर्णनो नाम द्वितीय उल्लासः ॥ अथ तृतीय उल्लास्ः। अथ कुमारः कान्तया सह तदा भिर्निर्ग्त्ः। प्रियां प्राह-रात्री बहिः स्त्रीणां भ्रमणं न युक्तम् । इत्युक्त्वा आमरसेन गुटिकां घृष्ठा तस्या भाले तिलकं कृतम् । सा पुंरूपा तेन कृता। ततस्तौ देवकुलं गत्वा तं चौरं शिखरानिष्काशयामासतुः । कुमारेणोक्तम्-'भोः ! त्वदीयाः सहायका मयोत्तरं कृत्वा अन्यत्र प्रेरिताः सन्ति, त्वं यथेच्छं व्र्ज्'| सोऽपि हृष्टो gtH। atha tau puro gacchantau वटोपरि वार्तालापं शवतुः । कुमारेणोक्तम्-'प्रिये ! निःसञ्चलतया भाव्यम् । केपि बटोपरि वातां कुर्वन्ति । तदा लक्ष्मीपुजहारः स्वकीयकट्यां स्थापित्ः। तौ बटकोटरे प्रविश्य निश्चली स्थिती। तदा वटोपरिस्थ एको भूतोऽपरान् प्राह-"भोः! प्रातर्महत्कौतुकं वर्तते, शृणुत-पृथ्वीस्थानपुरे सूरपालो नाम राजा, पद्मावती ॥ 35 ॥
Page #158
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 36 ॥ राजी, महाबलः पुत्रः । तेन लक्ष्मीपुञ्जहारस्य पञ्चदिनान्तर्वालनकृते प्रतिज्ञा कृताऽऽसीत् । मात्राऽपि व प्रोक्तमासीत्-'यदि पञ्चदिनान्तहरिं न लप्स्ये तदा मरिष्यामि । परं कुमारस्य शुद्धिरपि नास्ति । कल्ये पञ्चमं दिनम् । साराज्ञीजला-नि-विषादिना केनापि प्रकारेण मरिष्यति, तस्याः पृष्ठे राजाऽपि मरिष्यति, तनु जना अपि मरिष्यन्ति । तच्छुत्वा कुमारोऽचिन्तयत्-'हा! किंभावि ?, मयि जीवति सर्व कुलं विसंस्थुलं भावि!'| तस्मिन्नेवं चिन्तयति भूतेनोक्तम्-'भोश्चलत सर्वेऽपि, तत्र गम्यते । केनापि bhUtenoktam'kimapi यानं वीक्ष्यते । केनापि कथितम्-'वट एव यानम् । ततः सर्वैरपि हुङ्कारो मुक्तः, वट उत्प्तित्ः। तत्कोटरस्थौ तावपि च्लिती। क्षणेन स बटः पृथ्वीस्थानपुरेऽलम्बशैलाभिधानगिरिसमीपे स्थितः । कुमारस्तां भूमिमुपलक्ष्य प्रियां प्रति प्राह-'प्रिये ! जाग्रति पुण्यानि, सेयं मम जन्मभूमिः, वटकोटरं त्यज्यते, वटोऽन्यत्र मा व्रजतु' / ततस्तौ कोटरान्निर्गत्य कदलीगृहं गतौ । तत्र स्थिताभ्यां ताभ्यां पुनरपि वट उत्पतन् दृष्टः । कुमारेणोक्तम्-'वटः पुनः स्वस्थानं याति, भव्यं कृतमावां कोत्त्रान्निर्ग्ती। अथ कुमारेण स्त्रीरुदितं श्रुत्वा प्रिया प्रोचे-काऽपि स्त्री रोदिति, दुःखं स्फेटयामि । तस्यां वारयन्त्यामपि स्वीयोत्तरीय-कुण्डलादिकं दत्त्वा हारे कटीस्थे एव सोऽचलत् । सा मलयसुन्दरी पुंरुपा रम्भागृहेऽस्थात् । तया तन्मार्ग पश्यन्त्या एव चिन्तया रात्रिरतिक्रान्ता, परं कुमारो नागात् । अथ तया ॥ 36 ॥
Page #159
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 37 ॥ चिन्तितम्- 'पित्रोर्मिलनायोत्कण्ठितः स मध्ये गतो भविष्यति, ततोऽहमपि पुरमध्यं यामि' / इति विचिन्त्य चलिता प्रतोलीद्वारं प्राप्तां । रक्षपालेनोक्ता- 'भोः कस्त्वं नव्यो वीक्ष्यः ?' | परं किमप्यस्यामब्रुवाणायां रक्षपालेनेतरैश्च सम्यगालोक्य प्रोचे- 'भो ! महाबलनामाङ्किते अस्य कर्णयोः कुण्डले, तस्यैव च वस्त्राणि, कोऽपि चौरोऽयं तन्मित्रं वा' / ततस्तां भूपपार्श्व नीत्वा स्वरूपं च तैः प्रोक्तम् । ततो राज्ञा सूरपालेनापि पृष्टम्; परं तया चिन्तितम्- 'पाश्चात्यमसम्भाव्यं कथितं न कोऽपि प्रत्येष्यति, अतो मौनतया स्थेयम्' / इति विचिन्त्यासौ मौनेन स्थिता । पुनः पुनः pRcchyamAnA'vAdIt'mahAbalo मे मित्रं, तेनाऽऽभरणादिकं दत्तम्' / राज्ञोक्तम्- 'तर्हि स क्वास्ति ?' / तयोक्तम्- 'सोऽत्रैव 'क्वापि स्वेच्छया चरन्नस्ति' / राज्ञा चिन्तितम्- 'यदि पुत्रस्य मित्रं भवेत् तदा कोऽप्येनं नोपलक्षयेत् ? / कुमारोऽप्यत्रैव पुरे स्थित इत्ययं वदति, परं स तु क्वापि नोपलभ्यते !, ततोऽयं न घटते तन्मित्रं, परन्तु येन कुमारस्य वस्त्र-कुण्डालदिकं हतमासीत् स एवायं चौरः । अथवा यो लोभसाराभिधचौरो वटवृक्षे उद्वद्धस्तस्यैव भ्राता सम्बन्धी वा । नूनमेतैरेव मम पुत्रोऽपि हतो घटते' / इति विचिन्त्य तलारक्षेण प्रकटा चिन्तितवार्ता कथापिता । सर्वैरपि कथितम्- 'सत्यमेव, अल्पवक्तारचौराः स्युः' / राज्ञोक्तम्- 'सोऽयं मे वैरी बहिनीत्वा हन्यताम्' / इति श्रुत्वा मलयसुन्दर्या चिन्तितम्- 'विषमं सङ्कटं पतितं किं करिष्यते श्री मलयसुन्दरी कथा ॥ ॥ 37 ॥
Page #160
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ।38॥ ?' / सा तदा तमेव लोकं स्मर्तु लग्ना, तावताऽमात्येनोक्तम्- 'प्रभो ! रूपवान् सरलः कोऽपि नरोऽयं दृश्यते; ततः सम्यग् न ज्ञातः कथं हन्यते ?, ततोऽयं दिव्यं कार्यंते, यदि न शुध्यति तदा हन्यते, इत्थं कृते जनापवादोऽपि न स्यात्' / राज्ञोक्तम्- 'भव्यम्, तर्हि कार्यते किं दिव्यम् ?' / सर्वैरपि proktam'ghaTasarpadivyaM महत्तरम्' / ततो राज्ञा आभरणादिकं लात्वा तलारक्षैर्वेष्टिता धनञ्जययक्षस्य गृहं प्रति चालिता । स्वयमपि यावच्चलति तावता चेटी प्राप्ता प्राह- 'प्रभो! देवी कथयति न हारो न कुमारोऽपि प्राप्तः । पञ्चमं दिनमद्य जातं, ततोऽलम्बाद्री गत्वा 'भृगुपातं करिष्यामि' / राज्ञोक्तम्- 'देव्या अग्रे त्वं कथय- कोऽपि पुत्रस्य मित्रं शत्रुर्वा समेतोऽस्ति, पुत्राऽऽभरणादिकं चटितमस्ति स पुमान् दिव्यं कार्यमाणोऽस्ति, भटा अपि पुत्रवीक्षणाय प्रेषिताः सन्ति, ममापि सदृशमेव दुःखमस्ति, ततस्तत्स्वरूपवीक्षणं यावत् प्रतीक्षस्व' / राज्ञेत्युक्त्वा कुमाराभरणादिकं दत्त्वा चेटी प्रेषिता । सा च देवीं प्रति तत्सर्वं क्थ्यामास्। देवी तच्छ्रुत्वा आभरणादिकं च दृष्ट्वा हर्ष - शोकाऽऽकुला तत्पुरुषवीक्षणाय सपरिवारा यक्षगृहं प्राप्ता । राजाऽपि प्राप्तः, लोकाश्च मिलिताः । राज्ञा गारुडिकाः सर्पग्रहणाय प्रेषिता अलम्बाद्रिमध्याद् महासर्पमानिन्युः; स च घटे क्षिप्तः । मलयसुन्दर्या पुंरूपया स्नानं कृत्वा परमेष्ठिस्मरणं 1 पर्वतशृङ्गपतनम् । श्री मलयसुन्दरी कथा ॥ ॥ 38 ॥
Page #161
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 39 ॥ * कृत्वा सर्पो nisskaashitH। स सर्पो रजुसदृशो हृदयाग्रे हस्ते धृतः । तेन सर्पण स्वमुखाद् लक्ष्मीपुञ्जहारो निष्काश्य तत्कण्ठे क्षिप्तः, जिह्वया च तस्या ललाटं स्पृष्ट्वा सा स्त्रीरूपा कृता। सर्वेऽपि च्म्त्कृताः। सर्पस्तस्याः शिरसि फणां कृत्वा स्थितः । राज्ञोक्तम्-नूनं कोऽपि देवोऽयं दानवो वाऽन्यो वा सिद्धः सर्परूपेण खेलति, स्वस्थाने मुच्यताम् । अथ क्षमयित्वा दुग्धं पाययित्वास पर्वते मोचितः । ततो नृपेण सा स्त्री भाषिता-त्वं का?, कुतोऽयं ते हारः ? तयोक्तम्-'अहं चन्द्रावतीशवीरधवलस्य सुताऽस्मि, सर्परूपं तु सम्यग् न वेधि' / ततो राजा देवी भणति-'एषा कथयति, परं न मन्यते । कथं वीरधवलसुता एकाकिनी समेति ? यदि कदाचित् तस्य कान्ता भविष्यति तदा कोऽपि पृष्ठत आगमिष्यति; अत एनां लात्वाऽन्तःपुरं गच्छ । हारो लब्धोऽस्ति पञ्चदिनान्तः, ततो मृत्युकदाग्रहो न कर्तव्यः' / देवी prAha'hAreNa किं करोमि यदि पुत्ररत्नं गतम् ?'राज्ञोक्तम्- 'तथाऽपि प्रातर्यावन्न वक्तव्यम् तावता पुत्रशुद्धिरपि भविष्यति' / ततो देवी मलयसुन्दरीं सह लात्वा सौधं प्राप्ता। राजाऽपि स्वस्थानमाप । पुत्रवीक्षणपरस्य राज्ञी राज्याच महता कष्टेन प्रभातं जातम् । देव्या कथितम्-'पुत्रस्तावन्न लेभे, अथाहं मरिष्ये, मदर्थ सोऽपि गतः !' / ततो राज्ञी राजा बहवो लोकाश्च भृगुपातकरणाय पर्वतं प्रति चलिताः । यावत्तत्र 1mlysundrii। 2 putrsy| // 39 //
Page #162
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 40 ॥ गतास्तावता केनापि पुरुषेण शीघ्रमागत्योक्तम्-'देव ! स चौर उद्धोऽस्ति, तस्मिन्नेव बटे महाबलकुमारोऽपि उल्लम्बितोऽस्ति । राजा राज्ञी च तच्छुत्वा वत्स वत्स' ! इति कुर्वाणी लोकेन सह धावितौ। तंतादृशावस्वं राजा स्वपुरुषैश्छोटयामास । जलसेचनेन तस्य चेतना बालिता, नेत्रे उन्मीलिते । अथ कुमारः स्वस्थो निविश्य प्रणमन् तातं प्रति प्राह-'तात! किमिदम् ?' / तेनोक्तम् - 'वत्स! तव किमिदं स्वरूपम् ? / सोऽवादीत्-तात! श्रूयताम् । ततः कुमारेण मूलत: सर्वस्वरूपं कथितम् । यदा मलयसुन्दरीकदलीगृहे मुक्ता, रुदितानुसारेण बगतस्तत्कथ्यमानमस्ति तदा कुमारोऽग्रे गच्छन् श्मशाने योगिनं ddrsh। सोऽपि योगी कुमारं दृष्टा अभ्युत्थानं कृत्वा प्राह-'भो वीरेन्द्र ! मया सर्वाऽपि सामग्री मेलिताऽस्ति, किन्तु त्वं सहायक उत्तरसाधको भव यथा स्वर्णपुरुषः सिध्यति । कुमारेण प्रपन्ने स प्राह-यत्र तहिं नारी रोदिति तत्र वटे चौर उल्लम्बित: सल्लक्षणो वर्तते तमानय । ततः कुमारो वटतलं गत्वा तां रुदर्ती स्त्री प्राह-'हे भद्रे! का त्वं रोदिषि?' साऽवादीत्-हे सत्पुरुष! यो वटे बद्धो दृश्यते स चौरो मे भ्र्ता। अहमपि प्रातरेव अच मिलिता, परं महान् स्नेहोऽभूत् । एव च अह्वस्तृतीययामे तलारः कापि लब्धः, राज्ञा च घातितः । अहं स्नेहेनाऽऽगताऽस्मि, जाने अस्य मुखं चन्दनेन विलिम्पामि । परम् एनं ॥ 40 ॥
Page #163
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 41 ॥ , प्राप्तुं न शक्नोमि, ततो रोदिमि' / कुमारेणोक्तम्-'तर्हि मम स्कन्धमारुह्य वाञ्छितं कुरु' / ततः सा तस्य स्कन्धमारूढा शवमुखं मुखेन स्पष्टुं लग्ना, तदा शवेन तस्या नासिका मुखेन गृहीता। तस्याः सीत्कारं कुर्वत्या इतस्ततो मुखं कुर्वत्या नासा त्रुटिता, अग्रभागः शवमुखे स्थितः । अथ कुमारस्य तत्पश्यतो हास्यमागतं, तदा शवेनोक्तम्-'हे ! हास्यं मा कुरु, त्वमप्यत्रैव वटे उल्लम्बयिष्यसि । अस्मिन्नवसरे राज्ञोक्तम्-'वत्स ! शवः कथं वक्ति ?' / तेनोक्तम्-'तात ! कोऽपि व्यन्तरो वक्ति' / ततः 'स भीत: स्थितः । साऽपि तस्य स्कन्धादुत्तीर्णा पप्रच्छ-'कस्त्वम् ? व वससि?' / कुमारेण स्वस्वरूपे प्रोक्ते साऽपि प्राह-'नासायां रूढायां सत्याम् अहं ते मिलिष्यामि, चौरहतं च सर्व दास्यामि । ततः सा ग्ता। कुमारो वटोपरि चटित्वा शवबन्थान् छोटयित्वा तत्केशान् गृहीत्वा उत्तीर्य शवं स्कन्धे कृत्वा योगिनः पार्थे मुमोच । ततो योगी शवं स्नपयित्वा चन्दनद्रवैश्चर्चित्वा अग्निकुण्डसमीपे मण्डलं स्थापयित्वा मन्त्रं स्स्मार्। शव उल्ललति, परं वह्निकुण्डे न प्त्ति। एवं रावेरतिक्रमे शवोऽट्टाहासं मुञ्चस्तत्रैव वटे गतः । योगिनोक्तम्- "किमपि मे स्खलनमागतं, ततः कार्यन सिद्धम् । पुनरागामिन्या रात्री साधयिष्यते परं यदि दिने कोऽपि त्वां मम पार्श्वे द्रक्ष्यति तदा स चिन्तयिष्यति-'योगी राजकुमारं विप्रतार्य याति। र्कुमार्ः। ॥ 41 ॥
Page #164
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 42 ॥ राजाऽपि ज्ञास्यति तदाऽनर्थों भविता । अतो यदि त्वं कथयसि तदा ते रूपपरावर्त करोमि । कुमारेण हारं मुखे क्षिप्त्वा कथिते सति योगिना किमप्यौषधं घृष्ट्वा भाले तिलकं कृतम् । कुमारः सर्पो जातः, अलम्बाद्रिगुहायां योगिना मुक्तः, स्वयं च स्वकार्ये प्रवृत्तः । ततः सर्पः सर्पधरैर्गृहीत्वा घटे क्षिप्त्वा यक्षर्स्स्लयं नीतः । दिव्ये क्रियमाणे निजप्रियामुपलक्ष्य हारो मुखान्निष्काश्य तत्कण्ठे क्षिप्तः, भालं च स्पृष्ट्वा स्त्रीरूपा कृता, गारुडिकैः सर्पश्च स्थाने मुक्तः । रात्रिमुखेऽर्क क्षीरेण ललाटं घृष्ट्वा कुमारो योगिना पुरुषरूपः कृतः । ततस्तौ श्मशानं गतौ । कुमारेण मृतकमानीतं योगिना स्नपितं, चर्चितं, मण्डले च स्थापितम् । अग्निकुण्डं ज्वालयित्वा मन्त्रं स्मर्तु लग्नः । शवः पुनरुल्ललति, पतति च । एवमर्धरात्रिर्जाता तावता आकाशे डमरुशब्दा जाताः । तदा कापि देवता समेता प्राह-रे ! कुशुद्धं मृतकं, स्वर्णपुरुषो न सिध्यति' / इत्युक्त्वा तया कुपितया योगी वह्निकुण्डे क्षिप्तः । शवो वटमेव गतः । एनं सुरूपं को हन्ति ? इति वदन्त्या देवतया नागपाशेन हस्ती बद्ध्वा कुमारो बटे उल्लम्बितः । कुमारेण सर्पपुच्छं दन्तैश्चर्वितम् । सर्पो बन्धाद् उच्चलितो गतः, परं बाहुस्थितौषधप्रभावादू विषं न चटितम् । अग्रे च तत्स्वरूपं ज्ञातमेव । एवंविधं स्वरूपं कुमारेणोक्तं श्रुत्वा राजा लोकाश्च प्राहुः- अहो ! शृण्वतामपि भयं जायते कुमारेण कथमनुभूतम् ?' एके प्राहुः- 'मृतकं किमशुद्धं कथितम् ?' / राज्ञोक्तम्- 'यत् स्त्रीनासाग्रं श्री मलयसुन्दरी कथा ॥ ॥ 42 ॥
Page #165
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 43 ॥ तन्मुखे स्थितं सैव अशुद्धता घटते' / पुरुषैर्मृतकं वीक्षितं, तथैव दृष्टम् । ततः कुमारेण मन्त्रसाधनस्थानं दर्शितम्, तत्र वह्निकुण्डे योगी स्वर्णपुरुषो दृष्टः, राज्ञा गृहीतः । अथ राजा मलयसुन्दरीसहितं स्वपुत्रं गृहीत्वा महोत्सवेन स्वसौधं प्राप्तः । दश दिनानि महोत्सवा जाताः । मलयकेतुरपि भगिनीं भगिनीपतिं च शोधयन् तत्र समेत्य भूपं नत्वा निविष्टः । पृष्टः सन् आगमनकारणं प्राह । राज्ञा स्वरूपे प्रोक्ते प्रमुदितो भगिन्या महाबलस्य च मिलितः । परस्परं वार्तालापो जातः । कियन्ति दिनानि सगौरवं स्थित्वा कथञ्चित् सर्वान् अनुज्ञाप्य मलयकेतुश्चलितश्चन्द्रावर्ती पुरीं प्राप । तत्र स्वरूपे प्रोक्ते सर्वः कोऽपि प्रमुदितः । पृथ्वीस्थानपुरे महाबलस्य मलयसुन्दर्या सह क्रीडतः सतः सुखेन कालोऽतिचक्राम । अन्यदा महाबलो मलयसुन्दरी च गवाक्षनिविष्टौ स्वगृहद्वारागतां तां छिन्ननासिकां ददृशतुः । तां दृष्ट्वा सम्यगुपलक्ष्य च प्रिया प्रियं प्रति प्राह- 'प्राणेश ! एषा ममापरमाता कनकवती । kumAreNoktam'yasyAruditaM श्रुत्वा त्वां कदलीगृहे मुक्त्वा चलितोऽहं सैवेयम्, ततोऽहं स्वरूपं पृच्छामि। priyayoktam'ahaM तवाऽऽदेशाद् जवनिकान्तरिता शृणोमि । ततः कुमारेण तस्याम् 'अपव्यन्तरे स्थापितायां 1 जवनिकान्तः । श्री मलयसुन्दरी कथा । / ॥ 43 ॥
Page #166
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 44 ॥ प्रतीहारनिवेदिता सा छिन्त्रनासा समेता, आशिषं च दत्त्वा निविष्टा । स प्राह-'कथ्यतां स्वस्वरूपम् । साऽवक्-श्रूयतां, चन्द्रावतीशवीरधवलस्याहं भार्या कनकवती । केनाप्येवमेव नृपमनसि कोपोऽभूत्, अहं नष्टा, मगमावेश्यागृहं प्रविष्टा । तत्र केनापि धूर्तेन भट्टारिकागृहं स्केत्स्थान्मानीता। तत्र tenoktam'atra चौराः सन्ति इति। ततोऽहं भयभीता मचायां क्षिप्ता, मम पाल्लिक्ष्मीपुञ्जहारं दुकूलानि चाऽग्रहीत् । तालकं दत्त्वा तेनान्यः कोऽपि धूर्त आहूतः, ततस्ताभ्यां मञ्जूषोत्पाट्य नद्यां प्र्वाहिता। सा प्रातरत्र ते पुरे प्राप्ता, लोभसारेण चौरेण सा दृष्टा nisskaashitaac। तालकमुद्घाटितं तेन, अहं दृष्टा, अलम्बाद्रिगुहायां गुप्तगृहे च नीता । तत्र तेन स्तोकवेलया महान् स्नेहो दर्शितः । ततः स चौरस्तृतीययामे पुरमभ्यं प्राप्तः, तलारक्षरुपलक्ष्य गृहीतः, सायं निपातित्ः। वटे चोल्लम्बितो मया शैलङ्गस्थया दृष्टः । स्नेहप्रेरिता चाहं तत्राऽऽगता पश्यन्ती रोदितुं प्र्वृत्ता। अग्रे वार्ता त्वं जानासि । अथागम्यतां यथा चौरस्थानं drshyaami"| ततः कुमारस्तां सह गृहीत्वा पितुः पार्श्व गतः । सा वार्ता ज्ञापिता । राज्ञा तत्कथिते स्थाने गत्वा यस्य यद्वस्तु तस्य तदर्पितं, शेषं स्वकोशे क्षिप्तम् । तस्या निवासाय राजकुलासन्नं गृहं दापितम् । सा कुमाराऽऽवासं पुन्राग्ता। तत्र मलयसुन्दरी हारभूषितां दृष्ट्वा कुतोऽसौ वैरिणी प्राप्ता?, कूपे पतिता कथं जीविता? कथमनेन परिणीता? कथमस्या हारश्चटितः ? याभ्यां वाऽहं प्रवाहिता तावपि एतावेव ॥ 44 ॥
Page #167
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 45 ॥ किम् ? इति चिन्तयन्ती मलयसुन्दर्या भाषिता- 'मातः! अनभ्रा वृष्टिः ! कुतस्ते समागमः ? कथं युष्मन्नासाया इयमीद्दशी दुष्टावस्था ? कुमारेणोक्तम्- अलं प्रनेन, सर्वं कथयिष्याम्यहम्' / ततः सा तेन शून्यगृहे स्थापिता । अहमीदृशी ! वैरिणी च सुखं भुडे, भविष्यति च काऽपि वेला इति चिन्तयन्ती मलयसुन्दरीसमीपे नित्यं याति । एका ऋजुर्द्वितीया वक्रा, तया सा विश्वासवती कृता । अथ तस्या मलयसुन्दर्या गर्भसम्भवोऽभूत् । कुमारेण दोहदेषु पूर्यमाणेषु दिनेषु गच्छत्सु राज्ञा कुमार आदिष्टः- 'हे वत्स ! क्रूरनामा भिल्लः स्वदेशं क्लेशयति । त्वं सैन्येन गत्वा तं जित्वा समागच्छ' / स राजादेशं मान्यं कृत्वा आगत्य प्रियां प्रति प्राह; साऽवादीत्- 'नाथ ! अहमपि सहाऽऽगमिष्यामि' / तेनोक्तम्- 'साम्प्रतं ते स्थानचालको न युक्तः, अतोऽत्रैव तिष्ठ । त्वत्स्नेहप्रेरितः शीघ्रमागमिष्यामि' / इति कथञ्चिदनुज्ञाप्य भालतिलकगुटिकां तस्यै दत्त्वा ससैन्यश्चलितः । सा दिशां पश्यन्ती गृहे स्थिता। कनकवती समेत्य तां वार्ताविनोदैर्दिनं गमयामास । तयोक्तम् मातः ! त्वं रात्रावपि अत्रैव तिष्ठ, येन रात्रिरपि वार्ताभिः सुखेन मेऽतिक्रामति । तस्या वाञ्छितमेव जातम् । सा प्रपद्य रात्रौ तत्पार्श्वे सुष्वाप । अन्येद्युः प्राह- 'हे वत्से ! रात्रौ काऽपि राक्षसी समेति, यदि त्वं कथयेस्तदाऽहमपि तादृग् भूत्वा तां तर्जयामि यथा पुनर्नायाति । श्री मलयसुन्दरी कथा ॥ ॥ 45 ॥
Page #168
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः कुमार वर्तते तदाता लोकान् मन्ती दृश्यत श्री मलयसुन्दरी क्था॥ ॥ 46 ॥ इत्यपि किं न भूयते-'रक्खसाण वि भेसजं?" ततस्तया मुग्धया प्रोक्तम्-'मातः ! यथा रम्यं तथा कुर्याः। तत्रावसरे पुरमध्ये मार्युपद्रवं ज्ञात्वा सा दुष्टा प्रतीहारनिवेदिता राज्ञः पार्थ प्राप्ता प्राह-'प्रभो! यद्यवसरो वर्तते तदा किमपि हितं वच्मि । राज्ञा विजने पृष्टा-'किं हितम् ? / तयोक्तम्-'देव ! मलयसुन्दरी युष्मद्वधर्मारिर्जाता लोकान् हन्ति, न चेत् प्रत्ययस्तदा रात्रौ भवद्भिवीक्ष्यम् । यदि सा राक्षसीरूपेण स्वगृहाङ्गणे विवस्त्रा फेत्कारान् मुञ्चन्ती दृश्यते तदा सत्यं, नो चेन्न्। तच्छुप्या सा प्रभाते निग्राह्या, रात्री निगृह्यमाणा क्दाचिच्छ्ल्ति। राज्ञोक्तम्-'त्वया न कस्यापि कथ्यम् । तयोक्तम्-'देव! अहं किम् अज्ञानाऽस्मि ? | ततः सा विसृष्टा ग्ता। राक्षसीरूपसामग्री कृत्वा मलयसुन्दरीपार्थे रात्री गत्वा क्षणं विनम्योवाच-हे वत्से ! राक्षसी समेताऽस्ति, तस्या निर्माशाय गच्छामि । इत्युक्त्वा सा बहिर्गत्वा 'वर्णकचित्रितं राक्षसीरूपं कृत्वा विवस्त्रा मुखे ज्वलद् उल्मुकं धृत्वा फेत्कारान् मुञ्चन्ती ब्भ्राम्। राजा प्रत्यासन्नवर्तिगृहोपरि स्थितस्तत्स्वरूपं दृष्ट्वा प्रत्ययमापन्नो रोषाद भटान् बभाषे-'भो भो भटा! एनां मलयसुन्दरीं राक्षस निगृहीत, रौद्राट: च नीत्वा विनाशयत यथा न कोऽपि वेत्ति' / ततो राज्ञाऽऽदिष्टा भटा धाविताः। तान् दृष्ट्वा सा दुष्टा नष्टा, गृहमध्यं च प्रविष्टा कम्पमाना मलयसुन्दरी प्रति 1 राक्षसानामपि भेषजम् । 2 हिगुल - पृष्टचन्दनादिविलेपनद्रव्यं वर्णकम् । 3 आअर्म्। '. ॥ 46 ॥
Page #169
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 47 ॥ प्राह- 'हे वत्से ! अहं राजाऽऽदेशं विना तव पार्थे सुप्ता, अतो राजभटा मां हन्तुमायान्ति । किमपि गुप्तस्थानं दर्शय यथा तत्र प्रविशामि । तया मञ्जूषा दर्शिता । सा तादृग्रूपैव मध्ये प्रविष्टा, तालकं च दापितम् । अथ राजपुरुषा धावन्तो गृहमध्यमागतां मलयसुन्दरीमेव दृष्ट्वाऽचिन्तयन्- 'अहो ! अनया रूपं परावर्तितम् ! / अथ लोकान् कथं हनिष्यसि ?' इति वदन्तस्तां बलादाकृष्य बहिनीत्वा रथम् अध्यारोप्य रात्रावेव रौद्राटवीमध्ये मुक्त्वा वलिताः । प्रभाते राज्ञो मिलिताः । 'कार्य कृतमस्ति' इति प्रोक्तम् । राजा हष्टः । प्रोक्तं च - सा छिन्ननासा हितकारिणी वीक्ष्यताम् । सा वीक्षिताऽपि न ल्ब्धा। राज्ञा वधूगृहे तालकानि दापितानि। . अथ कियत्सु दिनेषु महाबलो भिल्लं जित्वा प्राप्तः । पितरं नत्वा स्वगृहं प्रति गच्छन् पित्रा बाहौ धृत्वा मलयसुन्दरीस्वरूपं बभाषे । तच्छ्रुत्वा वज्राऽऽहत इवाऽत्यन्तदुःखी असम्भाव्यं तच्चिन्तयंस्तं प्राह-'हे तात! धातुविपर्यासः किं तेऽभूत् ? / यद्यपि सा तादृशी दृष्टा, तथाऽपि ममागमं यावत् कथं न प्रतीक्षितम् ? / तात ! या स्त्री छिन्ननासा भूरिकूटानां निधिस्तन्मूलमहं पुराऽपि वेनि । सैव दर्श्यतां यथाऽहं तां पृच्छामि । राज्ञोक्तम्-'सा तु न ल्भ्य्ते। ततः कुमारो निःश्वसन्निजगृहमागात् । पुत्रवत्सलो राजाऽपि तत्पृष्ठतः समेत्य प्राह-वत्स ! त्वद्वधू रात्री राक्षसीरूपेण भ्रमन्ती मया दृष्टा, तत ईदृशं दण्डं ॥ 47 ॥
Page #170
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 48 ॥ कुर्वतो न मे कश्चिद्दोषः, यत इष्टाऽपि विनष्टा भुजा च्छिद्य्ते। तत् कुमार! मा ताम्य, स्वस्थं मनः कृत्वा स्वं गेहसारं साम्प्रतं पश्य' / इति वदन् सपरिच्छदो राजा पुत्रेण तालकान्युद्घाटयामास । एवं कुर्वता मञ्जूषाया अपितालकमुद्घाटितम् । तत्र सा पापिष्ठा विवस्खा राक्षसीरूपा मुत्कलकेशा कर्तिकाधारिणी बुभुक्षाक्षामा दृष्टा । सर्वेऽपि भीता इव जाताः । कुमारेणोक्तम्-'तात ! दुष्टयाऽनया राक्षसीरूपं कृत्वा तव चित्ते प्रत्ययमुत्पाद्य सा nisskaashitaa'| ततः सा दुष्टा मञ्जूषातो निष्काश्य गाढं ताडिता सती सर्व स्वकृतचेष्टितं प्राह । राज्ञा सा खरमारोप्य पुरे भ्रमयित्वा स्वदेशानिर्गमिता । कुमारः प्रियाविरहाच्चतुर्विधाहारं त्यक्त्वा मर्तुकामो मौनेनाऽस्थात् । राजा राज्ञी चाऽपि तेन मर्तुकामौ जातो, तज्ज्ञात्वा पौरा अपि राज्यविनाशचिन्तया व्याकुला जाताः। अस्मिन्नवसरे पुस्तकहस्तः कोऽपि नैमित्तिकः सभां प्राप्तः । राज्ञा सादरं वधूस्वरूपं पृष्टः प्राह-'सा जीवन्त्यस्ति, वर्षप्रान्ते कुमारस्य मिलिष्यति' / इति श्रुत्वा सर्वेऽपि समुज्जीविता इव परां प्रीति प्रापुः। इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसूरिकृतायां मलयसुन्दरीकथायां मलयसुन्दरीचशुरकुलसमागम- राक्षसी - कलापरित्यागवर्णनो नाम तृतीय उल्लास्ः। ॥ 48 ॥
Page #171
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 49 ॥ अथ चतुर्थ उल्लास्ः। अथ राजा भृत्यानाय प्रोचे-'भो ! भवद्भिर्वधूं गृहीत्वाऽटव्यां किं कृतम् ?' / तैरुक्तम्-सा तत्र मुक्ता सती दीना कम्पमाना जाता, ततोऽस्माभिः स्त्रीहत्या न कृता, तत्र जीवन्त्येव मुक्ता' / राज्ञा प्रीत्योक्तम्- 'भव्या भो! भवन्तः, भव्यं कृतं भ्व्द्धिः। इत्युक्त्वा ते सम्मान्य प्र्हिताः। kumAreNoktam'bhRtyA अटव्यां प्रेष्यन्ते, तस्या मातापित्रोच ज्ञ्याप्य्ते। राज्ञा तथा कृतम् । ततः सर्वैरपि बलात् कुमारो भोजितः, पश्चात् सवैरपि भुक्तम् । ततो भृत्यैरागत्य प्रोक्तम्-देव ! सर्वत्राटवी शोधिता, परं सा न लब्धा । कुमारस्तज्ज्ञात्वा तद्विरहाऽऽतुरो रात्री खङ्गयुक्तोऽचलत् । राज्ञाऽपि कुत्रचित् तमपश्यता ज्ञातम्-'पुत्रो वधूशोधनाय गतो घटते । अथ मलयसुन्दरीस्वरूपं कथ्यते-तदा सा तै टैस्तत्र मुक्ता । ते च गताः । साऽचिन्तयत्-'मया किमपि नापराद्ध, कथमयं श्वशुरः कुपितः ? कर्मण एव वा विपाकोऽयम्' इति चिन्तयन्ती, रौद्राटव्यां घूक-शिवाफेत्कारान् शृण्वती दुःखपूरिता 'हा प्राणनाथ ! हा तात ! हा मातः ! हा भ्रातः !' इति विलापान् विलपन्ती इतस्ततो प्रमन्ती पुत्रं सुषुवे । सा विशालभालं बालं दृष्ट्वा हर्ष ॥ 49 ॥
Page #172
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 50 ॥ शोकाकुलाऽवादीत्-'हा वत्स ! त्वजन्ममहोत्सवमनोरथा दैवेन हताः, मन्दभाग्याऽहं किं कुर्वे ?' प्रातः सा नद्यां स्नात्वा वल्लीगृहे बालं लालयन्ती तस्थौ । तदा तत्र कोऽपि सार्थः समेतः सरित्तीरे समुत्तीर्णः । सार्थपः शरीरचिन्तया तत्राऽऽगतस्तां दिव्यरूपां वीक्ष्य प्रोचे-'बाले! का त्वम् ?' / सा नाऽवादीत् । पुनः स जगौ-'अहं सागरतिलकनाम्नि नगरे बलसाराभिधो व्यवहारी बसामि । द्रव्यार्जनायान्यत्र गतोऽभूवम्, अधुना स्वस्थानं व्रजन्नस्मि । त्वमेकाकिनी बने किं करोषि ? सार्थमध्ये समेत्य मत्पार्थे सुखं तिस्स्त्थ्|' सातं सरागं विचिन्त्य कूटमुत्तरं चक्रे-'भो महाभाग ! अहं चाण्डाली क्षणं रुष्टाऽवागताऽस्मि, पुनर्विरहातुरयोर्माता-पित्रो-मिलिष्यामि । तेनोक्तम्-मा कूटमुत्तरं कुरु, आगच्छ । इति वदन् तदुत्सहात्तं बालं बलाद् गृहीत्वा clitH। सावत्सस्य धेनुरिव तस्य पृष्ठे लग्ना सार्थेशस्थानं ययौ । सा स्थापिता स्सुता|' पाञ्चालस्त्रीषु मार्दवम्' इति नीतिवाक्यात् तेन दास्येका प्रोक्ता-'एषा यद्यत् कथयेत् तत्तत् कर्तव्यम् । अथ निर्विलम्बप्रयाणकैः सस्वपुरं प्राप । तत्र तां क्वापि गुप्तवेश्मनि स्थापयित्वा एकान्ते प्राह-'यदि हर्षेण मदुक्तं मन्यसे तदा त्वां सर्वस्वामिनी करोमि । तयोक्तम्- बहु न वाच्यं, वरं जिहां खण्डयित्वा म्रिये परं ते वाक्यं न म्न्ये'| ततस्तेन रुष्टेन तत्पुत्रो गृहीत्वा निजप्रियायै स्म्र्पित्ः। कथितं च- 'मयाऽशोकवनिकायां गतेन लब्धोऽयं बालः पालनीयः । अपुत्रयोरावयोरेष ॥ 50 ॥
Page #173
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 51 ॥ पुत्र्ः'| ततो महोत्सवं कृत्वा 'बल' इति नाम दत्तम् । कतिचिदिनानन्तरं श्रेष्ठी मलयसुन्दरी सह गृहीत्वा प्रवहणेऽचलत् । सा पुत्रदुःखेन रुदती न भुङ्क्ते । तेनोक्तम् - 'किं न मुझे ?' / तयोक्तम् 'मम पुत्रशुद्धिं कथय । तेनोक्तम्-'मदुक्तं कुरु यथा कथयामि । सा मौनं कृत्वा स्थिता। श्रेष्ठी बर्बरकूलं गतः । तेन तत्र सा बहुद्रव्येण विक्रीता। तत्रापि कलत्रभावैः प्रार्थिता नाऽमस्त ? ततस्तैलोंकैस्तस्याः शरीरं तक्षित्वा तक्षित्वा रुधिरं निष्काश्य कृमिरागवस्त्राणि रज्यन्ते । पुनःपोष्यते तक्ष्यते च । एवमन्यदा सर्वाङ्गं तक्षिता रुधिरलिप्ता मूच्छिंता भूमौ पतिता तदैकेन भारण्डेन आमिषवाञ्छया उत्पात्तिता। स भारण्डः समुद्रोपरि गतोऽन्येन भारण्डेन रुद्धो योर्बु लनः । सा तन्मुखात् समुद्रे गजाकारमत्स्योपरि पतिता सती नमस्कार पठति स्म्। 'धिक् कर्मगतिम् !' इति चिन्तयन्ती तेन मत्स्येन ग्रीवां वालयित्वा विलोकिता। ततः स मत्स्यस्तां भव्ययुक्त्या पृष्ठे वहन् तटाभिमुखं यातः । कस्यापि पुरस्य प्रत्यासन्नतटे पृष्ठादुत्तार्य वलितग्रीवस्तां पश्यन् स्मुद्रान्त्र्ग्त्ः। तस्मिन्नवसरे तटपुराधिपतिः क्रीडार्थ तत्राऽऽगतस्तन्मत्स्यादिस्वरूपं दृष्ट्वा विस्मितस्तां बभाषे-'हे सुन्दरि ! का त्वं ? कथं मीनेनात्र सस्नेहतया मुक्ताऽसि ? / इदं सागरतिलकाख्यं वेलाकूलं नगरम्, तस्याऽधिपोऽहं कन्दर्पनामा, ततस्त्वं विश्वस्ता सर्व कथय । इति श्रुत्वा तया चिन्तितम् - 'जागर्ति ममाऽद्यापि कोऽपि पुण्यलवः, यतो यत्र मे पुत्रस्तत्रैव स्थाने प्राप्ताऽस्मि, ॥ 51 ॥
Page #174
--------------------------------------------------------------------------
________________ श्रीजैन संग्रह श्री मलयसुन्दरी क्था॥ ॥ 52 ॥ कदाचित् सोऽपि मिलेत् । परम् एष राजा मम पितृ-शुरयोर्वरी वर्तते, यद्यस्य सत्यं वक्ष्यामि तदा मां कदर्थयिष्यति, पुत्रमपि लास्यति । इति विचिन्त्य निःश्वसत्या तयोक्तम्-'किं पृच्छ्यते ? अहं पुण्यहीना यत्र तत्र दुःखं सहमानाऽस्मि' ? लोकैरुक्तम्-'देव ! दुःखपूरिताऽधुना वक्तुं न शक्नोति, ततः किं पृच्छ्यते ?' / राज्ञोक्तम्-'तथाऽपि भद्रे ! स्वनाम वद' / तया मन्दमुक्तं 'मलयसुन्दरी' इति । राज्ञा सा स्वपुरुषैहे प्रेस्सिता। दासीभिः शुश्रूष्यमाणा सजशरीराऽभूत् । ततो राजकान्ते सा कलत्रभावाय भाषिता, परं सर्वथा न मन्यते, राज्ञः सम्मुखं प्रबोधं दत्ते, स च न बुध्यते । अथ राजा तस्याश्चित्तप्रसत्त्यर्थ स्वस्यार्थे यद् यद् रम्यं तत् तत् तस्यै प्रेषयति स्म्। अन्यदा स्नानस्थितस्य नृपस्याङ्के पक्वम् आम्रफलं पतितम् । तद् दृष्टा नृपोऽचिन्तयत्-'साम्प्रतं फाल्गुनमासि कुतः फलमिदम् ? ज्ञातं वा, पुरप्रत्यासन्ने छिन्नटगिरी सदाफलः सहकारोऽस्ति, तत्फलं शुकेन गृहीतं भारात् पतितं घटते' / राज्ञा रम्यमिति तत्फलं मलयसुन्दर्य प्रहितम् । भृत्यानां च कथितम् - 'फलमर्पयित्वाऽन्तःपुरे समानीय स्थाप्या। मलयसुन्दरी तत्फलं दृष्ट्वा अहो! पूर्वपुण्यैः दौकितमिदम्' इत्यचिन्तयत् । तैश्च नरैः सा अन्तःपुरे मुक्ता, राज्ञे ज्ञापितं c। 'नूनं राजा बलादपि मे शीलरत्नं हरिष्यति' ॥ 52 ॥
Page #175
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ इति ध्यात्वा शीवाद गुटिकामाकृष्य आम्ररसेन घृष्ट्वा भाले तिलकं चकार, तदा सा दिव्यरूपः पुरुषो जातः । तं दृष्टाऽपृच्छत् - कस्त्वं कीदृक् ?' / तेनोक्तम्-स्वयमेव पश्यन्नसि यादृशोऽस्मि । rAjJoktam'bho! या स्त्री मुक्तासीत् सा कास्ति ?' / रक्षकैरुक्तम्-'देव ! सा बहिर्न वाऽपि गताऽस्ति !' / राज्ञा चिन्तितम्-सैवेयं पुरुषरूपं कृत्वा स्थिता घटते । तत उक्तम्-'भो! ज्ञातमस्य स्वरूपम् । बाह्याऽऽवासे स्थापयित्वा बाढंरक्षणीयः' / ततः स तत्राऽऽनीय धृतः । राज्ञा नित्यं तत्राऽऽगत्य स पृच्छ्यते- 'भोः! त्वया किं स्त्रीरूपं हित्वा पुंरूपं कृतम् ?, कथं च स्त्रीरूपं भविष्यति ? परं स किञ्चिद् नोवाच, धर्मध्यानपर एव तिहति । ततोराजा कोपतस्तं विविधताडनैः कुट्टयति । अथैकदा सोऽचिन्तयत्-'अत्र जीविताद् मरणं वरम्' इति म्यात्वा रक्षकेषु सुप्तेषु सत्सु ततो निर्ययौ । बहिर्देश्यकुड्यां स्थित्वा प्रत्यासत्रेऽल्पजलाभिधे कूपे पतनाय चलितः । तस्य कण्ठे निविश्य प्राह-रे देव ! यदि त्वया इह जन्मनि तादृशेऽपि कुलेऽवतारं दत्त्वा व्यर्थ जन्म कृतम्, तादृशेन च महाबलेन प्रियेण सह वियोगच दत्तः, तथाऽपि आगामिनि भवे प्रसन्नीभूय तेन प्रियेण सह सङ्गमं देयाः' / इत्युक्त्वा यावत् स सजो भवति तावद् महाबल एव पृथ्व्यां प्रमन् दैवयोगात्तस्यामेव देश्यकुडयां निद्रामप्राप्तस्तदुक्तं सर्व श्रुत्वा द्धावे। 'मा मा' इति जल्पन यावद् आगतस्तावत् सहसा पपात, सोऽपि च प्पात्। कूपमध्ये पतितेन ॥ 53 ॥
Page #176
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः मी मलयसुन्दरी क्था॥ ॥ 54 ॥ महाबलेनोक्तम्-'भोः कस्त्वम् ?' / तेनापि महाबलस्वरमुपलक्ष्य प्रोक्तम्-'भोः ! पूर्व मे भालं स्वनिध्यतेन मर्दय । तेन मर्दिते स पुंरूपं त्यक्त्वा मलयसुन्दरी जाता। तावता कूपभित्तिस्थसण मुखं बहिष्कृतम् । तस्य शीर्षमणिना प्रद्योते कृते महाबलः स्वप्रियां दृष्ट्वा परां प्रीति प्राप्तो बभावे-'हे प्रिये ! किमिदम् ?' साऽपि रुदती सर्वमनुभूतं प्राह । 'धिग् दैवम् !' इति वदन् सोऽपि स्वस्वरूपं प्रोचे । तौ वार्तालापपरौ रात्री तत्र सुखं त्स्च्तुः। प्रभाते जाते कन्दो राजा तां नष्टां श्रुत्वा पादानुसारेण धावन् कूपकण्ठमुपेत्य तौ मध्ये दृष्टा प्रोचे-'भोः ! को युवाम् ?' / महाबलेनोक्तम्-'अहं महयिता चेय्म्। राज्ञोक्तम्-'निष्काशयामि । तेन 'निष्काशय' इत्युक्ते प्रिया तं प्रति प्राह-'प्राणेश! सोऽयं कन्दपों राजा येनाहं बाढं स्न्तापिताऽस्मि। एष मयि लुब्धोऽस्ति। बहिर्निर्गमे त्वां हनिष्यति । tenoktam'mA भैषीः, बहिनिर्गतो भव्यां शिक्षां दास्ये। ततो राज्ञा रजुबद्ध मचिके मध्ये क्षिप्ते । तावारुह्योपरि प्राप्तौ । राज्ञा मलयसुन्दरी बहिनीत्वा छुरिकया रजुं छित्त्वा मचिकास्थमेव कुमारं कूपान्तः पातयामास । रुदी मलयसुन्दरौं कूपझम्पां ददती निरुध्य गृहीत्वा क्वापि गृहे स्थापयित्वा राजा स्वभुवने य्यौ। सा यामिकै रक्ष्यमाणा भूमौ लुठन्ती सर्पण द्स्स्त्ता। अहं दष्टाऽस्मि' इति तस्यां वदन्त्यां यामिकैः स सर्पो दृष्ट्वा हतः । साऽपि नमस्कारं स्मरन्ती कृताराधनाऽस्थात् । राजाऽपि तज्ज्ञात्वाऽत्याकुलः समेत्य . ॥ 54 ॥
Page #177
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 55 ॥ विषप्रतीकारांश्चक्रे । तेषु क्रियमाणेष्वपि सा मूग गता श्वासमात्राऽभूत् । एवं राज्यतिक्रमे जाते प्रभाते राज्ञा पटहो दापित:-'यो बालांसजीकरोति तस्मै राजा रणरङ्गनामानं गजं देशं कन्यां च दत्ते । स पटह एकेन पुंसा स्पृस्स्त्त्ः। स च राज्ञः पार्थ नीत्ः। राजा तमुपलक्ष्य अचिन्तयत् -'स एवायम् अस्याः प्रियः, केनायं कुपात् कृष्टः ?' इति चिन्तयन् आकारसंवरं कृत्वा प्रोचे-'भो ! इमां सजां कुरु, यदुक्तमस्ति तद् दास्ये । तेनोक्तम्-'वैदेशिकोऽहं, मत्प्रियाम् इमामेव देहि, प्रेन्नाऽल्म्'| राज्ञोक्तम्-'भव्यम्, एवमस्तु, परं केचिद् मदादेशास्त्वया साध्याः । तेन प्रपन्नम् । राजा तं गृहीत्वा मलयसुन्दरीपाचं gtH। sa कुमारस्तत्र निर्जनं कृत्वा पवित्र भूमिं विधाप्य पानीयमानाय्य कटिपट्टकात् सर्पमणिमादाय जलेन क्षालयित्वा तेनैव जलेन तां सिक्त्वा सचेतनां कृत्वोत्थापयामास । साऽपि प्रियं वीक्ष्य प्रीत्या प्रोचे-'हे प्राणेश! कथं कूपानिर्गतः?' सोऽवादीत्-"शृणु, अहं कूपान्तः पतितो दिशोऽवलोकयन् शिलाच्छन्नं द्वारमेकं दृष्ट्वा पादप्रहारेण शिलां दूरीकृत्य मध्ये प्रविष्टः सुरङ्गया चलितः । तेनैव सणाग्रे भूत्वा गच्छता मणितेजसाउन्धकारोऽपि दूरीकृतः । कियत्यपि मार्गे विद्यमाने सर्पो नष्टः । मया चाग्रे आस्फालितेन सता हस्तेन द्वारमुद्घाटितम् । निर्गतचाहम् । मया चिन्तितम्-'चौरसुरङ्गेयं घटते, परं चौरो मृतः' / पुनरग्रे गच्छता स एव सर्पो मंयाकुण्डलं कृत्वा निविष्टो दृष्टः । मन्त्रेण वशीकृत्य मणिं गृहीत्वा ततोऽहं ॥ 55 ॥
Page #178
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 56 ॥ तव स्नेहात् पुरं प्राप्तः । पटहं दीयमानं दृष्ट्वा स्पृष्ट्वा च प्राप्तोऽस्मि । सर्पमणिना त्वं स्जिताऽसि"| इति वातां कृत्वा तेनाऽऽहूतः सपरिजनो राजा तत्र तां सजां दृष्ट्वा हृष्टः । उपविष्टः सन् समाचष्ट-भोः! किं ते नाम ?' / इत्युक्ते तेनोक्तम्-'सिद्ध इति मे नाम' / ततः सिद्धेनोक्तम्-'प्रियां गृहीत्वा अथ स्वस्थानं यामि' / राजा शृणोत्यपि न, अन्याश्च वार्ताश्चक्रे । अपृच्छच-तवेयं किं स्यात् ?' तेनोक्तम्-'ममेयं प्रिया वियुक्ताऽधुना मिलिता, त्वं सत्यवाग् असि, मां विस्र्ज्य्। राज्ञोक्तम्-"तहि मे कार्य कृत्वा व्रज । शृणु, नित्यं मे शिरो दुःख्य्ति। वैद्येनकेन औषधं प्रोक्तमस्ति-'यः कश्चिन्नरस्तव लक्षणैः सदृग् भवति स यदि दह्यते, तद्भस्म च भाले न्यस्यते तदा शिरोऽर्तिर्याति" / इति श्रुत्वा सिद्धेन चिन्तितम्-'अहो! क्षुद्राऽऽदेशः, अयं मां हन्तुमिच्छति, / परं द्विधाऽपि मृत्युरस्ति, इत्यनुष्ठितमिदं वरम् । इति चिन्तयन् सोऽवादीत्-'करिष्यामि ते कार्यम् । राजा स्वगृहं य्यौ। तौ च यामिकै रक्षितौ पृथक् पृथक् स्थापितौ। द्वितीयदिने पाश्चात्ययामे सिद्धेन काष्ठानि प्र्हितानि। राजनरैलोकैश्च युक्तो विहिताऽन्तयोग्यवेषस्तत्र ययौ । तेन स्वयमेव योग्यभूमी चिता स्थापिता। मलयसुन्दरी च तज्ज्ञात्वा महादुःखं प्राप्ता । तदा पुरलोकास्तद् पुरनं विनश्यद् दृष्ट्वा कृपया राजानं विज्ञपयामासुः- 'प्रभो! किमर्थ परोपकारी नरो मुधा ॥ 56 ॥
Page #179
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 57 ॥ ** ** ** हन्यते ?' राज्ञेओक्तम्- सा तत्प्रिया मदन्तः पुरे तिष्ठतु, स च यातु । न कोऽप्येनं हन्ति । तदा जीवाभिधानेन * मन्त्रिणाप्युक्तम्- 'भोः ! किमेषा चिन्तां भवतामस्ति ? भवद्भिः स्वगृहचिन्ता क्रियताम्' / जनाः शिरो धूनयन्तो गताः । सिद्धः सकललोकेषु हाहाकारं कुर्वत्सु चितामध्यं प्रविष्टः, राजनरैश्चतुर्दिक्षु वह्निर्दत्तः । अर्धज्वलितं कृत्वा ते तत्स्वरूपं राज्ञः प्रोचुः । स हृष्टः । लोकानां रात्रौ तद्दुःखेन निद्राऽपि नागमत् । प्रातः स एव सिद्ध: शिरसि रक्षापोट्टलकं वहन् सकौतुकं जनैर्वीक्ष्यमाणो राजसभां गत्वा प्रोचे- 'शिरसि क्षिप्यतामेषा रक्षा' / राज्ञोऽपि चित्रं जातम् । उक्तं च- 'भोः ! किं त्वं न दग्धः ?' / तेनापि कूटमुक्तम् 'हे नरेन्द्र ! चिताग्नी दग्ध एवाहं परं मे सत्त्वेन तुष्टैर्देवैरभिः शमितः, जीवितश्चाहम्' / राज्ञा cintitam'kUTaM वक्ति, वह्निज्वलने जनानां दृशो वञ्चयित्वा नष्टो घटते !' / ततो रक्षकैर्वृतो मलयसुन्दरीस्थानं ययौ । तत्र भुक्त्वा समये स तया पृष्ट:- 'प्राणेश ! कथं जीवितोऽसि ?' / तेनोक्तम्- 'शृणु, यया सुरङ्गया कूपान्निर्गतस्तस्या मुखद्वारोपरि चिता स्थापिता । मध्ये प्रविष्टोऽहम् । यदा ज्वलनो लग्नस्तदा तद् द्वारमुद्घाट्य सुरङ्गामध्ये स्थितः । वह्नौ ज्वलित्वा स्थिते निर्जने निर्गत्याऽऽगतोऽस्मि । त्वया कस्यापि न वक्तव्यम् । पुना राजसमीपं गत्वोचे 'मां सभार्य विसर्जय' / राज्ञोक्तम्- 'द्वितीयमपि कार्यं कुरु । तेनोक्तम्- 'किं कार्यम् ?' राज्ञा जीवमन्त्रिणो मुखं वीक्षितम् । तेनोक्तम् - शृणु, पुरप्रत्यासन्ने श्री मलयसुन्दरी कथा । / ॥ 57 ॥
Page #180
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 58 ॥ छिन्नटगिरिरस्ति । तस्मिन्नेकैव पद्याऽस्ति । तस्याऽर्धतटे सदाफल: सहकारोऽस्ति । त्वया पद्यया गिरिशीर्षमारुह्य चूतं प्रति झम्पा दात्व्या। तस्य वृक्षस्य फलानि लात्वा भूमिं प्रति झ्म्यादात्व्या। एवं फलान्यानीय भूभुजे देहि येनास्य pittmupshaamyti| सिद्ध इति श्रुत्वा शिरोधूनयन् 'अहो! क्षुद्राऽऽदेशः !' इति चिन्तयन्, 'अत्र काऽपि मति स्ति, मृत्युरेवास्ति। यदि वाऽप्राप्तभार्यों व्रजामि तदाऽपि मृत्युरेव, द्विधाऽपि तद्भावे साहसमेव वरम्' इति ध्यात्वा 'अवश्यं करिष्यामि ते कार्यम्' इत्युक्त्वा राजनरैर्वेष्टितः स चलितः । पौरलोका हाहारवं कुर्वन्ति । पर्वते चटित्वा चूतं प्रति झम्पां दत्त्वा अदृश्यश्चाभूत् । लोकैश्चिन्तितम्-'अस्थीनि पृथक् पृथग् भूत्वा गतानि । सर्वः कोऽपि सदुःखो गृहमागात् । प्रातः स एव सिद्धः शीर्षे फलभृत्करण्डं वहन् जनानां कौतुकं दर्शयन् राजसभामागात् । राजा विस्मितः । सोऽपि नृपमनुज्ञाप्य फलद्वयं गृहीत्वा करण्डं तथैवाऽऽच्छाद्य 'प्रतीक्ष्यः क्षणम्, आगच्छन्नस्मि' इत्युक्त्वा मलयसुन्दरीपाच गतः । सा प्रीति प्राप्ता। फले दत्ते । निविष्टं च सा प्राह-'प्रिय! कथय, कथं कार्य सिद्धम् ?'स प्राह- 'शृणु, यो योगी मे पूर्वपरिचितः स मृत्वा तत्राने व्यन्तरो जातोऽस्ति। तेनाहं पतन् दृष्ट्वा कराभ्यामुत्पाट्य भव्ययुक्त्या वृक्षे स्थापित्ः। उपकारवार्तया रात्रिर्ग्ता। prAtaya'ntareNoktam- 'किं ते पतनकारणम् ?' / मया स्वरूपे प्रोक्ते तेनोक्तम्-'राजा त्वां हन्तुमिच्छति ततोऽहं नृपमेव ह्न्मि। ॥ 58 ॥
Page #181
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 59 ॥ - 'मयोक्तम्- यदि अस्मिन् कार्ये कृते सति स बुध्यते तदा किं हन्यते ?' तेनोक्तम्- 'त्वया विषमकार्ये स्मर्योऽहं, सर्व क्रिस्स्ये'| ततस्तेन कुतोऽपि करण्डमानीय फलैः प्रपूर्य सुखेन पुर्स्मीप्मानीत्ः। प्रोक्तं . च- 'अहम् अदृश्य एव त्वया सह सभां गमिष्यामि । ततोऽहं करण्डं सभायां मुक्त्वा त्व्न्मुदेऽत्राग्तोऽस्मि"| अनावसरे सभायां सिद्धमुक्तकरण्डात् शब्द उद्तः- 'राजानं भक्षयामि मन्त्रिणं वा भक्षयामि । इति श्रुत्वा सर्वेऽपि भीताः प्राहुः- 'सिद्ध एवायं गूढात्मा, तस्य शक्तिर्न सामान्या, करण्डे किमपि भयङ्करमस्ति । तदा जीवमन्त्री किं भयङ्करम् ?' इति वदन् लोकैर्वार्यमाणोऽपि तं करण्डमुदघाटयत् । तत्क्षणं करण्डादग्निज्वाला निर्ग्ता। तया तत्क्षणं मन्त्री भस्मीभूतः । सा च सभां ज्वालयितुं प्र्वृत्ता। राज्ञा भीतेन सिद्ध आकारितः । तेन करण्डमाच्छाद्य जलेन च्छटा क्षिप्ता, सर्व शान्तं जातम् । ततः पुनः करण्डमुद्घाट्य आम्रफलानि लात्वा सर्वेभ्यो दत्तानि । सर्वः कोऽपि चमत्कृतोऽचिन्तयत्- 'सत्यः सिद्धोऽयं स्यात् । अथ राज्ञा मन्त्रिपदे मन्त्रिसुत एव niveshitH॥ पुनर्दिनद्वयेऽतिक्रान्ते सति सिद्धेनोक्तम्-'अहं सभार्यों यामि'| परं राजा मलयसुन्दरीरागं न मुञ्चति । तं प्रति प्राह - 'भो ! एकं कार्य कृत्वा यथेष्टं व्रजेः' / सिद्धः सकोपोऽवक् 'किं कार्यम् ?' / ॥ 59 ॥
Page #182
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 6 ॥ राज्ञोक्तम्-'तथा कुरु यथा स्वीयमुखेन पृष्ठं पश्यामि । सिद्धेन रुष्टेन गलमामोटा मुखं पश्चात् कृत्वा प्रोक्तम् - 'पश्य यथेष्टं पृष्ठम् । सभा क्षुब्धा । मन्त्री प्राह-त्वं धूर्तः शिक्षायोग्यः । तदा सर्वमन्तःपुरं तां वाता श्रुत्वा समेत्य सिद्धस्य पाद्योल्ग्न्म्। कृपां कुरु, नृपं सजं कुरु' / इत्यादिचाटुभिभिन्नहदयः स प्राह-'यदि एवंविध एव पादचारेण पुराद् बहिर्गत्वा प्रासादस्थश्रीअजितनाथप्रतिमां नत्वा समेति तदा सजं करोमि, नो चेद् एवंविधो मरिष्यति । ततो राजा लोकैः सहास्य कौतुकं सदयं दृश्यमानो जिनं नत्वा आगात् । सिद्धेन नसां चालयित्वा मुखं स्वस्थाने कृतम् । अथ यामि' इति सिद्धेनोक्ते राज्ञा प्रत्युत्तरेऽदीयमाने वाजिशालायां वह्निर्लनः । राज्ञोक्तम्- 'मम पट्टतुरङ्गमं ज्वलन्तं वह्निमध्याद् निष्काशय' / इति श्रुत्वा सिद्धो वह्नौ झम्पां दत्त्वा क्षणात् स्वर्णपर्याणभूषिताऽश्वारूढो दिव्यशृङ्गारः समेतः । सर्वेषां चित्रं जातम् । राज्ञा पृष्टम्-'कथं समेतः?' / सिद्धेनोक्तम् - 'महाप्रभावोऽयं वह्निः, योऽत्र प्रविशति स एवंविधो भूत्वा समेति । इति श्रुत्वा सर्वः कोऽपि प्रवेष्टुं सजोऽभूत् । सिद्धेनोक्तम्-'पूर्व राजा मन्त्रीच गच्छतां, शेषाः क्षणं प्रतीक्षध्वम्' / ततो नृप-मन्त्रिणौ वहिं प्र्विस्स्त्तौ। क्षणान्तरे लोकेनोक्तम्-'किमद्यापि नागच्छताम् ? / tenoktm-'smessytH| घटीचतुष्केऽप्यतिक्रान्ते तौ नागतौ । लोकेनोक्तम्-'को हेतुः ?' / तेन हसित्वोक्तम्-'भो ! अहं देवसान्निध्याद् निर्गतोऽस्मि । तौ तु वहिं गतौ अनश्यताम् । ॥ 60 ॥
Page #183
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री.मलयसुन्दरी क्था॥ ॥ 6 ॥ - अन्यायदुमोऽनयोः फलितः । ततः सर्वलोकस्तत्र स एव राजा स्थापितः । शत्रून् जयन् 'सिद्धराज' इति नाम्ना ख्यातोराज्यमपालयत् । 'स्मृतेनांगन्तव्यं त्वया' इति विसृष्टो व्यन्तरो य्यौ। अन्यदा बलसारोऽपि देशान्तरादागतः, प्राभृतं कृत्वा सिद्धराजमुपतस्थौ । तेन तस्य वामाङ्गस्था मलयसुन्दरी दृष्टा, तयाऽपि स उपलक्षितः । स च राज्ञा भाषितः शङ्कितः स्वस्थानं य्यौ। मलयसुन्दर्या प्रियस्याये तस्य स्वकीयकदर्थना-पुत्रहरणस्वरूपं प्रोक्तम्, तदा सज्ञा स सकुटुम्बो dhRto'cintayat'pRthvIsthAnezaH सूरपालः, चन्द्रावतीशो वीरधवलश्च, एतौ द्वौ परिचितौ व्र्तेते। एतत्पुराधिपेन च सह तयोः सदैव वैरं वर्तते । ततस्तयोरेव ज्ञापयामि, अष्टाष्टौ द्रम्मलक्षाणि द्वीपानीतांश्चाष्टौ गजान् ददामि, स्वं च मोचयामि । इति विचिन्त्य सोमनामा कोऽपि स्वकीयस्तेन प्रेषितः । अस्मिन्नवसरे वीरधवल: सूरपाला पृथक पृथग् लोकमुखशुद्ध्या रौद्राटव्यां दुर्गतिलके गिरी भीमपल्लीपतेर्पाच~ मलयसुन्दरी श्रुत्वा तत्र प्राप्ती। भीमं जित्वा मलयसुन्दरीशुद्धिमपि अप्राप्य विषण्णी यावत् स्वस्थानं गच्छतस्तावता सोमस्तव गतः सर्व बलसारोक्तं स्वरूपं ब्भावे। तौ द्वावपि अर्धमध प्रपद्य सोमप्रेरिती सागरतिलकतटपुरं प्रति च्लिती। सन्यो गत्वा ताभ्यां दूतः प्रहितो गत्वा सिद्धराज प्रति जगी- 'भोः ! पृथ्वीस्थानाधिपः चन्द्रावतीपुरीस्वामी चद्वी नरेवरी वक्त:-सोऽयम् अस्मत्परिचितो ब्ल्सारोऽस्ति। ततोऽस्मदचसाऽपराध ॥ 6 ॥
Page #184
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 6 ॥ एकः सतां, मुच्यतामेषः' / इत्यादिदूतवाक्यानि श्रुत्वा पितृ-पशुरयोरागमनं ज्ञात्वा हृदि मुदितोऽपि बाहाकारेणाऽऽटोपं विप्राणो बभाषे ऽभो दूत! यद्यपि तौ नृपी मान्यौ तथापि अन्यायिन : पक्षपातं कुर्वाणी अन्यायिनावेव, ततः शिक्षाही वर्तेते, रणे शिक्षां दास्ये'| इति निर्भय' दूतं प्रेष्य रणभेरी ताडयित्वा ससैन्योऽसौ च्चाल्। द्वयोरपि सैन्ययोर्युद्धं जातम् । सिद्धराजबले भग्ने सति स स्वयमेव युद्ध कर्तुं डुढीके । व्यन्तरः स्मृतः । कुमारेण शत्रूणां शस्त्राणि अर्धपथे छिन्नानि, स्वशस्त्राणि च शत्रुशरीरे ल्ग्न्ति। भटेषु व्याकुलीभूय nshytsusuur-वीर्ध्व्लौस्व्य्मुत्थिती। अथ सिद्धराजेन तावपि अत्याकुलौ कृती, खिन्नौ, तदा सिद्धराजेन लेखो बाणमुखे न्यस्त प्रेषितः । स च बाणः सूरस्य प्रदक्षिणां दत्त्वा अग्रे स्थित्वा प्रणनाम । राज्ञा लेखो गृहीत्वा वाचित:- 'त्वत्पुत्रो महाबलः प्रणमति' / राजा हृष्टो द्धावे। सिद्धराजोऽपि पादचारी पितुः पादौ प्र्न्न्नाम्। सर्वः कोऽपि हृष्टः । सर्वेऽपि नृपा महोत्सवेन सागरतिलकं पुरं प्रापुः । मलयसुन्दरी पितरं नमति स्म्। परस्परं सर्व स्वरूपं प्रोक्तम् । सूरपालेनोक्तं बलसारं प्रति-रे ! मम पौत्रं देहि । तेनोक्तम्- यदि मे सकुटुम्बस्याऽभयं दीयते तदा तं द्दामि। राज्ञा प्रपन्ने तेन स द्त्त्ः। राज्ञोत्सङ्गे niveshitH। प्रोक्तं च- 'भो ! किमस्य नाम ? | बलसारेणोक्तम्- 'बल इति नाम । तदा तेन बालेन पितामहकरस्थितदीनारशतग्रन्थिश्चालितः, ततस्तेन तस्य 'शतबल' इति नाम दत्तम् । सर्वस्वं ॥ 6 ॥
Page #185
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी क्था॥ ॥ 6 ॥ - गृहीत्वा श्रेष्ठी सकुटुम्बो जीवन् मुक्त्ः। सिद्धराजेन सर्व राज्यं पितुद्धाकित्म्॥ अन्यदा श्रीपार्श्वनाथस्य शिष्यश्चन्द्रयशाः केवली गुरुस्तत्रागात् । तदा तौ सूर-वीरधवलौ सकुटुम्बी नृपो तं नन्तुं गतौ । उपदेशं श्रुत्वा श्रीवीरधवलेन पृष्टम्-'प्रभो! पुत्री समुद्रे पतिता गजमत्स्येन सुखेन कथमुत्तारिता ?, स्नेहश्च दर्शितः ?' केवली प्राह- 'श्रूयताम्, अस्या धात्री वेगवती मृत्वा समुद्रे गजाकारमत्स्यो जातः । भारण्डमुखात् तस्योपरि त्वत्पुत्री पतिता । तस्य मत्स्यस्य तां पश्यतो जातिस्मरणमुत्पन्नम् । ततस्तेन सा पृष्ठे धृतैव तटे मुक्ता, स्नेहेन च पश्यन् समुद्रं गत्वा प्रासुकाऽऽहारं गृहन् तिष्ठति । स च मृत्वा सुगतिं यास्यति' / अथ सूरो नृपः प्राह-'प्रभो ! किमेतयोर्वधू-पुत्रयोविने दुःखं जातम् ?' मुनिः प्राह-'श्रूयतां, तवैव पृथ्वीस्थाननगरे प्रियमित्रनामा गृहपतिर्लक्ष्मीवान्, परं पुत्रहीनोऽभूत् । तस्य रुद्रा भद्रा प्रियसुन्दरीचेति तिस्त्रः प्रिया अभूवन् । रुद्रा-भद्रे भगिन्यौ मिथः स्नेहले अभूतां, परं तयोर्द्वयोर्दयितस्य प्रेमलेशोऽपि न । प्रियसुन्दरी च प्रियस्य प्रियाऽभूत् । अन्यदा तस्य मित्रं मदनो नाम प्रियसुन्दया रक्तः सन् तया सह हास्यं चक्रे । तत्स्वरूपं दृष्ट्वा क्रुद्धः प्रियमित्रस्तद्वन्धूनां ज्ञापयित्वा मदनं नगरान्निरकाशयत्" / अस्मिन्नवसरे वृद्धमनुष्याः प्राहुः-'इदं सर्वमस्मद्गोचरे जातम्, ॥ 632 ॥
Page #186
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः मलयसुन्दरी क्था॥ ॥ 64 ॥ अद्यापि तदृहं शून्यमस्ति । नृपः प्राह- प्रभो! अग्रे किम् ? / मुनिः प्राह-मदनः पुरानिष्काशितो दिनद्वयं क्षुधितोऽटव्यांगोकुले gtH|गोपालेभ्य्ः पयः प्रार्थितं, तैश्च महिषीदुग्धेन भृतो घटो द्त्त्ः। सच तं लात्वा पातुं सरः प्रति गच्छन् अचिन्तयत्-'यदि कस्मैचिहत्त्वा पिबामि तदा भव्यम् । इति चिन्तयतोऽस्याग्रे कोऽपि मासोपवासी मुनिर्मिलितः, तेन भावेन प्रतिलाभितो ययौ । सोऽपि पयः पीत्वा सरसि प्रविशन् स्खलितपदः पतितो जलमग्नो मृत्वा दानप्रभावाद् अत्रैव पुरे विजयस्य राज्ञः पुत्रोऽभूत् क्न्द्र्प्नामा। पूर्वभवाभ्यासात् तस्य मनः म्ल्य्सुन्द्र्यामास्क्त्मासीत्। अथ प्रियसुन्दरी-प्रियमित्री पृथ्वीस्थानपुरे विलसन्तौ धनञ्जययक्षयात्रार्थ रथारूढी च्लितौ। ताभ्यां मार्गे मुनिरेको दृष्टः । प्रियसुन्दरी प्रोचे- र मुण्डोऽधमः, अपशकुनं महत् !' / सुन्दरनामानं भृत्यं च प्राह- 'अमुष्माद् इष्टकापाकाद् वहिमानय, यथाऽसौ डम्भ्यते' / तेनोक्तम् -'मम पादयोः पादुके न स्तः, कण्टका भज्यन्ते । तदा रुष्टेन प्रियमित्रेणोक्तम्- 'सुन्दरोऽस्मिन् वटे उद्बभ्यतां यथा पादौ भूमौ न लगतः, कण्टका अपि न भ्ज्य्न्ते'| पुनः प्रियसुन्दरी शकटात् समुत्तीर्य भृशं कुपिता 'मे प्रियेण सह वियोगो मा भूत्, परं राक्षसाकार! त्वमेव स्वबन्धुभिर्वियुक्तो भूयाः । इति वदन्ती त्रीन् वारान् लेष्टुभिस्तं मुनि ज्पान्। पश्चात् तस्य रजोहरणं गृहीत्वा रथे निविश्य बभावे- 'अथ चलत, अपशकुनं मस्तकेऽस्यैव ॥ 64 ॥
Page #187
--------------------------------------------------------------------------
________________ श्रीजैन श्री मलयसुन्दरी क्था। कथासंग्रहः ॥ 65 ॥ पातितम् । ततस्ती दम्पती यक्षाऽऽलयं गत्वा यक्षं पूजयामासतुः । तत्रैका जिनधर्माऽनुरक्ता तद् रजोहरणं वीक्ष्य प्रोचे- 'किमिदम् ?' ताभ्यां साधुसन्तापस्वरूपे प्रोक्ते साऽवादीत्- 'धिग् भवद्भ्यां विरूपं कृतं, महापातकमर्जितम् । ततस्ती भीती वलमानौ मुनिपाधै समेत्य साश्रुपातं तत्पादयोलग्नौ, रजोहरणं च्द्त्त्म्। साधुः कायोत्सर्ग पारयित्वा प्रोचे-'भो महाभीमौ! जिनधर्म कुरुतम् । तौ गृहिधर्म समाश्रित्य साधु सबाढं क्षमयित्वा स्वस्थानं प्राप्तौं। अन्यदा स एव साधुस्तदृहे प्राप्तः, ताभ्यां भक्त्या प्र्तिलाभित्ः। अन्यदा रुद्रा-भद्रे कलहं कुर्वाणे निर्विण्णे चिन्तयितुं लग्ने- 'एष भर्ता प्रियसुन्दरीप्रीतिं न मुञ्चति, तत्किं नित्यं कलहकरणेन ? अतो मृत्युरेव श्रेयान् । इति विमृश्य ते द्वे अपि कूपे प्तिते। तन्मध्ये या भद्रा सा जयपुरे चन्द्रपालस्य सुता कनकवतीजाता, वीरधवलेनोटा च । रुद्रा व्यन्तरी जाता, भ्रमन्ती प्रतिष्ठानपुरं प्राप्ता, तौ प्रियसुन्दरीप्रियमित्रौ च रात्री प्रीतिमन्तौ दृष्टा भित्तिं पातयित्वा ग्ता। तौ मृतौ । प्रियमित्रजीवो महाबलोऽभूत्, प्रियसुन्दरीजीवो मलयसुन्दरी जाता, सुन्दरकर्मकरजीवश्च वटे व्यन्तरोऽभूत् । अथ रुद्रा व्यन्तरी महाबलस्योपरि द्रोहं कर्तुमशक्ता तस्य वस्त्राभरणादिकमपजहे, लक्ष्मीपुञ्जहारस्तयैव महाबलकण्ठाद् अपहत्य पूर्वभवस्वसृस्नेहात् कनकवतीकण्ठे निवेशितः । तया च कूटमुक्त्वा मलयसुन्दरी प्रति कोपः ॥ 65 ॥
Page #188
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा । ॥ 66 ॥ कारित्ः। सुन्दरजीवेन भृत्येन पूर्वदुर्वचनं स्मृत्वा कुमारस्यापि तादृशमेव वटोद्वन्धनदुःखं शवमुखेऽवतीर्य कथितम् । अन्यदा भद्रया पत्युर्मुद्रारत्नं हृतमासीत् । सा च हरन्ती सुन्दरेण दृष्टाऽऽसीत् । प्रियमित्रेण पृष्टे सति सुन्दरेणोक्तम्- 'भद्रया मुद्रारत्नं गृहीतमस्ति । तदा भद्रा proce -re छिन्ननासिक ! त्वयैव गृहीतमस्ति, किं नार्पयसि ?' / स मौनेन स्थितः । ततः प्रियमित्रेण साम-दण्ड-भेदादिभित्विआ भद्रापार्धात् तदृहीतम् । तेन हेतुना तेन भूतेन कनकवतीनासिका गृहीता, कनकवती च च्छिन्ननासाऽभूत् । कुमारोऽपि सुन्दरं प्रति दुर्वचनाद् बटे उद्ध्ः। साधु प्रति राक्षसादिदुर्वचनादिभाषणाद् मलयसुन्दर्या राक्षसीकलकोऽभूत् । पूर्व मलयसुन्दर्या अमुना कुमारेण च सुसाधुभ्यो दानं ददे, जिनधर्मश्च पालितस्तेनाभ्याम् उत्तमकुलादिका सर्वसामग्री प्राप्ता। तथा मलयसुन्दर्या स यतिराक्रुष्टः, 'स्वबन्धुभिः सार्थ तवैव विप्रयोगोऽस्तु, त्वं राक्षस' इत्याद्याक्रोशवचनैर्भाषित्वा त्रीन् वारान् लेष्टुप्रहारैर्मुनिराहतः, महाबलोऽपि अनुमोदयन् मौनेन तस्थौ, तत आभ्यां दृढं पातकमर्जितम् । तस्याऽनुभावतो द्वयोनिजलोकेभ्यस्त्रीन् वारान् वियोगोऽजनिं । यद् मलयसुन्दर्या साधो रजोहरणं गृहीतं तेन कर्मणा अस्य बालः श्रेष्ठिना गृहीत्ः। एवं पूर्वभवकर्मफलमुपस्थितम् । स एवाहं साधुश्छिन्नकर्मा केवली जातोऽस्मि । मम स एव भवः, अनयोद्वितीयोऽभूत् । इति महाबल-मलयसुन्दरीचरित्रं श्रुत्वा सूरपाल ॥ 66 ॥
Page #189
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ** श्री मलयसुन्दरी क्था॥ ॥ 67 ॥ वीरधवली भवनिर्विण्णी प्रोचतुः- 'प्रभो! दीक्षां ग्रहीष्यावः । 'मा प्रतिबन्धः कार्यः इति साधुनोक्ते नृपौ स्वस्थानं गतौ । सूरपालेन पृथ्वीस्थानराज्यं महाबलाय दत्तम् । वीरधवलेनापि तत्रैव स्थितेन स्वराज्यं मलयकेतके पुत्राय दत्तम् । ताभ्यां पत्नीयुताभ्यां महोत्सवेन केवलिपार्थे दीक्षा गृहीता, समये च दिवं य्युः। महाविदेहे सिद्धि प्राप्स्य्न्ति। . अथ महाबलः शतबलं पुत्रं सागरतिलके नगरे स्थापयित्वा स्वयं च पृथ्वीस्थानपुरं गत्वा श्राद्धधर्मस्थितो राज्यमपालयत् । तस्य च द्वितीयः पुत्रः सहस्रबलनामाऽभूत् । एवं भुजबलेन व्यन्तरबलेन च बहून् नृपान् वशीकृत्य राज्यं श्रीजिनधर्म च पालयन् विशेषतः साधुभक्तिं च कुर्वन् पश्चिमे वयसि गुरोः पार्थे प्रियया युक्तो दीक्स्साण्ज्ग्राः। सागरतिलके शतबलो राजा, पृथ्वीस्थाने च shsrbloraajaa'bhuut| अथ महाबलर्षिगीतार्थो भूत्वा गुर्वादेशाद् एकाकी विहरन् सागरतिलके सन्ध्यायां समेत्य वने कायोत्सर्गेण स्थितः । वनपालेन शतबलाय राज्ञे विज्ञप्तम् । सोऽपि हृष्टस्तस्मै दानं दत्त्वाऽचिन्तयत् - 'साम्प्रतमन्धकारोऽभूत्, प्रातर्महोत्सवेन नन्तुं यास्यामः' / अस्मिन् समये सा कनकवती स्थाने स्थाने भ्रमन्ती त्त्रैवाऽऽग्ता। वने गतं महामुनिं दृष्ट्वा दथ्यौ- 'एष मूलतोऽपि मे वृत्तान्तं वेत्ति । यद्यसौ मम ॥ 67 ॥
Page #190
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 68 ॥ 'स्वरूपं लोकाग्रे वक्ष्यति तदाऽहं क्वापि प्रवेशं न लप्स्ये ततोऽयं मार्यते तदा वरम् । इति विचिन्त्य तया काष्ठानि वेष्टयित्वा मुनिर्ज्वलितः । महाबलमुनिः सुदुस्सहमुपसर्गं सम्यक् सहमानः केवलज्ञानमासाद्य सिद्धिं ययौ । प्रभाते शतबल उत्कण्ठितो नन्तुमागतः । मुनिस्थाने भस्मपुत्रं दृष्ट्वा शङ्कितः, क्वापि तातं न ददर्श, किन्तु पदानुसारेण सा छिन्ननासा दृष्टा । तया ताड्यमानया सर्व सत्यमुक्तं, तदा सा कदर्थनया मारिता षष्ठं नरकं ययौ । राजा दुःखाऽऽक्रान्तो विलप्य स्वस्थानं ययौ । मलयसुन्दरी महत्तरापदं प्राप्ता । महाबलनिर्वाणेन पुत्रं दुःखितं ज्ञात्वा प्रबोधायागता । तं प्रबोध्य पश्चात् सहस्रबलं प्रतिबोधयितुं पृथ्वीस्थानं पुरं गता । कतिचिद्दिनपर्यन्ते शतबलोऽपि महत्तरां नन्तुमुत्कस्तत्रागात् । तत्र च तौ मिलितौ द्वापि पुत्रौ दुःखहीनौ कृत्वा महत्तराऽन्यत्र विजहार । तौ च द्वावपि स्वस्वपुरे स्थितौ राज्यं पालयतः स्म । मलयसुन्दरी प्रान्ते आराधनां कृत्वा द्वादशे देवलोके जगाम, महाविदेहे च समुत्पद्य विदेहे सिद्धिं यास्यति । इति मलयसुन्दरीकथां श्रुत्वा मलयसुन्दरीवद् ज्ञानं शीलं च पाल्यं विवेकिभिः । यथा ताभ्यां पूर्वभवे मुनेराशातना कृता तथा न केनापि कर्तव्या । श्रीमत्पार्श्वजिनेन्द्रनिर्वृतिदिनाद् याते ऽसमानां शते, सञ्जज्ञे नृपनन्दना मलयतः सुन्दर्यसौ नामतः । 1 वर्षाणाम् । श्री मलयसुन्दरी कथा ॥ ॥68॥
Page #191
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 69 ॥ ************ एतस्याचरितं बजा गणभृता प्रोक्तं पुरा केशिना, श्रीमच्छङ्गनरेश्वरस्य पुरतोऽप्यूचे मयेदं तथा ॥ 1 ॥ समावबोधाय विस्तरो दुस्तरो भवेत् । न सङ्गेषो न विस्तारः कथितश्चेह तत्कृते ॥ 2 ॥ ॥ इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसूरिकृतायां श्रीमलयसुन्दरीकथायां चतुर्थ उल्लासः ॥ ॥ इति गद्यबद्ध - श्रीमलयसुन्दरीकथा ॥ श्री मलवसुन्दरी कथा । / ॥ 69 ॥
Page #192
--------------------------------------------------------------------------
________________ O श्री मलवसुन्दरी कथा ॥ 110011
Page #193
--------------------------------------------------------------------------
________________ श्रीजेन ॥अह्म् ॥ श्री शंखेश्वर पार्श्वनाथाय नमः । ॥shrii प्रेम-भुवनभानु-पद्य-हेमचंद्र-सद्गुरुभ्यो नमः ॥ श्रीमूलदेवनृप चरित्रम् कथासंग्रहः 88888 ॥shriimuuldevnRpcritrm|| B888888888888 अभूद्धभामिनीभाले, क्षेत्रे भरतनामनि ॥ गौडदेशो जातरूप-तिलकश्रियमाश्रयन् ॥ 1 ॥ तत्रासीत्पाटलीपुत्रं, पुरं सुरपुरोपमम् ॥ मूलदेवोराजपुत्र-स्तत्राऽभूद्रूपमन्मथः ॥ 2 ॥ उदारचित्तः सकलकलाशाली प्रियंवदः ॥ कृतज्ञो नैकविज्ञान-विज्ञो विमलधीनिधिः ॥ 3 ॥ शूरः प्रतिज्ञानिर्वाही, पूर्तविद्यैकसेवधिः ॥ सोऽभूदुचितविहीना-नाथबन्धुगुणप्रियः ॥ 4 ॥ (युग्मम्) तस्करद्यूतकारादिः, साधुप्राज्ञाधिकोऽथवा ॥ यो यो मिमेल ताद्रूप्यं, स भेजे स्फटिकाश्मवत् ॥ 5 ॥ कुतूहलैनवनवैमानवान् विस्मयं नयन् ॥ वृत्तो मित्रः पुरे तत्रा-'चरत् खेचरवच्च स्ः॥6॥ तत्राशेषगुणाढ्येऽपि, चूतव्यसनमुत्कटम् ॥ अभूत्सर्वकलापूर्णे, शशाइव laanychnm॥7॥ पित्रादिभिर्निषिद्धोऽपि, यतासक्तिं स्प्काम्देव्ः। 2 अनेकविज्ञानप्राशः । ॥ 1 ॥
Page #194
--------------------------------------------------------------------------
________________ श्रीमूलदेवनृप चरित्रम् कथासंग्रह EXSCXSXSEXOSSETTE // 2 // स नामुचत् ॥ व्यसनं हि वीशां प्रायो, दुस्त्यजं स्यात्स्वभाववत् ॥ 8 ॥ ततोऽसौ व्यसनासक्त, इति पित्रा तिरस्कृतः ॥ मानानिजपुरं हित्वा, भ्रमन्नुज्जयनी ययौ ॥ 9 ॥ गुलिकायाः प्रयोगाच्च, तत्र वामनरूपभृत् ॥ कलाभिर्बहुभिर्लोकान्, रञ्जयन् विश्रुतोऽभवत् ॥ 10 ॥ रूपलावण्यविज्ञानकलाकौशलशालिनी ॥ तत्रासीद्देवदत्ताह्वा, वेश्या स्वर्ग इवोर्वशी ॥ 11 ॥ तां सर्वोत्कृष्टसकलकलाकौशलगर्विताम् ॥ कलाधिविस्मयं नेतुं, न दक्षोऽपि क्षमोऽभवत् ॥ 12 ॥ लोकेभ्यस्तत्स्वरूपं त-न्मूलदेवो निशम्य ताम् ॥ दिदक्षामास दक्षो हि, दक्षमन्यं दिद्दक्षते ॥ 13 ॥ ततो निशान्ते गत्वा स, तत्रिशान्तस्य सन्निधौ । वामनस्तन्मनो हर्तु, गीतं गातुं प्रचक्रमे ॥ 14 ॥ तद्रीतं स्फीतमाकोंदञ्चद्रोमाञ्चकञ्चुका ॥ देवदत्ताऽभवद्भूरि-सुधापूरैरिवाऽऽर्द्रिता ॥ 15 ॥ गीतेन तेन हल्लोहाकर्षायस्कान्तबन्धुना । कुरङ्गीवाकृष्टचित्ता, सा तन्वङ्गीत्यचिन्तयत् ॥ 16 ॥ अहो ! अश्रुतपूर्वासौ, गीतिर्स्यातिब्न्धुरा॥ तदाताऽसौ न सामान्यो, नरः किन्तु नरोत्तमः ॥17॥ध्यात्वेति चेटिकामेकां, सा प्रेषीत्तं समीक्षितुम् ॥ साऽपि तं वामनं वीक्ष्या-'ऽगता तामित्यभाषत ॥ 18 ॥ गन्धर्वो वामनाकारः, कोऽपि स्वामिनि ! गायति ॥ कुरङ्गमदवद्रूप-मन्तरापि मनोहरः ॥ 19 ॥ तदाकर्ण्य तमाह्वातुं, 1 प्राणीनाम् । 2 गृह्स्य्। 3 विस्तीर्णम् । 4 अयस्कान्तः, लोहचुम्बक इति भा.| 5 कस्तुरिकावत् ॥ 2 ॥
Page #195
--------------------------------------------------------------------------
________________ श्रीमूलदेवनृप श्रीजैन कथासंग्रहः चरित्रम् 88888888888888853BIKA // 3 // प्रैवीन्माधविकाभिधाम् ॥ कुब्जां दास देवदत्ता, साऽपि गत्वेति तं ज्गौ॥ 20 ॥ अस्माकं स्वामिनी देव-दत्ता विज्ञपयत्यदः ॥ कलानिधे! प्रसीद त्व-मागच्छास्मन्निकेतनम् ॥ 21 ॥ मूलदेवोऽवदत्कुब्जे !, नागमिष्यामि तद्गृहम् ॥ गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशालिनाम् ॥ 22 ॥ यदुक्तं-या विचित्रविटकोटिनिघृष्टा, म्द्य्माण्स्निर्ताऽतिनिकृस्स्त्ता। कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां nvishissttaaH॥23|| तेनेत्युक्ताऽपिसा चाटु-शतैरावय' तंभृशम् । सनिर्बन्धं करे धृत्वा-'चीचलन्निलयं प्रति ॥ 24 ॥ सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां स्यात् ॥ कलायाः कौशलाद्विद्याप्रयोगाच व्यधादृजुम् ॥ 25 ॥ ततस्सविस्मयाऽऽनन्दा, सा तं प्रावीविशद्गृहे । / देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ॥ 26 ॥ वामनस्याऽपि सा तस्य, वीक्ष्य लावण्यमद्धतम् ॥ विस्मिता विष्टरे तुङ्गे, गौरवात्तं न्यवीविशत् ॥ 27 ॥ ततस्तया कुब्जिकया, दर्शयन्त्या निजं व्पुः॥प्रोक्ते तच्चेष्टिते देव-दत्ता देवं विवेद तम् ॥ 28 ॥ वैदग्ध्यगर्भरालापैः, कुर्वन् गोष्टी तया समम् ॥ मूलदेवो मनस्तस्याः, स्ववशं विदधे दुतम् ॥ 29 ॥ यतः-अणुणयकुसलं परिहा-सपेसलं ल्द्ध्वान्निदुल्लिअण्॥ आलवणंपि हु च्छेआ-ण कम्मणं किं च मूलीहिं ? ॥ 30 ॥ अथैको वैणिकस्तत्रा-'ऽययौ वीणाविशारदः ॥ m । 1 सेविता इत्यर्थः । गृहम् । 4 आस्ने। ॥ 3 ॥
Page #196
--------------------------------------------------------------------------
________________ G श्रीजैन कथासंग्रहः श्रीमूलदेवनृप चरित्रम् RECENSE ॥ 4 ॥ आदेशाद्देवदत्तायाः, सोऽपि वीणामवीवदत् ॥ 31 ॥ तामाकर्ण्य प्रमुदिता, देवदत्तैवमब्रवीत् ॥ साधु साधु त्वया वीणा, वादिता वरवैणिक ! ॥ 32 ॥ स्मित्वाऽथ वामनः प्रोचे-'वन्तीलोकोऽखिलोऽप्यहो ॥ शुभाशुभविभागं द्राग्, वेत्ति कामं विचक्षणः ॥ 33 ॥ देवदत्ता तदाकर्ण्य, साशङ्केति शशंस तम् । / महात्मन् ! किमिह क्षुण्णं, विद्यते यद्वदस्यदः ॥ 34 ॥ सोऽवादीत्क्रिमपि न्यूनं, वर्तते न भवाद्दशाम् । / किन्तु वंशः सशल्योऽय-मस्ति तन्त्री च ग्र्भिन्नी॥ 35 ॥ विद्वन् ! कथमिदं ज्ञेय-मित्युक्ते देव्द्त्त्या॥ सोऽप्येतद्दर्शयामीति, वदन् वीणामुपाददे ॥ 36 ॥ तन्त्र्याः केशं दृषत्खण्ड', वंशाच्चाकृष्य दत्तवान् ॥ तां चाशु प्रगुणीकृत्य, स्वयं वीणामवादयत् ॥ 37 ॥ व्यक्तग्रामस्वरां ग्राम-रागसङ्गममञ्जुलाम् ॥ अतुच्छमूर्च्छनां लोक-कर्णपान्थसुधाप्रपाम् ॥ 38 ॥ मञ्जुघोषवर्ती घोष-वतीमाकर्ण्य तां रयात् ॥ देवदत्ता सतन्त्रासी -त्परतन्त्रमना भृशम् ॥ 39 ॥ (युग्मम्) करेणुरेका पूत्कार-शीलाऽभूत्तद्गृहान्तिके ॥ तद्विणाक्वणितं श्रुत्वा, साऽपि तूष्णीकतां द्धौ॥ 40 ॥ देवदत्ता तत: स्नेहो-दञ्चद्रोमोगमाऽवदत् ॥ अहो ! विदग्ध ! वैदग्ध्य-मिदं ते जगदुत्तमम् ॥ 41 ॥ विपञ्चीवादने दक्षा, वाणीतुम्बुरुपारगाः ॥ गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्व्या॥42॥ वैणिकोऽपि तदा नत्वा, तस्य पादावदोऽवदत् 1 पाषाणखण्डम् । 2 मनोहरशब्दवतीम् । 3. वीणाम् । 4 सपरिवारा । 5 ह्स्तिनी। 6 वीन्नावाद्ने।
Page #197
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 5 ॥ 7 ॥ विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय ॥ 43 ॥ धूर्त्ताधिपोऽभ्यधान्नाहं, सम्यग्जानामि वल्लकीम् ' ॥ अस्ति किन्तु दिशि प्राच्यां, पाटलीपुत्रपत्तनम् ॥ 44 ॥ तत्र विक्रमसेनाह्नः, कलाचार्योऽस्ति धीनिधिः । मूलदेवोऽहञ्च किञ्चि द्वीणां विद्वस्तदाश्रयात् ॥ 45 ॥ बिपञ्चीवादनाम्नायं सम्पूर्ण तु त एव हि ॥ कलयन्ति कलाकेलि-निलयाः कुशलोत्तमाः ॥ 46 ॥ नाट्याचार्योऽथ तत्राऽऽगाद्विश्वभूतिर्महामतिः ॥ वामनायावदद्देव - दत्ता तं भरतोपमम् ॥ 47 ॥ मूलदेवोऽब्रवीदेत- च्छिक्षितायाः पुरस्तव ॥ अस्त्ययं भरतः किन्तु, विशेषो ज्ञास्यतेऽधुना ॥ 48 ॥ विचारं भारतं तस्या- प्राक्षीद्धर्त्ताधिपस्ततः । विश्वभूतिस्तु तं मूढोऽवमेने वामनत्वतः ॥ 49 ॥ ततः स तस्य भरत - व्याख्यां स्वैरं वितन्वतः । पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयद् । / 50 / / उवाचानुचितं किञ्चिद्विश्वभूतिस्ततो रुषा । / सोपहासं शशंसैवं, मूलदेवोऽपि तं तदा ॥ 51 ॥ रङ्गाचार्याङ्गनास्वेव', त्वमेवं नाटयेः क्रुधम् ॥ न त्वन्यत्रेति तेनोक्ते, हीणो मौनं बभार सः ॥ 52 ॥ देवदत्ताऽथ तं खवं, पश्यन्ती स्निग्धया दशा । विश्वभूतेर्विलक्षत्वमपनेतुमदोऽवदत् । / 53 / / भवन्तो नाधुंना स्वस्थाः सन्ति कायाकुलत्वतः । ततो विमृश्य वक्तव्यः, प्रश्नस्यार्थः क्षणान्तरे ॥ 54 ॥ जायते नाट्यवेला त द्देवदत्ते ! व्रजाम्यहम् । एवं वदंस्ततो विश्व1 वीणाम् । 2 नाट्याचार्य । 333 श्रीमूलदेवनृप. चरित्रम् ॥ 5 ॥
Page #198
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 6 ॥ 3888 भूतिस्तस्या गृहाद्ययौ ॥ 55 ॥ देवदत्ताऽथ सन्मान्य, वैणिकं' विससर्ज तम् । भोजनावसरे जाते, चेटिकां चैवमभ्यधात् ॥ 56 ॥ आहूयतामङ्गमर्दः, कोऽपि स्नानार्थमावयोः । उवाच खर्वः कुर्वेऽहमभ्यङ्गं ते यदीच्छसि ॥ 57 ॥ देवदत्ताऽवदद्दक्ष !, त्वमेतदपि वेत्सि किम् ? / / सोऽवादीद्वेधि नो किन्तु, तज्ज्ञपार्श्वे स्थितोऽस्म्यहम् ॥ 58 ॥ दास्यानीतं गृहीत्वाऽथ, पक्वतैलं स वामनः । प्रारेभेऽभ्यञ्जनं तेन, वशीचक्रे च तन्मनः ॥ 59 ॥ अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो मृदुः ॥ तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ । / 60 / / प्रकृत्येदृशरूपस्य, न स्युरेतादृशा गुणाः ॥ प्रच्छन्नं रूपमेतस्य, तत्प्रादुष्कारयाम्यहम् ॥ 61 ॥ देवदत्तेति सञ्चिन्त्य, तत्पादाब्जे प्रणम्य च ॥ इत्युवाच गुणैरेव, ज्ञातं ते रूपमद्भुतम् । / 62 / / दक्षो दाक्षिण्यवान् सिद्ध-पुमानाश्रितवत्सलः ॥ महाभागश्च मे ख्यात - स्त्वं गुणैरेव तादृशैः ॥ 63 ॥ तत्ते स्वाभाविकं रूपं द्रष्टुमुत्कण्ठते मनः । त्यक्त्वा मायामिमां कृत्वा, कृपां तन्मे प्रदर्शय । / 64 / / इत्थं तया सनिर्बन्ध-मुदितो मुदितोऽथ सः ॥ आकृष्य गुटिकां रूप विपर्ययकरीं मुखात् ॥ 65 ॥ नवयौवनलावण्य-मञ्जुलं स्मरजित्वरम् ॥ आविश्चक्रे निजं रूपं, जगज्जनमनोहरम् ॥ 66 ॥ ( युग्मम्) ततस्तं दृक्चकोरैक- चन्द्रं लवणिमोदधिम् ॥ वीक्ष्य हर्षोल्लसद्रोम - हर्षोच्चैः सा 1 वामनम् । 2 वीणावादकम् । 2.9. श्रीमूलदेवनृपचरित्रम् ॥ 6 ॥
Page #199
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्रीमूलदेवनृप चरित्रम् ॥ 7 ॥ BC888888888888 विसिस्स्मिये॥67॥प्र्सादो मे महांश्चक्रे, युष्माभिरिति वादिनी॥ देवदत्ता वितेनेऽथ, तदङ्गाभ्यङ्गमात्मना ॥ 68 ॥ अथ द्वावपि तौ स्नात्वा, व्यधत्तां सह भोजनम् ॥ देवदृष्ये ततो देव-दत्तादत्ते स पर्यधात् ॥ 19 ॥ ततो विदग्धगोष्ठी तौ, क्षणं रहसि च्क्र्तुः॥ मूलदेवं तदा देव्-द्त्तैव्म्व्द्न्मुदा॥70॥ परोलक्षा नरा दक्षा, महात्मन् ! वीक्षिता म्या|न्तु त्वामन्तराऽन्येन, हृतं केनापि मे म्न्ः॥71॥ यतः-नयणेहिं को नदीसइ, केण समाणं न होंति लावा॥ हिअयाणंदं जं पुण, जणयैतं माणुसं विर्ल्ण्॥72॥ किञ्चभवन्ति सगुणा: केऽपि, कुरूपा मृगनाभिवत् ॥'इन्द्र्वारुन्न्व्त्केऽपि, रूपवन्तोऽपि निर्गुणाः ॥ 73 ॥ ये तु मन्दारवदूप-वन्त: सारगुणान्विताः ॥ ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः स्युर्भवादृशाः ॥ 74 ॥ नाथामि तदहं नाथ!, नाऽथ कार्या विचार्न्ना॥ यथा स्थितोऽसि मच्चित्ते, तथा स्थेयं ममालये ॥ 75 ॥सोऽथावादीद्यि!| द्रव्य-हीने वैदेशिके मयि ॥ प्रतिबन्धो न ते युक्तो, भ्रमर्या इव kiNshuke॥76॥ सर्वेषामपि जन्तूनां, प्रेम स्यात्सधने जने ॥ अर्थमात्रैषिणां वेश्या-जनानां तु विशेषतः ॥ 77 ॥ गुणानुरागागणिका, यदि स्यानिर्धने र्ता॥ तदा झुपार्जनाभावा-त्सीदेत्तस्याः कुलं स्दा॥78॥ वेश्या स्माह गुणज्ञानां, प्रेम्णो मानसजन्मनः ॥ध्न्ण् निबन्धनं न स्याद्गुणाः किन्तु निबन्धनम् ॥ 79 ॥ धनं 1 इन्द्रधनुष्यवत् । 2 कल्पवृक्षवत् । 3 याञ्चामि । 4गृहे। 5 कारणम् । 8888888888 ॥ 7 //
Page #200
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः शरश हि बाह्यमिभ्यास्त-द्वहिरेव स्पृशन्ति नः ॥ चित्ते तु त्वादृशा एव, प्रविशन्ति कलाधनाः ॥ 80 ॥ यतःसज्जनानां वचो द्रव्य-सहस्रादतिरिच्यते ॥ स्निग्धं चालोकितं लक्षा-त्सौहार्द कोटितस्तथा ॥ 81 ॥ स्वदेशः परदेशश्चाऽन्येषां न तु कलावताम् ॥ सकलो' हि शशीव स्या- त्पूजनीयो जगत्त्रये ॥ 82 ॥ तदन्वहं त्वयाऽवश्य-मागन्तव्यं ममौकसि ॥ सनिर्बन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः ॥ 83 ॥ ततो मिथोऽनुरक्तौ तौ, तुल्यचातुर्यशालिनौ । चिरं चिक्रीडतुः स्वैरं करेणुकरिणाविव ॥ 84 ॥ देवदत्ताऽथ नृत्यार्थ - माहूता राजवेत्रिणा । मूलदेवं सहादाय, ययौ पार्थिवपर्षदि ॥ 85 ॥ उद्दामकरणं तत्र, नाटकं निर्ममे च सा । पटहं वादयंस्तां चा 'नर्तयद्धूर्तनायकः ॥ 86 ॥ वीक्ष्य तं नाटकं कान्तं, भूकान्तो' विस्मितो भृशम् ॥ याचस्व वरमित्यूचे, न्यासीचक्रे तया तु सः ॥ 87 ॥ गाढप्रेमा ततो मूल - देवे देव इवाप्सराः ॥ देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ॥ 88 ॥ मूलदेवस्तु तन्नापि, न द्यूतव्यसनं जहौ ॥ ततस्तं देवदत्तैव-मूचे सानुनयं रहः । / 89 / / कलङ्कस्त्वादृशां द्यूतं, वैरस्यमिव' वारिधेः ॥ तदिदं व्यसनं श्रीणां, व्यसनं मुञ्च वल्लभ ॥ 90 ॥ तयेत्युक्तोऽपि नात्याक्षी - न्मूलदेवस्तु देवनम् ' ॥ दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि ॥ 91 ॥ तस्यां पुर्यां सार्थवाहो ऽचलाह्वोऽभून्महाधनः । स तु पूर्व मूलदेवादेवदत्तारतोऽभवत् । / 92 / / यद्यत्साऽमार्गयत्तत्त- त्सोऽदात्तस्यै धनादिकम् ॥ प्राणानपि जनो रागी, दत्ते 1 कलया सहितः । 2. नृपः । 3. सप्रेमं । 4. विगतरसत्वं क्षारत्वमित्यर्थः । 5 द्यूतम् । श्रीमूलदेवनृपचरित्रम् शरश
Page #201
--------------------------------------------------------------------------
________________ श्रीजैन श्रीमूलदेवनृप चरित्रम् ॥ 9 ॥ BBBBBBBBBBBBB ...वित्तस्य का कशा ? ॥ 93 ॥ तत्राऽऽयान्तं मूलदेवं, ज्ञात्वा सोऽन्तः क्रुधं दधौ ॥ रोष: स्यात्प्राणिनां प्राय:, एकद्रव्याभिलाषिणाम् ॥ 14 ॥ छिद्राणि मूलदेवस्या-'न्वेषयामास सोऽन्वहम् ॥ तद्धिया न क्यौ तस्याः, सौधेतो' विना छलम् । / 95 ॥ अथोचे देवदत्तां त-न्माता कैतवसेवधिम् ॥ *कितवं मूलदेवाहवं, निद्रव्यं मुञ्च नन्दने ! ॥ 96 ॥ भूरिवित्तप्रदे नित्य-मचले निश्चला भव ॥ एकत्र कोशे द्वौ खड्गी, न हिमातः क्दाच्न्ः॥ 97 ॥ देवदत्ताऽब्रवीन्मातः!, केवलं ध्न्रागिन्नी॥ नास्म्यहं किन्तु मे भूवान, प्रतिबन्यो गुणोपरि ॥ 98 ॥ क्रोधाध्माताऽवदन्माता, धूर्ते स्युस्तत्र के गुणाः ? ॥ देवदत्ता ततोऽवादी-सद्गुणाक्षिप्तमानसा ॥ 99 ॥ दक्षो दाक्षिण्यवान् धीरः, कलावेदी प्रियंवदः ॥ दाता विशेषविच्चायं, तन्नवाऽमुंजहाम्यहम् ॥ 10 ॥ ततः सा कुट्टिनी कोपा-विष्टा दुष्टा निजाङ्गजाम् ॥ प्रतिबोधयितुं नैकान्, दृष्टान्तानित्यदीदृशत् ॥ 101 ॥ सा यावकेऽर्थितेऽदात्तं, नीरसं दारु चन्दने ॥ माल्ये निर्माल्यमिक्षी च, तत्प्रान्तं नीरमासवे ॥ 102 ॥ किमेतदिति सा पुत्र्या, पृष्टा चैवमवोचत । इदं यादृक् प्रियस्तेऽसौ, तादृक्तंमुच त्द्रुत्म्॥10॥ देवदत्ताऽभ्यधान्मातः!, परीक्षामविधाय किम् ॥ तमेतत्सममाख्यासि, मूर्यो मणिमिवोपलम् ॥ 104 ॥ परीक्ष्यतामयं तर्हि, जनन्येत्युदिता सुता॥ 1 मूलदेवः । मदीरायाम् । सुबो-जुगारी CCC8888888888 ॥ 9 //
Page #202
--------------------------------------------------------------------------
________________ श्रीजेन 2029202 श्रीमूलदेवनृप- चरित्रम् कथासंग्रह ॥ 10 ॥ इथून प्रार्थयितुं दासी, प्राहिणोदचलान्तिके ॥ 105 ॥ देवदत्ता याचते त्वा-मिथुनिति तयोदितः ॥ इक्षुभिः शकटं भृत्वा-'चल: प्रेषीत्प्रमोदतः ॥ 106 ॥ तदृष्ट्वाऽक्वाऽवदत्पश्या-'चलस्यौदार्यमद्भुतम् ॥प्रैस्सीन्मानातिगानिक्स्सून्, कल्पवृक्ष इवाशु य्ः॥107॥ ततः सुता जगौ मात-र्यद्यहं स्यां क्रेन्नुका॥ तदा ममोपयुज्यन्त, इक्षवोऽमी असंस्कृताः ॥ 108 ॥ अत्रैवार्थे मूलदेवो-'प्यादेष्टव्यो भुजिष्यया ॥ . द्वयोरपि तयोर्मात-र्विशेषो ज्ञायते यथा ॥ 109 ॥ इत्युक्त्वा मूलदेवान्ते, प्रेषीत्सा माधवीलताम् ॥ साप्यस्ति देवदत्ताया, इक्षुश्रद्धेति तं ज्गौ॥110॥ ततस्स पञ्चषानिक्षू-नादायापास्य त्त्त्व्च्म्॥मुक्त्वा मूलाग्रपाणि, द्वयगुलागण्डिका व्यधात् ॥ 111 ॥ कर्पूरवासितास्ताच, चातुर्जातकसंस्कृताः ॥ शूलप्रोता: शरावान्तः, क्षिप्त्वा प्रेषीत्तदावृताः । 112 ॥ ताः प्रेक्ष्य मुदिता देव्-द्त्ताऽऽख्य्ज्ञ्नीमिति॥ अनयोरन्तरं पश्य, काचवैडूर्ययोरिव ॥ 113 ॥ तदहं तद्गुणैरेव, तस्मिन् रक्ताऽस्मि नान्यथा ॥ अक्का दध्यौ नैनमेषा, त्य्ज्त्य्त्य्न्त्मोहिता॥114॥ करोम्युपायं तत्कञ्चि-धनायं कामुकः स्व्य्म्॥पुर्या निर्याति जानुल्याः, पाठेनेव गृहादहिः ॥ 115 ॥ ध्यात्वेति शम्भली' स्माहा-'चलं कइत्व्कोविदा॥ ग्रामान्तरं गमिष्यामी-त्यलीकं ब्रूहि मे सुताम् ॥ 116 / / तमावास्यति धूर्त सा, ज्ञात्वा त्वामन्यतो ग्त्म्। 1दास्या|2 तज तमालपत्र अलची अने नागकेसरथी बनेल चूर्ण । 3 अक्का। ॥ 10 ॥
Page #203
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्रीमूलदेवनृप चरित्रम् XOXOSSEXSSSSSSSS // 11 // // तदा भटैर्वृतः सजइ-मत्सङ्केतात्त्वमापतेः ॥ 117 ॥ धूर्ततामृगधृत्त च, तं तथैवापमानयेः ॥ यथा भूयोऽत्र नागच्छे-त्सर्पधाम्नीव मूस्स्क्ः॥118॥ तत्स्वीकृत्याऽचलो देव-दत्तायै स्वं वितीर्य च ॥ ग्रामं यामीत्युदित्वा च, निरगात्तनिकेतनात् ॥ 119 ॥ निःशङ्का देवदत्ताऽथ, मूलदेवमवीविशत् ॥ अक्कावाचाऽचलोप्यागा-तत्र 'सत्रोद्धटै टैः ॥ 120 ॥ तं चाऽऽयान्तं वीक्ष्य देव-दत्ता तस्मै न्य्वेद्य्त्। ततो भीतो मूलदेव-स्तल्पस्याधो न्य्लीय्त्॥121॥shyyaadhHsthN च तं ज्ञात्वा, शम्भलीसज्जयाऽचलः ॥ तत्रोपविश्य पल्यले, देवदत्तामिदं जगी ॥ 122 ॥ स्नास्याम्यहं देवदत्ते !, स्नानीयं प्रगुणीकुरु ॥ साऽवादीदासने त्र्हि,straanaahe'tropvishytaam||123|| स प्रोचेऽत्रैव पर्यङ्क-'भ्यक्तः स्नातश्च साम्ब्र्ः॥ स्वप्नेऽद्याऽहं स च स्वप्नो, भवेत्सत्यापितः श्रिये ॥ 124 ॥ स्नास्याम्यहं तदत्रैव, तेनेत्युक्ते जगाद सा॥ स्वामिन्नेवमिदं हा, तूलिकादि विनश्यति ॥ 125 / / acalo'pya'bravIttarhi, दास्ये सर्वमितः शुभम् ॥ अक्काऽप्युवाच किं पुत्रि!, भर्तुरिष्टं करोषि न? ॥ 126 ॥ ततः परवशा देव-दत्ता दूनमना अपि॥ अभ्यज्योद्वर्तयामास, पर्यङ्कस्थितमेव तम् ॥ 127 ॥ उष्णैः खलिजलायैस्तं, स्नपयामास सा त्त्ः॥ तल्पाधःस्थो मूलदेव-स्तैरप्रियत सर्वतः ॥ 128 ॥ सोऽथ दथ्यौ ममाप्यद्या-'ऽपतितं व्यसनं महत् ॥ मृगपूर्तः shRgaalH। 2 गृहात् । 3 सत्रा-सह । 8888888888 ॥ 11 //
Page #204
--------------------------------------------------------------------------
________________ 008 श्रीमूलदेवनप चरित्रम् G ॥ 12 ॥ प्राणिनः प्राज्यरागस्य, किंवा दुःखं न सम्भवेत् ? ॥ 129 / / यतः-देशत्यागं वह्नितापं, कुट्टनं च मुहर्महः ॥रागातिरेकान्म्निस्स्त्था-'pyshnute किं पुनः पुमान् ? ॥ 130 ॥ तदिदानीमुपायं कं, कुर्वे तिष्ठामि यामि वा ? ॥ दिग्मूढवदिति ध्यायं-स्तत्रास्थाद्धूर्तराट् तदा ॥ 131 ॥ ततोऽचलभटान् दृष्टि__सज्जयाहूय कुहिनी ॥ तयैवाञ्चलमादिक्ष-ठूत्तों निष्काश्यतामिति ॥ 132 ॥ ततस्तमचलो धृत्वा, केशपाशे समाकृषत् । / इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ॥ 133 ॥ मया भूरितरैर्वित्तैः, स्वीकृतां गणिकामिमाम् ॥ रिंसोस्तेऽधुना ब्रूहि, कुर्वेऽहं कञ्च निग्रहम् ? ॥ 134 ॥ मूलदेवोऽथ परितः, प्रेक्ष्य शस्त्रोद्भटान् भटान् ॥ इति दध्यौ बलं कुर्वे, चेत्तदा जीवितं क्मे?॥135॥ निरायुधोऽहं कर्तव्यं, वैरनिर्यातनं च मे ॥ तद्बलावसरो नाय-मिति ध्यात्वेत्युवाच स्ः॥136 ॥ यत्तुभ्यं रोचते तत्त्वं, साम्प्रतं कुरु सत्वरम् ॥ तच्छुत्वाऽचिन्तयत्सार्थ-पतिरित्थं म्हाम्तिः॥137॥ महापुरुष इत्येष, रूपेणैव निरूप्यते ॥ सुलभानि च संसारे, व्यसनानि स्ताम्पि॥ 138 ॥ यदुक्तं-कस्य स्थान स्खलितं, पूर्णाः सर्वे मनोरथाः क्स्य्॥ कस्येह सुखं नित्यं, देवेन नखण्डितः को वा?॥139॥ दैवादापदमापनस्तन्नायं निग्र्होचित्ः॥ विमृश्येत्यचलः प्रोचे, मूलदेवं महामनाः ॥ 140 ॥ इतोऽपराधान्मुक्तोऽसि, प्राप्तोप्येनां दशां मया ॥ तत्त्वयाप्युपकर्तव्य-मीदृशे समये मम ॥ 141 ॥ तेनेत्युक्त्वा विमुक्तोसौ, सद्यो निर्गत्य BBBBASE ॥ 12 ॥ 2
Page #205
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्रीमूलदेवनृप चरित्रम् ॥ 13 ॥ 8888888888888 तदहात् ॥ पुरीबहिःस्थे सरसि, स्नात्वा वस्त्राणि धौतवान् ॥ 142 ॥ दथ्यौ चेत्युन्मना मायां, कृत्वाऽनेनाऽस्मिव्न्य्चित्ः। तदुपायं वैरशुद्धेः, क्वापि गत्वा करोम्यहम् ॥143॥ध्याय्न्नित्य्च्ल्न्मूल्देवो वेण्णातटं प्रति ॥ तत्र मार्गेऽटीं चैका, प्राप द्वादशयोजनीम् ॥ 144 ॥ विना सहायं दुष्प्राप-पारां तामवधारयन् ॥ सहायं मार्गयन्मार्ग-मुखेऽटव्याः स तस्थिवान् ॥ 145 ॥ तदा च सुन्दराकारः, शम्बलस्थगिकाधरः ॥ विप्रः कुतोऽपि टक्काह-जातिस्तत्र समाययौ ॥ 146 ॥ तुष्टस्ततोऽवदन्मूल देवस्तमिति सादरम् ॥ कियडूरं क्व च ग्रामे, गन्तव्यं ते द्विजोत्तम ! ॥ 147 ॥ द्विजो जगाद यास्यामि, कान्तारात्परतः स्थितम् ॥ ग्रामं वीरनिधानाख्यं, ब्रूहि व त्वं गमिष्यसि ? ॥ 148 ॥ धूर्तोऽभ्यधत्त गन्तव्यं, मम वेण्णातटे पुरे॥ द्विजोऽवादीत्तदाऽऽगच्छा-तिगच्छावो यथाऽटवीम् ॥ 149 ॥ तौ व्रजन्ती बने मध्यं-दिने पल्वलमाप्नुताम् ॥ क्षणं विश्रम्यतामत्रे-त्यूचे तत्रापरं द्विज्ः॥150॥ ततः प्रक्षाल्य वदन -पाणिपादादिधूर्तराट् ॥ दुच्छायामाश्रयत् स्निग्ध्-व्धूव्त्खेधारिन्नीम्॥151॥ विप्रस्तुस्थगिकामघ्यासक्तूनाऽऽकृष्य वारिन्ना॥ आर्द्रयामास तान् भोक्तुं, चैक एवोप्च्क्र्मे॥152॥धूर्तो दध्यौ क्षुधार्तत्वादोज्यं nA''dAva'dAnmama // भुक्त्वा तृप्तः पुनरयं, ममाऽप्येतत्प्रदास्यति ॥ 153 ॥ विप्रस्तु मार्गमित्रायाऽप्यस्मै नो किञ्चिदप्यदात् ॥ याचको हि स्वयं प्रायो-'न्यस्मै दातुं न शक्नुयात् ॥ 154 ॥ विप्रेऽथ ॥ 1 ॥
Page #206
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः 20282 श्रीमूलदेवनृप चरित्रम् G ॥ 14 ॥ स्थगिकांबवा, पुरतः प्रस्थिते स्ति॥dhuurtesho'nuvrjn दध्या-वपराह्न प्रदास्यति ॥ 155 ॥ द्विजस्तथैव सायाहे-'प्यभुक्ताऽस्मै तु नो द्दौ॥ कल्ये दास्यत्यसौ नून-मिति दथ्यौ च धूर्त्प्ः॥156॥ पुरो यान्ती च तौ रात्रौ, जातायां व्त्त्स्न्निधौ॥ मार्ग मुक्त्वा सुषुपतुः, प्रभाते च प्र्चेल्तुः॥157॥ जाते मध्यन्दिने प्राग्व-द्विप्रो भुङ्क्ते स्म न त्वदात् ॥ मूलस्त्वाशातन्तुबद्ध-जीवितः पुरतोऽचलत् ॥ 158 ॥ तृतीये तु दिने मूल-देवो दथ्यौ क्स्सुधातुर्ः॥तीर्न्न्प्रायात्त्वी तस्मा-दद्यावश्यं प्रदास्यति ॥ 159 / / तत्राप्यह्नि द्विजो नादा-त्तीर्णेऽरण्ये जगौ तु तम् ॥ वयस्य ! तव मार्गोऽयं, मम चायं व्रजामि तत् ॥ 160 ॥ मूलदेवोऽभ्यधाट्ट !, त्वत्साहाय्यादियं मया ॥ तीर्णा महाटवी तुम्ब-महिम्नेव म्हान्दी॥ 161 ॥ कार्योत्पत्तौ ततो मूल-देवनाम्नो म्मान्तिके॥ वेण्णातटे त्वमागच्छे-नामाऽऽख्याहि निजं च मे॥162॥ अहं nighRnnshmeti, ज्ञैर्द्त्ताप्राभिध्ः। द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोऽग्म्त्त्त्ः॥163॥ प्रति वेण्णातटं गच्छन्, मूलदेवस्ततोऽन्तरा ॥ वसन्तं ग्राममैक्षिष्ट, भिक्षार्थ तत्र चागमत् ॥ 164 ॥ भ्रामं प्रामं तत्र लेभे, कुल्माषानेव केवलान् ॥ तानादाय प्रतस्थेऽथ, 'मूलः प्रति जलाशयम् ॥ 165 ॥ अत्रान्तरे तपस्तेज-स्तरणिं' शान्तचेतसम् ॥ मासोपवासिनं साधु-मायान्तं ग्रामसम्मुखम् ॥ 166 ॥ 1. मूलदेवः । 2. तरणिः सूर्य्ः। 284858883 ॥ 14 //
Page #207
--------------------------------------------------------------------------
________________ श्रीजेन श्रीमूलदेवनृप चरित्रम् कबासंग्रह समीक्ष्य मुदितो मूल-देव एवमचिन्तयत् ॥ धन्योऽहं यन्मया दृष्टः, समयेऽस्मिन्नसौ मुनिः ॥ 167 / / (युग्मम्) यथा भवेन्मरुस्थल्यां, दुर्लभस्त्रिदशद्रुमः ॥ तथा रत्नत्रयाधारः, स्थानेऽत्राऽसौ महामुनिः ॥ 168 ॥ ग्रामेऽस्मिन्कृपणे किञ्चि-दप्यसौ न च लप्स्यते ॥ लप्स्येऽहं तु पुनर्भोज्य-मत्र वाऽन्यत्र वा प्रमन् ॥ 169 ॥ इमान् विशुद्धान् कुल्माषां-स्तहत्वाऽस्मै महात्मने ॥ विवेकशाखिनं कुर्वेऽचिरात्सफलमात्मनः ॥ 170 ॥ध्यात्वेत्युद्त्रोमान्य्च्ः, प्रमोदाश्रुविमिश्रदृक् ॥ भक्तिपूर्व मूलदेवो, मुनि नत्वैवमब्रवीत् ॥ 171 ॥ व्यसनाम्भोधिपतिते, मयि कृत्वा कृपां प्र्भो!॥ एतानादत्स्व कुल्माषान्माच निस्तारय द्रुतम् ॥ 172 ॥ द्रव्यादिशुद्धिं विज्ञाय, ततस्तानाददे य्तिः॥ ततः प्रमुदितो मूल-देव एवमवोचत ॥ 173 ॥ धन्यानां हि नराणां स्युः, कुल्माषाः साधुपारणे ॥ तदा च वीक्ष्य तद्भक्तिं, हृष्टा काऽपि सुरीत्यवक् ॥ 174 ॥ वत्स! त्वया कृतं साधु, साधुभक्तिं वितन्वता ॥ ततः श्लोकोत्तरार्धन, यत्तेऽभीष्टं वृणुष्व तत् ॥ 175 ॥ मूलदेवोऽपि तां देवी-मवादीन्मुदितस्ततः ॥ देहि वेश्यां देवदत्तां, राज्यञ्चेभसहस्रयुक् । / 176 ॥ देव्युवाचाऽचिरादेव, lapsyase srvmpydH|| मूलदेवस्ततः साधु, नत्वा ग्रामेऽग्म्त्पुन्ः॥ 177 ॥ भिक्षां तत्राऽपरां प्राप्य, भुक्त्वा च स पुरो व्रजन् ॥ प्राप वेण्णातटं पान्थ 8888888888888 ॥ 15 // 18888888888888K // 15 // र्क्ल्प्वृक्स्स्ः।
Page #208
--------------------------------------------------------------------------
________________ श्रीमूलदेवनृप कथासंग्रहः चरित्रम् ॥ 16 ॥ शालायां तत्र चास्व्पीत्॥178॥ निशायाचान्तिमे यामे, पूर्णेन्दं निर्म्ल्द्युतिम्॥svpne'pshynmuuldevH, प्रविशन्तं निजानने ॥ 179 ॥ तदा कार्पटिकोऽप्येको-'द्राक्षीत्स्वप्नं तमेव हि ॥ विनिद्रः स तु पप्रच्छाऽन्येषां स्वप्नफलं त्त्ः॥180॥ स्वप्नार्थ तस्य तत्रैव-मेकः कार्पटिकोऽवदत् ॥ मण्डकं साज्यमद्य त्वं, खण्डायुक्तं च लप्स्यसे ॥ 181 ॥ स च कार्पटिकः प्राप, तावताऽपि परा मुदम् ॥ मूलदेवस्तु मूढानां, नो तेषां स्वप्नमब्रवीत् ॥ 182 ॥ सोऽथ कार्पटिको लेभे, गेहाच्छादनकर्मणि ॥ यथोक्तं मण्डकं तच्चाऽन्येषां स्वेषां न्यवेदयत् ॥ 183 ॥ प्रत्यूषे मूलदेवस्तु, गत्वोद्याने धियां निधिः । मालिकं प्रीणयामास, कुसुमावचयादिना ॥ 184 ॥ तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् ॥ तान्यादायाऽगमत्स्वप्नशास्त्रकोविदधाम्नि सः ॥ 185 ॥ नत्वा दत्त्वा च पुष्पादि, पाठकाय न्यवेदयत् । / मूलदेवो निजं स्वप्नं, सोऽपि हृष्टोऽब्रवीदिति ॥ 186 ॥ वत्स! वक्ष्याम्यहं स्वप्न-फलं तव shubhekssnne॥ अद्यातिथी भवास्माकं, सोऽपि तत्प्रत्यपद्यत ॥ 187 / / ततस्तं स्नपयित्वा च, भोजयित्वा च सादरम् ॥ उपाध्यायोऽभ्यधावत्स !, कन्येयं परिणीयताम् ॥ 188 ॥ मूलोऽवादीन्ममाज्ञात-कुलस्यापि निजां सुताम् । तात! दत्से कथङ्कारं, ततः सोऽप्येवमालपत् ॥ 189 ॥ कुलं गुणाच ते वत्स!, मूत्यैव विदिता मया ॥ तदिमां मे सुतां सद्यः, पाणीकृत्य कृतार्थ्य्॥190॥ इत्युक्त्वाऽध्यापकस्तस्मै, कन्यां दत्त्वावमब्रवीत् ॥ सप्तरात्रान्तरे भावी, ॥ 16 ॥
Page #209
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 17 ॥ Bee स्वप्नादस्मानुपो भवान् ॥ 199 ॥ हृष्टस्ततो मूलदेव - स्तदावासे सुखं वसन् ॥ गत्वोद्याने पञ्चमेऽह्नि, * खम्पकडुतलेऽस्वपीत् ॥ 992 ॥ तदा चं तत्पुराधीशः, प्रापापुत्रः परासुताम् ' ॥ ततोऽधिवासयामासुः, पञ्च दिव्यानि भीसखाः' / / 193 ॥ हस्त्यश्वछत्रभृङ्गार' - चामराः मन्त्रवासिताः ॥ पुरिमध्येऽभ्रमन् राज्य - योग्यं मत्यै तु नाप्नुवन् ॥ 194 ॥ ततो बहिर्भ्रमन्तस्ते, मूलदेवं व्यलोकयन् । / प्रसुप्तमपरावृत्तच्छायं चम्पकसन्निधौ । / 195 / / ततश्चक्रे हयो हेषां, गजो गुलगुलायितम् ॥ अभिषेकं च भृङ्गारश्श्रामरी वीजनं तथा । / 196 ॥ पुण्डरीकं च तस्योर्ध्वं व्यकसत्पुण्डरीकवत् ॥ सुस्वामिप्राप्तिमुदितैजनैश्चक्रे जयारवः ॥ 197 ॥ ततस्तं सिन्धुरः ' सौवस्कन्धेऽध्यारोपयत्स्वयम् । प्रावीविशञ्च नगरे, नागरैर्निर्मितोत्सवे ॥ 198 / / राज्याभिषेकं तस्याऽथ, चक्रुः सामन्तमन्त्रिणः ॥ तदा च देवता व्योम्नि, व्यक्तमेवमवोचत । / 199 / / देवतानां प्रभावेणा वाप्तराज्यः कलानिधिः । एष विक्रमराजाहो, राजा मान्योऽखिलैर्जनैः ॥ 200 ॥ यस्त्वस्य भूपतेराज्ञा-मात्मद्वेषी न मंस्यते । तमहं निग्रहीष्यामि, विद्युत्पात इवाङ्घ्रिपम्' ॥ 201 / / तन्निशम्याऽखिलं राज- मण्डलं भीतविस्मितम् । तस्याऽवश्यमभूद्वश्यं, सौख्यं धर्मवतो यथा ॥ 202 ॥ सोऽथ भूपो व्यधात्प्रीतिं प्राभृतप्रेषणादिना ॥ विचारधवलाख्येनो1 मरणम् । 1 मन्त्रिणः । 3. भृङ्गारः कलशः । 4 छत्रम् । 5 गजः । 6. वृक्षम् । 99900908 श्रीमूलदेवनृपचरित्रम् ॥ 17 ॥
Page #210
--------------------------------------------------------------------------
________________ श्रीमूलदेववृष चरित्रम् ज्यविनीस्वामिना समम् ॥ 20 ॥ इतब-देवदत्ताउपिता प्रेक्ष्य, मूल्देव्विद्द्म्ब्नाम्॥ इत्युवाचाऽचलं कोपा-वेशकम्पितविग्रहा' ॥204॥रेमूद्द्! त्वया ज्ञाता, प्रिन्नीत्व्धूर्ह्म्॥ यन्ममापि गृहेऽकार्स्सी-rsmnyjsmiidRshm| 205 // अतः परं समागम्यं, नैवास्मद्वेश्मनि त्व्या॥ इत्युक्त्वा तं च निष्काश्य, गेहात्साऽगानृपान्तिक्म्॥206॥ इत्यूचे च प्रभो! दत्त, तं वरं मम साम्प्रतम् ॥ नृपः प्रोचे यदिष्टं ते, तदाख्याहि यथा ददे ॥ 207 ॥ मूलदेवं विना नान्यः, कोऽपि प्रेष्यो म्दाल्ये। अचलश्चायमागच्छ-निवार्य इति साऽवदत् ॥ 208 ॥ अस्त्वेवं किन्तु को हेतु-रिति पृष्टेऽथ भूभृता ॥ देवदत्ताज्ञया वार्ता, तामवोचत माधवी ॥ 209 ॥ रुष्टोऽथ पार्थिवः सार्थ-वाहमाहूय तं ज्गौ॥रे! किमत्राऽधिपोऽसि त्वं, यदेवं कुरुषे बलम् ? ॥ 210 ॥ देवदत्तामूलदेवी, रत्नभूतौ पुरे म्म्॥ यत्त्वया धर्षितौ तत्त्वां, मारयिष्यामि साम्प्रतम् ॥ 21 ॥ क्षुद्रेणानेन भूजाने !, किं हतेनेति वादिनी ॥ देवदत्ताऽमोचयत्तं, भूपश्चेत्यवदत्तदा ॥ 212 ॥ अस्या वाक्येन मुक्तस्त्वं, यद्यप्यचल! सम्प्रति । तथापि मूलदेवोऽत्रा-'ऽनीते शुद्धिर्भवेत्तव ॥ 213 ॥ अचलोऽथ नृपं नत्वा-'न्वेषयामास srvtH॥ मूलदेवंनतु प्राप, निर्भाग्य इव सेवधिम् ॥ 214 ॥ तया न्यूनतया भूपा1कोपावेशेन kmpitshriiraa। 2 नृप्। ॥ 18 ॥
Page #211
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्रीमूलदेवनृप चरित्रम् ॥ 19 ॥ B%8CCCC8888888 दीतः सार्थपतिस्ततः ॥ अगात्पारसकूलं द्राग, भाण्डान्यादाय वाहनैः ॥ 215 ॥ इतश्च मूलदेवोऽपि, तद्राज्यमपि नीरसं ॥ मन्यमानो विना देव-दत्तां निर्लवणान्नवत् ॥ 216 ॥ प्राहिणोद्देवदत्तायै, लेखं सदूतपाणिना ॥ साऽपि तं वाचयामासा-'ऽनन्दापूर्णमना इति ॥ 217 ॥ (युग्मम्) स्वस्ति वेण्णातटान्मूल-देवेनोज्जयिनीस्थिता ॥ आलिङ्ग्यालाप्यते देव-दत्ता चित्ताब्जहंसिका ॥ 218 ॥ अस्तीह कुशलं देव-गुरुपादप्रसादतः ॥ त्वयाऽपि स्वाङ्गवार्तत्व'-वार्ता ज्ञाप्या मुदे मम ॥ 219 ॥ किञ्च साधोर्मया दत्तं, दानं तद्वीक्ष्य मां सुरी ॥ चे वरं वृणुष्वेति, ततोऽहमिति तां जगौ ॥ 220 ॥ देवदत्तासहस्रभ-युक्तं राज्यं प्रदेहि मे ॥ ततो राज्यं मया लब्धं, तच्च व्यर्थ त्वया विना ॥ 221 ॥ तत्सत्वरं त्वया'''गम्य-मिहापृच्छ्य धराधरम् ॥ कालक्षेपश्च नात्रार्थे, कर्तव्य इति मङ्गलम् ॥ 222 ॥ वाचयित्वेति सा तुष्टा, दूतमेवमभाषत । अहं तदेकचित्तापि, कुर्वेऽपेक्षां पुरीपतेः ॥ 223 ॥ हृष्टो दूतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् ॥ मूलदेवो नृपो देव!, मन्मुखेनेति याचते ॥ 224 ॥ स्वामिन्मे देवदत्तायां, निबिडं प्रेम व्र्त्त्ते॥ तत्सा प्रेष्या यदा तस्या, युष्माकं च रुचिर्भवेत् ॥ 225 ॥ ततः प्रोचे नृपो राज्यमप्येतत्तस्य विद्यते ॥ तत्किं विक्रमराजेन, राजतन्मात्रमर्थितम् ? ॥ 226 ॥ इत्युदित्वा 1. वातत्वं निरोगत्वम् । 2. नृपम् । 3. याचित्म्। 8888888 ॥ 19 //
Page #212
--------------------------------------------------------------------------
________________ श्रीमूलदेवनृप चरित्रम् कवासग्रहः ॥ 20 ॥ देवदत्तां, समाकार्य नृपोऽलपत् ॥ भद्रे ! चिरेण सम्पूर्ण, तव चेतःसमीहितम् ॥ 227 ॥ देवतादत्तराज्यश्री:, प्राहिणोन्मूलदेवराट् ॥ त्वामानेतुं निजं मत्य, तत्त्वया तत्र गम्यताम् ॥ 228 ॥ इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णातट क्रमात् ॥ तां च प्रावीविशन्मूल-देवराट् सोत्सवं पुरे ॥ 229 ॥ सोऽध वैषयिकं सौख्यं, भुञ्जानो देव्द्त्त्या॥ध्र्म्कृत्य्ण् व्यधान्नित्य-महच्चैत्याचनादिकम् ॥ 230 ॥ इतचागण्यपण्यौपं, भृत्वा पार्स्कूल्त्ः॥ आगाद्वेण्णातटेऽन्येद्युः, सार्थ्वाहोऽच्लाह्व्य्ः॥ 231 ॥ किं नामात्र नृपोऽस्तीति, तत्र लोकान् स पृष्टवान् ॥ राजा विक्रमराजाऽऽख्यो, वर्ततेऽत्रेति ते जगुः ॥ 232 ॥ ततः स्वर्णमणीमुक्ता-भृतस्थालोपदां दधत् ॥क्स्स्मापाल्ण् प्रेक्षितुं सोऽगा-दूपोप्यासनमार्पयत् ॥ 233 ॥ तमुपालक्षयन्मङ्क्षु, भूपो भूपं तु नाश्चलः । श्रेष्ठिन् ! कुतस्त्वमायासी-रित्यप्राक्षीनृपोऽथ तम् ॥ 234 ॥ प्रत्युवाचाऽचलः स्वामि-त्रागां पार्स्कूल्त्ः॥ ततस्तं वार्तयामास, प्रजानाथः सगौरवम् ॥ 235 ॥ भाण्डं दर्शयितुं पञ्च-कुले तेनाऽथ याचिते॥भूपोऽभ्य्धात्स्मेस्स्याम्ः, कौतुकेन स्वयं व्य्म्॥ 236 ॥ महाप्रसाद इत्युक्ते-'चलेनाऽथ नृपो य्यौ॥ तत्सार्थस्थानमास्थानं, धियां प्न्य्च्कुलान्वित्ः॥ 237 ॥ मञ्जिष्ठाक्रमुकादीनि', सोऽपि भाण्डान्यदर्शयत् ॥ ततोऽवदन्नृपो भाण्ड-मिदमेवास्ति किं तव 1 क्रमुकः पुगः 2 शुल्कं दाण इति भा। SESSSSSSSSSSS // 20 //
Page #213
--------------------------------------------------------------------------
________________ श्रीमूलदेवनृप श्रीजैन कथासंग्रहः चरित्रम् ? ॥ 238 ॥ भाण्डं ममेदमेवास्ती-त्युक्ते तेन नृपोऽवदत् ॥ सत्यं ब्रूया न चेन्छुल्क-चउया~ विग्रहनिग्रहः ॥ 239 ॥ नान्यस्यापि पुरोऽलीकं, वच्म्यहं किं पुनः प्रभो! ॥ तेनेत्युक्ते नृपोऽवादी-दिति पञ्चकुलं' प्रति ॥ 240 ॥ अर्धदानं श्रेष्ठिनोऽस्य, क्रियतां स्त्य्वादिन्ः॥ किन्तु भाण्डानि सर्वाणि, तोलनीयानि मे पुर्ः॥241॥ तेषां च तोलने भार्-वैस्स्म्याद्न्ग्ग्रिघात्त्ः॥ वंशवेधाच्च मञ्जिष्ठा-धन्तर्मेने नृपोऽप्र्म्॥ 212 ॥ भाण्डस्थानानि सर्वाणि, नरेन्द्रोऽभेदयत्ततः ॥ तेभ्यो मुक्तास्वर्णरूप्य-विद्रुमादि विनिर्ययौ । 23 ॥ तत्प्रेक्ष्योत्पन्नकोपेना-'चलोऽबध्यत भूभृता ॥ अरे प्रत्यक्षचौरोऽयं, बध्यतामिति वादिना ॥ -24॥मुक्त्वा भटांश्च तत्सार्थ-स्थानेऽगात्पार्थिवो गृहम् ॥ आरक्षकोऽपि तं ब्द्ध्-म्नैस्सीद्भूप्स्न्निधौ॥ 25॥गाद्ध्ब्द्ध्ण् च तं दृष्ट्वा, छोटयित्वा च भूध्व्ः॥ सार्थवाह ! किमु त्वं मां, सञ्जानासीति पृष्टवान् ? ॥ 24 ॥ सोऽवादीद्धवनोद्योतकरं वैरितमोहरम् ॥ त्वां जनेशं दिनेशं च, नो जानाति जडोऽपि कः ? ॥20॥चात्तुवाक्यैः कृतं सम्यक्, यदि वेत्सि तदा व्द्॥ नृपेणेत्युदितः प्रोचे-चिलस्तर्हि न वेदम्यहम् ॥ 24 ॥ ततः पृथ्वीपतिर्देव-दत्तामाहूय तं तथा ॥ अदर्शयत्तां च वीक्ष्याऽचलोऽभूद्व्याकुलो भृशम् ॥ 249 ॥ ततो विलक्षं मान्यस्ते-क्षणं ह्रीणमधोमुखम् ॥ विस्मयस्मेरनयना, देवदत्तेति तं ज्गौ॥250॥ ॥ 21 ॥ BBBBBBBBBBBBB // 21 // 1वाणी इतिमा।
Page #214
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्रीमूलदेवनृप चरित्रम् ॥ 22 ॥ 8888888888888 देवाद्विपदमाप्तस्य, कार्यमेवं त्वयाऽपि मे ॥ तदेत्युक्तस्त्वया योऽभू-न्मूलदेवोऽयमस्ति सः ॥ 251 ॥ तदिदं व्यसनं वित्त-देहसन्देहसाधनम् ॥ प्राप्तोऽपि त्वं विमुक्तोऽसि, राज्ञा दीनदयालुना ॥ 252 ॥ वीक्षापन्नोऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् ॥ इत्युवाचाखिलान्मन्तून्, सहध्वं मे तदाकृतान् ॥ 25 ॥ आगसा कुपितस्तेन, विचारधवलो नृपः ॥ प्रवेशमप्यवन्त्यां मे, युष्मद्वाचैव दास्यति ॥ 254 ॥ नरदेवोऽवदद्देव-दत्तादेवी यदा त्वयि ॥ प्रसादमकरोन्मन्तु-र्मया सोढस्तदैव ते ॥ 255 ॥ ततोऽचलः प्रमुदितो, भूयोऽपि प्रणनाम तौ ॥ स्नपयित्वाऽभोजयत्तं, देवदत्ताऽपि सादरम् ॥ 256 ॥ भूपोऽपि भूरिमूल्यानि, दत्त्वा वासांसि तस्य तत् ॥ शुल्कं मुमोच सन्तो हि, द्विषामप्युपकारिणः ॥ 257 / दूतं दत्त्वाऽऽत्मनो गन्तु-मवन्त्यां व्यसृजच्च तम् ॥ अवन्तीशो तद्वाचा, प्रवेशं तस्य दत्तवान् । / 258 ॥ विप्रो निघृणशर्माऽपि, प्राप्तराज्यं निशम्य तम् ॥ अगाद्वेण्णातटं मूल-देवभूपं ननाम च ॥ 259 ॥ प्रत्यभिज्ञाय भूपोऽपि, तं कृतज्ञशिरोमणिः ॥ अदृष्टसेवया तस्मै, ददौ ग्रामं तमेव हि ॥ 260 ॥ अथान्यदा मूलदेवं, महीनाथं 'सदःस्थितम् ॥ एत्य व्यजिज्ञपन् पौरा-चौराकुलितचेतसः ॥ 261 / / यच्छास्त्रेषु श्रुतं पूर्व, न तु प्रत्यक्षमीक्षितम् ॥ तद्देव चौर्यमद्यश्वः, पुरे तव भ्व्त्य्हो॥ 262 ॥ 1 विलयः विलखो इति मा.| 2 सदः स्मा। 3. मुनिभ्य्ः। 888888888888S // 22 //
Page #215
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 23 ॥ समं समस्त शृङ्गारै-चौरैरात्ते धनेऽधुना ॥ निर्ग्रन्थेभ्यः परं वेणिश्मश्रुणास्माकमस्ति मित् ॥ 263 ॥ तद्देवो यततामस्मा-नस्मात्तस्करसङ्कटात् ॥ त्रातुं ददातु वा स्थानं, सुखवासाय किञ्चन । / 264 ॥ अथ भूपः स्फुरत्कोपः, प्रोवाचारक्षकानिति । / रे पुरे चोरिका केयं, भवत्सु प्रभवत्स्वपि ॥ 265 ॥ ते प्रोचुरेक एवासौ, चौरोऽस्ति न तु भूरयः ॥ परं स दुर्ग्रहोऽस्माकं मनः क्लीबात्मनामिव ॥ 266 ॥ चौरो दैत्यवत् कुरो, न लेभे न च लप्स्यते ॥ अस्ति नः केवलं रात्री जागरो रोगवृद्धये ॥ 267 ॥ नृपो दध्यावमीभिः किं, वराकैर्हन्त सिध्यति ॥ मयैव जेष्यते चौरः, श्रीरामेणेव रावणः । / 268 ॥ माधत्त तस्करभयं भवताद्भवतां धृतिः ॥ इत्युक्त्वा बहुमानेन, व्यसृजन्नागरान्नृपः ॥ 269 ॥ स्वयं च सायमाधाय, सहायमिव साहसम् ॥ नीलाम्बरधरो ध्वान्ता'-धिदैवतमिवाचलत् ॥ 270 ॥ भ्रमन् पुरेऽभीतो वीक्षाञ्चक्रे वक्रेण चक्षुषा ॥ चौरं क्वापि न तु प्राप, क्ष्मापः पापमिवोत्तमे । / 271 ॥ भ्रमं भ्रमं श्रमात् खिन्नमना देवकुले क्वचित् ॥ अनाथ इव भूनाथः, शिष्ये कपटेन्द्रियः ॥ 272 ॥ पापचण्डदोर्दण्डो, मण्डकस्तस्कराग्रणीः ॥ तावत्तत्राययौ रक्ष- इव भ्राम्यंस्तमोबलात् ॥ 273 ॥ प्रभुः प्रेष्यमिव' क्ष्मापं', धृष्ट्वा सावज्ञमंघ्रिणा ॥ सोऽजागरयदूचे च, कोऽसि त्वमिति दुर्मतिः ॥ 274 ॥ अकालचर्यया चौरं, ज्ञात्वा तं नृपतिः कृती ॥ "शाठ्यादूचे जन्मदूःस्थो, मठेऽस्मिन् शयितोस्म्यहम् ॥ 275 ॥ स्नानं कूपेऽशनं 1 ध्वान्त अन्धकारः । 2 भृत्यम् । 3 नृपम् । 4 पादेन । 5 कपटात् । CEUREUREUREUREUREUREUREUREUREUREUREUR श्रीमूलदेवनृपचरित्रम् ॥ 23 ॥
Page #216
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 24 ॥ 2008 शत्रा - गारे स्वापः पुनर्मठे ॥ धिग् दैवं यद्दरिद्राणामपि लोके जिजीविषा ॥ 276 ॥ चौरः प्रोचे मयि प्राप्ते-प्येवं भोः किमु खिद्यसे ? | हस्तस्थिते सुरमणौ, कादारिद्र्यविहस्तता' ? ॥ 277 ॥ वत्सगच्छ मया साकं, यदि सम्पदमिच्छसि । / इत्युक्त्वा तं सहादाय, सोऽचलच्छललोचनः । / 278 / / लक्ष्मीलीलारविन्देऽसौ, कस्यापीभ्यस्य मन्दिरे ॥ दत्तखात्रो मणिस्वर्ण-पेटां प्राचीकटद्बहिः । / 279 / / दृष्ट्वा तच्चेष्टितं दष्टा-धरोऽपि क्ष्मापतिः क्रुधा ॥ तन्मूल-स्थानजिज्ञासुः, प्रतिचक्रे न किञ्चन ॥ 280 ॥ पेटा उवाह वाहीक - इव तास्तद्गिरा नृपः ॥ कार्यसिध्यै शठा दस्यो- रपि दास्यं प्रकुर्वते ॥ 289 ॥ भूपेनानुगतश्चौरो, निर्गत्य नगराद्वहिः ॥ क्रीडा स्थानं यमस्येव, जीर्णोद्यानं रयादयात् ॥ 282 ॥ तत्र नानानिकुञ्जान्तः, शिलाच्छन्नमुखं सुखम् । स भूमिगृहमुद्घाट्य, विवेश सह भूभुजा । / 283 / / तत्रापश्यत्कनीमेकां, भूपो रूपवर्ती पुरः ॥ सर्वा अपि तिथि राकाः कुर्वन्ती स्वमुखेन्दुना ॥ 284 ॥ तद्दर्शनसुधाकुण्ड - क्रीडया प्राप भूपतिः ॥ विहारभारजं स्वेदं, वमन् समधिकं सुखम् । / 285 / / न वयं तस्करा एतत्तव दौःस्थ्यभिदे कृतम् ॥ तन्मुञ्च भारमित्युक्त-स्तेन पेटां नृपोऽमुचत् । / 286 / / स्वसारं तत्समादाय, स्वसारं तां मलिम्लुचः ' ॥ क्षालयास्यातिथेः पादा- वित्यादिक्षलक्षधिः । / 287 / / 1 व्यग्रता विहस्तव्याकुलौ व्यग्रे इति श्रीहेमचन्द्रसूरयः । 2 दस्युः । श्रीमूलदेवनृपचरित्रम् ॥ 24 ॥
Page #217
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः श्रीमूलदेवनृप चरित्रम् क्रौर्यनिर्जितकृत्याशा, कुकृत्याचरणे र्ता॥ उपकूपतटं भूप-स्यासनं समतिष्ठपत् ॥ 288 ॥ तत्रासीनस्य सा राज्ञः, बालयन्ती मृदू पदौ ॥ विचक्षणा लक्षयन्ती, लक्षणानि व्यभावयत् । / 289 ॥ निपात्यते स्म कपेऽस्मिन, ये पुरा तेऽपरे जनाः ॥ अयं लोकोत्तरः कोऽपि, पुनर्नरशिरोमणिः ॥ 290 ॥ देया कामं निहत्याम, लक्षाणामुदरम्भरिम् ॥ पताका पातकावासे हा मया विश्ववामया ॥ 291 ॥ जीवनसौ कदापि स्या-न्मम भर्तापि भाग्य्त्ः॥ यद्वा केयं दुराशा मे, क घुकी क च भास्करः? ॥ 292 ॥ तथाऽपिरक्षणीयोऽयं, मा भूजगदनायकम् ॥ ततस्तं सा जगौ याहि, याहि भो मा मृथा वृथा॥29॥ जिघांसुः समये भूप-चौरं shuuraagrnniirpi|| अपासरत्ततः स्थानात्, त्वरितत्वरितैः प्दैः॥294॥र्क्स्सितोऽय्ण् मया मृत्योः, रक्ष्यं स्वस्याथ दूषणम् ॥ध्यात्वेति साऽथ पूच्चक्रे गतः सैष: ममाग्रतः ॥ 295 ॥ प्राप्तोऽहरे कयासीति, प्रजल्पन् तस्कराधमः । काखड्गं करे कृत्वा, दधावे तस्य पृस्स्त्थ्त्ः॥296 ॥ वीक्ष्यायातमुदस्वं तं भुत्युत्थमिव वृश्चिकम् ॥ चत्वरस्थं शिलास्तम्भ-मवष्टभ्य नृपः स्थितः ॥ 297 ॥ कोपान्धिताक्षचौरोऽपि, समुपेत्य पुमानिति ॥ प्रान्त्या खड्गेन कदली-काण्डवत् स्तम्भमच्छिनत् ॥ 29 ॥ तस्मिन्निवृत्ते चौराप्ति-निवृत्तात्मा nreshvrH॥निज्ण् निवासमासाद्य, निशाशेषमतीयिवान् ॥ 29 ॥ कप्रक्ष्यामि पुनश्चौर-मिति जात्कुतूह्ल्ः॥राजा विनिर्ययौ राज-पाटिकाव्याजतः प्र्गे॥30॥ नपो ॥ 25 ॥
Page #218
--------------------------------------------------------------------------
________________ श्रीजैन कमासंग्रह श्रीमूलदेवनृप चरित्रम् ॥ 26 ॥ 888888888888 दिशुक्षिपंचक्षु-रपश्यत् पश्यतोहरम् ॥ तमेव तूत्रकृत्कर्म-कुर्वाणं दौध्यिकाप्न्ने॥301॥राजा रजनि दृदृत्वात, लक्षयामास तं क्षणात् ॥ आलयामास च निजैः, पुरुषः सदनं गतः ॥ 302 ॥ सशल्य इव साशकः, सोऽपि भूपान्तिकं ययौ ॥ व्रणीव निबिडं बद्ध-पटकः स्वाङ्गसन्धिषु ॥ 303 ॥ अन्त:संयमितक्रोध-स्तं नमन्तं निजान्तिके ॥ निवेश्य नृपतिः प्रोचे, मृदुवाचा वयस्यवत् ॥ 304 ॥ स्वां जामि देहि भो मां, सा हि देयैव कस्यचित् ॥ तच्छुत्वा वज्रघातेने-वाकुलो स व्यचिन्तयत् ॥ 305 ॥ ख्वन्मिलितो यो मे, निशि सोऽयं म्हीप्तिः॥ जीवन् यदि तदा मुक्त-स्तद्यथेष्टं विचेष्टताम् ॥ 306 ॥ प्रस्ताववेद्यथो चौरो-'व्द्त्किमिद्मुच्य्ते॥आस्तां कन्या त्वमेवासि, सर्वस्वस्यापि नः प्र्भुः॥30॥ तेन दत्तां ततो भूमान, कन्यकां परिणीय ताम् ॥ प्रसादपात्रमकरोत्, कृतज्ञाः किल तादृशाः ॥ 308 ॥ मण्डिकं च महामात्यं, चक्रे नीतिविदां व्र्ः॥ द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ॥ 309 ॥ ततोऽतिप्रचुरे वित्ते, दत्ते तेन महीपतिः ॥ तं बहमानयद् भूयो-प्यन्यदानाययद्धनम् ॥ 310 ॥ एवं पुनः पुनः कुर्व-स्तद्वित्तं सकलं नृप्ः॥ आनाययद्विदग्धा हि, कार्य बुद्ध्यैव कुर्व्ते॥311॥ कियन्मात्रमथ द्र्व्य्-म्स्तित्व्त्सोद्रान्तिके॥ इत्यन्यदा तत्स्वसार-मप्राक्षीच्च क्स्स्माप्र्भुः॥312॥ध्न्मेताव्देवाभूद्1 मित्रवत् । 2. भ्गिनीम्। 888888888888B // 26 //
Page #219
--------------------------------------------------------------------------
________________ कथासंग्रहः श्रीमूलदेवनृप चरित्रम् 0 ॥ 27 ॥ BBBBBBBBBBBBBS 'स्वेत्युक्ते तया च राट् ॥ लेख्यकस्यानुसारेण, तत्पौराणामदापयत् ॥ 313 ॥ ततो विडम्ब्य निबिडं, भुजानि निजघान तम् ॥ अचिरेण विपच्येत, चौर्यपापतरोः फलम् ॥ 314 ॥ सर्व समर्प्य लोकानां, स्वस्वनामाहितं धनम् ॥ भूधव: पालयामास, भुवं वासवलीलया ॥ 315 ॥ यथा चायं मूलदेवनृदेवेन मलिम्लुचः ॥ अकार्यकार्यपि द्रव्य-लाभं यावदधार्यत । / 316 ॥ एवं मुनीन्द्ररपि भूरिदोस्स्निदान्म्प्यामुदार्स्त्त्वैः॥ आनिर्जरालाभमपेक्षणीय-मुपेक्षणीयं च ततोऽन्यथात्वे ॥ 317 ॥ सोऽथ कार्पटिकोऽश्रीषी-चन्द्रग्रसनलक्षणात् । / स्वप्नादासीन्मूलदेवो, नृपः सम्यग्विचारितात् ॥ 318 ॥ ततः सोऽचिन्तयद्धिमां, यत्स्वप्नस्ताद्दशस्तदा ॥ आवेदनेन मन्दानां, नीतो निष्फलतां मया ॥ 319 ॥ तदद्यापि हि चेत्पीत्वा, गोरसं सरसं shye॥ तदाहमीदशं स्वप्नं, भूयः पश्यामि राज्यदम् ॥ 320 ॥ इति ध्यायन् राज्यलक्ष्मी, कान् सोऽनिशमस्वपीत् ॥ न तु तं स्वप्नमैक्षिष्ट, गूढमर्थमिवाबुधः ॥ 321 ॥ kadApya'sau कार्पटिकोऽपि पश्ये-स्वप्नं त्म्प्युत्क्त्त्भाग्य्योगात्॥न्तु प्रमादाच्च्युतमयजन्मा, लभेत भूयोऽपि जनो नरत्वम् ॥ 322 ॥ ॥ इति श्रीमूलदेवनृपचरित्रं समाप्तम् ॥ ॥ 27 ॥
Page #220
--------------------------------------------------------------------------
________________ भीमूलदेवनृप चरित्रम् BBBBBBBBBBBBK 8888888888883 // 28 //
Page #221
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः । / अह्ण्म्॥ श्री शंखेश्वर पार्श्वनाथाय न्म्ः। ॥shrii प्रेम-भुवनमानु-पद्म-हेमचंद्र सद्गुरुभ्यो नमः । / ॥अब् मीबाझोसुंदरीचारिखं प्रार्भ्य्ते॥ ॥ 1 ॥ ॥अथ् श्रीब्राह्मीसुंदरीचरित्रं प्रार्भ्य्ते॥ लसत्तपः सुशीलादि । पालयन् सततं जनः ॥ सर्वकर्मक्षयं कृत्वा । ब्राह्मीव याति निर्वति ॥ अयोध्यायांनगर्या नाभेः कुलकरस्य श्रीऋषभाख्यस्तनयो राज्यं करोति स्म । तस्य सुमङ्गलाख्या राज्ञी पुत्रपुत्रीरूपं युगलमसूत, तयोश्च राज्ञा क्रमेण भरतो ब्राह्मी चेति नाम्नी विहिते, तस्य द्वितीया सुनंदाख्या रात्री बाहुबलिसुंदयाख्यं पुत्रपुत्रीयुगलमसूत, सुमंगला पुनरप्येकोनपञ्चाशत्पुत्रयुगलान्यसूत, उचितसमये चेन्द्रेणागत्य तस्य श्रीऋषभदेवप्रभो राज्याभिषको महतोत्सवेन विहितः ततः प्रभुणा सर्वलोकव्यवहारार्थ शिल्पादिसर्वकलाः प्रकाशिताः, ततः प्रभुआम्यै अष्टादशलीपी: पाठयामास, सुंदर्य च गणितशाखं शिक्षयामास, जन्मतस्त्र्यशीतिलक्षपूर्वगमनानन्तरं स श्रीऋषभदेवप्रभुर्भरतं स्वराज्ये
Page #222
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥अथ् श्रीब्राह्मीसुंदरीचरित्रं प्रार्भ्य्ते॥ ॥ 2 ॥ स्थापयित्वा परेषांबाहुबल्यादिपुत्राणांच पृथग् पृथग् देशान् विभज्य ददौ, ततो लोकान्तिकदेवसूचनन्तरं महाफलदायकं सांवत्सरिकं दानं दत्त्वा प्रभुर्दीक्षां जग्राह; यतः-चारित्रं तनुते धिनोति विनयं ज्ञानं न्य्त्युन्न्ति। पुष्णाति प्रशमं तपः प्र्ब्ल्य्त्युल्लास्य्त्याग्म्ण्॥ पुण्यं कन्दलयत्यघं विदलति स्वर्ग ददाति क्रमा-निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं ध्न्ण्॥1॥क्र्मेन्न् स श्रीऋषभदेवप्रभुर्वटवृक्षस्याधः केवलज्ञानं प्राप; देवैश्च समवसरणं विहितं; देवमनुष्यादीनां पर्षदश्च मिलिताः; तदा प्रभुणापिधर्मदेशना प्रारब्धा, यथा-जराधिव्याधिदौर्गत्या-दिकनक्रचयाकुले ॥ किं सुखं प्राणिनामत्र । संसारे क्षारसागरे ॥ 1 ॥ दुरापास्तसुखे नित्यं । duHkhlkssshtaakule||र्ति बध्नाति संसारे । मरुस्थल इवात्र क्ः॥2॥ क्रूरावसाना नियतं । विषयाः खलवाक्यवत् ॥ पक्वं फलमिव प्रेम । पतनान्तं शरीरिणां ॥ 3 ॥ चातुर्गतिकसंसारं । दुःखरूपं विचार्य तत् ॥ यतध्वं खलु मोक्षाय । सर्वथा भो मनीषिणः ॥4॥s पुनर्लभः सर्व-सावधविरतिं विना॥ दीयतां सर्वदुःखेभ्य-स्तामादाय ज्लान्य्ज्लिण्॥5॥ इत्यादिरूपां प्रमोधर्मदेशनां निशम्य भरतचक्रिणो बहुभिः सुतैर्दीक्षा गृहीता, तदा भरतस्यानुज्ञामादाय ब्राह्मचपि दीक्षां जग्राह, सुंदरी तु दीक्षायै बाहुबलिनानुज्ञातापि भरतेन निषिद्धा प्रभोः प्रथमा श्राविकाऽभूत्, एवं भरतस्तां सुंदरी निजां पट्टराजी विधातुं स्थापयामास, भरतोऽपिच प्रभोः प्रथमः श्रावकोऽभूत, भरतपुत्रः । ॥ 2 ॥
Page #223
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥अथ् श्रीब्राह्मीसुंदरीचरित्रं प्रार्भ्य्ते॥ . ॥ 3 ॥ 'पुंडरीकच प्रमोराद्यो गणधरो बभूव, इतश्चायुधशालायां समुत्पन्नं चक्ररत्नं प्रपूज्य तदनुसृतो भरतो निखिलान् देशान् साधयितुंचचाल; षट्खण्डमपि भरतक्षेत्रं साधयित्वा भरतः कुशलेनायोध्यायां प्राप्तः, प्रमुदिताच नगरलोकास्तं चक्रिणं विविधोपहारवस्तुगणैर्वर्धापयामासुः; अथ यदा भरतो देशान् साधयितुं गतस्तदादितश्चारित्रग्रहणाभिलाषा सुंदरी तु सकलेन्द्रियार्थपराङ्मुखा नित्यमाचाम्लतपःपरैवासीत्, तत्सपसाच साऽतीवकृशीभूतशरीरा जाताऽभूत्, अथ गृहे समागतश्चक्रीतां कृशीभूतदेहां विलोकयामास, यथा-तदा हिमालिसम्पात-दीनां कमलिनीमिव ॥ कललिमिव sNshusskaaN। दिवा चन्द्रकलामिव ॥ 1 ॥ प्र्म्लान्रूप्लाव्न्न्या-msthishesstnuultaaN||भ्र्त्ः समीक्षते तत्र । सुंदरी sundraashyaaN॥2|| युग्मं ॥ कृशां भवान्तरं याता-मिवातिम्ल्थ्विग्र्हां। निरीक्ष्य सुंदरी च्क्री। स्वभृत्यानित्यभाषत ॥ 3 ॥ किंरे मम गृहे शस्य-सम्पत्तिस्तादृशीन हि॥ बीजसूरपि निर्बीजा। किं जाता पृथिवी न्नु॥4॥n भोक्तुं लभते स्वैरं । किं नु सुन्दरीयं गृहे ॥ यदेवं हि कृशीभूतशरीरा सा विलोक्यते ॥ 5 ॥ वने मुग्धमृगीवेयं । निरादरपरा नु किं ॥ किं केनापि कृतं ह्य्स्या। अपमानं सुदुस्सहं ॥ 6 ॥ अथवा किं shriire'syaa। रोगोत्पत्तिर्बभूव नु ॥ मृताः सर्वे नु किं वैद्या। विविधौषधधारिणः ॥ 7 ॥ द्राक्षाः ख्जूर्ल्व्लोनालिकेर्फ्लाव्लिः॥ किंन सम्पद्यते नूनं । म्दीयोप्व्नेऽधुना॥8॥रे सूपकारा युष्माभिः । पुष्टान्नैः ॥ 3 ॥
Page #224
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥अथ् श्रीब्राझीसुंदरीचरित्रं प्रार्भ्य्ते॥ ॥ 4 ॥ किं न भोजिता ॥ सुंदरीयं यदेवं सा । जातातिकृशदेहिनी ॥ 9 ॥ अथैवंविधानि भरतचक्रिवचांसि श्रुत्वा भयकम्पितशरीरास्ते भृत्याः सूपकाराश्च कृताञ्जलयो जगुः, हे राजन् ! अत्र भवतां गृहे कस्यापि वस्तुनो न्यूनता नाऽस्ति, केनापि ह्यस्याः सुंदर्या अपमानं कृतं नाऽस्ति, न च केनाप्यस्या अनादरो विहितोऽस्ति; अत्र भवद्गृहे घृतधान्यादि भूरितरं विद्यते, एवं कल्पवृक्षसन्निभे भवतां गेहे किमपि दुर्लभं नाऽस्ति परं हे स्वामिन् ! यदादितो भवद्धिरियं सुंदरी प्रव्रजन्ती निषिद्धा, तदादितो वैराग्यवासितहृदया संसारमसारमेव मन्यमाना स्वदेहेऽपि निरीहा सा साध्वीवाचाम्लतपःपरैवात्र स्थिताऽस्ति; यतो वैराग्यपरा सा नित्यं निजमनस्येवमेव ध्यायति, यथा-कश्चित्कालः स भावी जिनवचनरता व्र्य्साध्वीस्मेता। ग्रामादौ मासकल्पा स्वजनपरजनसमा मुक्तिलाभाभिमना ॥ पुण्यां पुण्यातिशायिप्रवरगुणयुतै निभिः सेवितां तां। भिक्षां निःसगचेताः प्रशमरसरताहं भविष्याम्यजनं ॥ 1 ॥द्ग्ध्वा मोहं समग्रं निरवधि विशदं ज्ञानमुत्पाद्य लोके। तीर्थ निर्वाणमार्ग शुभतरफलदं भव्यसाय कृत्वा ॥ गत्वा लोकान्तदेशं कलिमलरहितं सर्वशर्मातिशायि । लप्स्येऽहं मोक्षसौख्यं सहजनिजगुणं कोऽपि कालः स भावी ॥ 2 ॥ हे स्वामिन् ! एवं निजहदि नित्यं ध्यायन्त्येषा षष्टिवर्षसहस्राणि यावदाचाम्लतपःपरैव स्थितास्ति, तेनैवेयमतीवकृशीभूतशरीरा सजाता, अस्माभिर्बहुशो बोधिताऽपि
Page #225
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥अब् श्रीब्राझीसुंदरीचरित्रं प्रार्भ्य्ते॥ र ॥ 5 ॥ सा निजतपःकरणं कथमपि न मुञ्चति, एवंविधानि तेषां वचांसि श्रुत्वा निजहदि खिन्नो भरतश्चिन्तयामास, यथा-धिग्वयं विस्स्यास्क्ताः। प्रोन्मत्ता इव दन्तिनः ॥ हिताहित्म्जानाना। मूर्छामो राज्य्स्म्प्दि॥1॥अनेन् वपुषा धन्यैः1 प्राप्यते मुक्तिरिन्दिरा॥अमुना न्र्क्वासो। लभ्यते भोगवाञ्छ्या ॥ 2 ॥ आधिव्याधिशक मूत्र-मेदस्वेदात्मकं वपुः ॥ न शक्यं सुरभीकतु । पलाण्डुशकलैर्यथा ॥ 3 ॥ तस्मादियं मम भगिनी नूनं धन्यैव, यया संसारमोहस्त्वेवं त्यक्तः; यतः-वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सार्साः। पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः॥ निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेव्काः। सर्वः कार्यवशाज्जनोऽभिरमते नो कस्य को व्ल्ल्भ्ः॥1॥ इत्यादिध्यात्वा भरतेन संदर्य पृष्टं, भो भगिनि ! किं त्वमेवं दुर्बला जाता? तत् श्रुत्वा तया प्रोक्तं, हे भ्रातः ! अहं सर्वथैव -संसारादुद्विग्नाऽस्मि, तेन मे मनः प्रव्रज्याग्रहणार्थमेवाभिलाषं करोति; यदयं संसारः केवलं मोहमय एवास्ति, चिन्तामणितुल्यमिमं मनुष्यभवं मूढ एव धर्मसाधनं विना वृथा गमयति; यतः-यदयं स्वामी यदिदं स्द्य्। सर्व चैतन्मिथ्या छा॥ यदयं कान्तो यदियं कान्ता। सोऽयं मोहो हंत दुर्न्त्ः॥1॥जाता: कति न हि सुख्स्म्ब्न्धा। न विदन्त्येते जीवा अंधाः ॥ कटरे मोहनटस्य विलासः । सर्वो नव इव पुन्राभास्ः॥2॥कोऽह्ण् कस्मिन् क्थ्मायात्ः। कामे जननीको मेतात्ः॥इति परिभावयत: स्ण्सार्ः।
Page #226
--------------------------------------------------------------------------
________________ अब नाहीसुंदरचलिं प्रार्म्य्ते। ॥ 6 ॥ सोऽयं स्व्म्व्य्व्हार्ः॥3॥दाराः प्र्म्व्कारा|ब्न्युज्ञो बन्धनं वि विस्स्याः॥कोऽव्ण् जनस्य मोहो। वे रिपवस्तेषु suhdaashaaH॥4॥ पुत्रो मे प्राता मे। स्वजनो मे गृहकलनवर्गो मे ॥ इति kRtmemeshbdN। पशुमिव मृत्युर्जनं हरति ॥ 5 ॥ द्रव्यानि तिष्ठन्ति गृहेषु नार्यो। विज्ञामभूमौ स्वजनाः smshaane॥ देहं चितायां प्र्लोक्मार्गे। कर्मानुगोवाति स एव जीव्ः॥6॥ओतुः पयः पश्यति नैवदन् कीरोपिशालीत्र clottkhnnddN। kAkaH palaM nobata siNhtunnddN| जन्तुस्तबाशंनयम प्र्च्न्न्द्द्ण्॥7॥ मातापितृसहमाणि । पुत्रदारशतानि च ॥ प्रतिजन्मनि वर्तन्ते । कस्य माता पिताऽपि वा ॥ 8 ॥ त्योऽपि विते दमितेऽपि चित्ते । ज्ञातेऽपि तत्त्वे गलिते म्म्त्वे॥ दुःखैकमेहे विदिते च देहे । तथापि मोह्स्त्रुप्र्रोह्ः॥9॥जानामिक्स्स्न्न्म्गुर्ण् जगदिदं जानामि तुच्छ सुखं जानामीन्द्रियमेनमखिलं स्वाईकनिष्ठं सदा ॥ बानामि स्फुरिताचिरद्युतिचलं विस्फुर्जितं सम्पदा । नो जानामि तवापि कः पुनरसी मोहस्य हेतुर्मम ॥ 10 ॥ एवंविधानि सुंदर्या मोहोन्मादध्वंसकानि वैराम्बपराणि वचांसि श्रुत्वा भरतो जगाद, भो सुंदरि! त्वमेवेह संसारे धन्यवादाहा कृतपुण्या चाऽसि, मोहोन्मादवशेन मया तव दीक्षा ग्रहणान्तरायः कृतः, मदीयमेनमपराध त्वं क्षमस्व, अतः परं त्वं सुखेनैव चारित्रं गृहाण, नाऽहं तवान्तरावं करिष्यामि, इतो भगवान् श्रीऋषभदेवोऽपि ग्रामानुग्रामं विहरंस्तस्वाः सुंदर्या ॥ 6 ॥
Page #227
--------------------------------------------------------------------------
________________ श्रीन ॥अब् श्रीवार्3ईसुंदरीचविं प्रार्भ्य्ते॥ ईरेल्ल् दौसानहमवान्याऽऽकृष्ट इव तत्र समायातः, बहिरुधाने च समवसृतः, बनपालेन प्रभुसमागमनस्वरूपनिवेदनेन वर्धापितो भरतनृपोऽपि तस्मै तुष्टिदानं दत्त्वा सुंदर्यादिपरिवारयुतो महत्या समृदम्बा प्रमुंवन्दितुमुखाने समावातः, प्रभुंच निः प्रदक्षिणीकृत्य यथास्थानमुपविश्य स प्रभोर्देशनां सुनाव, यवा-दानं सुपात्रे विशदं च शीलं । तपो विचित्रं शुभभावना c॥ भ्वार्न्न्वोत्तार्न्न्स्त्त्र्न्न्द्द्ण्। धर्मचतुर्वा मुनयो व्द्न्ति॥1॥जिनेन्द्र्पूजा गुरुप्र्युपास्तिः। सत्त्वानुकम्पा shubhpaatrdaanN| गुणानुरागः अतिरागमस्य । नृजन्मवृक्षस्य फलान्यमूनि ॥2॥त्याज्या हिंसा न्र्क्प्द्वी। नानृतं भाषणीयं । स्तेयं हेवं सुरतविरतिः सर्वसझानिवृत्तिः ॥ जैनो धर्मो यदि न रुचितः पापपकाऽवृतेभ्यः । सर्पिष्टं किमिदमियता बामेही न भुङ्क्ते ? ॥ 3 ॥ पिता योगाभ्यासो विषयविरतिः सा च ज्ञ्नी। विवेकः सौन्दर्य प्रतिदिनमनीहा च भगिनी ॥ प्रिया क्षान्तिः पुत्रो विनय उपकारः प्रियसहत् । सहावो वैराग्यं गृहमुपशमो वस्वस सुखी॥4॥prmorityaadideshnaaN निशम्य कृताञ्जलिर्भरतो जगौ-हे भगवन् ! मया अस्वा: सुंदर्वाचारित्रग्रहणेऽन्तरायः कृतः, तेनाऽहमभाग्यवतां शिरोमणिर्जातः; इत्यादिपञ्चात्तापपरं भरतं प्रभुर्जगाद, भो भरत! अब पश्चात्तापेनालं, इह जगति सर्वेऽपि प्राणिनो मोहनृपेण स्ववशीकृता एव वर्तन्ते, परं विवेकिन स्वतन्मोहपाशं विदार्यस्वात्महितं कुर्वन्ति, ततः शुभभावपरया सुंदर्या भरतानुजया
Page #228
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः शरश प्रभुपार्श्वे चारित्रं स्वीकृतं ततो भरतोऽपि प्रभुं वन्दित्वा नगरमध्ये स्वगेहे समायातः, अथाऽऽयुधशालायामप्रविष्टस्य चक्रस्यानुगो भरतो निजसैन्ययुतो निजबन्धुबाहुबलिविजयार्थं चलितः, ततः समराङ्गणभूमौ परस्परं युद्धे जायमाने वैराग्यरञ्जिताऽऽत्मा बाहुबलिर्निजहस्तेन कृतलोचः संयमपरस्तत्रैव कायोत्सर्गप्याने संस्थितः तत्रासौ निजमनस्येवं विचारयामास, अथाऽहं चेत्प्रभुपदमधुनैव गमिष्यामि, तदा प्रथमदीक्षिता मे लघुबन्धवो वन्दनीया भविष्यन्ति, अतोऽत्रैव ध्यानस्थः केवलमुपार्जयिष्यामि, तदनन्तरं च प्रभोः पर्षदि यास्यामि, इति ध्यात्वा सोऽनन्यमनास्तत्रैव वर्ष यावत्कायोत्सर्गेण तस्थौ; अथ ते द्वे अपि ब्राह्मीसुंदरीसाव्यौ शुद्धं संयमं पालयन्त्यौ विविधतपांसि कुवन्त्यी प्रभुपादोपासनं चक्रतुः, अथ प्रभुणा निजज्ञानेन बाहुबलेरभिमानस्वरूपं विज्ञाय तस्य प्रतिबोधार्थमादिष्टे ते द्वे अपि साख्यौ बाहुबलेः पार्श्वे समागत्य प्रोचतुः, हे भ्रातः ! हस्तिस्कन्धसमारूढस्य पुरुषस्य कैवल्याप्तिर्न सम्भवति, अतो यूयं हस्तिस्कन्धाद् उत्तरत, इत्युक्त्वा ते साध्व्यौ ततो निवृत्य प्रभुपर्षदि समागते, अथ ध्यानस्थो बाहुबलिमुनिर्निजभगिन्योस्तयोः साध्व्योर्वचांसि श्रुत्वा निजहृदि विचारयामास, अहो ! एते मम भगिन्यौ साध्व्यौ जीवितान्तेऽपि नासत्यं वदेतां, किं चाऽहं नैव हस्तिस्कन्धाधिरूढोऽस्मि, इति विचारयतस्तस्य तदैव स्मृतिपथमागतं यथा AH ! ज्ञातं ! ताभ्यां ॥ अथ श्रीब्राह्मीसुंदरीचरित्रं प्रारभ्यते ॥ शरश
Page #229
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥ 9 ॥ साध्वीभ्यां सत्यमेव प्रोक्तमस्ति, अहं खलु मानहस्तिस्कन्धाधिरूढोऽस्मि, तेनैव केवलज्ञानं मत्तो दूरमेव नश्यति, यतः - मुष्णाति यः कृतंसमस्तसमीहितार्थं सञ्जीवनं विनय जीवितमङ्गभाजां ॥ जात्यादिमानविषजं विषमं विकारं । सन्मार्दवामृतरसेन नयस्व शान्तिं ॥ 1 ॥ औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव । प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितं । कीर्तिं कैरविण मतङ्गज इव प्रोन्मूलयत्यज्ञ्जसा । मानो नीच इवोपकारनिकरं हन्ति त्रिवर्ग नृणां ॥ 2 ॥ अहो ! मे ते लघुबन्धवोऽपि पूर्वंगृहीतदीक्षालङ्कृता मत्तो वृद्धा एवं वन्दनाऽर्हाश्च सन्ति, अतो मम केवलज्ञानान्तरायकारकं मानं परित्यज्याधुनैव गत्वा तान् वन्दे, इत्यादि चिन्तयन् तेषां वन्दनार्थं गन्तुं यावत्ततो निजपादमुत्पाटयति तावदेवं शुभभावनया तदैव तस्य केवलज्ञानं समुत्पन्नं; ततः प्रभुसमवसरणे गत्वा स केवलिनां पर्षदि समुपविष्टः क्रमेण च सर्वकर्मक्षयं विधाय स मोक्षे जगाम; ब्राह्मीसुंदरीसाध्व्यावपि क्रमेण शुद्धसंयमं पालयन्त्यौ विविधतपः परायणे प्रान्ते चाऽष्टापदपर्वते गत्वानशनं विधाय मोक्षपदं प्रापतुः । इति श्री ब्राह्मीसुंदरीचरित्रं समाप्तं ॥ श्रीरस्तु ॥ ॥ अथ श्रीब्राह्मीसुंदरीचरित्रं प्रारभ्यते ॥ 11811
Page #230
--------------------------------------------------------------------------
________________ श्रीजैन कथासंग्रहः ॥अब् श्रीब्राहीसंदरीचविं प्रार्भ्य्ते॥ ॥ 10 ॥ आ EMANTARNA WH ॥ 10 //
Page #231
--------------------------------------------------------------------------
________________ shriikurmaaputrkthaankN| श्रीशंखेश्वर पार्श्वनाथाय न्म्ः। मी प्रेम-मुवनमानु-पत्र-हेमचंद्र-सदुरुभ्यो नमः । ॥shriikuurmaaputrkthaankN|| नमिऊण वद्धमाणं asuriNdsuriNdpnnypykmlN| कुम्मापुत्तचरित्तं वुच्छामि अहं स्मासेन्न्ण्॥1॥ रायगिहे वरनयरे न्य्रेहाप्त्त्स्य्ल्पुरिस्व्रे। गुणसिलए गुणनिलए समोसढो व्द्ध्मान्न्जिन्नो॥2॥ देवेहि समवसरणं विहिअण्भुपाव्क्म्मोस्र्न्न्ण्। म्न्निक्न्न्य्र्य्य्सार्प्पाकार्फाप्रिप्फुरिअण्॥3॥ तत्थ निविट्ठो वीरो कणयसरीरो स्मुद्द्ग्ण्भीरो। दाणाइचउप्पयारं कहेइ धम्मं परमरम्मं ॥ 4 ॥ नत्वा वर्धमानमसुरेन्द्रसुरेन्द्रप्रणतपदकमलम् । कूर्मापुत्रचरित्रं वक्ष्याम्यहं समासेन ॥ 1 ॥ राजगृहे वरनगरे न्य्रेखाप्राप्त्स्क्ल्पुरुस्स्व्रे। गुणशिलके गुणनिलये समवसृतो व्र्ध्मान्जिन्ः॥2॥ देवैः समवसरणं विहितं बहुपापकर्माऽपसरणम् । मणिकनकरजतसारप्राकारप्रभापरिस्फुरितम् ॥ 3 ॥ तत्र निविष्टो वीरः कनकशरीरः समुद्रगम्भीरः । दानादिचतुष्प्रकारं कथयति धर्म प्र्म्र्म्य्म्॥4॥ श्रीजैन कथासंग्रहः
Page #232
--------------------------------------------------------------------------
________________ / shriikurmaaputrkthaankN| दाणतवसीलभावणभेएहि चउब्विहो हवै ध्म्मो। सव्वेसु तेसु भावो महप्पभावो मुन्नेय्व्वो॥5॥ भावो भवुदहितरणी भावो स्ग्गाप्व्ग्ग्पुर्स्र्न्नी। भविआणं मणचिंतिआचिंतचिंतामणी भावो॥6॥ भावेण कुम्मपुत्तो अवगयतत्तो अघिअचारित्तो। गिहवासेवि वसंतो संपत्तो केवलं नान्न्ण्॥7॥ इत्थंतरे इंदभूई नामं अणगारे भगवओ महावीरस्स जिढे अंतेवासी गोअमगुत्ते समचौरंससरीरे वज्जरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे उम्गतवे महातवे घोरतवे घोरतवस्सी घोरबंभचेरवासी , उच्छूढसरीरे संखित्तविउलतेउल्लेस्से चौदसपुव्वी चउणाणोवगए पंचहिं अणगारसएहिं सद्धिं संपरिवुडे दानतपःशीलभावनाभेदैश्चतुर्विधो भवति ध्र्म्ः। सर्वेषु तेषु भावो महाप्रभावो ज्ञ्यात्व्य्ः॥5॥ भावो भवोदधितरणीभावः स्वर्गापवर्गपुरसरणिः । भविकानां mnshcintitaa'cintycintaamnnirbhaavH||6|| भावेन कूर्मापुत्रोऽवगततत्त्वोऽगृहीतचारित्र: गृहवासेऽपि वसन् संप्राप्तः केवलं ज्ञ्यान्म्॥7॥ अत्राऽन्तरे इन्द्रभूतिर्नामाऽनगारो भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी गौतमगोत्रः समचतुरस्रशरीरो वर्षभनाराचसंहननः 'काकपुलकनिकषपद्मगौर उग्रतपा दीप्ततपा महातपा घोरतपा घोरतपस्वी घोरब्रह्मचर्यवासी उत्क्षिप्तशरीरः संक्षिप्तविपुलतेजोलेश्यश्चतुर्दशपूर्वी चतुर्ज्ञानोपगतः पञ्चभिरनगारशतैः साध संपरिवृतः षष्ठषष्ठे नाऽऽत्मानं 1. "कनकस्य सुवर्णस्य यः पुंलको-लवस्तस्य यो निकषः - कापट्टे रेखालक्षणः, तथा, पम्हत्ति पयगर्भस्त्तद् गौरो यः स तथा" इति विपाकशुतस्य प्रथमाध्ययन टीकायाम् । 2." उच्यूहं । उन्नितं शरीरं येन, तत्प्रतिकर्मत्यागात्" इति विपाकातटीकायाम्; पूर्व क्षिप्तम; हिमप्राकृत व्याकरणे 2/120 सूत्रम् द्रष्टव्यम् श्रीजैन कथासंग्रहः ॥ 2 ॥
Page #233
--------------------------------------------------------------------------
________________ शबे छटुंछठेणं अप्पाणं भावेमाणे उठाए उत्थेइ। उत्तिआ भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं क्रे। करिता वंदै नमसइ । वंदित्ता नमंसित्ता एवं वयासी;--"भयवं! को नाम कुम्मापुत्तो ? कहं वा तेण गिहवासे वसंतेण भावणंभावंतेण अणंतं अणुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुग्नं केवलवरनाणदंसणं स्मुप्पाद्दिअण्?| तएणं समणे भगवं महावीरे जोयणगामिणीए सुधासमाणीएवाणीएवागरेर्3a;-- गोयम! जमे पुच्छसि कुम्मापुत्तस्स criamcchriaN। एगग्गमणो हौं.समग्गमवि तं निसामेः॥8॥ है तथाहि; -- भावयन्नुत्थायोत्तिष्ठति । उत्थाय भगवन्तं महावीरं बिरादक्षिणप्रदक्षिणं करोति । कृत्वा वन्दते नमस्यति । वन्दित्वा नमस्थित्वैवमवदत्;- "भगवन् ! को नाम कूर्मापुत्रः? कथं वा तेन गृहवासे वसता भावनां भावयताऽनन्तमनुत्तरं नियाघातं निरावरणं कृत्स्नं परिपूर्ण केवलवरज्ञानदर्शनं समुत्पादितम् ? / ततः श्रमणो भगवान् महावीरो योजनगामिन्या सुधासमानया वाण्या vyAkaroti;gautama! यद्मा पृच्छसि कूर्मापुत्रस्य चरितमाश्चर्यम् । एकाग्रमना भूत्वा समग्रमपि तद् nishmy॥8॥ / shriikurmaaputrkthaankN| - श्रीजैन कथासंग्रहः ॥ 3 ॥
Page #234
--------------------------------------------------------------------------
________________ पा shriikurmaaputrkthaankN| जंबुद्दीवें दीवे भारहखित्तस्स म्ज्झ्यार्म्मि। दुग्गमपुराभिहाणं जगप्पहाणं पुरं अत्थि॥9॥ तत्थ य दोणनरिंदो पयावलच्छीइ निज्जिअदिन्निण्दो। निच्वं अरिअणवज्जं पालै निक्कंटयं र्ज्ज्ण्॥10॥ + तस्स नरिंदस्स दुमा नामेणं पट्टराणिआ अत्थि। संकरदेवस्स उमा रमा जहा वासुदेवस्स ॥ 11 ॥ दुल्लभनामकुमारो सुकुमारो र्म्म्रूव्जिअमारो। तेसिं सुओत्थि गुणमणिभंडारो भुज्ञ्नाधारो॥12॥ सो कुमरो नियजुव्वणराजमएणं परे भुकुमारे। कंदुकमिव गयणतले उच्छालिंतो सदा र्मि॥13॥ अन्नदिणे तस्स पुरस्सुज्जाणे दुग्गिलाभिहाणम्मि । सुगुरु सुलोयणनामा समोसढो केवली एगो॥14॥ जम्बूद्वीपे द्वीपे भारतक्षेत्रस्य म्ध्ये। दुर्गमपुराभिधानं जगत्प्रधानं पुर्म्स्ति॥9॥ तत्र च द्रोणनरेन्द्रः प्रतापलक्ष्म्या निर्जितदिनेन्द्रः । नित्यमरिजनवर्ज पालयति निष्कण्टकं राज्य्म्॥10॥ तस्य नरेन्द्रस्य दुमा नाम्ना प्त्त्त्त्राय्स्ति। शंकरदेवस्योमा रमा यथा वासुदेव्स्य्॥11॥ दुर्लभनामकुमारः सुकुमारो र्म्य्रूप्जित्मार्ः। तयोः सुतोऽस्ति गुणमणिभाण्डागारो भुज्ञाऽऽधार्ः॥12॥ सकुमारो निजयौवनराजमदेन परान् बहुकुमारान् । कन्दुकमिव गगनतले उच्छालयन् सदा र्म्ते॥13॥ अन्यदिने तस्य पुरस्योद्याने दुर्गिलाऽभिधाने। सुगुरुः सुलोचननामा समवसृतः केव्ल्येक्ः॥14॥ गभ पुरे। श्रीजैन कथासंग्रहः iran
Page #235
--------------------------------------------------------------------------
________________ // 5 // तत्थुज्जाणे जक्खिणि भद्दमुही नाम निवसए निच्चं । बहुसालरुक्खवङ्दुमाहठिअभवणम्मि क्य्वासा॥15॥ केवलकमलाकलियं संसयहरण सुलोअणं सुगुरुण्। पणमिअभत्तिभरेणं पुच्छइ सा जक्खिणी एवं ॥ 16 ॥ भयवं! पुव्वभवे हं माणवई नाम माणवी आसि। पाणपिया परिभुग्गा सुवेलवेलंधरसुरस्स ॥ 17 ॥ आउखए इत्थ वणे भद्दमुही नाम जखिणी जाया। भत्ता पुण मज्झ कहिं उप्पन्नो नाह! आइस्सु?॥18॥ तओ सुलोअणो नाम केवली महुरवाणीए भण; -- |shriikurmaaputrkthaankN| श्रीजैन कथासंग्रहः तत्रोद्याने यक्षी भद्रमुखी नाम निवसति नित्यम् । बहुशालवृक्षवद्रुमाग्यःस्थितभवने कृत्वासा॥15॥ केवलकमलाकलितं संशयहरणं सुलोचनं सुगुरुम् । प्रणम्य भक्तिभरण पृच्छति सा यक्ष्येवम् ॥ 16 ॥ भगवन् ! पूर्वभवेऽहं मानवती नाम मानव्यासम् । प्राणप्रिया परिभोग्या सुवेलवेलन्धरसुरस्य ॥ 10 ॥ आयुःक्षयेऽत्र बने भद्रमुखी नाम यक्षी जाता। भर्ता पुनर्मम कुत्रोत्पन्नो नाथ! आदिश ? ॥ 18 ॥ ततः सुलोचनो नाम केवली मधुरवाण्या भणति: ॥ 5 ॥
Page #236
--------------------------------------------------------------------------
________________ / shriikurmaaputrkthaankN| भद्दे ! निसुणसुनयरे इत्येव दोणनरवैस्स सुओ। उप्पन्नो तुज्झ पिओ सुदुल्लहो दुल्लभो नाम ॥ 19 ॥ तं निसुणिअभद्दमुही भद्दमुही नाम जक्खिणी हित्त्त्था। माणवईरूवधरा कुमरसमीवम्मि स्ण्प्त्ता॥20॥ * दठूण तं कुमारं भुकुम्रुच्छाल्न्निक्क्त्ल्लिच्छ्ण्। सा जंपइ हसिऊणं किमिमेणं र्ण्क्र्म्न्नेन्न्ण्?॥21॥ जै ताव तुज्झ चित्तं विचित्तचित्तम्मि चंचलं होई। ता मज्झं अणुधावसु वयणमिणं सुणिअसो कुम्रो।22॥ तं कन्नं अणुधावै त्व्व्य्न्न्कूउह्लाकुलिअचित्तो। तवपुरओ धावंती सावि हुतं निअवणं नेइ॥23॥ बहुसालवडस्स अहे पहेण पायाल्म्ज्झ्मान्नीओ। सो पासइ कणयमयं सुरभवणमईव रमणिज्जं ॥ 24 ॥ भद्रे ! श्रृणु नगरेऽत्रैव द्रोणनरपतेः सुतः । उत्पन्नस्तव प्रियः सुदुर्लभो दुर्लभो नाम्॥19॥ तं श्रुत्वा भद्रमुखी भद्रमुखी नाम यक्षी हृस्स्त्ता। मानवतीरूपधरा कुमारसमीपे स्ण्प्राप्ता॥20॥ दृष्ट्वा तं कुमारं बहुकुमारोच्छालनकतत्परम् । सा जल्पति हसित्वा किमनेन र्ख्र्म्न्नेन्?॥21॥ : यदि तावत् तव चित्तं विचित्रचित्रे चञ्चलं भ्व्ति|त्दा मामनुधाव वचनमिदं श्रुत्वा स कुमारः ॥ 22 ॥ तां कन्यामनुधावति त्द्व्च्न्कुतूह्लाकुलित्चित्त्ः। तत्पुरतो धावन्ती साऽपि हि तं निजवनं नयति ॥ 23 ॥ बहुशालवटस्याध: पथेन पाताल्म्ध्य्मानीत्ः। स पश्यति कनकमयं सुरभवनमतीव रमणीयम् ॥ 24 ॥ 1. अत्र 'निमुणसु' 'निसुणि' इत्यतयोः 'निश्णु निश्चत्य' 'इत्यविधाय 'श्रुणु' 'श्रुत्वा' इति च्छावानुवादक । / न्वेषकर्देशीनाममालाया 4-27, 6-24 कारिके dRshye। श्रीजैन कथासंग्रहः . ॥ 6 ॥
Page #237
--------------------------------------------------------------------------
________________ // 7 // |shriikurmaaputrkthaankN| taMca kerisaM? ynnmythNbhpNtiikNtiibhrbhriamitrpdesN| maNimayatoraNadhoraNitaruNapahAkiraNa krburiaN||25|| mnnimythNbhahitttthiaputtliaakelikhobhiajnnohN| बहुभत्तिचित्तचित्तिअगवक्खसंदोहकयसोहं ॥ 26 ॥ एयमवलोइऊणं सुर्भ्व्न्न्ण्भुव्न्न्चित्त्चुज्ज्क्र्ण्। ऐविम्हयमावन्नो कुमरो इअ चिण्तिउण्ल्ग्गो॥27॥ किं इंदजालमेअंसुमिणं सुमणम्मि दीसए अह्वा। अहयं नियनयरीओ इह भवणे केण आणीओ? ॥ 28 ॥ इय संदेहाकलिअंकुमरं विनिवेसिऊण प्ल्ल्ण्के। विनवैवंतरवह सामिअ! वयणं निसामेसु ॥ 29 ॥ में तच्च कीदृशम् ? rtnmystmbhpngktikaantibhrbhRtaabhyntrprdeshm| मणिमयतोरणधोरणितरुणप्रभाकिरणर्बुरितम् ॥ 25 ॥ मणिमयस्तम्भाऽधिष्ठितपुत्रिकाकेलिक्षोभितजनौघम् । बहुभक्तिचित्रचित्रितगवाक्षसंदोहकृतशोभम् ॥ 26 ॥ * एतदवलोक्य सुरभवनं भुवनचित्ताश्चर्यकरम् । अतिविस्मयमापन्नः कुमार इति चिन्तयितुं ल्ग्न्ः॥27॥ किमिन्द्रजालमेतत् स्वप्नः सुमनसि dRshyte'thvaa। अहं निजनगरीत इह भवने केनाऽऽनीतः ? ॥ 28 ॥ इति संदेहाकुलितं कुमारं विनिवेश्य पल्यो । विज्ञपयति व्यन्तरवधूः स्वामिन् ! वचनं निशमय ॥ 29 ॥ 1.करवध करि - 1 ॥ 2. कम सुमिण - 11.क एण ग इत्व्। श्रीजैन कथासंग्रहः ॥ 7 ॥
Page #238
--------------------------------------------------------------------------
________________ ** // // / shriikurmaaputrkthaankN| अज्ज मए अज्जुमएं ! चिरेण कालेण नाह ! दिट्ठो सि । सुरभिवणे सुरभवणेनिअकज्जे आणिओ सि तुम्ण्॥30॥ अजंचियमज्झमणोमणोरहो kpppaayvophlio|jNsukysukyvsoajjhtumNmjjh milio si||31|| * ia वयणं सोऊणं वयणं दळूण सुनयणं तीसे। पुव्वभवस्स सिणेहो तस्स मणम्मी smullsio॥32॥ katthavi esA diTThA puvvabhave pariciA ya eass| iya ऊहापोहवसा जाईसरणं समुप्पन्नं ॥ 33 ॥ * जाइसरणेण तेणं नाऊणं पुव्वजम्मवुत्तंतो । कहिओ कुमरेणं निअपिआइ पुरओ समग्गोवि ॥ 34 ॥ तत्तो निअसत्तीए असुभाणं पुग्गलाण अव्हार्ण्। सुभपुग्गलपक्खेवं करिअसुरी त्स्स्रीर्म्मि॥35॥ अद्य मया ऋजुमते ! चिरेण कालेन नाथ ! दृस्स्त्तोऽसि। सुरभिवने सुरभवने निजकार्ये आनीतोऽसि त्व्म्॥30॥ अद्यैव मम मनोमनोरथः कल्पपादपः फलितः । यत् सुकृतसुकृतवशतोऽद्य त्वं मम मिलितोऽसि ॥ 31 ॥ इति वचनं श्रुत्वा वदनं दृष्टवा सुनयनं तस्याः । पूर्वभवस्य snehastasya manasi smullsitH||32|| कुत्राऽप्येषा दृष्टा पूर्वभवे परिचिता चैतस्य । इत्यूहापोहवशाज्जातिस्मरणं समुत्पन्नम् ॥ 33 ॥ जातिस्मरणेन तेन ज्ञात्वा पूर्व्ज्ञ्म्वृत्तान्त्ः। कथितः कुमारेण निजप्रियायाः पुरतः स्म्ग्रोऽपि॥34॥ ततो निजशक्त्याशुभानां पुदगलानामपहारम् । शुभपुद्गलप्रक्षेपं कृत्वा सुरी तच्छरीरे ॥ 35 ॥ 1.kakhapa ajjama-1 **oortootnotorior zrIjaina kathAsaMgrahaH
Page #239
--------------------------------------------------------------------------
________________ // 9 // zrIjaina kathAsaMgrahaH ang: पुव्वभवंतरभज्जा 'लज्जाइ विमुत्तु भुंजए भोगे । एवं विसयसुहाई दुन्निवि विलसंति तत्थ ठिआ ॥ 36 ॥ चतुर्विधभोगस्वरूपं स्थानाङ्गेऽप्युक्तम् ; : "चऊहिं ठाणेहिं देवाणं संवासे पन्नत्ते, तं जहा, देवे नाम एगे देवीए सद्धिं संवासमागच्छिज्जा, देवे नामं एगे छवीए सद्धिं, संवासमागच्छिज्जा, छवी नामं एगे देवीए सद्धिं संवासमागच्छिज्जा, छवी नामं एगे छवीए सद्धिं संवासमागच्छिज्जा । " इओ अ । पूर्वभवान्तरभार्या लज्जानि विमुच्य भुङ्क्ते भोगान् । एवं विषयसुखानि द्वावपि विलसतस्तत्र स्थितौ । / 36 ॥ "चतुर्भिः स्थानैर्देवानां संवासः प्रज्ञप्तः, तद्यथा, देवो नामैको देव्या सार्धं संवासमागच्छति, देवो नामैकछव्या सार्धं संवासमागच्छति, छविर्नामैका देव्या सार्धं संवासमागच्छति, छविर्नामैका छव्या सार्धं संवासमागच्छति ॥ " इतश्च । 1 मम लाजाइ । 2. स्थानाङगसूत्रपुस्तके "चडव्विहे संव्वासे पण्णत्ते" इति पाठ: (See Rai Dhanpatisinh's edition Page 214 3. "viti त्वयोगादीहारिकशरीरम् तती नारी तिरक्षी वा, तद्वान् नरस्तिर्यङ वा छविः" इत्युच्यते इति स्थानाङगसूत्रटीकायाम् । / श्रीकुर्मापुत्रकथानकं । ॥ 9 ॥
Page #240
--------------------------------------------------------------------------
________________ // 10 // अह तस्सम्मापियरो पुत्तविओगेण दुक्खिआ निच्च्ण्। सव्वत्थवि सोहंति अलहंति नहि सुद्धिम्त्त्ण्पि॥ 37 ॥ देवेहिं अवहरि नरेहिं पाविज्जए कहं वत्थु ? / जेण नराण सुराणं सत्तीए अंतरं ग्रुअण्॥38॥ . अह तेहिं दुक्खिएहि अम्पापियरेहि केवली पुत्त्त्थो। भयवं! कहेह अम्हं सो पुत्तो अत्थि कत्थ गओ? ॥ 39 ॥ तो केवली पयंपइ सुणेह सवणेहिं साव्हान्न्म्न्ना। तुम्हाणं सो पुत्तो अवहरिओ वंतरीए a॥40॥ ते केवलीवयणेणं अईव अच्छरिअविम्हिआ जाया। साहंति कहं देवा अपवित्तनरं अव्ह्र्ण्ति?॥41॥ यदुक्तमागमे ;अथ तस्याम्बापितरौ पुत्रवियोगेन दुःखितौ नित्यम् । सर्वत्रापि शोधयतश्च लभेते नहि shuddhimaatrmpi||37|| देवैरपहतं नरैः प्राप्यते कथं वस्तु ? / येन नराणां सुराणां च शक्तावन्तरं गुरु॥38॥ अथ ताभ्यां दुःखिताभ्यामम्बापितृभ्यां केवली पृष्टः । भगवन् ! कथयतावयोः sa putro'sti kutra gtH?||39|| tata: केवली प्रजल्पति श्रृणुत श्रवणैः साव्धान्म्न्सौ। युवयोः स पुत्रोऽपहतो व्यन्तर्या च ॥ 40 ॥ तौ केवलिवचनेनाऽतीवाऽऽश्चर्यविस्मिती जाती। कथयतः कथं देवा अप्वित्र्न्र्म्फ्र्न्ति?॥41॥ . / shriikurmaaputrkthaankN| श्रीजैन कथासंग्रहः ॥ 10 ॥
Page #241
--------------------------------------------------------------------------
________________ / shriikurmaaputrkthaankN| "'चत्तारि पंच जोअणसयाहं गंधो amnnuylogss। उड्ढे वच्चै जेणं न हु देवा तेण आय्ण्ति॥ पंचसु जिणकल्लाणेसु चेव म्ह्रिसित्वान्नुभावाओ। जम्मंतरनेहेण य आगच्छंति सुरा ihyN॥" , to केवलिणा कहिअंतीसे ज्म्म्ण्त्र्सिन्नेहाइ। ते बिंति तओ सामिअ! ऐबलिओ क्म्म्प्रिन्नामो॥42॥ भयवं! कयावि होही अम्हाणं कुमारसंगमो ख्वि। तेणुत्तं होही पुण जयेह व्य्माग्मिस्सामो॥43॥ इअ संबंधं सुणिउं संविग्गा कुमरमायपिअरो a। लहुपुत्तं ठविअरज्जे तयंतिए च्र्न्न्माव्न्ना॥44॥ दुक्करतवचरणपरा परायणा दोस्व्ज्जिआहारे। निस्संगग्गचित्ता तिगुत्तिगुत्ता य विह्र्ण्ति॥45॥ "चत्वारि पञ्च योजनशतानि गन्धश्च म्नुज्लोक्स्य्। ऊवं व्रजति येन नखलु देवास्तेनाय्न्ति॥ पञ्चसु जिनकल्याणेष्वेवं महर्षितपोऽनुभावात् । जन्मान्तरस्नेहेन चागच्छन्ति सुरा इः॥" ततः केवलिना कथितं तस्या ज्ञ्मान्त्र्स्नेहादि। तो ब्रूतस्ततः स्वामिन् ! अतिबलिकः क्र्म्प्रिन्नाम्ः॥42॥ भगवन् ! कदापि भविष्यत्यावयोः कुमारसंगमः कथमपि ? / तेनोक्तं भविष्यति पुनर्यदेह व्य्माग्मिस्स्याम्ः॥43॥ इति सम्बन्ध श्रुत्वा संविग्नौ कुमारमातृपितरौ च । लघुपुत्र स्थापयित्वा राज्ये तदन्तिके च्र्न्न्माप्न्नौ॥44॥ दुष्करतपश्चरणपरी परायणी दोस्स्व्र्जिताहारे। निस्सारङ्गचित्तौ त्रिगुप्तिगुप्तौ च विह्र्त्ः॥45॥ 1 दृश्येतां नहत्संगण्याम् श्री श्रीचन्द्रसूरिविरचितायां गाये 190-188 / श्रीजैन कथासंग्रहः ॥ 11 ॥
Page #242
--------------------------------------------------------------------------
________________ // 12 // * अन्नदिणे गामाणुग्गामं विहरंतओ असो नान्नी। तत्थेव दुग्गिलवणे समोसढो तेहिं स्ण्जुत्तो॥46॥ अह जक्खिणी अवहिणा कुमरस्साउं विआणिउं थोव्ण्। तं केवलिणं पुच्छइ कयंजली भ्त्तिस्ण्जुत्ता॥47॥ . भयवं! जीवियमप्पं कहमवि तीरिज्जेभिव्द्द्द्धेउण्?| ता कहै केवली सो केव्ल्क्लिअत्थ्वित्थारो॥48॥ तित्थयरा य गणधरा चक्कधरा सबलवासुदेवा y। ऐबलिणोविन सक्का काउं आउस्स स्ण्धान्न्ण्॥49॥ 'यदुक्तम् ; "नो विद्या न च भेषजं न च पिता नो बान्धवा नो सुता, नाभीष्टा कुलदेवता न जननी स्नेहानुब्न्धान्विता। अन्यदिने ग्रामानुग्राम विहरंश्च स ज्ञ्यानी। तत्रैव दुर्गिलवने समवसृतस्ताभ्यां स्ण्युक्त्ः॥ 46 ॥ अथ यक्ष्यवधिना कुमारस्यायु विज्ञाय स्तोकम् । तं केवलिनं पृच्छति कृतान्य्ज्लिर्भ्क्तिस्ण्युक्ता॥47॥ भगवन् ! जीवितमल्पं कथमपि शक्यतेऽभिवर्षितुम् ? / ततः कथयति केवलीस केव्ल्क्लितार्थ्विस्तार्ः॥48॥ तीर्थकराश्च गणधराश्चक्रधराः सबलवासुदेवाश्च । अतिबलिनोऽपि न शक्ताः कर्तुमायुषः स्ण्धान्म्॥49॥" / shriikurmaaputrkthaankN| श्रीजैन कथासंग्रहः ॥ 12 ॥
Page #243
--------------------------------------------------------------------------
________________ // 13 // shriikurmaaputrkthaankN| नाओं नस्वजनो नवा परिजनः शारीरिकं नोबलं, नो शक्ताः सततं सुरासुरवरा: संधातमायः क्स्स्माः॥" / इअकेवलिवयणाई सुणिउं अमरी विसण्णचित्ता सा। निअभवणं संपत्ता pnntttthsvvssstthvv||50|| दिट्ठा सा कमरेणं पट्टा य सुकोमलेहिं व्य्न्नेहि। सामिणि! मणे विसण्णा अज्ज तुमं हेउणा केन्न्ण्?॥5॥ किं केणवि दहविआ किंवा केणविनमन्निआ ANA? किंवा मह अवराहेण कुप्पसन्ना तमं जाया?52॥ सा किंचिवि अकहंती मणे वहंती म्हाविसाय्भ्र्ण्। निब्बंधे पुण पुट्ठा वुत्तंतं साहए sylN॥53॥ सामिय! मए अवहिणा तुह जीविअमप्यमेव नाऊणं । आउसरूवं केवलिपासे पुटुं च खिअण्च्॥54॥ इति केवलिवचनानि श्रुत्वाऽमरी विषण्णचित्ता सा। निजभवनं संप्राप्ता प्र्न्स्स्त्त्स्र्व्स्व्सार्थेव्॥50॥ दृष्टा सा कुमारेण पृष्टा च सुकोमलैर्वचनैः । स्वामिनि ! मनसि विषण्णाऽद्य त्वं हेतुना केन ? ॥ 51 ॥ किं केनापि दुःखिता किंवा केनापिनमताऽऽज्ञा? किंवा ममापराधेन कुप्रसन्ना त्वं जाता?॥52॥ सा किञ्चिदप्यकथयन्ती मनसि वहन्ती महाविषादभरम् । निर्बन्धात् पुनः पृष्टा वृत्तान्तं कथयति स्क्ल्म्॥53॥ * स्वामिन् ! मयाऽवधिना तव जीवितमल्पमेव ज्ञ्यात्वा। आयु:स्वरूपं केवलिपाधै पृष्टं च कवितं च ॥ 54 ॥ श्रीजैन कथासंग्रहः शत
Page #244
--------------------------------------------------------------------------
________________ // 14 // श्रीजैन कथासंग्रहः त्तिउक्त्तिउन्ग्मिउ: एएण कारणेणं नाह ! अहं दुक्खसल्लिअसरीरा । विहिविलसिअम्मि वंके कहं सहिस्सामि तुह विरहं ? ॥ 55 ॥ कुमरो जंपर्3a जक्खिणि ! खेअंमा कुणसु हिआम्ज्झ्म्मि। जलबिंदुचंचले जीविअम्मि को मन्नै थिरत्तं ? ॥ 56 ॥ jar3a मज्झुवरि सिणेहं धरेसि ता केवलिस्स पासम्मि । पाणपिए मं मुंचसु करेमि जेणप्पणो कज्जं ॥ 57 ॥ तो तीइ ससत्तीए केवलिपासम्मि पाविओ कुम्रो। अभिवंदिअ केवलिणं जहारिहट्ठाणमासीणो ॥ 58 ॥ पुत्तस्स सिणेहेणं चिरेण अवलोइऊण तं कुमरं । अहिरोइउं पवत्ता तत्थ ठिआ मायतायमुणी । / 59 / / कुमरोवि अयाणंतो केवलिणा समहिअं स्माइत्त्त्थो। वंदसु कुमार ! मायातायमुणी इह समासीणा ॥ 60 ॥ एतेन कारणेन नाथ ! अहं दुःखशल्यितशरीरा । विधिविलसिते वक्रे कथं सहिष्ये तव विरहम् ? / / 55 ॥ कुमारो जल्पति यक्षि ! खेदं मां कुरु हृदयमध्ये । जलबिन्दुचञ्चले जीविते को मन्यते स्थिरत्वम् ? / / 56 / / यदि ममोपरि स्नेहं धरसि तदा केवलिनः पार्श्वे । प्राणप्रिये ! मां मुञ्च करोमि येनात्मनः कार्यम् ॥ 57 ॥ ततस्तया स्वशक्त्या केवलिपाश्र्व प्रापितः कुमारः । अभिवन्द्य केवलिनं यथार्हस्थानमासीनः ॥ 58 ॥ पुत्रस्य स्नेहेन चिरेणावलोक्य तं कुमारम् । अभिरोदितुं प्रवृत्तौ तत्र स्थितौ मातृतातमुनी ॥ 59 ॥ कुमारोऽप्यजानन् केवलिना समधिकं समादिष्टः । वन्दस्व कुमार ! मातृतातमुनी इह समासीनी ॥ 60 ॥ किउक् । श्रीकुर्मापुत्रकथानकं । ॥ 14 ॥
Page #245
--------------------------------------------------------------------------
________________ // 15 // सो पुच्छइ केवलिणं पहु! कहमेसिं वयग्गहो जाओ। तेणवि पुत्तविओगाइकारणं तस्स व्ज्ज्रिअण्॥61॥ इअसुणिअसो कुमारो मोरो जह जलधरं प्लोएउण्। जह व चकोरो चंदं जह चक्को च्ण्द्द्भान्नुण्व्॥62॥ जह वच्छो निअसुरभिं सुरभिं सुरभिं जहेव क्ल्क्ण्त्थो। संजाओ संतुट्ठो ह्रिस्व्सुल्ल्सिअरोम्ण्चो॥63॥ *निअमायतायमुणीण कंठम्मि विलग्गिऊण royNto। एयाइ जक्खिणीए निवारिओ म्ह्र्व्य्न्नेहिण्॥64॥ निअवस्थांचलेणं कुमारनयणाणि अण्सुभ्रियान्नि। सा जक्खिणी विलूहै aho mhaamohduullliaN||65|| niamaaytaaydNsnnsmullsNtppmoabhrbhriaN| केवलनाणिसगासे अमरी विणिवेसए कुम्र्ण्॥66॥ * स पृच्छति केवलिनं प्रभो! कथमनयोतग्रहो जातः ? / तेनापि पुत्रवियोगादि कारणं तस्मै कथितम् ॥ 11 ॥ * इति श्रुत्वा स कुमारो मोरो यथा जलधरं प्रलोक्य । यथा वा चकोरचन्द्रं यथा चक्रचण्डभानु वा॥ 62 ॥ * यथा वत्सो निजसुरभिं सुरभि सुरभि यथैव क्ल्क्न्न्त्थ्ः। संजातः संतुष्टो hrssvshollsitromaanycH||13|| निजमातृतातमुन्योः कण्ठे विलग्य रुदन् । एतया यक्ष्या निवारितो म्धुर्व्च्नैः॥64॥ निजवस्त्राञ्चलेन kumaarnynaanyshrubhRtaani| सा यक्षी विमार्टि अहो महामोहदुर्ललितम् ॥ 65 ॥ निजमातृतातदर्शनसमुल्लसत्प्रमोदभरभृतम् । केवलज्ञानिसकाशेऽमरी विनिवेशयति कुमारम् ॥ 66 ॥ / shriikurmaaputrkthaankN| श्रीजैन कथासंग्रहः ॥ 15 ॥
Page #246
--------------------------------------------------------------------------
________________ // 16 // श्रीजैन कथासंग्रहः अमिउ:मिउ अह केवलीवि सव्वेसिं तेसिमुवगारकारणं कुणै । धम्मस्स देसणं समए अमयरससारणीसरिसं ॥ 67 ॥ जो भविओम अभवं हिउं धम्मप्पमायमायरै । सो लद्धुं चिंतामणिरयणं रयणायरे गमै ॥ 68 ॥ तथाहि - म्म नरवरे अस्थि कलाकुसलवाणिओ कोवि । रयणपरिक्खागंथं गुरूण पासम्मि अब्भसइ ॥ 69 ॥ सोगंधिअकक्के अणमरगयगोमेअइंदनीलाण । जलकंतसूरकंतयमसारगब्भंकफलिहाणं ॥ 70 ॥ इच्चाइअरयणाणं लक्खणगुणवण्णनामगुत्ताई । सव्वाणि सो विआणइ विअक्खणो मणिपरिक्खाए । / 71 ॥ अह अन्ना विचिंत सो वणिओ किमवरेहिं रयणेहिं । चिंतामणी मणीणं सिरोमणी चिंतिअत्थकरो ॥ 72 ॥ अथ केवल्यपि सर्वेषां तेषामुपकारकारणं करोति । धर्मस्य देशनां समयेऽमृतरससारणीसदृशीम् ॥ 67 ॥ यो भविको मनुजभवं लब्ध्वा धर्मप्रमादमाचरति । स लब्ध्वा चिन्तामणिरत्नं रत्नाकरे गमयति ॥ 68 ॥ एकस्मिन्नगरप्रवरेऽस्ति कलाकुशलवाणिजः कोऽपि । रत्नपरीक्षाग्रन्थं गुरूणां पार्श्वेऽभ्यस्यति ॥ 69 ॥ सौगन्धिककर्केतनमरकतगोमेदेन्द्रनीलानाम् । जलकान्तसूरकान्तयमसारगर्भाङ्कस्फटिकानाम् ॥ 70 ॥ इत्यादिकरत्नानां लक्षणगुणवर्गनामगोत्राणि । सर्वाणि स विजानाति विचक्षणो मणिपरीक्षायाम् । / 71 / / या विचिन्तयति स वणिक् किमपरै रत्नैः । चिन्तामणिर्मणीनां शिरोमणिश्चिन्तितार्थकरः ॥ 72 ॥ ////// / श्रीकुर्मापुत्रकथानकं । ॥16॥
Page #247
--------------------------------------------------------------------------
________________ c c c |shriikurmaaputrkthaankN| // 17 // तत्तो सो तस्स कएखणेइखाणीउणेगठाणेसु । तहवि न पत्तोस मणी विविहेहि उवाय्क्र्न्नेहिण्॥73॥ केणवि भणिअंवच्चसु वहणे चडिऊण र्य्न्न्दीव्म्मि। तत्थत्थि आसपूरी देवी तुह व्ण्छिअण्दाही॥74॥ सो तत्थ रयणदीवे संपत्तो इक्क्वीस्ख्व्न्नेहिण्। आराहै तं देविं संतुट्ठा सा इमं भ्न्नि॥75॥ * भो भद्द ! केण कज्जेण अज्ज आराहिआ तए अहयं । सो भणइ देवि ! चिंतामणीकए उज्जमो एसो॥76 ॥ देवी भणेइभो भो ! नत्थि तुह कम्ममेव स्म्म्क्र्ण्। जेणप्पंति सुरावि अधणाणि कम्माणुसारेण ॥ 77 ॥ सभणड जामह कम्मं हवेड तो तुज्झकीस सेवामि? | तं मज्झ देस रयणं पच्छा जं हौ तं हौ॥78॥ ततः स तस्य कृते खनति खानीरनेकस्थानेषु । तथापि न प्राप्त: स्म्न्निर्विविधैरुपाय्क्र्न्नैः॥73॥ केनापि भणितं व्रज वाहने आरुह्य र्त्न्द्वीपे। तत्रास्त्याशापूरी देवी तव वाञ्छितं दास्य्ति॥4॥ E-सतत्र रत्नद्वीपे संप्राप्त ekviNshtiksspnnaiH| आराधयति तां देवीं संतुष्टा सेदं भ्न्न्ति॥5॥ भो भद्र! केन कार्येणाधाराधिता त्वयाऽहम् । सभणति देवि! चिन्तामणिकृते उद्यम एस्स्ः॥76॥ देवी भणति भो भो! नास्ति तव कर्मव शर्मकरम् । येनार्पयन्ति सुरा अपि च धनानि कर्मानुसारेण ॥ 7 ॥ सभणति यदि मम कर्म भवेत्ततस्त्वां कस्मात् सेवे ? / तद् मह्यं देहि रत्नं पश्चाद् yad bhavatu tad bhvtu||8|| c c c c c c zrIjaina kathAsaMgrahaH kiu
Page #248
--------------------------------------------------------------------------
________________ // 18 // zrIjaina kathAsaMgrahaH ttiungttiungttiung:liuliuliu दत्तं चिंतारयणं तो तीए तस्स रयणवणिअस्स । सो निअगिहगमणत्थं संतुट्ठो वाहणे चडिओ ॥ 79 ॥ 'पोअपाइसनिविट्ठो वणिओ जा ज्ल्हिम्ज्झ्मायाओ। ताव य पुव्वदिसाए समुग्गओ पुण्णिमाचंदो ॥ 80 ॥ तं चंदं दट्ठूणं निअचित्ते चिंतए स वाणियओ । चिंतामणिस्स तेअं अहिअं अहवा मयंकस्स ? ॥ 81 ॥ इअ चिंतिऊण चिंतारयणं निअकरतले गहेऊणं । निअदिट्ठीइ निरिक्खर्3a पुणो पुणो रयणमिंदुं च ॥ 82 ॥ इअ अवलोअंतस्स य तस्स अभग्गेण करतलपएसा । ऐसुकुमार' पुरालं रयणं रयणायरे पडिअं ॥ 83 ॥ जलनिहिमज्झे पडिउं बहु बहु सोहंतएण तेणावि । किं कहवि लब्भइ मणी सिरोमणी सयलरयणाणं ? ॥ 84 ॥ दत्तं चिन्तारत्नं ततस्तया तस्य र्त्न्व्न्निजे। स निजगृहगमनार्थं संतुष्टो वाहन आरूढः । / 79 / / पोतप्रदेशनिविष्टो वणिग् यावज्जलधिमध्यमायातः । तावच्च पूर्वदिशि समुद्गतः पूर्णिमाचन्द्रः ॥ 80 ॥ तं चन्द्रं दृष्ट्वा निजचित्ते चिन्तयति स वाणिजः । चिन्तामणेस्तेजोऽधिकमथवा मृगाङ्कस्य ? ॥ 81 ॥ इति चिन्तयित्वा चिन्तारत्नं निजकरतले गृहीत्वा । निजदृष्टया निरीक्षते पुनः पुना रत्नमिन्दुं च ॥ 82 ॥ इत्यवलोकयतश्च तस्याभाग्येन करतलप्रदेशात् । अतिसुकुमारप्रवरं रत्नं रत्नाकरे पतितम् ॥ 83 ॥ जलनिधिमध्ये पतित्वा बहु बहु शोधयता तेनापि । किं कथमपि लभ्यते मणि: शिरोमणिः सकलरत्नानाम् ॥ 84 ॥ 1. क पवेस । 2. क सुरा । त्तेऽत्तिउन्ग्: / श्रीकुर्मापुत्रकथानकं । ॥ 18 ॥
Page #249
--------------------------------------------------------------------------
________________ / shriikurmaaputrkthaankN| // 19 // * तह मणुअत्तं बहुविहभवभमणसएहिं कहकहवि लद्धं । खणमित्तेणं हारै पमायभरपरवसो जीवो॥85॥ ते धन्ना कयपुन्ना जे जिणधम्मं धरंति निअहिअए। तेसिं चिअ मणुअत्तं सहलं सलहिज्जए लोए॥86॥ * इअ देसणं सुणेउं सम्मत्तं जक्खिणीइ पडिवन्नं । कुमरेण य चारित्तं गुरुअंगुरुअंतिए घिअण्॥87॥ थेराणं पयमूले चउदसपुव्वीमहिज्जइ कुमारो। दुक्करतवचरणपरो विहरै अम्मापिऊर्हि smN॥88॥ * kumaro अम्मापियरो तिन्निवि ते पालिऊण चारित्तं । महसुक्के सुरलोए अवइन्ना म्ण्दिर्विमान्ने॥89॥ सा जक्खिणीवि चैडं वेसालीए अभ्म्र्भूविन्नो। भज्जा जाया कमला नामेणं सच्चसीलधरा ॥ 90 ॥ तथा मनुजत्वं बहुविधभवभ्रमणशतैः कथमपि लब्धम् । क्षणमात्रेण हारयति प्रमादभरपरवशो जीव्ः॥85॥ ते धन्याः कृतपुण्या ये जिनधर्म धरन्ति निझृद्ये। तेषामेव मनुजत्वं सफलं श्लाघ्यते लोके । / 86 ॥ इति देशनां श्रुत्वा सम्यक्त्वं यक्ष्या प्र्तिप्न्न्म्। कुमारेण च चारित्रं गुरु गुर्वन्तिके गृहीत्म्॥ 87 ॥ स्थविराणां पादमूले चतुर्दशपूर्वीमधीते कुमारः । दुष्करतपश्चरणपरो विहरत्यम्बापितृभ्यां स्म्म्॥88॥ कुमारोऽम्बापितरौ त्रयोऽपि ते पालयित्वा चारित्रम् । महाशुक्रे सुरलोकेऽवतीर्णा म्न्दिर्विमाने॥89॥ . सा यक्ष्यपि च्युत्वा वैशाल्यांच भ्र्म्र्भूप्तेः। भार्या जाता कमला नाम्ना styshiildhraa॥10|| श्रीजैन कथासंग्रहः ॥ 19 ॥
Page #250
--------------------------------------------------------------------------
________________ // 20 // / shriikurmaaputrkthaankN| भमरनरिंदो कमलादेवी अदुवेवि घिअजिन्न्ध्म्मा। अंतसुहज्झवसाया तत्थेव य सुरवरा जाया॥9॥ itshc। रायगिहं वरनयरं वरनयरंगंतमंदिरं अत्थि। धणधन्नाइसमिद्धं सुपसिद्धं syllogmmi॥12॥ tattha ya महिंदसिंहो राया सिंहुव्व अरिक्रिविन्नासे। नामेण जस्स समरंगणम्मि भज्जइ सुह्द्द्कोद्दी॥93॥ तस्स य कुम्मा देवी देवी इव रूवसंपया अत्थि। विन्न्य्विवेग्वियार्प्प्मुह्गुन्नाभ्र्न्न्ण्प्रिक्लिया॥14॥ विसयसुहं भुंजंताण ताणं सुक्खेण वच्चए कालो। जह य सुरिंदसईणं अहवा जह वम्महरईणं ॥ 15 ॥ अन्नदिणेसा देवी निअसयणिज्जम्मि सुत्त्जाग्रिया|सुर्भ्व्न्न्ण्म्न्न्ह्र्न्न्ण् पिच्छइ सुमिणम्मि अच्छ्रिअण्॥96॥ भ्रमरनरेन्द्रः कमलादेवी च द्वावपि गृहीतजिनधर्मी । अन्तशुभाध्यवसायौ तत्रैव च सुरवरौ जाती॥91॥ राजगृहं वरनगरं व्र्न्य्र्न्ग्ग्न्म्न्दिर्म्स्ति। धनधान्यादिसमृद्धं सुप्रसिद्धं सकललोके ॥ 12 ॥ तत्र च महेन्द्रसिंहो राजा सिंह ivaarikrivinaashe| नाम्ना यस्य समराङ्गणे भज्यते सुभ्त्त्कोत्तिः॥13॥ तस्य च कूर्मा देवी देवीव रूप्स्ण्प्दास्ति। विन्य्विवेक्विचार्प्र्मुख्गुन्नाभ्र्न्न्प्रिक्लिता॥9॥ विषयसुखं भुजानयोस्तयोः सुखेन व्रजति काल्ः। यथा च सुरेन्द्रशच्योरथवा यथा मन्मथरत्योः ॥ 15 ॥ / अन्यदिने सा देवी निजशयनीये सुप्त्जागृता। सुरभवनं मनोहरणं पश्यति स्वप्न आश्चर्यम् ॥ 16 ॥ 1.कख- ग्र्या। श्रीजैन कथासंग्रहः ॥ 20 ॥
Page #251
--------------------------------------------------------------------------
________________ // 2 // |shriikurmaaputrkthaankN| * जाए पभायसमए सयणिज्जाउ उठिऊण सा देवी। रायसमीवं पत्ता जंपइ महुराहिं व्ग्गूहिण्॥9॥ अज्ज! अहंसुरभवणंसुमिणम्मी पासिऊण प्द्दिबुद्धा। एअस्स सुमिणगस्सय भविस्सइ को फ्ल्विसेसो?॥18॥ * इअ सुणिअहट्ठतुट्ठो राया रोम्ण्चण्चिअस्रीरो। निअमइअणुसारेणं साहै एआरिसं vynnN॥19॥ devi! तुमं पडिपुन्ने नवमासे स्द्द्द्ध्स्त्त्दिन्नहिए। बहुलक्खणगुणजुत्तं पुत्तं पाविहिसि जग नित्तं ॥ 10 ॥ इअ नरवइणो वयणं सुणिऊणं ह्त्त्त्थ्तुत्त्त्थ्निअहिअया। नरनाहाणुनाया सा जाया निअगिहं प्त्ता॥101॥ तत्थ य कुमारजीवो देवाउं पालिऊण कुम्माए। उअरम्मि सुकयपुन्नो सरम्मि हंसव्व अविन्नो॥102॥ जाते प्रभातसमये शयनीयादुत्थाय सा देवी। राजसमीपं प्राप्ता जल्पति म्धुराभिर्वाग्भिः॥9॥ अद्याहं सुरभवनं स्वप्ने दृष्ट्वा प्र्तिबुद्धा। एतस्य स्वप्नस्य च भविष्यति कः फलविशेष: ? ॥ 98 ॥ इति श्रुत्वा हष्टतुष्टो राजारोमाञ्चाञ्चितशरीरः । निजमत्यनुसारेण कथयत्येतादशं वचनम् ॥ 19 ॥ देवि! त्वं परिपूर्णायां न्व्मास्याण्सार्थ्स्प्त्दिनाधिकायाम्। बहुलक्षणगुणयुक्तं पुत्रं प्राप्स्यसि जगन्नेत्रम् ॥ 10 ॥ इति नरपतेर्वचनं श्रुत्वा ह्र्तुस्स्त्त्निझृद्या। नरनाथानुज्ञाता सा जाया निजगृहं प्राप्ता॥101॥ तत्र च कुमारजीवो देवायुः पालयित्वा कूर्मायाः। उदरे सुकृतपुण्यः सरसि हंस इवाव्तीर्न्न्ः॥102॥ श्रीजैन कथासंग्रहः ब-यमित
Page #252
--------------------------------------------------------------------------
________________ // 2 // shriikurmaaputrkthaankN| रयणेण रयणखाणी जहेव मुत्ताहलेण सुत्तिउद्दी। तह तेणं गन्भेणं सा सोहग्गं स्मुव्व्हि॥103॥ गब्भस्सणुभावेणं धम्मागमसवणदोहलो तीसे। उप्पन्नो सुहपुन्नोदएण sohggsNpnno॥104|| to तेणं नरवइणा छइंसणनाइणो न्य्र्म्झे। सद्दाविआ जणेहिं कुम्माए ध्म्म्स्व्न्न्के॥105॥ पहाया कयबलिकम्मा क्य्कौअम्ण्ग्लाइविहिध्म्मा। निअपुत्थयसंजुत्ता संपत्ता राय्भ्व्न्न्म्मि॥106॥ कयआसीसपदाणा नरवइणा द्त्त्मान्न्स्ण्मान्ना। भद्दासणोवविट्ठा निअनिअधम्मं प्यास्ण्ति॥107॥ इअरेसिं दंसणीण य धम्मं हिण्साइस्ण्जुअण्सुन्निउण्। जिणधम्मरया देवी अईव खेअण्स्माव्न्ना॥108॥ .. रत्नेन रत्नखानिर्यथैव मुक्ताफलेन shuktiputtii। तथा तेन गर्भेण सा सौभाग्यं स्मुद्व्ह्ति॥103॥ * गर्भस्यानुभावेन dhrmaagmshrvnndohdstsyaaH| उत्पन्नःशुभपुण्योदयेन सौभाग्य्स्ण्प्न्न्ः॥10॥ ततस्तेन नरपतिना षड्दर्शनज्ञायिनो नगरमध्ये । शब्दायिता जनैः कूर्माया dhrmshrvnnkRte॥105|| . स्नाताः कृतबलिकर्माणः कृतकौतुकमङ्गलादिविधिधर्माः । निजपुस्तकसंयुक्ताः संप्राप्ता राजभवने ॥ 106 ॥ कृताशी:प्रदाना नरपतिना दत्तमानसंमानाः । भद्रासनोपविष्टा निजनिजधर्म प्रकाशयन्ति ॥ 107 ॥ इतरेषां दर्शनिनां च धर्म हिंसादिसंयुतं shrutvaa। जिनधर्मरता देव्यतीव खेदं स्माप्न्ना॥10॥ श्रीजैन कथासंग्रहः ॥ 22 ॥
Page #253
--------------------------------------------------------------------------
________________ // 2 // +यतः, ददातुदानं विदधातु मौनं वेदादिकंचापि विदाण्क्रोतु। देवादिकंध्यायतु नित्यमेवनचेहया निष्फलमेव स्र्व्म्॥ नसा दीक्षा न सा भिक्षा न तद् दानं न तत्तपः । न तद् ध्यानं न तद् मौनं दया यत्र न विद्य्ते॥" तो नरवइणाऽऽहूया जिणसासणसूरिणो म्हागुन्निन्नो। जिणसमयतत्तसारं धम्मसरूवं प्रूवेण्ति॥109॥ तथाहि ;छज्जीवनिकायाणं परिपालणमेव विज्जए ध्म्मो। जेणं महव्वएसं पढमं पाणाइवायवयं ॥ 110 ॥ उक्तं च dazavaikAlike;tato नरपतिनाऽऽहूता जिनशासनसूरयो महागुणिनः । जिनसमयतत्त्वसारं धर्मस्वरूपं प्र्रूप्य्न्ति॥109॥ पड्जीवनिकायानां परिपालनमेव विद्यते ध्र्म्ः। येन महाव्रतेषु प्रथमं प्रान्नातिपात्व्र्त्म्॥110॥ "तत्रेदं प्रथम स्थानं महावीरेण देशितम् । अहिंसा निपुणा दिष्टा सर्वभूतेषु sNymH॥" / shriikurmaaputrkthaankN| Iron zrIjaina kathAsaMgrahaH // 23 //
Page #254
--------------------------------------------------------------------------
________________ // 24 // * "तत्थिमं पढम 'ठाणं महावीरेण देसि। अहिंसा निउणा दिट्ठा सव्वभूएसु स्ण्ज्मो॥" उपदेशमालायाम् ;"छज्जीवनिकायदयाविवज्जिओनेव दिक्खिओन गिही। जैधम्माओचुक्को चुक्कर्3a गिहिदान्न्ध्म्माओ॥" इअमुणिवरवयणाइंसुणिउं घ्न्न्ग्ज्जिओव्मान्नान्नि। देवीए मणमोरो प्र्म्स्मुल्लास्माव्न्नो॥111॥ पडिपुन्नेसु दिणेसुंतत्तो संपुन्नदोहला देवी। पुत्तरयणं पसूआ सुहलग्गे वासरम्मि सुहे ॥ 112 ॥ तत्र चावसरे* "षड्जीवनिकायदयाविवर्जितो नैव दीक्षितो न्गृही। यतिधर्माद् भ्रष्टो प्रश्यति घिदान्ध्र्मात्॥" इति मुनिवरवचनानि श्रुत्वा घ्न्ग्र्जितोप्मानानि। देव्या मनोमोरः प्र्म्स्मुल्लास्माप्न्न्ः॥111॥ परिपूर्णेषु दिनेषु ततः संपूर्णदोहदा देवी। पुत्ररत्नं प्रसूता शुभलग्ने वासरे shubhe॥112॥ "तत्र वाद्यन्ते तूराणि सुताड्यमानानि, गगनाङ्गणे गर्जन्ति गुरुरुताः । वरमङ्गलभुङ्गलभेरीशब्दाः, नफेर्याः श्रूयन्ते नवनिनादाः । shriikurmaaputrkthaankN| श्रीजैन कथासंग्रहः ॥ 24aa . . 1.कम नान्न्ण्। .. पोत
Page #255
--------------------------------------------------------------------------
________________ // 25 // ", "तिहांवज्जइ तूर सुतड्यंत, गयणंगण gajjai gruyruNt| वरमंगल भुंगल भेरिसाद, नफेरी सुणीइ नव निनाद्॥ विरुदावलिबुल्लैंबंदिवृंद, चिरकाल चतुर ननंद वृंदावरकामिणि नच्चै ऐसुरम्म, इअउच्छ्व हूओपुत्त्ज्म्मि॥" अम्मापिऊहिं तस्स य धम्मस्सुयदोहलाणुसारेण । नामं गुणाभिरामं पइट्ठिअंधम्मदेवुत्ति ॥ 113 ॥ * उल्लावणेण कुम्मापुत्तुत्ति पइअइं अवरनामं । इअ तस्स सत्थयाइं दुन्नि पसिद्धाइं नामाइण्॥114॥ सो पंचहिं धाईहिं हत्था हत्थम्मि अंकओ अण्के। गिण्हिज्जंतो कुमरो सव्वेसिं वल्लहो जाओ॥115॥ बावत्तरि कलाओसयमेव अहिज्जए स्बुद्धीए। अज्झावओ अनवरं संपत्तो तत्थ सक्खित्तं ॥ 116 ॥ किंतु बिरुदावलिं कथयति बन्दिवृन्दं, चिर्काल्ण्च्तुर्न्र्न्न्द्कृन्द्म्। वरकामिन्यो नृत्यन्ति अतिसुरम्याः, इत्युत्सवोभूतः पुत्र्ज्ञ्म्नि॥" अम्बापितृभ्यां तस्य च dhrmshrutdohdaanusaarenn| नाम गुणाभिरामं प्रतिष्ठितं धर्मदेव इति॥113॥ उल्लापनेन कूर्मापुत्र इति प्रतिष्ठितमपरनाम । इति तस्य सार्थके द्वे प्र्सिद्ध्नाम्नी॥114॥ सपञ्चभिर्धात्रीभिहस्ताद् ह्स्तेज्ञाधे। गृह्यमाणः कुमारः सर्वेषां वल्लभो जातः ॥ 115 ॥ द्वासप्तर्ति कलाःस्वयमेवाधीते स्व्बुद्ध्या। अध्यापक केवलं संप्राप्तस्तत्र साक्स्सित्व्म्॥116 ॥ किन्तु । shriikurmaaputrkthaankN| श्रीजैन कथासंग्रहः
Page #256
--------------------------------------------------------------------------
________________ // 26 // श्रीजैन कथासंग्रहः ***** खिउखिउछिउन्ग्पे । पुव्वभवंतरकयचेडबंधणुच्छलणाइकम्मवसा । सो वामणओ जाओ दुहत्थदेहप्पमाणधरो । / 117 ॥ निरुवमरूवगुणेणं तरुणीजणमाणसाणि मोहिंतो । सोहग्गभग्गजुत्तो कमेण सो जुव्वणं पत्तो ॥ 118 ॥ तारुण्णे सव्वेसिं विसयविगारा बहुप्पगारावि । सो पुण विसयविरत्तो कुम्मापुत्तो मुणिअतत्तो ॥ 119 ॥ हरिहरबंभाइसुरा विसएहिं वसीकया य सव्वेवि । धन्नो कुम्मापुत्तो विसयावि वसीकया जेण ॥ 120 ॥ जं तेण पुव्वजम्मे सुचिरं परिपालिअं सुचारित्तं । तं तस्सवि तारुण्णे विसयविरत्तणं जायं । / 121 / / अण्णदिणम्मि मुणीसरगुण्णिज्जमाणं सुयं सुणंतस्स । कुमरस्स तस्स विमलं जाईसरणं समुप्पण्णं । / 122 ॥ पूर्वभवान्तः कृतचेटबन्धनोच्छालनादिकर्मवशात् । स वामनो जातो द्विहस्तदेहप्रमाणधरः । / 117 / निरुपमरूपगुणेन तरुणीजनमानसानि मोहयन् । सौभाग्ययुक्तः क्रमेण स यौवनं प्राप्तः । / 118 / / तारुण्ये सर्वेषां विषयविकारा बहुप्रकारा अपि । स पुनर्विषयविरक्तः कूर्मापुत्रो ज्ञाततत्त्वः ॥ 119 ॥ हरिहरब्रह्मादिसुरा विषयैर्वशीकृताश्च सर्वेऽपि । धन्यः कूर्मापुत्रो विषया अपि वशीकृता येन । / 120 / / यत् तेन पूर्वजन्मनि सुचिरं परिपालितं सुचारित्रम् । तत् तस्यापि तारुण्ये विषयविरक्तत्वं जातम् । / 121 ॥ अन्यदिने मुनीश्वरगुण्यमानं श्रुतं श्रृण्वतः । कुमारस्य तस्य विमलं जातिस्मरणं समुत्पन्नम् ॥ 122 ॥ n । श्रीकुर्मापुत्रकथानकं । ॥ 26 ॥
Page #257
--------------------------------------------------------------------------
________________ // 20 // / shriikurmaaputrkthaankN| जाईसरणगुणेणं संसारासारयं मुन्न्ण्त्स्स्। खवगस्सेणिं गयस्सवि सुक्कज्झाणं pvnnss॥123॥ jhANAnaleNa kammiMdhaNanivahaMdussahaM dhNtss| केवलनाणमणंतं समुज्जलं तस्स संजायं ॥ 124 ॥ जै ताव चरित्तमहं गहेमि ता म्ज्झ्माय्तायान्न्ण्। मरणं हविज्ज नूणं सुअसोग्विओग्दुहिआन्न्ण्॥125॥ तम्हा केवलकमलाकलिओ निअमाय्तायुव्रोहा। चिट्ठइ चिरं घरीच्चिअस कुमारोभाव्चारित्ती॥126॥ कुम्मापुत्तसरिच्छो को पुत्तो माय्ताय्प्य्भ्त्तो। जो केवलीवि सघरे ठिओ चिर्ण्त्य्न्नुक्ण्पाए?॥127॥ कुम्मापुत्ता अन्नो को धन्नो जो स्माय्तायान्न्ण्। बोहत्थं नाणीविहु घरे त्थिओऽनाय्वित्तीए?॥128॥ जातिस्मरणगुणेन संसारासारतां जान्त्ः। क्षपकश्रेणिगतस्य च शुक्लथ्यानं prpnnsy॥123॥ ध्यानानलेन कर्मेन्धननिवहं दुस्सहं ध्त्ः। केवलज्ञानमनन्तं समुज्ज्वलं तस्य स्ण्जात्म्॥124॥ यदि तावच्चारित्रमहं गृह्णीयां ततो मम मातृतातयोः । मरणं भवेद् नूनं sutshokviyogduHkhityoH||125|| तस्मात् केवलकमलाकलितो निजमातृतातोपरोधात् । तिष्ठति चिरं गृह एव स कुमारो भाव्चारित्री॥16॥ कूर्मापुत्रसदृक्षः कः पुत्रो मातृतातपदभक्तः । यः केवल्यपि स्वगृहे स्थितश्चिरं तदनुकम्पया? ॥ 127 ॥ कूर्मापुत्रादन्यः को धन्यो यःस्वमातृतातयोः । बोधार्थ ज्ञान्यपि हि गृहे स्थितोऽज्ञातवृत्त्या ? ॥ 128 ॥ श्रीजैन कथासंग्रहः ॥ 27 ॥
Page #258
--------------------------------------------------------------------------
________________ रा । shriikurmaaputrkthaankN| गिहवाससंठिअस्सवि कुम्मापुत्तस्स जं समुप्पन्नं । केवलनाणमणतं तं पुण भावस्स दुल्ल्लिअण्॥ 129 ॥ भावेण भरहचक्की तारिस्सुद्ध्त्म्ज्झ्म्ल्लीन्नो। आयंसघरनिविट्ठो गिहीवि सो केवली जाओ॥130॥ वंसग्गसमारूढो मुणिवरे केवि दळु विह्र्ते। गिहिवेसइलापुत्तो भावेणं केवली जाओ॥ 131 ॥ आसाढभूइमुणिणो भरहेसरपिक्खणं कुन्न्ण्त्स्स्। उप्पन्नं गिहिणोवि हु भावेणं केवलं नाणं ॥ 132 ॥ मेरुस्स सरिसवस्स य जत्तिअमित्तं च अंतरं होइ। दव्वत्थयभावत्थयांतरं तत्तिअंणेयं ॥ 133 ॥ उक्कोसं दव्वत्थयं आराहिअ जाइ अच्चुअंजाव । भावत्थएण पावै अंतमुहुत्तेण निव्वाणं ॥ 134 ॥ गृहवाससंस्थितस्यापि कूर्मापुत्रस्य yat smutpnnm। केवलज्ञानमनन्तं तत्पुनर्भावस्य दुर्ललितम् ॥ 129 ॥ * भावेन भरतचक्री taadRshshuddhaantHmdhymaaliinH| आदर्शगृहनिविष्टो गृह्यपिस केवली जातः । / 130 ॥ वंशाग्रसमारूढो मुनिप्रवरान् कानपि दृष्ट्वा विहरतः । गृहिवेशेलापुत्रो भावेन केवली जात्ः॥131॥ आषाढभूतिमुनेर्भरतेश्वरप्रेक्षणकं कुर्वतः । उत्पन्नं गृहिणोऽपि हि भावेन केवलं ज्ञ्यान्म्॥132॥ मेरो: सर्षपस्य च यावन्मानं चान्तरं भवति । द्रव्यस्तवभावस्तवान्तरं ताव्ज्ज्ञ्येय्म्॥133॥ उत्कृष्टं द्रव्यस्तवमाराध्य यात्यच्युतं यावत् । भावस्तवेन प्राप्नोत्यन्तर्मुहूर्तेन निर्वाणम् ॥ 134 ॥ श्रीजैन कथासंग्रहः ॥ 28 ॥
Page #259
--------------------------------------------------------------------------
________________ / shriikurmaaputrkthaankN| // 29 // * अह मणुअखित्तमझे महाविदेहा हवंति प्ण्चेव्। इक्किक्कम्मि विदेहे विजया ब्त्तीस्ब्त्तीस्ण्॥135॥ बत्तीसपंचगुणिया विजया उसयं हविज्ज shijuaa। भरहेरवयक्खेवे सतरिसयं होइ खित्तान्नि॥136॥ उक्कोसपए लब्भइ विहरंतजिणाण tattha sttrisyN| इअपासंगिअमुत्तं पक्कंतं तं निसामेह ॥ 137 ॥ तत्य महाविदेहे सुपसिद्धे म्ण्ग्लावीविजे। नगरी arynnsNcynaamaadhnndhnabhiraamaa||138|| तीए देवाइच्चो चक्कधरो तेअविजिआअइच्चो। चउठिसहसरमणीरमणो परिभुंजए rjjN॥139 ॥ aNNadiNe विहरंतो ज्ग्दुत्त्म्नाम्धेअतित्थ्य्रो। वरतरुनिअरपहाणे तीसुज्जाणे स्मोस्रिओ॥140॥ अथ मनुजक्षेत्रमध्ये महाविदेहा भवन्ति पञ्चैव । एकैकस्मिन् विदेहे विजया द्वात्रिशद् द्वात्रिंशत् ॥ 135 ॥ द्वात्रिंशत्पञ्चगुणिता विजयास्तु शतं भवेयुः स्स्स्स्त्तियुत्म्। भरतरावर्तक्षेपे सप्ततिशतं भवति क्स्सेत्रान्नि॥136 ॥ उत्कृष्टपदे लभ्यते विहरजिनानां तत्र सप्ततिशतम् । इति प्रासङ्गिकमुक्तं प्रक्रान्तं तद् nishmyt॥137॥ तत्र च महाविदेहे सुप्रसिद्धे म्न्ग्ग्लाव्तीविज्ये। नगरी च रत्नसंचयनामा ध्न्धान्याभिरामा॥138॥ * तस्यां devaadityshckrdhrstejovijitaadityH| चतुःषष्टिसहस्ररमणीरमण: परिभुनक्ति राज्यम् ॥ 139 ॥ अन्यदिने विह्र्ज्ज्ग्दुत्त्म्नाम्धेय्तीर्थ्क्र्ः। वरतरुनिकरप्रधाने तस्या उद्याने smvsRtH॥140॥ zrIjaina kathAsaMgrahaH // 29 //
Page #260
--------------------------------------------------------------------------
________________ / shriikurmaaputrkthaankN| vemANiajoisavarabhavaNehiM vinimmiaNsmosrnnN| rayaNajjuNaruppamayappAgAratigeNa rmnnijjN||141|| सोऊण जिणागमणं चक्की चक्कुव्व दिणयरागमणं । संतुट्ठमणो वंदणकए समेओ स्प्रिवारो॥142॥ तिक्खुत्तो आयाहिणपयाहिणं करिअवंदिअ jinniNdN। jahajuggammi paese कयंजली एस उव्वित्त्त्थो॥14॥ तत्तो भविअजणाणं भ्व्साय्र्तार्न्निक्क्त्र्न्नीए। धम्मं कहै पहू सो सुहासमाणीए वान्नीए॥144॥ भो भो सुणंतु भविआ! कहमवि निगोअमज्झओ जीवो। निग्गंतूण भवेहिं बहुएहि लहैमणुअत्तं ॥ 145 ॥ मणात्तेवि ह लद्धे दुलहं पाविज्ज खित्त्मारिअण्। उप्पज्जंति अणेगे जं dssumilkkhykulesu||146|| वैमानिकज्यौतिषवरभवनैर्विनिर्मितं समवसरणम् । रत्नार्जुनरूप्यमयप्राकारत्रिकेण रमणीयम् ॥ 141 ॥ श्रुत्वा जिनागमनं चकी चक्र इव दिन्क्राग्म्न्म्। संतुष्टमना वन्दनकृते समेतः स्प्रिवार्ः॥142॥ त्रिरादक्षिणप्रदक्षिणं कृत्वा वन्दित्वा जिनेन्द्रम् । यथायोग्ये प्रदेशे कृताञ्जलिरेष उप्विस्स्त्त्ः॥143॥ . ततो विकजनानां भ्व्साग्र्तार्न्न्क्त्र्न्न्या। धर्म कथयति प्रभुः स सुधासमानया वान्न्या॥14॥ भोभोः श्रृण्वन्तु भविकाः! कथमपि निगोदमध्यतो जीवः । निर्गत्य भवैर्बहुभिर्लभते मनुजत्वम् । / 145 ॥ मनुजत्वेऽपि हि लब्धे दुर्लभ प्राप्नुयात्क्षेत्रमार्यम् । उत्पद्यन्तेऽनेके यद् दस्युम्लेच्छकुलेषु ॥ 146 ॥ 1.pvNtr| zrIjaina kathAsaMgrahaH // 30 //
Page #261
--------------------------------------------------------------------------
________________ // 31 // आरिअखित्तेविहु पत्ते पडुइंदिअत्तणं दुल्ह्ण्। पाएण कोवि दीसैनरोनरोगेण र्हिअत्न्नू॥147॥ पत्तेवि पडुत्तणे दुलहो जिन्न्ध्म्म्स्व्न्न्स्ण्जोगो। गुरू गुरूगुणिणो मुणिणो जेण नदीसंति सव्वत्थ ॥ 148 ॥ लद्धम्मि धम्मसवणे दुलहं jinnvynnrynnsddhnnN| विसयकहपसत्तमणो घणो जणो दीसए जेन्न्॥149॥ सद्दहणे संपत्ते किरिआकरणं सुद्ल्ल्ह्ण्भ्न्नि। जेणं पमायसत्तु नरं करतंपि वारे॥150॥ *यत:yataH"pramAdaH परमद्वेषी प्रमादः परमो रिपुः। प्रमादो मुक्तिपूर्दस्युः प्रमादो न्र्काय्न्म्॥" आर्यक्षेत्रेऽपि खलु प्राप्ते पट्विन्द्रियत्वं दुर्लभम् । प्रायेण कोऽपि दृश्यते नरोनरोगेण र्हित्त्नुः॥147॥ प्राप्तेऽपि पटुत्वे दुर्लभो जिनधर्मश्रवणसंयोगः । गुरवो गुरुगुणा मुनयो येन न दृश्यन्ते सर्वत्र ॥ 148 ॥ लब्बे धर्मश्रवणे दुर्लभं जिनवचनरत्नश्रद्धानम् । विषयकथाप्रसक्तमना घनो जनो दृश्यते येन ॥ 149 ॥ श्रद्धाने संप्राप्ते क्रियाकरणं सुदुर्लभं भणितम् । येन प्रमादशत्रुर्नर कुर्वन्तमपि वार्य्ति॥150॥ / shriikurmaaputrkthaankN| श्रीजैन कथासंग्रहः ॥ 31 ॥
Page #262
--------------------------------------------------------------------------
________________ ||32|| श्रीजैन कथासंग्रहः अमिउ: ते धन्ना कयपुन्ना जेणं लहिऊण सव्वसामर्गि । car3aa पमायं चारितपालगा जंति परमपयं । / 151 / / इअ सुणिय जिणुवएस सम्मत्तं केवि केवि चारित्तं । भावेण देसविरैं पडिवन्ना केवि कयपुन्ना ॥ 152 ॥ इत्थंतरे - कमलाभमरद्दोण' दुमजीवा जे पुरा गया सुक्के । ते चविअ भरहखित्ते वाड्ढे खेअरा जाया । / 153 / चौरोवि भुत्तभोगा चारणसमणंतिए गहिअचरणा । तत्थेव य संपत्ता जिणिंदमभिवंदिअ निविट्ठा ॥ 154 ॥ ते दट्ठूणं पुच्छर्3a चक्कधरो धम्मचक्किणं नाहं । भयवं ! केऽमी चारणसमणा सुमणा कओ पत्ता ? ॥ 155 ॥ धन्याः कृतपुण्या ये लब्ध्वा सर्वसामग्रीम् । त्यक्त्वा प्रमादं चारित्रपालका यान्ति परमपदम् ॥ 151 ॥ इति श्रुत्वा जिनोपदेशं सम्यक्त्वं केऽपि केऽपि चारित्रम् । भावेन देशविरतिं प्रतिपन्नाः केऽपि कृतपुण्याः । / 152 / / अत्रान्तरे कमलाभ्रमरद्रोणडुमजीवा ये पुरा गताः शुक्रे । ते च्युत्वा भरतक्षेत्रे वैताढ्ये खेचरा जाताः । / 153 / / चत्वारोऽपि भुक्तभोगाश्चारणश्रमणान्तिके गृहीतचरणाः । तत्रैव च संप्राप्ता जिनेन्द्रमभिवन्द्य निविष्टाः । / 154 / / तान् दृष्ट्वा पृच्छति चक्रधरो धर्मचक्रिणं नाथम् । भगवन् ! केऽमी चारणश्रमणाः सुमनसः कुतः प्राप्ता: ? / / 155 / / 1. खप होणंडुम । श्रीकुर्मापुत्रकथानकं । ॥32॥
Page #263
--------------------------------------------------------------------------
________________ / shriikurmaaputrkthaankN| ||shaataa जिणवरो पयंपइ नरिंद! निसुणेहि चारणा एए। वेअड्ढभारहाओ समागया अम्ह नमणत्थं ॥ 156 ॥ पुच्छेइ चक्कवट्टी भयवं! वेअद्द्द्ध्भ्र्ह्वास्म्मि|कि कोवि अस्थि संपइ चक्की वा केवली वावि ? ॥ 157 ॥ * जंपइ जिणो न संपइ भरहे नाणी नरिंद! चक्की वा। किंपुण कुम्मापुत्तो गिह वासे केवली अत्थि॥158॥ चक्कधरोपडिपच्छइभयवं! किंकेवलीघरेवसइ? कहैपहू निआम्मापिउप्द्दिबोहाय्सोव्सि॥159॥ पुच्छंतिचारणा तेभयवं! अम्हाण केवलं अस्थि?|फुन्ना कहिअंतुब्भंपिकेवलं अस्थि अचिरेन्न्ण्॥160॥ / सामिअ! सिवपुरगामिअ! अम्हाणं केवलंकया atthi?| iakahie jgduttmnaamjinniNdosmuddisi||161|| tato जिनवरः प्रजल्पति नरेन्द्र! श्रृणु चारणा एते। वैताब्यभारतात् समागता मम नमनार्थम् ॥ 156 ॥ , पृच्छति चक्रवर्ती भगवन् ! वैताब्यभरतवर्षे । किं कोऽप्यस्ति संप्रति चक्री वा केवली वापि ? ॥ 157 ॥ जल्पति जिनो न संप्रति भरते ज्ञानी नरेन्द्र! च्क्रीवा। किन्तु कूर्मापुत्रो गृहवासे केव्ल्य्स्ति॥158॥ चक्रधरः प्रतिपृच्छति भगवन् ! किं केवली गृहे व्स्ति?| कथयति प्रभुनिजाम्बापितृप्रतिबोधाय स व्स्ति॥159॥ पृच्छन्ति चारणास्ते भगवन् ! अस्माकं केव्ल्म्स्ति?| प्रभुणा कथितं युष्माकमपि केवलमस्त्यचिरेण ॥ 160 ॥ * स्वामिन् ! शिवपुरगामिन् ! अस्माकं केवलं क्दाऽस्ति?| इति कथिते जगदुत्तमनामजिनेन्द्रः समुदिशति ॥ 161 ॥ 1.कम गिहविआ श्रीजैन कथासंग्रहः
Page #264
--------------------------------------------------------------------------
________________ ||34|| zrIjaina kathAsaMgrahaH ttiung:rng jar3aA कुम्मापुत्तो तुम्हाणं कहिस्सई सयं चेव । महसुक्कमंदिरकहं tar3अआ भो ! केवलं अस्थि । / 162 ॥ इअ सुणिअ मुणिअतत्ता तिगुत्तिगुत्ता जिणं नमंसित्ता । तस्स समीवे पत्ता चौरो चिट्ठति तुसिणीआ । / 163 ॥ ताण वृत्ता भद्दा ! तुज्झं जिणेण नो' कहिअं । महसुक्के जं मंदिरविमाणसुक्खं समणुभूअं ॥ 164 ॥ इअ वयणसवणसंजायजाइसरणेण चारणा चौरो । संभरिअपुव्वजम्मा ते खवयस्सेणिमारूढा । / 165 ॥ क्षपकश्रेणिक्रमः पुनरयम् ; अण. मिच्छ मीस सम्मं अट्ठ नपुंसित्थिवेअ छक्कं च । पुमवेअं च खवेई कोहाईए अ संजलणे । / 166 / / यदा कूर्मापुत्रो युष्माकं कथयिष्यति स्वयमेव । महाशुक्रमन्दिरकथां तदा भोः ! केवलमस्ति ॥ 162 ॥ इति श्रुत्वा ज्ञाततत्त्वास्त्रिगुप्तिगुप्ता जिनं नमस्थित्वा । तस्य समीपे प्राप्ताश्चत्वारस्तिष्ठन्ति तूष्णीकाः ॥ 163 ॥ ते तावत् तेनोक्ता भद्राः ! युष्माकं जिनेन नो कथितम् । महाशुक्रे यद् मन्दिरविमानसौख्यं समनुभूतम् ॥ 164 ॥ इति वचनश्रवणसंजातजातिस्मरणेन चारणाश्चत्वारः । संस्मृतपूर्वजन्मानस्ते क्षपकश्रेणिमारूढाः ॥ 165 ॥ 'मिथ्यात्वं मिश्रं सम्यक्त्वमष्ट नपुंसकस्त्रीवेदौ षट्कं च । पुंवेदं च क्षपयति क्रोधादिकांश्च संज्वलनान् । / 166 / / 1. क तो । 2. अन. इति अन्तानुबन्धि कषाय चतुष्कस्य संक्षिप्ति रूपम् (पंचम कर्मग्रन्थस्य 99-100 गावे अत्रार्थे दृश्ये । ) ऊ:मिउ: / श्रीकुर्मापुत्रकथानकं । ॥34॥
Page #265
--------------------------------------------------------------------------
________________ // 35 // / shriikurmaaputrkthaankN| hai gaiANupubbi do do जाईनामंच जाव चुरिण्दी। आयावं उज्जोअंथावरनामंच सुहुम्ण्च्॥167॥ साहारणमपज्जत्तं निहानिदं च पयलपयलं c। थीणं खवेइ ताहे अवसेसं जंच atttthnnhN॥168|| , वीसमिऊण निअहो दोहिं समएहि केवले सेसे। पढमे निदं पयलं नामस्स इमाउ प्य्द्दीउ॥169॥ * देवगइआणुपुव्वी विउविस्ण्घ्य्न्न्प्द्ध्म्व्ज्जाइ। अन्नयरं संठाणं तित्थ्य्राहार्नाम्ण्च्॥17॥ चरमे नाणावरणं पंचविहं दंसणं चउविगप्पं । पंचविहमंतरायं खवैत्ता केवली होइ॥171॥ इअखवगसेणिपत्ता समणा चौरोवि केवली जाया। ते गंतूण जिणंते केवलिपरिसाय आसीन्ना॥172॥ गत्यानुपूयओं द्वे द्वे जातिनाम च यावच्चतुरिन्द्रियम् । आतापमुद्योतं स्थावरनाम च सूक्ष्मं च ॥ 167 ॥ साधारणमपर्याप्तं निद्रानिद्रांच prclaaprclaaNc। स्त्यानर्द्धि क्षपयति तदाऽवशेष यच्चाष्टानाम् ॥ 168 ॥ विश्रम्य निवृत्तो द्वयोः समययोः केवले शेषयोः । प्रथमे निद्रां प्रचलां नाम्न इमाः प्र्कृतीः॥169॥ देवगत्यानुपूव्या वैक्रियप्रथमसंहननवर्जम् । अन्यतरत्संस्थानं तीर्थकराहारनामनी च ॥ 17 ॥ चरमे ज्ञानावरणं पञ्चविधं दर्शनं चतुर्विकल्पम् । पचविधमन्तरायं क्षपयित्वा केवली भवति ॥ 11 ॥ इति क्षपकश्रेणिप्राप्ताः श्रमणाश्चत्वारोऽपि केवलिनो जाताः। ते गत्वा जिनान्तिके केव्लिप्रिस्स्द्यासीनाः॥172॥ . श्रीजैन कथासंग्रहः ॥ 35 ॥
Page #266
--------------------------------------------------------------------------
________________ / shriikurmaaputrkthaankN| तत्थुवविट्ठो इंदो पुच्छइ जगदुत्तमं जिन्नाधीस्ण्। सामिअ! इमेहिं तुब्भे न वंदिआहेउणा केन्न्?॥173॥ कहै पहू एएसिं कुम्मापुत्ताउ केवलं जाय्ण्। एएण कारणेणं एएहिं न वंदिआ अम्हे॥174॥ पुच्छइ पुणोवि इंदो कइआ एसो महव्वई भावी?| पहुणाइटें सत्तमदिणस्स तइअम्मि फ्र्म्मि॥175॥ * इअकहिऊण निउत्तो जगदुत्तमजिणवरो दिन्न्य्रुव्व्। तमतिमिराणि हरते विहरतो महिअले ज्यि॥176 ॥ तत्तो कुम्मापुत्तो गिहत्थवेसं vimuttu mhstto। giNhai मुणिवरवेसं सविसेसं निजिअकिलेस्ण्॥ 177 ॥ सुरविहिअकणयकमले अमले स्म्लेव्र्हिअनिअचित्तो। आसीणोसोकेवलिपवरोधम्म प्रिखेइ॥178॥ तत्रोपविष्ट इन्द्रः पृच्छति जगदुत्तमं जिनाधीशम् । स्वामिन् ! एभिएऽयं न वन्दिता हेतुना केन्?॥173॥ कथयति प्रभुरेतेषां कूर्मापुत्रात् केवलं जातम् । एतेन कारणेनैभिर्नः वन्दिता व्य्म्॥17॥ पृच्छति पुनरपीन्द्रः कदैष महाव्रती भावी? / प्रभुणाऽऽदिष्टं सप्तमदिनस्य तृतीये प्रहरे ॥ 175 ॥ इति कथयित्वा निवृत्तो जगदुत्तमजिनवरो दिनकर इव । तमस्तिमिराणि हरन् विहरन् महीतले ज्य्ति॥176 ॥ ततः कूर्मापुत्रो गृहस्थवेशं विमुच्य महासत्त्वः । गृह्णाति मुनिवरवेषं सविशेषं निर्जितक्लेशम् ॥ 17 ॥ सुरविहितकनककमलेऽमले स्म्लेप्र्हित्निज्चित्त्ः। आसीनः स केवलिप्रवरो धर्म प्रिक्थ्य्ति॥178॥ श्रीजैन कथासंग्रहः ॥ 36 ॥
Page #267
--------------------------------------------------------------------------
________________ // 37 // ट्तथाहि ; दाणतवसीलभावणभेआ चौरो हवंति dhmmss। तेसुविभावो परमो prmoshmsuhkmmaannN||179|| दाणाणमभयदाणं नाणाण जहेव केवलं नाणं । झाणाण सुक्कझाणं तह भावो svvdhmmsuN॥180|| गिहवासेवि वसंता भव्वा पावंति केवलं नान्न्ण्। भावेण मणहरेणं इत्थ य अम्हे उदाह्र्न्न्ण्॥181॥ इअ देसणं सुणित्ता अवगयतत्ता अमाय्पिअरोवि। परिपालिअचारित्ता वरसत्ता सुग्गइं प्त्ता॥182॥ अन्नेवि बहुअभविआ आयनिअ केवलिस्स व्य्न्नाई। सम्मत्तं च चरित्तं देसचरित्तं च प्द्दिव्न्ना॥183॥ दानतपःशीलभावनाभेदाश्चत्वारो भवन्ति धर्मस्य । तेष्वपि भावः परमः परमौषधमशुभकर्मणाम् ॥ 179 ॥ दानानामभयदानं ज्ञानानां यथैव केवलं ज्ञ्यान्म्। ध्यानानां शुक्लध्यानं तथा भावः स्र्व्ध्र्मेस्सु॥180॥ गृहवासेऽपि वसन्तो भव्याः प्राप्नुवन्ति केवलं ज्ञानम् । भावेन मनोहरेणात्र च व्य्मुदाह्र्न्न्म्॥181॥ इति देशनां श्रुत्वाऽवगततत्त्वौ च मातृपित्राव्पि। परिपालितचारित्रौ बरसत्त्वौ सुगतिं प्राप्तौ ॥ 182 ॥ अन्येऽपि बहुभविका आकर्ण्य केवलिनो व्च्नानि। सम्यक्त्वं च चारित्रं देशचारित्रं च प्रतिपन्नाः । / 183 ॥ / shriikurmaaputrkthaankN| श्रीजैन कथासंग्रहः ॥ 37 ॥
Page #268
--------------------------------------------------------------------------
________________ // 38 // * इअबोहिअबहुअनरो कुम्मापुत्तो स केव्लिप्प्व्रो। केवलिपरिआयं पालिऊण सुचिरं सिवं प्त्तो॥18॥ कुम्मापुत्तचरित्तं वेरग्गकरं सुणेइजो भ्विओ। सो सव्वपावरहिओ अणंतसुहभायणं हवै ॥ 185 ॥ सिरिहेम्विम्ल्सुह्गुरुसिरिजिन्न्मान्निक्क्सीस्राएन्न्। रइअंपगरणमेवाइज्जंतं चिरं ज्यु॥186॥ ॥इति श्रीकूर्मापुत्रकथानकं संपूर्णम् ॥ / shriikurmaaputrkthaankN| * इति बोधितबहुनरः कूर्मापुत्रः स केवलिप्रवरः । केवलिपर्यायं पालयित्वा सुचिरं शिवं प्राप्तः ॥ 184 ॥ कूर्मापुत्रचरित्रं वैराग्यकरं श्रृणोति यो भ्विक्ः। स सर्वपापरहितोऽनन्तसुखभाजनं भवति ॥ 185 ॥ श्रीहेमविमलशुभगुरुश्रीजिनमाणिक्यशिष्यराजेन । रचितं प्रकरणमेतद् वाच्यमानं चिर्ण्ज्य्तु॥186॥ श्रीजैन कथासंग्रहा 28