________________
श्रीजैन कथासंग्रहः
चंद्रधवलभूप धर्मदत्तत्रेष्ठि
कथा
॥६॥
तथाऽपि श्रेष्ठी हृष्टः प्रभाते कान्तया पूर्णकलशस्वप्नदर्शनं प्रोक्तम्, तेनोक्तं-पुत्रो भविष्यति । कोऽप्युत्तमजीवः श्रीमतीकुक्षाववर्तीणो दिनेषु पूर्णेषु जातः। श्रेष्ठिना महोत्सव: कारितः । नामकरणे धर्मदत्त इति नाम दत्तं । स च प्रवर्धमानः सर्वकलाः शिक्षितः । साधुपार्श्वे विशेषतो धर्मकलां शिक्षितवान् । यतः-बावत्तरिकलाकुसला, पंडियपुरिसा अपंडिया चेव। सव्वकलाणं पवरं, जे धम्मकलांन याणंति ॥१९॥ स च श्रीदेवी नाम कन्यां परिणायितः। परं शास्त्ररसे मग्नः पुस्तिकां कदापि हस्तान्न मुञ्चति। तन्मात्रा श्रेष्ठी भाषितः पुत्रोऽयं सर्वशास्त्रवेत्ताऽपि मूर्ख इव दृश्यते-काव्यं करोतु परिजल्पतु संस्कृतं वा, सर्वाः कला: समधिगच्छतु वाच्यमानाः । लोकस्थितिं यदि न वेत्ति यथानुरूपां, सर्वस्य मूर्खनिकरस्य स चक्रवर्ती॥२०॥ अतः शृङ्गपुच्छरहित: पशुरिव दृश्यते। अत्रवैद्यज्योतिषिकलाक्षणिकप्रामाणिककथा वाच्या। ततोऽयं पुत्रो यदि चूतकारेभ्योऽप्यते तदा ते स्तोकैर्दिनैनिपुणं कुर्वन्ति । श्रेष्ठी प्राह-भोः प्रिये ! केयं कुबुद्धिः? । काके शौचं द्यूतकारे च सत्यं, सर्प शान्तिः स्त्रीषु कामोपशान्तिः । क्लीबें धैर्य मद्यपे तत्त्वचिन्ता, राजा मित्रं केन दृष्टं श्रुतं वा ? ॥ २१ ॥ ततः श्रेष्ठिना कुसंसर्गनिवारणाय ऋषिशुकभिल्लशुककथा प्रोक्ता । तथापि सा न तिष्ठति । पुनः पुनः कथनेन श्रेष्ठ्यपि प्रान्तः यतः-जे गुरुया गंभीर धीर, मोटउ जेह मरड्ड । महिला ते वि भमाडयई, जिम करि धरीय घरड्ड ॥ २२॥ जे .
॥६॥
॥६॥