SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः धर्मदत्तश्रेष्ठि कथा ॥२१॥ तदाधारात्तरन्नवभिर्दिनैस्तटं प्राप्तः पुरमेकं तव पिताऽहं यावता ददर्श तावदेको विप्रो हे धनसागर ! आगच्छ आगच्छ इति जल्प मां सविस्मयं गृहीत्वा निजगृहमगात् । तेन मम भक्तिर्महती कृता। त्वपित्रा द्विजः पृष्टः (मया प्रोक्तं द्विज !) -किमर्थ भक्तिः क्रियतेऽहं तु त्वां नोपलक्षयामि। तेनोक्तम्शृणु । इदं शहपुरं नगरम् । अहं जिनशर्मनामा जैनो द्विजो ज्ञेयः, अपुत्रेण मया कुलदेवताराध्य पुत्रं याचिता। तयोक्तम्-तव निकाचितं कर्म पुत्रो न स्यात् । मयोक्तम्-अपुत्रस्य गतिनास्ति। स्वर्गों नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा । पश्चाद्धर्म समाचरेत् ॥ ५४ ॥ इत्यादि कथक लोकवन्मम मनसि विभ्रमो नास्ति । परं मे विद्या उच्छित्तिं यास्यन्त्येष एव विषादः । तयो(देव्यो)क्तम्-कमलपुरवासी भग्नप्रवहणो धनसागरो नवदिनैरत्र समुद्रतटे समेष्यति।सस्वगृहमानेयः, सर्वा विद्या देयाः। एकवारश्रुतं ते सर्व तस्य समेति । एवं त्वमनृणो भविष्यसि । तस्य च स्वपुत्री देया। इत्युक्त्वा देवी गता, ततस्तव भक्तिः क्रियते । इत्युक्ते तेन मया त्वत्पित्रा सर्वविद्या गृहीताः । तत्पुत्री च पाणौगृहीता। कियति काले विप्रः कृताराधनः समाधिना परलोकमाप । त्वत्पितुस्तत्र द्विजपुत्र्यां (एतत्पुत्र्यामेव) पुत्रोऽभूत्तस्य धनद इति नाम कृतम् । यावत्स अष्टवार्षिको जातः तावता सर्वविद्या ग्रहीतुं लग्नः । एवं कियति काले गच्छति तत्र श्री अजितसिंहसूरयः समेतास्तत्पावें द्विजपुत्रीयुग् व्रतमादाय गुरुदत्तसूरिपदः सोऽहं ॥२१॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy