SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः मङ्गलकलश कथानकम्। IICIT प्रधानपुरुषेमन्त्री निषिद्धस्तस्य मारणात् । अभाणि सोऽपि मन्यस्व भद्र ! त्वं मन्त्रिणो वचः ॥८॥ ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथोजयिनी क्वाऽसौ ममेहागमनं क्व च ? ॥ ८१ ॥ इदमाकाशवाचाऽपि दैवत्या कथितं तदा। तत्करोम्यहमप्येवं यद्धाव्यं तद्भवत्यहो!॥ ८२॥ विचिन्त्येदं पुन: स्माह मङ्गलो मन्त्रिणं प्रति। यद्यवश्यमिदं कार्य मयका कर्म निघृणम् ॥ ८३॥ तदाऽहमपि वः पाचे नाथ ! 'नाथामि सर्वथा । मह्यं ददाति यद्राजा वस्तुजातं ममैव तत् ॥ ८४ ॥ स्थापनीयं तु तत्सर्वमुजयिन्याः पुरोऽध्वनि एवमस्त्विति तद्वाक्यं मेने मन्त्र्यपि बुद्धिमान् ॥ ८५॥ इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्वच सजयामास क्रमाद्वैवाहिकं विधिम् ॥ ८६ ॥ अथ व्योम्नः प्रतिच्छन्दमिव मण्डपमुत्तमम् । आदेशकारकैर्भूपः स्वानुरूपमकारयत्।। ८७॥ कुमारकः कृतस्नानः कृतचन्दनलेपनः । सदशश्वेतवसनो हस्तविन्यस्तकरणः ॥ ८८ ॥ दत्तकुमहस्तोऽथ हस्त्यारूडो विभूषणः। उत्तममेरुशाग्ररूढकल्पद्रुमोपमः॥८९।। द्राधीयोभिर्वरस्त्रीणां उलूलुप्वनिभिर्भृशम्। पञ्चस्वनैश्च विदधद् दिवं नादमयीमिव ॥९०॥ कृतशक्रधनुईण्डैायूरातपवारणैः । वार्यमाणातपः प्रापमण्डपद्वारसन्निधिम् ॥९१॥ उत्तीय कुखरात् तुझात् कुलस्त्रीभिः कृतं तदा। अयमेष प्रतीयेष 'प्रद्योतन इव प्रगे॥ ९२ ॥ 11. सूर्यः। ॥८॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy