SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः अपराजित कथानकम्। II- - . - ॥१७॥ . -. -. - -. - -. -. -. -II-III-IIIनानानानानानाना. III-II-III-IIIII-III-III) -. -. -. -. -. -. -. - : . भूपतेः॥ १९६॥ तयाथ वादिता वीणा यन्माधुर्याद्विधुर्दिवा। नोदेति चिन्तयन्नेवं मा मे यातु मृगोऽतः .. ॥ १९७ ॥ ततस्तया सहैवाहमागमं तंत्र मन्दिरे । किञ्चिन्मुक्त्वा परिजनं सा निजावासमासदत् ॥ १९८ ॥ साऽऽख्यद्वृत्तान्तमम्बायाः सा राज्ञे सोऽथ विस्मितः । प्रैषीदोगोपभोगाङ्गान्यखिलानि कते मम ॥ १९९॥ गणकैर्गणिते लग्ने सामग्री विदधेऽखिला। व्याहृताः स्वजना भूपाः प्रधानान्प्रेष्य सर्वतः ॥२०॥ सुमुहूर्तेऽथ मिलिते राजके निजकेऽखिले। सर्वानन्दमयं जज्ञे पाणिग्रहणमद्धतम् ॥ २०१॥ राज्ञाष्टादशकोट्यो मेऽष्टापदस्य शतं गजाः । दशलक्षास्तुरङ्गाणां दत्ताश्च करमोचने । २०२॥ सर्वत्र स्वनरान्मुक्ताऽनाख्याय निशि निर्गतः । त्वया खेदो न धार्योऽहमेष्यामि कतिथैदिनैः ॥ २०३ ॥ भित्तौ वर्णा लिखित्वेति कस्तूर्या करवालभृत् । अयैव चलित: प्राप्तः समिलायुगयोगवत् ।। २०४ ।। यद्यद्य तात नायामि तज्जीवन्ती स्नुषा नवः । नियमेन भवेत्तेन राधावेध इवाभवत् ।। २०५॥ अथ वत्साभिजा तोऽसि कुलवान् वदता मेदिनीभुजा। रोमाञ्चितशरीरेणाप्लेषे गाढं स्वनन्दनः ॥ २०६ ॥ सन्तोषजागरं कृत्वा निशि भानूदये ततः । आरोह्य सिन्धुरस्कन्धे धरणीशो वधूवरम् ॥ २०७॥ अकारयत्पुरस्यान्तःप्रवेशकमहोत्सवम् । वर्धापनानि जातानि परितोऽपि पुरान्तरा ।। २०८ ॥ १. सुवर्णस्य । २. कतिपयैः । ३. कुलवान् ४. हस्तिनः स्कन्थे। -. -. -. - . III-नानासानातिना. - . -. -. - . ॥१७॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy