________________
श्रीजैन कथासंग्रहः
अपराजित कथानकम्।
II-
- . -
॥१७॥
.
-.
-. - -. - -. -. -.
-II-III-IIIनानानानानानाना. III-II-III-IIIII-III-III)
-. -. -. -. -. -. -. - :
. भूपतेः॥ १९६॥ तयाथ वादिता वीणा यन्माधुर्याद्विधुर्दिवा। नोदेति चिन्तयन्नेवं मा मे यातु मृगोऽतः ..
॥ १९७ ॥ ततस्तया सहैवाहमागमं तंत्र मन्दिरे । किञ्चिन्मुक्त्वा परिजनं सा निजावासमासदत् ॥ १९८ ॥ साऽऽख्यद्वृत्तान्तमम्बायाः सा राज्ञे सोऽथ विस्मितः । प्रैषीदोगोपभोगाङ्गान्यखिलानि कते मम ॥ १९९॥ गणकैर्गणिते लग्ने सामग्री विदधेऽखिला। व्याहृताः स्वजना भूपाः प्रधानान्प्रेष्य सर्वतः ॥२०॥ सुमुहूर्तेऽथ मिलिते राजके निजकेऽखिले। सर्वानन्दमयं जज्ञे पाणिग्रहणमद्धतम् ॥ २०१॥ राज्ञाष्टादशकोट्यो मेऽष्टापदस्य शतं गजाः । दशलक्षास्तुरङ्गाणां दत्ताश्च करमोचने । २०२॥ सर्वत्र स्वनरान्मुक्ताऽनाख्याय निशि निर्गतः । त्वया खेदो न धार्योऽहमेष्यामि कतिथैदिनैः ॥ २०३ ॥ भित्तौ वर्णा लिखित्वेति कस्तूर्या करवालभृत् । अयैव चलित: प्राप्तः समिलायुगयोगवत् ।। २०४ ।। यद्यद्य तात नायामि तज्जीवन्ती स्नुषा नवः । नियमेन भवेत्तेन राधावेध इवाभवत् ।। २०५॥
अथ वत्साभिजा तोऽसि कुलवान् वदता मेदिनीभुजा। रोमाञ्चितशरीरेणाप्लेषे गाढं स्वनन्दनः ॥ २०६ ॥ सन्तोषजागरं कृत्वा निशि भानूदये ततः । आरोह्य सिन्धुरस्कन्धे धरणीशो वधूवरम् ॥ २०७॥ अकारयत्पुरस्यान्तःप्रवेशकमहोत्सवम् । वर्धापनानि जातानि परितोऽपि पुरान्तरा ।। २०८ ॥ १. सुवर्णस्य । २. कतिपयैः । ३. कुलवान् ४. हस्तिनः स्कन्थे।
-. -. -. - . III-नानासानातिना.
- . -. -. - .
॥१७॥