________________
श्रीजैन कथासंग्रहः
- . - . -.
ITal II-IDIDIDIDIDI
-. -. -.
अपराजित कथानकम्।
आनेतुं प्रहिता राज्ञा प्रधाना जयसुन्दरीम् । मुदां कुमारनामाङ्को समर्ण्य प्राभृतानि च ॥ २०९ ॥ ते द्वा:स्थावेदिता नत्वा राज्ञः प्राभृतमार्पयन् । असमानं च सन्मानं तेनापि विदधे मुदा ॥ २१० ॥ प्रधानैर्जयसुन्दर्या मुद्रारत्नं समर्पितम् । सा न्यास्थदङ्गुलौ विप्रलम्भतापापहारि तत् ॥ २११ ॥ तदा कथमनाख्याय कुमारोऽगादिति स्वयम् । राज्ञा पृष्टे निजगदुर्वृत्तान्तमखिलं च ते॥ २१२॥ नृपः प्रोवाच नो भित्तौ वर्णाः स्युर्लिखिता यदि। तदस्या अपि सन्देहोऽभविष्यत् जीवितं प्रति ॥२१३॥स्वर्णकोटिं ततस्तेभ्यः प्रसादेन ददौ नृपः । तुष्ट्या च कुमार्या ते निन्थिरे निजमन्दिरे ॥ २१४ ॥ पुनः पुनर्वियोगाग्नितापनिर्वापणौषधम् । अपृच्छत्सा कुमारस्योदन्तं श्रुतिसुधारसम् ॥ २१५ ॥ साथ स्वतातानुज्ञाताश्वेभाद्यादाय तैर्युता। क्रमागता पतिपुरंजयन्तीरूपतः सुरीः॥२१६ ।। रतिप्रीतिसदृक्षाभ्यां ताभ्यां युक्तोऽपराजितः । कुमारोऽभिमुखं तस्थौ रूपेण विषमायुधः ॥२१७ ।। अन्यदा प्रबलो दाहज्वरो देव्या अजायत । त्यक्तान्यकृत्यो भूपालस्तचिकित्सामकारयत् ।। २१८ ॥ न कोऽप्यस्य प्रतीकारं चक्रे देशान्तरा भिषक् । उवाच बहिरुद्यानेऽधिष्ठिते दृविषाहिना ॥ २१९ ॥ अस्ति वापी तदुद्भूतैरम्भोजै: 'सस्तरे कृते । दाहोपशमिता भूपस्ततश्चिन्तातुरोऽभवत् ।। २२० । (युग्मम्) कस्तत्र १. विप्रलम्भो-वियोगः तस्य तापापहारि। २. शयने ।
॥१८॥
-.
॥१८॥
-.
DIDI
-.
.