SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीजैन चंद्रभवलभूप कथासंग्रहः धर्मदत्तप्रेष्टि ॥२६॥ स तव दीक्षोत्सवं करिष्यति। इति श्रुत्वा राजा गृहं गत्वा संयमश्रियं जिघृक्षुः श्रियं नवक्षेत्रेषु वापयामास । तदा धर्मदत्तोऽपि धनवतीकुक्षिजे रत्नसिंहे पुत्रे भारमारोप्य धनवतीयुक्तः संयमाय सादरोऽभूत् । ततो राजा धर्मदत्तश्च सप्रियः संयमाय महोत्सवेन गुरुपावं प्राप्तौ । राजा दीक्षा लाति। कोऽथ नः स्वामीति यावल्लोकाश्चिन्तयन्ति, कोऽपि राज्याझे न यातीति राजापि यावच्चिन्तयति, तावता दिव्यतूर्यरवोऽभूत् । विस्मिते सर्वस्मिन् पूर्वदिश: श्वेतगजारूढः श्वेतच्छत्रचामरशोभितः कोऽपि दिव्यपुरुषोऽनाहतगीतवादित्रयुक्तस्तत्र समेतः । गगनादुत्तीर्य गुरून्नत्वा पुरो निविष्टः । गुरुभिरूचे नृपं प्रति एष वीरधवलः । तेनोक्तम्-कोऽयं कीदृक् ? पुनस्ते प्राहुः-श्रूयताम्, सिन्धुदेशे वीरपुरं नाम नगरम्। तत्र सिंहो राजा तस्य वीरधवलो नाम पुत्रः । स मृगयाव्यसनी वनेऽन्यदा मृगीमेकां सगी बाणेन विव्याध । तदर्भ बहिष्पतितं स्फुरन्तं वीक्ष्य स्वयमेव कृपां प्राप्तः स्वं निनिन्द। जीवघातनियमं मनसि गृहीत्वा निवृत्तो गृहमागतः । अन्यदा सिंहो राजा पोरैः समेत्य विज्ञप्त:-चौरः पुरं मुषितम् । राज्ञोक्तम्-रेरे आरक्षकाः ! किं पुरस्य रक्षा न क्रियते ? । तैरुक्तम्-देव ! स्तोकैर्यत्नैर्दुह्योऽयं चौरः । अद्य चौरं गृहणामीत्युक्तो (क्ता) राजा(ज्ञा)हर्षितः (ताः) पौरा: प्रेषिताः । सायं कुमारोऽन्येऽपि भृत्या भाषिताः। . अद्य सर्वाभिसारेण चतुष्किकासु स्थातव्यमिति । अथ रात्रौं कुमारचतुष्किकायामेव दैवयोगाच्चौरः ॥२६॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy