SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः मङ्गलकलश कथानकम्। ॥१५॥ महीभुजा ॥१७१।। ततश्च सिंहसामन्तभूरिसैन्यसमन्विता। अखण्डितप्रयाणैः सा ययावुजयिनी पुरीम्। ॥१७२॥ वैरिसिंहो नृपोऽथैवं शुश्राव जनतामुखात्। यच्चम्पाया: समागच्छन्नस्त्यत्र नृपनन्दनः॥१७॥ अभियानादिसन्मानस्वागतप्रश्नपूर्वकम् । पुरे प्रवेश्य तेनासावानीतो निजमन्दिरै।। १७४ । पृष्टा चागमनार्थ सा प्रोवाच नगरीमिमाम्। द्रष्टुमाश्चर्यसंपूर्णामागतोऽस्मि कुतूहलात् ।। १७५ ॥ ततः प्रोक्तो नरेन्द्रेण त्वया स्थेयं ममौकसि। सुरसुन्दरराजस्य मम गेहस्य नान्तरम् ॥१७६ ।। राजढौकितगेहे सा तस्थौ सबलवाहना । पीछेत्यादिशत् स्वादुनीरस्थानं निरीक्ष्यताम् ॥ १७७॥ पूर्वस्यां दिशि ते तत्तु ज्ञात्वा तस्यै न्यवेदयन् । तन्मार्गे कारितावासेऽवात्सीत् साऽथ नृपाज्ञया ॥ १७८॥ गच्छतो नीरपानार्थमन्यदाऽश्वान्निरीक्ष्य तान् । सा दथ्यौ मम तातस्य सत्का एते तुरङ्गमाः ॥ १७९ ॥ तेषामनुपदं प्रेष्य पुनर्भृत्यान् विवेद सा । भर्तुर्ग्रहाभिधानादिसर्वशुद्धिं मनस्विनी ॥ १८०॥ कलाभ्यासपरं तं च ज्ञात्वा त्रैलोक्यसुन्दरी । उवाच सिंहमेते हि कथं ग्राह्यास्तुरङ्गमाः ॥ १८१ ॥ सिंहोऽवादीत्त्वयाऽदिष्टोपायेनैव ततश्च सा। सच्छात्रं तं कलाचार्य भोजनाय न्यमन्त्रयत् ॥ १८२ ॥ भोजनार्थमुपाध्याये तत्राऽऽयाते ददर्श सा। छात्रमध्ये स्वभर्तारं हृदयानन्ददायिनम् ॥१८३ ॥ तस्मा आसनमात्मीयं स्थालं चादापयत्तदा। अकारयद्विशेषण गौरवं भोजनादिषु ॥१८४ ॥ ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा। तस्मै निजाङ्गलग्नं च वासोयुग्म ॥१५॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy