________________
श्रीजैन कथासंग्रहः
ዘረዘ
हि बाह्यमिभ्यास्त-द्वहिरेव स्पृशन्ति नः ॥ चित्ते तु त्वादृशा एव, प्रविशन्ति कलाधनाः ॥ ८० ॥ यतःसज्जनानां वचो द्रव्य-सहस्रादतिरिच्यते ॥ स्निग्धं चालोकितं लक्षा-त्सौहार्द कोटितस्तथा ॥ ८१ ॥ स्वदेशः परदेशश्चाऽन्येषां न तु कलावताम् ॥ सकलो' हि शशीव स्या- त्पूजनीयो जगत्त्रये ॥ ८२ ॥ तदन्वहं त्वयाऽवश्य-मागन्तव्यं ममौकसि ॥ सनिर्बन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः ॥ ८३ ॥ ततो मिथोऽनुरक्तौ तौ, तुल्यचातुर्यशालिनौ । चिरं चिक्रीडतुः स्वैरं करेणुकरिणाविव ॥ ८४ ॥ देवदत्ताऽथ नृत्यार्थ - माहूता राजवेत्रिणा । मूलदेवं सहादाय, ययौ पार्थिवपर्षदि ॥ ८५ ॥ उद्दामकरणं तत्र, नाटकं निर्ममे च सा । पटहं वादयंस्तां चा ऽनर्तयद्धूर्तनायकः ॥ ८६ ॥ वीक्ष्य तं नाटकं कान्तं, भूकान्तो' विस्मितो भृशम् ॥ याचस्व वरमित्यूचे, न्यासीचक्रे तया तु सः ॥ ८७ ॥ गाढप्रेमा ततो मूल - देवे देव इवाप्सराः ॥ देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ॥ ८८ ॥ मूलदेवस्तु तन्नापि, न द्यूतव्यसनं जहौ ॥ ततस्तं देवदत्तैव-मूचे सानुनयं रहः ।। ८९ ।। कलङ्कस्त्वादृशां द्यूतं, वैरस्यमिव' वारिधेः ॥ तदिदं व्यसनं श्रीणां, व्यसनं मुञ्च वल्लभ ॥ ९० ॥ तयेत्युक्तोऽपि नात्याक्षी - न्मूलदेवस्तु देवनम् ' ॥ दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि ॥ ९१ ॥ तस्यां पुर्यां सार्थवाहो ऽचलाह्वोऽभून्महाधनः । स तु पूर्व मूलदेवादेवदत्तारतोऽभवत् ।। ९२ ।। यद्यत्साऽमार्गयत्तत्त- त्सोऽदात्तस्यै धनादिकम् ॥ प्राणानपि जनो रागी, दत्ते
१ कलया सहितः । २. नृपः । ३. सप्रेमं । ४. विगतरसत्वं क्षारत्वमित्यर्थः । ५ द्यूतम् ।
श्रीमूलदेवनृपचरित्रम्
ዘረዘ