SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीमूलदेवनृप चरित्रम् ॥७॥ BC888888888888 विसिष्मिये॥६७॥प्रसादो मे महांश्चक्रे, युष्माभिरिति वादिनी॥ देवदत्ता वितेनेऽथ, तदङ्गाभ्यङ्गमात्मना ॥६८॥ अथ द्वावपि तौ स्नात्वा, व्यधत्तां सह भोजनम् ॥ देवदृष्ये ततो देव-दत्तादत्ते स पर्यधात् ॥१९॥ ततो विदग्धगोष्ठी तौ, क्षणं रहसि चक्रतुः॥ मूलदेवं तदा देव-दत्तैवमवदन्मुदा॥७०॥ परोलक्षा नरा दक्षा, महात्मन् ! वीक्षिता मया।नतु त्वामन्तराऽन्येन, हृतं केनापि मे मनः॥७१॥ यतः-नयणेहिं को नदीसइ, केण समाणं न होंति लावा॥ हिअयाणंदं जं पुण, जणयइतं माणुसं विरलं॥७२॥ किञ्चभवन्ति सगुणा: केऽपि, कुरूपा मृगनाभिवत् ॥'इन्द्रवारुणवत्केऽपि, रूपवन्तोऽपि निर्गुणाः ॥७३॥ ये तु मन्दारवदूप-वन्त: सारगुणान्विताः ॥ ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः स्युर्भवादृशाः ॥ ७४॥ नाथामि तदहं नाथ!, नाऽथ कार्या विचारणा॥ यथा स्थितोऽसि मच्चित्ते, तथा स्थेयं ममालये ॥७५ ॥सोऽथावादीदयि!। द्रव्य-हीने वैदेशिके मयि ॥ प्रतिबन्धो न ते युक्तो, भ्रमर्या इव किंशुके॥७६॥ सर्वेषामपि जन्तूनां, प्रेम स्यात्सधने जने ॥ अर्थमात्रैषिणां वेश्या-जनानां तु विशेषतः ॥ ७७ ॥ गुणानुरागागणिका, यदि स्यानिर्धने रता॥ तदा झुपार्जनाभावा-त्सीदेत्तस्याः कुलं सदा॥७८॥ वेश्या स्माह गुणज्ञानां, प्रेम्णो मानसजन्मनः ॥धनं निबन्धनं न स्याद्गुणाः किन्तु निबन्धनम् ॥७९॥ धनं १ इन्द्रधनुष्यवत् । २ कल्पवृक्षवत् । ३ याञ्चामि । ४गृहे। ५ कारणम् । 8888888888 ॥७॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy